________________
प्रमेयवोधिनो टीका प्र. पद १ सू.८ रूपी अजीवप्रज्ञापना अपि भवन्ति, केचन-'मउयफासपरिणया वि'-मृदुकस्पर्शपरिणता अपि भवन्ति, केचन-'सीयफासपरिणया वि'-शीतस्पर्शपरिणता अपि भवन्ति, केचन-'उसिणफासपरिणया वि'-उष्णस्पर्शपरिणता अपि भवन्ति, केचन-णिद्धफासपरिणया वि-स्निग्धस्पर्शपरिणता अपि भवन्ति, केचन-'लुक्खफासपरिणया वि'-रूक्षस्पर्शपरिणता अपि भवन्ति तदेवं पविकल्पान् प्रतिपाद्य तस्यैव गुरुकस्पर्शस्य संस्थानः सह पञ्चविकल्पान् आह-'संठाणओ परिमंडलसंठाणपरिणया वि, वट्टसंठाणपरिणया वि, तंससंठाणपरिणया वि, चउरंससंठाणपरिणया वि, आययसंठाणपरिणया चिः ये स्कन्धादयः स्पर्शतो गुरुकस्पर्शपरिणता स्तेपा मध्ये केचन-'संठाणओ' संस्थानतः 'परिमंडलसंठाणपरिणया वि'-परिमण्डलसंस्थानपरिणता अपि भवन्ति, केचन='वट्टसंठाणपरिणया वि'-वृत्तसंस्थानपरिणता अपि भवन्ति, केचन-'तससंठाणपरिणया वि' व्यस्रसंस्थानपरिणता अपि भवन्ति, केचन-'चउरंससंठाणपरिणया वि' चतुरस्रसंस्थानपरिणता अपि भवन्ति, केचन-'आययसंठाणपरिणया वि'-आयतसंस्थानपरिणता अपि भवन्ति; इत्येवं गुरुकस्पर्शस्य वर्णादिभिः सह त्रयोविंशतिः २३ विकल्पाः। कोई शीत स्पर्श वाले, कोई उष्ण स्पर्श वाले, कोई स्निग्ध स्पर्श वाले, और कोई रूक्ष स्पर्श वाले होते हैं । इस प्रकार स्पर्श की अपेक्षा उनके छह विकल्प होते है ।
गुरु स्पर्श वाले पुगलों में कोई परिमंडल संस्थान वाले, कोई वृत्त संस्थान वाले, कोई त्रिकोण संस्थान वाले, कोई चतुष्कोण संस्थानवाले कोई आयत संस्थान वाले होते हैं, अतः संस्थान की अपेक्षा उनके पांच भेद है, इस प्रकार वर्ण आदि के साथ गुरु स्पर्श वाले पुद्गल तेईस प्रकार के हैं। . जो पुद्गल स्पर्श की अपेक्षा लघु स्पर्श वाले हैं उनके २३ भेद वर्ण आदि के साथ प्रतिपादन करते हैंમૃદુ સ્પર્શવાળા, કઈ શીત સ્પર્શવાળાં, કોઈ ઉણ સ્પશવાળા, કેઈ નિષ્પ
સ્પશવાળા, અને કઈ રૂક્ષ સ્પર્શવાળાં હોય છે. આ રીતે સ્પર્શની અપેક્ષાએ તેઆના છ વિક૯પે થાય છે.
ગુરુ સ્પ વાળા પુદ્ગલેમાં કઈ પરિમંડલ સંસ્થાનવાળાં, કેઈ વૃત્ત સંસ્થાનવાળા કેઈ ત્રિકેણ સંસ્થાનવાળાં, કેઈ ચતુષ્કોણ સંસ્થાનવાળાં અને કંઈ આયત સ સ્થાનવાળાં હોય છે. એથી સંસ્થાનની અપેક્ષાએ તેઓના પાંચ ભેદ છે. આ રીતે વર્ણ વિગેરેની સાથે ગુરૂ સ્પર્શવાળાં પુદ્ગલે ૨૩ પ્રકારના છે. - જે પુદ્ગલે સ્પર્શની અપેક્ષાએ લઘુ સ્પર્શવાળા છે, તેઓના ર૩ ભેદ