________________
९०
प्रज्ञापनासूत्रे
परिणया वि' मधुररसपरिणता अपि भवन्ति, अथ-सुरभिगन्धरयैव स्पर्शैः सह अष्टौ विकल्पान आह- 'फासओ कक्खडफासपरिणया वि, फासपरिणया वि, गरुयफासपरिणया वि, सीयफासपरिणया वि, उसिणफासपरिणया वि, णिद्धफासपरिणया वि, लक्खफासपरिणया वि' ये स्कन्धादयो गन्धतः सुरभिगन्धपरिणता स्तेषां मध्ये केचित् - 'फासओ' - स्पर्शतः - स्पर्शापेक्षया, 'कक्खड - फासपरिणया वि'-कर्कस्पर्शपरिणता अपि भवन्ति, केचित् - 'मउयफासपरिणया वि' - मृदुकस्पर्शपरिणता अपि भवन्ति, केचित् - 'गरुयफासपरिणया वि' - गुरुकस्पर्शपरिणता अपि भवन्ति, केचित् - 'लहुयफासपरिणया वि' - लघुकस्पर्शपरिणता अपि भवन्ति, केचित्–'सीयफासपरिणया वि' - शीतस्पर्शपरिणता अपि भवन्ति, केचित् - 'उसिणकासपरिणया वि'-उष्णस्पर्शपरिणता अपि भवन्ति केचित्'णिद्धफासपरिणया वि-स्निग्धस्पर्शपरिणता अपि भवन्ति, केचित् - 'लुक्खफास - परिणया वि' रुक्षस्पर्शपरिणता अपि भवन्ति, इत्यष्टौ भङ्गा.
रस वाले, कोई कटुक रस वाले, कोई कषाय रस वाले, कोई आम्ल रस वाले और कोई मधुर रस वाले होते हैं ।
सुगंध के आठ स्पर्शो के साथ आठ विकल्प होते हैं, उन्हें कहते हैं- सुगंध वाले पुद्गल स्पर्श की अपेक्षा कोई कर्कश स्पर्श वाले होते हैं, कोई कोमल स्पर्श वाले होते हैं, कोई गुरु स्पर्श वोले होते हैं, कोई लघु स्पर्श वाले होते हैं, कोई शीत स्पर्श वाले होते हैं, कोई उष्ण स्पर्श वाले होते हैं, कोई स्निग्ध (चिकने) स्पर्श वाले होते हैं, कोई रूक्ष स्पर्श वाले होते हैं । इस प्रकार सुगंध के साथ आठ स्पर्शो संबंधी आठ विकल्प होते हैं ।
सुरभिगंध के पांच संस्थानों के साथ पांच भंग होते हैं, उन्हें बतलाते हैं - सुरभिगंध वाले पुद्गलों में से कोई परिमंडल संस्थान કાઇ કડવા રસવાળા, કાઇ તુરા રસવાળા, કાઇ ખાટા રસવાળા અને કાઇ મીઠા રસવાળાં હાય છે.
સુગન્ધના આઠ સ્પર્શની સાથે આઠ વિકલ્પે અને છે, તેને બતાવે છે, સુગધવાળા પુદ્ગલ સ્પર્શની અપેક્ષાએ કોઇ કશસ્પર્શીવાળા હાય છે, કાઇ કોઇ કામળ સ્પર્શીવાળાં હેાય છે કેાઇ ગુરૂ પવાળાં હોય છે કાઈ લઘુ સ્પર્શીવાળા હાય છે, કાઇ ઠંડા સ્પર્શીવાળા હેાય છે. કાઇ ઉષ્ણુ સ્પર્શીવાળા હાય छे, स्निग्ध (सीएएगा) स्पर्शवाणा होय छे, इक्ष (उठोर) स्पर्श वाणा હાય છે, આ રીતે સુગધની સાથે આઠ સ્પર્ધાના આઠ વિકલ્પ બને છે.
સુરભિ ગધના પાંચ સ સ્થાનાની સાથે પાંચ ભગ મને છે. તેને મતાવવામાં આવે છે સુગન્ધ વાળા પુદ્ગલા માથી કાઇ પરિમ ડલ સ ́સ્થાનવાળાં, કોઇ