________________
१२७
प्रमेययोधिनी टीका प्र. पद १ सू.८ रूपी अजीवप्रज्ञापना वण्णओ कालवण्णपरिणया वि, नीलवण्णपरिणया वि, लोहियवण्णपरिणया वि, हालिदवण्णपरिणया वि, 'सुकिल्लघण्णपरिणया वि' 'जे' ये स्कन्धादयः 'फासओ' स्पर्शतः 'मउयफासपरिणया-मृदुकस्पर्शपरिणता भवन्ति 'ते वणओ-ते वर्णतः तेपांमध्ये केचन-वर्णापेक्षया 'कालवण्णपरिणया वि'-कृष्णवर्णपरिणता अपि भवन्ति, केचन-'नीलवण्णपरिणया वि'-नीलवर्णपरिणता अपि भवन्ति, केचन'लोहियवण्णपरिणया वि'-लोहितवर्णपरिणता अपि भवन्ति, केचन-'हालिदवण्णपरिणया वि'-हारिद्रवर्णपरिणता अपि भवन्ति, केचन-'मुकिल्लवण्णपरिणया वि' शुक्लवर्णपरिणता अपि भवन्ति, इत्येवं पञ्च विकल्पान् प्रतिपाद्य तस्यैव मृदुकस्पर्शस्य गन्धेन सह विकल्पद्वयमाह-गंधओ सुभिगंधपरिणया वि' दुब्भिगंधपरिणया वि' ये स्कन्धादयः स्पर्शतो मृदुकस्पर्शपरिणता स्तेषां मध्ये केचन-'गंधओ'-गन्धतः 'सुभिगंधपरिणया वि'- सुरिभिगन्धपरिणता अपि भवन्ति, केचन-'दुभिगंधपरिणया वि-दुरभिगन्धपरिणता अपि भवन्ति, इत्येवं विकल्पद्वयं प्रतिपाद्य तस्यैव मृदुकस्पर्शस्य रसेन सह पञ्च विकल्पानाह___'रसओ तित्तरसपरिणया वि, कइयरसपरिणया वि, कसायरसपरिणया वि, अंविलरसपरिणया वि, महुररसपरिणया वि' ये स्कन्धादयः स्पर्शतो मृदुकस्पर्शपरिणता स्तेपांमध्ये केचन-'रसओ'-रतः, 'तित्तरसपरिपणया वि'-तिक्तरसपरिणता अपि भवन्ति, केचन-'कडयरसपरिणया वि' कटुकरसपरिणता अपि कोई काले वर्ण वाले होते हैं, कोई नीले वर्ण वाले होते हैं, कोई लालवर्ण वाले होते हैं, कोई पीले वर्णवाले होते हैं और कोई श्वेत वर्णघाले भी होते हैं। ___ मृदु स्पर्श वाले पुद्गल गंध की अपेक्षा कोई सुगंधवाले और कोई दुर्गध वाले होते हैं । इस प्रकार गंध की अपेक्षा उनके दो भेद हैं। ___ मृदु स्पर्श वाले पुद्गल र सों की अपेक्षा पांचों रसों वाले होते हैं, यथा-कोई मृदु स्पर्शवाले पुद्गल तिक्त रस वाले होते हैं, कोई कटुकरसवाले होते हैं कोई कषाय रस वाले होते हैं, कोई अम्लरस वाले રીતે છે-જે પુદગલે સ્પર્શ કરીને મૃદુ સ્પર્શવાળાં છે, તેમાથી વર્ણની અપેક્ષાએ કઈ કાળા રંગના હોય છે, કે લીલા રંગના હોય છે, કેઈ લાલ રંગના હોય છે, કેઈ પીળા રંગના હોય છે અને કેઈ સફેદ રંગવાળાં પણ હોય છે,
મૃદુ સ્મશવાળાં પગલો ગંધની અપેક્ષાએ કઈ સુગંધવાળાં પણ હોય છે. અને કઈ દુધવાળાં પણ હોય છે, એ રીતે ગંધની અપેક્ષાએ મૃદુ સ્પશના બે ભેદ બને છે. મૃદુ સ્પર્શવાળાં પુદ્ગલે રસોની અપેક્ષાએ પાંચ રસવાળાં હોય છે. જેમકે કઈ મૃદુ સ્પર્શવાળાં પુદ્ગલ તિક્ત રસવાળા હોય છે, કેઈ કડવા