________________
१३२
प्रशापनासूत्र , अथ लघुक स्पर्शस्य वर्णादिभिः सह त्रयोविंशतिम् २३ भङ्गान् प्ररूपयितुमाह-'जे फासओ लहुयफासपरिणया ते वण्णओ कालवण्णपरिणया वि, णीलवण्णपरिणया वि, लोहियवण्णपरिणया वि, हालिद्दवण्णपरिणया वि, सुकिल्लवण्ण' परिणया वि' 'जे' ये स्कन्धादयः, 'फासओ'-स्पर्शतः 'लहुयफासपरिणया'लघुकस्पर्शपरिणता भवन्ति, 'ते वण्णओ' ते वर्णतः तेषां मध्ये केचन वर्णापेक्षया 'कालवण्णपरिणया वि'-कृष्णवर्णपरिणता अपि भवन्ति, केचन-'णीलवण्णपरिणया वि' नीलवर्णपरिणता अपि भवन्ति, केचन-'लोहियवण्णपरिणया वि'लोहितवर्णपरिणता अपि भवन्ति, केचन-'हालिद्दवण्णपरिणया वि'-हारिद्रवर्णपरिणता अपि भवन्ति, केचन-'सुकिल्लवण्णपरिणया वि'-शुक्लवर्णपरिणता अपि भवन्ति, इत्येवं लघुकस्पर्शस्य वर्णैः सह पञ्चविकल्पान् प्रतिपाद्य तस्यैव गन्धेन सह विकल्पद्वयमाह-'गंधओ सुब्भिगंधपरिणया वि, दुभिगंधपरिणया वि-ये स्कन्धादयः स्पर्शतो लघुकस्पर्शपरिणता स्तेषां मध्ये केचन-'गंधओ-गन्धतः 'सुब्भिगंधपरिणया वि'-सुरभिगन्धपरिणता अपि भवन्ति, केचन-'दुभिगंधपरिणया वि' दुरभिगन्धपरिणता अपि भवन्ति, इत्येवं विकल्पद्धयं प्रतिपाद्य तस्यैव रसैः सह पञ्चविकल्पान् आह-'रसओ-तित्तरसपरिणया वि, कडुयरसपरिणया वि, कसापरसपरिणया वि, अंबिलरसपरिणया वि, महुररसपरिणया वि' ये स्कन्धादयः स्पर्शतो लघुकस्पर्शपरिणता स्तेपांमध्ये केचन-'रसओ' रसतः 'तित्तरसपरिणया वि'-तिक्तरसपरिणता अपि भवन्ति, केचन–'कडयरसपरिणया ____ जो पुद्गल लघु स्पर्शवाले होते हैं, उनमें से कोई काले वर्ण के, कोई नीले वर्ण के, कोई लाल वर्ण के, कोई पीले वर्ण के और कोई शुक्ल वर्ण के होते हैं । अतः लघु स्पर्शवाले पुद्गल वर्ण की अपेक्षा पांच प्रकार के हैं। . .. लघु स्पर्शवाले पुद्गलों में कोई सुगंधवाले और कोई दुर्गधघाले होते हैं, अतएव गंध की अपेक्षा उनके दो भेद हैं।
लघु स्पर्शवाले पुद्गलों में रस की अपेक्षा कोई तिक्त रसवाले, વર્ણદીની સાથે પ્રતિપાદન કરે છે.
જે પગલે લઘુસ્પશવાળાં હોય છે, તેઓમાથી કેઈ કાળા રંગના, કેઈ લીલા રંગના, કેઈ લાલ રંગના, કેઈ પીળા રંગના, અને કેઈ તે સફેદ રંગના હોય છે, તેથી લઘુ સ્પશવાળા પુદ્ગલે વર્ણની અપેક્ષાએ પાંચ પ્રકારના છે.
લઘુ ર્શવાળા પુદ્ગલમા કોઈ સુગંધવાળાં અને કેઈ દુર્ગન્ધવાળા હોય છે, તેથી ગધની અપેક્ષાએ તેઓના બે ભેદ છે.
લઘુ સ્પર્શવાળા પુદ્ગલમા રસની અપેક્ષાએ કઈ તીખારસવાળાં, કેઈ