________________
१३६
प्रज्ञापासू
"
अपि भवन्ति केचन - 'गुरुयफासपरिणया वि, गुरुवस्पर्शपरिणता अपि भवन्ति, केचन - 'लहुयफासपरिणया वि' लघुकस्पर्शपरिणता अपि भवन्ति केचन - 'णिद्धफासपरिणया वि' स्निग्धस्पर्शपरिणता अपि भवन्ति केचन - 'लुक्खफासपरिया वि' - रूक्षस्पर्शपरिणता अपि भवन्ति, इत्येवं शीतस्पर्शस्य स्वाविरोधि स्परौंः सह षड् विकला प्रतिपाद्य संस्थानैः सह पञ्च विकल्पान् आह- 'संठाणओ परिमंडलठाणपरिणया वि, वट्टसंठाणपरिणया वि, तंससंठाणपरिणया वि' चउरंससंठाणपरिणया वि, आययसंठाणपरिणया वि २३' ये स्कन्धादयः शीतस्पर्शपरितास्तेपां मध्ये केचन - संठाणओ' संस्थानतः 'परिमंडल संठाणपरिणया वि'परिमण्डलसंस्थानपरिणता अपि भवन्ति, केचन - ' वहसंठाणपरिणया वि' - वृत्त - संस्थानपरिणता अपि भवन्ति केचन - तंस संठाणपरिणया वि-व्यवसंस्थानपरिणता अपि भवन्ति केचन - ' चउरंसठाणपरिणया वि' चतुरस्रसंस्थानपरिणता अपि भवन्ति केचन - 'आयय संठाणपरिणया वि' आयत संस्थानपरिणता अपि भवन्ति, इत्येवं शीतस्पर्शस्य वर्णादिभिः सर्वैः सह त्रयोविंशतिः विकल्पान् प्रति - पाद्य, उष्णस्पर्शस्य वर्णादिभिस्त्रयोविंशतिं विकल्पान् प्रतिपादयति- 'जे फासओ अतएव कोई शीत स्पर्शवाले पुद्गल कर्कश स्पर्शवाले, कोई मृदु स्पर्शवाले, कोई गुरु स्पर्शवाले, कोई लघु स्पर्शवाले और कोई रूक्ष स्पर्शवाले होते हैं, अतः स्पर्श की अपेक्षा वे छह प्रकार के हैं ।
शीत स्पर्शवाले पुद्गलों में कोई परिमंडल संस्थानवाले, कोई वृत्तसंस्थानवाले, कोई त्रिकोण संस्थानवाले, कोई चतुष्कोण संस्थानवाले और कोई आयत संस्थानवाले होते हैं । अतएव संस्थान की अपेक्षा उनके पांच भेद हैं । इस प्रकार शीत स्पर्शवाले पुद्गलों के वर्ण, गंध, रस, स्पर्श और संस्थान के साथ २३ भंग होते हैं ।
उष्ण स्पर्शवाले पुद्गलों के भी इसी प्रकार तेईस भंग होते हैं । તેથી કાઇ શીત સ્પર્શીવાળાં પુદ્ગલ કશ સ્પર્શીવાળા, કાઇ મૃદુ સ્પર્શવાળાં કોઈ શુરૂ સ્પર્શીવાળાં, કેઇ લઘુ સ્પર્શીવાળાં, કોઇ સ્નિગ્ધ પવાળા અને કાઇ રૂક્ષ સ્પર્શીવાળા હાય છે, તેથી સ્પર્શની અપેક્ષાએ તેના ૬ પ્રકાર છે.
શીત સ્પર્શીવાળાં પુદ્ગલેમા કાઇપરિમડલ સ ́સ્થાનવાળા, 'કાઇ વૃત્ત સંસ્થાનવાળાં, કેઇ ત્રિકેણુ સ ́સ્થાનવાળાં, કોઇ ચતુષ્કોણ સ સ્થાનવાળા અને કાઇ આયત સ સ્થાનવાળા હેાય છે તેથી સ સ્થાનની અપેક્ષાએ તેના પાંચ ભેદ છે આ રીતે શીત સ્પર્શીવાળાં પુદ્ગલેાના વર્ણ, ગંધ, રસ, સ્પર્શી અને સંસ્થાનની સાથે ૨૩ ભગ અને છે
1
ઉષ્ણુપ વાળા પુદ્ગલેાના પણ એજ રીતે ૨૩ ભ ગ થાય છે, હવે તેઓનુ
1