________________
૦૬
vartate
7
'लुक्खफासपरिणया वि'- रूक्षस्पर्शपरिणता अपि भवन्ति इत्येवं मधुररसस्य स्परौंः सहाष्टौ विकल्पान् प्रतिपाद्य तस्यैव संस्थानैः सह पञ्च विकल्पानाह - 'संठाणओ' परिमंडलसंस्थागपरिणया वि, वसंठाणपरिणया वि, तंसठाणपरिणया वि, चउरंस संठाणपरिणया वि, आययसंठाणपरिणया वि'- ये स्कन्धादयो रसतो मधुररसपरिणता स्तेषां मध्ये केचन - 'संठाणओ' - संस्थानतः, 'परिमंडलसंठाणपरिणया वि' परिमण्डलसंस्थानपरिणता अपि भवन्ति केचन - 'वठाणपरिया वि' - वृत्तसंस्थानपरिणता अपि भवन्ति केचन - 'तंसठाणपरिणया वि' - त्र्यत्रसंस्थानपरिणता अपि भवन्ति केचन - ' चउरंस संठाणपरिणया वि' - चतुरस्र - संस्थानपरिणता अपि भवन्ति, केचन 'आययसंठाणपरिणया वि' - आयतसंस्थानपरिणता अपि भवन्ति, इत्येवं मधुररसपरिणतानां संस्थानैः सह पश्ञ्च विकल्पा', वर्णादिभिः सर्वे संमेलने तु विंशति विकल्पा भवन्तिः पूर्वोक्तरसपञ्चक संयोतु भङ्गक शतं १०० भवति ॥ सू० (सू०७॥ )
"
स्पर्श वाले, कोई रूक्ष स्पर्श वाले भी होते हैं । इस प्रकार स्पर्श की अपेक्षा मधुररसवाले पुद्गल आठ प्रकार के हैं ।
मधुररस वाले पुद्गल संस्थान से पांच प्रकार के होते हैं, जैसे- जो पुद्गल मधुररसपरिणत हैं, उनमें कोई परिमंडल संस्थान वाले, कोई वृत्तसंस्थान वाले, कोई त्रिकोणसंस्थान वाले, कोई समचौरससंस्थान वाले और कोई आयतसंस्थान वाले होते हैं । यों मधुरस परिणत पुद्गल संस्थान की अपेक्षा पांच प्रकार के और वर्ण, गंध, स्पर्श तथा संस्थान की अपेक्षा २० प्रकार के हैं ।
इस तरह पांचों रसवाले पुलों के बीस-बीस भेद मिलाने से कुल सौ भेद रस की अपेक्षा से होते हैं ||७||
રૂક્ષ સ્પર્શીવાળાં પશુ હાય છે. આ રીતે સ્પર્શીની અપેક્ષાએ મધુર રસવાળાં પુદ્ગલા આઠ પ્રકારના છે.
મધુર રસવાળા પુદ્ગલા સસ્થાનથી પાંચ પ્રકારના અને છે, જેમકે જે પુદ્ગલ મધુર રસ પરિણત છે. તેએમાં કોઈ પરિમંડલ સ ંસ્થાનવાળાં, કોઈ વૃત્ત સંસ્થાનવાળાં, કાઇ ત્રિકેણસ સ્થાનવાળાં, કેાઈ સમચેારસ સસ્થાનવાળાં અને કઈ આયત સંસ્થાનવાળા હોય છે. એમ મધુર રસ પરિણત પુદ્ગલ સસ્થાનની અપેક્ષાએ પાંચ પ્રકારના અને વ, ગ ́ધ, સ્પર્શ સ્થાનની અપેક્ષાએ ૨૦ પ્રકારે છે.
આ રીતે પાંચે રસવાળા પુદ્ગલેાના ૨૦ વીસ-વીસ ભેદ મળવાથી કુલ १०० सेो लेह रमनी अपेक्षाओ ने छे. ॥ सू. ७ ॥