________________
#
प्रज्ञापनाये
१२८
भवन्ति, केचन - 'कसागरसपरिणया वि'- उपायरसपरिणता अपि भवन्ति केचन'अंविलरसपरिणया वि' - अम्लरसपरिणता अपि भवन्ति केचन - 'महररसपरिणया वि' - मधुररसपरिणता अपि यन्ति इत्येवं मृदू स्पर्शस्य रसैः सह पञ्च विकपान प्रतिपाद्य तस्यैव मृद्रकस्पर्शस्य विरोधि कर्कणस्पर्श वर्जयित्वा पचिकल्पान् शेप स्पर्शैः सह प्रतिपादयति- 'फास गुरुयफासपरिणया वि, लहुयफासपरिणया वि, सीयफासपरिणया वि, उक्षिणफासपरिणया वि, णिफासपरिणया वि, लुक्खफासपरिणया वि' ये स्कन्धादयः स्पर्शतो मृदुकस्पर्शपरिणता स्तेषां मध्ये केचन -'फासओ' स्पर्शत: 'गुरुयफासपरिणया वि' - गुरुकस्पर्शपरिणता अपि भवन्ति, केचन-‘लहुयफासपरिणया वि' - लघुकस्पर्शपरिणता अपि भवन्ति, केचन -'सीयफासपरिणया वि' - शीतस्पर्शपरिणता अपि भवन्ति, केचन - 'उसिणफासपरिणया वि' - उष्णस्पर्शपरिणता अपि भवन्ति केचन - 'गिद्ध फासपरिणया वि' = स्निग्धस्पर्शपरिणता अपि भवन्ति केचन - 'लक्खफासपरिणया वि'रूक्षस्पर्शपरिणता अपि भवन्ति, इत्येवं पविकल्पान प्रतिपाद्य संस्थानैः सह पञ्च विकल्पान् आह- 'संठाणओ परिमंडलसंठाणपरिणया वि, वसंठाणपरिणया वि, तं संठाणपरिणया वि, चउरंसठाणपरिणया वि, आयय संठाणपरिणया वि' ये स्कन्धादयः स्पर्शतो मृदुकस्पर्शपरिणता स्तेषां मध्ये केचन - 'संठाणओ'- संस्थानतः होते हैं और कोई मधुर रसवाले होते हैं । इस प्रकार मृदु स्पर्श के रसों के साथ पांच भेद होते हैं ।
'
मृदु स्पर्श वाले पुद्गलों में इसका विरोधि कर्कश स्पर्श नहीं होता, अतएव उसके साथ शेष स्पर्शो का प्रतिपादन करते हैं जो पुद्गल स्पर्श से मृदु स्पर्श वाले हैं, उनमें कोई गुरु स्पर्श वाले भी हैं, कोई लघु स्पर्श वाले भी हैं, कोई गीत स्पर्श वाले भी हैं, कोई उष्ण स्पर्श वाले भी हैं, कोई स्निग्ध स्पर्श वाले भी हैं कोई रूक्ष स्पर्शवाले भी हैं । इस प्रकार मृदु स्पर्शवाले पुतलों के अन्य स्पर्शो के योग से छह विकल्प होते हैं ।
રસવાળાં હાય છે, કોઇ તુરા રસવાળાં હાય છે, કૈાઇ મધુર રસવાળા હાય છે, આ રીતે મૃદુ સ્પર્શના રસાની સાથે પાચ ભેદ અને છે,
મૃદુ સ્પર્શવાળાં પુદ્ગલામાં તેમના વિશધી કશ સ્પશ હાતા નથી, તેથી કરીને તેમની સાથે બાકીના સ્પર્શનું પ્રતિપાદન કરે છે—જે પુદ્ગલ સ્પર્શથી મૃદુ સ્પર્શી વાળા છે, તેમા કેઇ ગુરૂ સ્પર્શીવાળાં પણ છે, કઇ લઘુ સ્પશવાળાં પણ છે, કાઇ શીત સ્પર્શીવાળા પણ છે, કોઈ ઉષ્ણુ સ્પર્શીવાળા પણુ છે, કઇ સ્નિગ્ધ સ્પવાળા પણ છે, કોઇ રૂક્ષ સ્પર્શીવાળાં પણ છે આ રીતે મૃદુ સ્પર્શીવાળા પુદ્ગલાના અન્ય સ્પર્ધાના ચેાગે કરી છ વિકલ્પે બને છે.