________________
प्रमेययोधिनी टीका प्र. पद १ सू.७ जीवादीनां वर्णादिना परस्परसंवेधः ९५ णया वि, लोहियवण्णपरिणया वि, हालिदवण्णपरिणया वि, सुकिल्लघण्णपरिणया वि, 'जे' ये-स्क्रन्धादयः- रसओ' रसतः-रसापेक्षया, 'तित्तरसपरिणया, तिक्तरसपरिणता भवन्ति, 'ते वण्णओ'-तेषां मध्ये केचन-स्कन्धादयो वर्णतः वर्णापेक्षया, 'कालवण्णपरिणया वि'-कृष्णवर्णपरिणता अपि भवन्ति, केचन-- 'णीलवण्णपरिणया वि-नीलवर्णपरिणता अपि भवन्ति, केचन-'लोहियवण्णपरिणया वि'-लोहितवर्णपरिणता अपि भवन्ति, केचन='हालिदवण्णपरिणया वि'-हारिद्रवर्णपरिणता अपि भवन्ति, केचन-'सुकिल्लवण्णपरिणया वि' शुक्लवर्णपरिणता अपि भवन्ति, इत्येवं तिक्तरसस्य वर्णैः सह पञ्च विकल्पाः' सञ्जाताः, अथ तस्यैव गन्धाभ्यां सह द्वौ विकल्पावाह-'गंधो मुभिगंधपरि णया वि, दुन्भिगंधपरिणया वि'-ये स्कन्धादयस्तिक्तरसपरिणता स्तेपांमध्ये केचन-'गंधओ'-गन्धतः -गन्धापेक्षया - 'मुभिगंधपरिणया वि'-मुरभिगन्धपरिणता अपि भवन्ति, केचन दुभिगंधपरिणया वि' दुरभिगन्धपरिणता अपि भवन्ति, अथ तिक्तरसस्यैव स्पर्टीः सह अष्टौ विकल्पानाह'फासओ कक्खडफासपरिणया वि, मउयफासपरिणया वि, गुरुयफासपरिणया कोई वर्ण की अपेक्षा कृष्णवर्ण वाले होते हैं, कोई नीलवर्ण वाले होते हैं, कोई लालवर्ण वाले होते हैं, कोई पीलेवर्ण वाले होते हैं और कोई शुक्लवर्ण वाले होते हैं, इस प्रकार तिक्तरस वाले पुद्गलों के पांच वर्गों की अपेक्षा से पांच विकल्प हुए।
तिक्तरस वाले पुद्गलों के गंध की अपेक्षा दो विकल्प होते हैं, क्योंकि तिक्तरस वाले पुगलों में से कोई सुगंध वाले होते हैं और कोई दुर्गंध वाले होते हैं।
तिक्तरसपरिणत पुगल आठ स्पों की अपेक्षा आठ प्रकार के होते हैं। उन्हें दिखलाते हैं-जो पुद्गल रस से तिक्तरस परिणमन કે વર્ણની અપેક્ષાએ કાળા રંગ વાળાં હોય છે. કોઈ વાદળી રંગવાળાં હોય છે, કેઈ લાલ રંગવાળા હોય છે. કે પીળા રંગવાળાં હોય છે, અને કઈ સફેદ રંગવાળા હોય છે. આ રીતે તિક્ત રસવાળા પુદ્ગલેના પાંચ વર્ષો (રંગ) ની અપેક્ષાએ પાંચ વિકલ્પ થાય છે.
તિક્ત રસ વાળા પુદ્ગલોના ગંધની અપેક્ષાએ બે વિકલ્પ બને છે, કેમકે તિત રસ વાળાં પુદ્ગલેમાથી કેઈ સુગંધવાળાં હોય છે, અને કઈ દુર્ગંધ વાળાં હોય છે.
તિક્ત રસ પરિણામી પુદ્ગલ આઠ સ્પર્શોની અપેક્ષાએ આઠ પ્રકારના બને છે. તે બતાવવામાં આવે છે-જે પુદ્ગલ રસથી તિત રસ પરિણામવાળાં