________________
. १३०
प्रशापनासूत्रे वर्णपरिणता अपि भवन्ति, इत्येवं गुरुकस्पर्शस्य वर्णैः सह पञ्चविकल्पान् प्रतिपाध तस्यैव गन्धेन सह विकल्पद्वयमाह-'गंधओ सुभिगंधपरिणया वि, दुन्भिगंधपरिणया वि-ये स्कन्धादयो गुरुकस्पर्शपरिणता स्तेपांमध्ये केचन-गंधओ' गन्धतः 'मुभिगंधपरिणया वि' सुरभिगन्धपरिणता अपि भवन्ति, केचन-'दुब्भिगंधपरिणया वि'-दुरभिगन्धपरिणता अपि भवन्ति, तदेवं विकल्पद्वयमभिधाय तस्यैव रसैः सह पञ्चविकल्पानाह-'रसओ तित्तरसपरिणया वि, कडुयरसपरिणया वि, कसायरसपरिणया वि, अविलरसपरिणया वि, महररसपरिणया वि' ये स्कन्धादयः स्पर्शतो गुस्कस्पर्शपरिणता स्तेपा मध्ये केचन-'रसओ' रसतः "तित्तरसपरिणया वि-तिक्तरसपरिणता अपि भवन्ति, केचन-'कड्यरसपरिणया वि'-कटुकरसपरिणता अपि भवन्ति, केचन-'कसायरसपरिणया वि'-कपारसपरिणता अपि भवन्ति, केचन- 'अंबिलरसपरिणया वि'-अम्लरसपरिणता अपि भवन्ति, केचन-'महुररसपरिणया वि' मधुररसपरिणता अपि भवन्ति, इत्येवं पञ्चविकल्पान् प्रतिपाद्य तस्यैव गुरुकस्पर्शस्य स्वविरोधि लघुस्पर्शकं वर्जयित्वा . शेषैः षड्भिः पविकल्पनाह-'फासओ कवखडफासपरिणया वि, मउयफासपरि गया वि, सीयफासपरिणया वि, उसिणफासपरिणया वि, णिद्धफासपरिणया वि, लुक्खफासपरिणया वि' ये स्कन्धादयः स्पर्शतः गुरुकस्पर्शपरिणता स्तेपां मध्ये केचन='फासओ' स्पर्शतः 'कक्खड़फासपरिणया वि-कर्कशस्पर्शपरिणता प्रकार वर्ण की अपेक्षा उनके पांच भेद हैं। . गुरु स्पर्श वाले पुगलों में कोई सुगंध वाले और कोई दुर्गंध वाले होते हैं, अतः गंध की अपेक्षा से उनके दो भेद हैं। - गुरु स्पर्श वाले पुद्गलों में तिक्तरसबाले, कोई कटुकरस वाले, कोई कोई कषायरसवाले, कोई अम्लरस वाले कोई मधुररस वाले होते हैं, -अतः रस की अपेक्षा उनके पांच भेद हैं। ___गुरु स्पर्श वाले पुद्गलों में लघु स्पर्श विरोधी होने के कारण होता नहीं है, अतः उनमें से कोई कर्कश स्पर्श वाले, कोई मृदु स्पर्श वाले,
ગુરૂ સ્પર્શવાળા પુદગલમાં કોઈ સુગંધવાળાં અને કઈ દુધ વાળ હોય છે તેથી ગન્ધની અપેક્ષાએ તેઓના બે ભેદ છે.
ગુરૂ સ્પર્શવાળાં પુદ્ગલમાં કઈ તીખા રસ વાળાં, કેઈ કડવા રસવાળાં કઈ તુરા રસવાળાં, કોઈ ખાટા રસવાળાં, તો કઈ મધુર રસવાળાં હોય છે. જેથી રસની અપેક્ષાએ તેઓના પાંચ ભેદ બને છે
ગુરૂ સ્પર્શવાળાં પુદ્ગલને લઘુ સ્પશ વિધી હોવાના કારણે અહીંયાં લઘુસ્પશને ભંગ બનતું નથી. તેથી તેમાંથી કઈ કર્કશ સ્પર્શવાળાં, કેઈ