Page #1
--------------------------------------------------------------------------
________________ भिन्नभिन्नविद्वत्कर्तृकः ऋषिदत्ताचरित्रसंग्रहः * सम्पादिका * परमपूज्यव्याख्यानवाचस्पतिआचार्यभगवन्तश्रीमद्विजय रामचन्द्रसूरीश्वराणां साम्राज्यवर्ती परमपूज्यप्रवर्तिनी श्रीरोहिताश्रीजीमहाराजस्य शिष्यरत्ना च साध्वी चन्दनबालाश्री * सहयोगः * पं. अमृत पटेल * प्रकाशक * भद्रंकर प्रकाशन अहमदाबाद वि.सं. 2067, i.sa. 2011
Page #2
--------------------------------------------------------------------------
________________ ग्रन्थनाम : ऋषिदत्ताचरित्रसंग्रहः ग्रन्थकारनाम : भिन्नभिन्नविद्वत्कर्तकः सम्पादिका : साध्वी चन्दनबालाश्री प्रकाशक : भद्रंकर प्रकाशन - अहमदाबाद संस्करण : वि.सं. 2067, i.sa. 2011 मूल्य : रु. 400-00 पत्र : 74+362 :: BHADRANKAR PRAKASHAN, 2011 प्राप्तिस्थान अहमदाबाद : भद्रंकर प्रकाशन 49/1, महालक्ष्मी सोसायटी, शाहीबाग, अहमदाबाद-380004 फोन : 079-22860785 अहमदाबाद : सरस्वती पुस्तक भंडार हाथीखाना, रतनपोल, अहमदाबाद-380001 फोन : 079-25356692 अक्षरांकन : विरति ग्राफिक्स, अहमदाबाद फोन : 079-22684032 मुद्रक तेजस प्रिन्टर्स, अहमदाबाद फोन : 079-22172271 (मो.) 98253 47620
Page #3
--------------------------------------------------------------------------
________________ * दिव्याशीर्वाददाता * परमपूज्य परमाराध्यपाद व्याख्यानवाचस्पति श्रीमद्विजयरामचन्द्रसूरीश्वरजीमहाराजसाहेब तथा परमपूज्य अध्यात्मयोगी नमस्कारमहामन्त्राराधक पंन्यासप्रवरश्रीभद्रंकरविजयजीमहाराजसाहेब ___ * शुभप्रेरणादाता * परमपूज्य परार्थरसिक पंन्यासप्रवरश्रीवज्रसेनविजयजीम.सा.
Page #4
--------------------------------------------------------------------------
________________ ऋषिदत्ताचरित्रसंग्रहः [1] सिरिमुणिवैगुणपालविरैयं रिसिदत्ताचरियं ॥ [2] अज्ञातकर्तृकं ऋषिदत्ताचरित्रम् ॥ [3] अज्ञातकर्तृकं __ऋषिदत्ताचरित्रम् ॥ परिशिष्ट [1] सिरिधम्मसेणगणिमहत्तरविरइअवसुदेवहिण्डिमज्झिमखण्डे इसिदत्ताकहा ॥ परिशिष्ट [2] आम्रदेवसूरिविरचिताख्यानकमणिकोशवृत्तौ भावशल्यानालोचनदोषाधिकारे ऋषिदत्ताख्यानकम् ॥ | परिशिष्ट [3] श्रीसोमतिलकसूरिविरचितशीलोपदेशमालायाः श्रीजयकीर्तिसूरिविरचितशिलतरङ्गिणीवृत्तौ ऋषिदत्ताकथा ॥
Page #5
--------------------------------------------------------------------------
________________ | श्रुतभक्ति-अनुमोदना लाभार्थी परमपूज्य, परमोपकारी, सुविशालगच्छाधिपति, व्याख्यानवाचस्पति, पूज्यपाद आचार्यभगवंतश्रीमद्विजय रामचंद्रसूरीश्वरजी महाराजसाहेबना शिष्यरत्न अध्यात्मयोगी, पूज्यपाद पंन्यासप्रवर श्रीभद्रंकरविजयजी महाराजसाहेबना शिष्यरत्न हालारदेशे सद्धर्मरक्षक, पूज्यपाद आचार्यभगवंत श्रीमद्विजय कुंदकुंदसूरीश्वरजी महाराजसाहेबना शिष्यरत्न परार्थरसिक, परमपूज्य पंन्यासप्रवर श्रीवजसेनविजयजीमहाराजसाहेबना सदुपदेशथी श्री जैन श्वे.मूर्तिपूजक तपगच्छ संघ ट्रस्ट-राजकोट W3, वर्धमाननगर-पेलेस रोड, राजकोट-360001 ज्ञानखातानी उपजमांथी आ ग्रंथप्रकाशननो संपूर्ण लाभ लीधेल छे. आपे करेली श्रुतभक्तिनी हार्दिक अनुमोदना करीए छीए अने भविष्यमां पण आप उत्तरोत्तर उत्तमकक्षानी श्रुतभक्ति करतां रहो एवी शुभेच्छा पाठवीए छीए. लि. भद्रंकर प्रकाशन
Page #6
--------------------------------------------------------------------------
________________ सिरिमुणिवैगुणवालविरैअरिसिदत्ताचरिये श्रेणिकनृपकृता वीरजिनस्तुतिः "जय भवसिंधुनिमज्जमाणजंतुघणुत्तारण ! / जय ससिनिम्मलकित्तिनिलय ! जय भवियविबोहण ! ॥ जय खरकामगयंदकुंभनिस्सुंभणहरिवर ! / जय सुरकिंनर नरवरिंदसंथुय ! परमेसर ! ॥ जय विज्जुज्जल ! जय [ सा ]मिसाल ! जय मु(सु)हसुदीहर ! / जय खर-निट्टरवज्जसरिस ! कामह पंचविसर ! ॥ जय ससुरासुरसिद्धमहिउ तिहुयणजणाहिज्जइ । नो वच्छत्थलु मयणसरेहिं तुहु नाह ! भिज्जइ ॥ जय ससुरासुरकिंनर-नरवरपणमंतघट्ठपयकमल । जय मोहनिसियरनासण ! जय केवलकिरणविप्फुरिय ! ॥ नर-तिरिय-देव-नारयभवसयसंघट्टभीसणदुरंत( ते)| संसारमहाजलहिम्मि na'tthi सरणं तुमं मोत्तुं" ॥ [रिसिदत्ताचरिए पढमं पव्वं/41-46]
Page #7
--------------------------------------------------------------------------
________________ प्रकाशकीय प्रातःकाळे आवश्यकक्रियामां 'भरहेसर-bAhubalI'nI सज्झाय दररोज बोलीए छीए ते सझायनी गाथा-9मां ऋषिदत्तामहासतीनुं नामस्मरण थाय छे. कर्मना गहन विपाकोने अनुभवतां ते महासतीए पोताना शीलनुं अखंडित रक्षण करेल छे. ते महासतीना जीवन अंगे अनेक चरित्रो, कथाओ, रास, चोपाई वगेरेनी रचना थयेल छे. प्रस्तुत 'RSidattAcaritrasaMgraha'mAM अप्रकाशित त्रण कृतिओनो संग्रह प्रकाशित करवामां आवे छे. (1) श्रीमुनिपतिगुणपालविरचित रिसिदत्ताचरिय, (2) अज्ञातकर्तृक ऋषिदत्ताचरित्र (3) अज्ञातकर्तृक ऋषिदत्ताचरित्र आ त्रणे कृतिओ हस्तप्रतो उपरथी तैयार करीने प्रकाशित करेल छे. ते अंगेनी माहिती संपादकीय लखाणमां आपवामां आवेल छे. आ सिवाय बीजी त्रण प्रकाशित कृतिओ परिशिष्टमां आपवामां आवेल छे. परिशिष्ट-1मां श्रीधर्मसेनगणिविरचितवसुदेवहिंडीमध्यमखंडमांथी ऋषिदत्ताकथा, परिशिष्ट-2मां श्रीआम्रदेवसूरिविरचितआख्यानकमणिकोशवृत्तिमांथी ऋषिदत्ताख्यानक अने परिशिष्ट-3मां श्रीजयकीर्तिसूरिविरचित शीलोपदेशमालानी श्रीसोमतिलकसूरिविरचितशीलतरंगिणीवृत्तिमांथी ऋषिदत्ताकथा आपवामां आवेल छे. आ रीते प्रस्तुत 'RSidattAcaritrasaMgraha'mAM त्रण अप्रकाशितकृतिओ अने त्रण प्रकाशितकृतिओनो संग्रह आपवामां आवेल छे. प्रस्तुत ऋषिदत्ताचरित्रनी त्रण अप्रकाशितकृतिओ अद्यावधि प्रकाशित थयेल न होवाथी आ ग्रंथना संपादननुं कार्य परमपूज्य, परमाराध्यपाद श्रीमद्विजयरामचंद्रसूरीश्वरजीमहाराजना शिष्यरत्न, अध्यात्मयोगी, परमपूज्य, पंन्यासप्रवर श्रीभद्रंकरविजयजीमहाराजना शिष्यरत्न, हालारना हीरला, परमपूज्य आचार्यभगवंत श्रीकुंदकुंदसूरीश्वरजीमहाराजना शिष्यरत्न परार्थरसिक, परमपूज्य, पंन्यासप्रवर श्रीवजसेनविजयजीमहाराजनी शुभप्रेरणाथी परमपूज्य, व्याख्यानवाचस्पति, आचार्यभगवंत श्रीमद्विजयरामचंद्रसूरीश्वरजीमहाराजना साम्राज्यवर्ती तथा परमपूज्य, सरळस्वभावी, प्रवर्तिनी साध्वी श्रीरोहिताश्रीजीमहाराजना शिष्यरत्ना विदुषी साध्वी श्रीचंदनबालाश्रीजीमहाराजे पंडितवर्य अमृतभाई पटेलना सहयोगथी पोतानी अस्वस्थ रहेती तबीयतमां पण अत्यंत श्रमसाध्य कार्य करीने अमारी संस्थाने नव परिशिष्टोथी समृद्ध एवो आ ऋषिदत्ताचरित्रसंग्रह ग्रंथ प्रकाशित करवानो जे लाभ आप्यो छे ते बदल अमारी संस्था तेमनी RNI छे. तेमना द्वारा भविष्यमां पण आवा उत्तमग्रंथो संपादित थईने प्रकाशित
Page #8
--------------------------------------------------------------------------
________________ थतां रहे अने अमारी संस्थाने प्रकाशित करवानो लाभ मळतो रहे एवी अमे अभिलाषा राखीए छीए. आ ऋषिदत्ताचरित्रसंग्रह ग्रंथना प्रकाशन माटे परमपूज्य, सुविशालगच्छाधिपति, आचार्यभगवंत श्रीमद्विजयरामचंद्रसूरीश्वरजी महाराजना साम्राज्यवर्ती परमपूज्य, हालारदेशे सद्धर्मरक्षक, आचार्यभगवंत श्रीमद्विजयकुंदकुंदसूरीश्वरजी महाराजना शिष्यरत्न, परार्थरसिक श्रीवजसेनविजयजी महाराजनी शुभप्रेरणाथी श्री जैन श्वे. मूर्तिपूजक तपगच्छ संघ ट्रस्ट /3, वर्धमाननगर, पेलेस रोड, राजकोट तरफथी ज्ञानखातानी उपजमांथी संपूर्ण लाभ लीधेल छे. ते बदल अमारी संस्था तेमनो आभार माने छे. आ ऋषिदत्ताचरित्रसंग्रह प्रकाशनना सुअवसरे अमे संपादिका साध्वी चंदनबालाश्रीजीमहाराजनो तथा आ ग्रंथना संपादनकार्य माटे सहयोग आपनार पंडितवर्य श्रीअमृतभाई पटेलनो, कोबा कैलाससागर ज्ञानभंडारमांथी तथा लालभाई दलपतभाई भारतीय संस्कृतिविद्यामंदिरमांथी हस्तप्रतो अमने प्राप्त थई तेमनो तथा ऋषिदत्ताचरित्रनी प्रकाशित कृतिओ माटे कोबा कैलाससागरज्ञानभंडार अने गीतार्थगंगाथी ग्रंथो प्राप्त थया तेमनो, आ कार्यना अक्षरमुद्रांकन कार्य माटे विरति ग्राफिक्सवाळा अखिलेश मिश्राए काळजीपूर्वक सुंदर कार्य करी Apela che temano ane prInTIMganA kAma mATe tejasa prInTarsavALA तेजसभाईए खंतपूर्वक सुंदर कार्य करी आपेल छे तेमनो खूब खूब आभार मानीए छीए. आवा उत्तम महासतीना जीवनचरित्रमांथी शीलनुं माहाभ्य जाणीने तथा कर्मोना विपाकोने बतावती आ कथामांथी कर्मबंध करती वखते सावध थईने शील अने सदाचारनी सुवासथी जीवने मघमघायमान बनावी अशुभ कर्मबंध द्वारा दुरन्त संसार अने दुर्गतिओनी परंपरा थाय छे तेथी अशुभकर्मबंधथी अटकीने पूर्वे उपार्जित करेला कर्मोने सम्यग ज्ञानदर्शन अने चारित्रनी आराधना द्वारा खपावीने सर्व कर्मोनो क्षय करीने मुक्तिसुखना भागी बनीए ए ज शुभभावना !! - भद्रंकर प्रकाशन datta-t.pm5 2nd proof
Page #9
--------------------------------------------------------------------------
________________ [9] श्रीमुनिपतिगुणपालविरचित रिसिदत्ताचरित्रनो कथासार [प्रथमपर्व] [1] नमस्कारात्मकमंगल : मंगलमां पंचपरमेष्ठी श्रुतदेवता अने गुरुजनोने नमस्कार करेल छे, तेमां महावीरस्वामी भगवाने जन्माभिषेक समये मेरुशिखरने चरणांगुष्ठथी कंपाव्यो तेनो उल्लेख छे. (1-1/7) [2] सज्जन-दुर्जननो भेद : सज्जन अने दुर्जननो भेद वर्णव्यो छे, तेमां कविए जणाव्युं छे के मारा काव्यमां गुण नथी तो पण सज्जनपुरुषो एमांथी गुण ग्रहण करशे, ज्यारे दुर्जनपुरुषो तो गुणथी भूषित काव्यमां पण दोष ग्रहण करे छे. सूर्यने न जोतां घुवडनी जेम काव्यमां गुणोने तेओ जोई शकतां नथी एटले मारा काव्य माटे आ बन्नेय योग्य नथी, परंतु मध्यस्थ पुरुष ज योग्य छे, कारण के मध्यस्थपुरुष गुण अने दोष बन्नेने जुवे छे. (1-9/15) [3] कथाप्रकार : प्रस्तुत कथा मिश्रकथा छे एटले तेमां धर्म, अर्थ, काम अने मोक्ष चारेयनी वात आवे छे. [4] कथापीठिका :- आटली पूर्वभूमिका पछी कथापीठिकानी मांडणी थाय छे, तेमां राजगृहीनगरीमां भगवान महावीरस्वामी समवसर्या छे, बार पर्षदा मध्ये सिंहासन उपर महावीरस्वामी बीराजमान छे. राजगृहीनगरीनाथ श्रेणिक2आजा वंदन करवा आवे छे. अहीं कविए भगवाननी बहु भावगर्भित स्तुति श्रेणिकमुखे रजू करी छे, जे मनमोहक छे. (1-1646) अहीं प्रसंगे श्रेणिकराजा ऋषिदत्तानी कथा अंगे भगवानने पृच्छा करे छे के 1आगमकथाओमां ऋषिदत्ताकथा आवे छे ते आप अमने कहो श्रीवीरभगवान श्रीमुखे ऋषिदत्तानी कथा पर्षदामां रहेला भविकजनना बोध माटे जणावे छे. (1-48 50) 1. जुओ भहेसरसज्झाय गाथा-9
Page #10
--------------------------------------------------------------------------
________________ [5] कथासार : आटली पीठिका पछी कविए टुंकाणमां ऋषिदत्ताकथा भगवानना श्रीमुखे रजू करेल छे. (1-51 62) [6] कथाप्रारंभ : कथाप्रारंभमां कविए नमिनाथ भगवानना तीर्थमां आ ऋषिदरा महासती थयेल छे तेवुं जणाव्युं छे अने जे कथा महावीरपरमात्माए विस्तारथी करी हती तेने संक्षेपमां कहेवानी प्रतिज्ञा करेल छे. (1-63/66) [6-1] कथा : दक्षिणभरतार्ध, मध्यदेश, रथमर्दननगर तेमां हेमरथनामना राजा राज्य करे छे, जे सम्यत्व, ज्ञान, दर्शन, तप अने नियममां उद्यत छे, श्रावकधर्ममां निरत छे. (1-75) तेमने सुविशुद्धकुळमां उत्पन्न थयेली सुयशा नामनी राणी छे, ते राजा-राणीनो पुत्र कनकरथनामनो छे, जे सर्वगुणोनो भंडार छे. त्रणे लोकोमां जे गुणो होय ते बधा आ कुमारमां आवी वस्या छे. (1-85). [6-2] आ बाजु कावेरीनामनी नगरीमां सुंदरपाणिनामनो राजा छे तेमने वासुलानामनी पट्टराणी छे, तेमनी अत्यंत रूपवंती रूक्मिणीनामनी कन्या छे. आ कन्या सुवर्णवर्णी अने चंद्ररेखा जेवी सौम्य छे. वासुलादेवीए पोतानी दीकरीने नवयौवना थयेली जोई एटले तेना वर अंगेनी चिंता थई अने एवुं नक्की थयुं के, रथमर्दननगरना राजा हेमरथना पुत्र कनकरथने कन्या परणाववी. ते माटे सागर वगेरे मंत्रीओ साथे चर्चा करीने सुंदरपाणिराजा गुणसेननामना मुख्य अधिकारीने हेमरथराजा पासे मोकले छे. गुणसेने विनंती करतां लग्ननो प्रस्ताव स्वीकारीने हेमरथ पोताना पुत्र कनकरथने गुणसेन साथे कावेरीनगरी तरफ प्रयाण करावे छे. आ प्रसंगे कविए गुणसेन साथे जे सैन्य जाय छे तेनुं रोमांचक वर्णन करेल छे. (1-86/119) [7] अरिदमन साथे युद्ध : प्रतिदिन सतत प्रयाणथी सैन्य कावेरी तरफ जई रह्युं छे, त्यारे अरिदमननामना कोईक राजाए कनकरथकुमारने पोतानी सीमामांथी पसार न थवानुं अथवा to yuddha mATe sajja थवानुं कहेण मोकल्युं, त्यारे कनकरथ अरिदमन साथे युद्ध करे छे अने अरिदमनने हरावे छे. आ युद्ध प्रसंगने रोमांचक वर्णन kavie karela che. (1-120163) datta-t.pm5 2nd proof
Page #11
--------------------------------------------------------------------------
________________ जेम के- 11 वरिसंत सव्वसव्वलं, वज्जंत संखकाहलं । ज्यमंत-रुत्ति-दम, संतळु खुमुत्तम ॥ लग्गु जुज्झ ऐभीसणु, कायरनास दसमुह दसरहसुयह जिह । वृंत-ळ meqhAnuM, महिं वळ( I )डतु, मीसळु नावरू पेयवळु I[ o-44/4 ] ' त्यारपछी कनकरथ अरिदमनने तेनुं राज्य पाछुं आपवा इच्छे छे, छतां अरिदमन वैराग्य पामी नमिनाथभगवानना शासनमां दीक्षा लई मुक्ति पामे छे. (1-165) [8] कावेरी नगर तरफ कुमारनुं आगळ प्रयाण : अरिदमनना विजय पछी थोडाक ज दिवसोमां कुमार कनकरथ कावेरीनगरी तरफ आगळ प्रयाण करे छे, ते दरम्यान मोटां एक वनमां आवे छे. ज्यां सरोवर किनारे कुमारना माणसो ऋषिदत्ताने एक क्षण माटे जुवे छे, ऋषिदत्ता बीजी क्षणे अदृश्य थई जाय छे, आथी आश्चर्यचकित थयेला सैन्यना माणसो ऋषिदत्तानी हकीकत कुमारने जणावे छे, कुमार पण ऋषिदत्ताने जोवा माटे उत्सुक थाय छे, बीजे दिवसे सवारे चार-पांच प्रधानपुरुषो साथे कुमार सरोवरकिनारे पहोंचे छे, त्यां वृक्षनी डाळीओना हींचकामां झुलती ऋषिदत्ताने जुवे अने तेना तरफ आकर्षाय छे. कुमारना मनमां प्रश्न थाय छे के, आ वनमां आ कन्या क्यांथी होई शके ? ते दरम्यान कुमारनुं सैन्य त्यां आवतां तेना अवाजथी ऋषिदत्ता सावध बनीने अदश्य थाय छे, आ जोतां ज कुमार विचारे छे के, आ स्वप्न छे, इंद्रजाळ छे के हकीकत छे ? त्यारपछी सरोवरनी पूर्वदिशामां सैन्य पडाव नांखे छे अने कुमार पोते सरोवरने जोतो जोतो देवकुलिकामां पहोंचे छे, एटलामां वृद्धतापस जे ऋषिदत्ताना पिता राजवी हता, ते पुष्प-फळो laIne Ave che, kumAra temane namana kare che ane राजर्षि कुमारने आशीर्वाद आपे छे, तेमज कुमारने अहीं आववानुं कारण पूछे छे, तेथी कुमार पोतानी हकीकत जणावे छे के सुंदरपाणिराजानी रुक्मिणीनामनी दीकरी साथे लग्न करवा जौं छुं. (1-166/234) दत्त-t.pm5 2nd proof [8-1] देवकुलिकामांथी नीकळीने पिरवारने रवाना करीने कुमार वृक्षोनी पाछळ संताई gayo che ane juve che ke पेला तापस बालिकानी साथे बेसीने फलाहार करे छे अने फलाहार कर्या पछी तरत ज ते कुमारिका अदृश्य थई जाय छे अने कुमार पण मनमां बालिकानो विचार करतां करतां पोतानी छावणीमां आवे छे. संध्या समये फरीथी तापस पासे जईने कुमार पोताने केटलाक दिवस त्यां रहेवा
Page #12
--------------------------------------------------------------------------
________________ 12 माटे अनुमति मांगे छे अने तापस सहर्ष अनुमति आपे छे, कुमार पाछो सांजे पोताना आवासे जाय छे. बीजे दिवसे प्रभात समये ऋषि फळ लेवा माटे गया होय छे त्यारे कुमार आश्रममां आवे छे, चारे बाजु नजर नांखवा छतां ते कन्या देखाती नथी एटले समय पसार करवा माटे कुमार अने तेना माणसो देवकुलिकानी सेवा आदरे छे, रंगोळीओ करे छे, पंचवर्णना पुष्पो विखेरे छे, मणिरत्नो सहित वस्रशोभा करे छे, धूप प्रगटावे छे, एटलामां ज तापस फळो लईने आश्रममां आवे छे. कुमार तेमनो विनय करे छे. ऋषि आशीर्वाद आपे छे अने थोडोक समय पसार करी कुमार ऋषिने आहारग्रहण माटे विनंती करे छे पण ऋषिए मुनिधर्मनो बाध बतावीने निषेध कर्यो, थोडाक समय पछी कुमार त्यांथी नीकळीने पोताना आवास तरफ गयो, फरीथी पण ए ज रीते वृक्ष पाछळ संताईने ऋषिदत्ताने जुवे छे. वळी बीजा कोईक दिवसे ऋषि पासे आवीने कुमारे प्रणामपूर्वक पूछ्युं के, अहींया कोईक कन्या छे ? जो आप महेरबानी करो तो मने ते कन्या देखाडो, त्यारे महर्षिए हसीने कह्युं - कुमार ब्रह्मचारी यति एवा अमने कन्या क्यांथी संभवे ? त्यारे कुमारे आश्चर्य व्यक्त करतां जणाव्युं के, हे स्वामी ! ते कन्या में जोई छे एटले मने ते बतावो. त्यारे 'आ ठीक छे'' एम विचारीने ऋषिए कुमारने फरीथी पूछ्युं के आ जंगलमां तें कन्या क्यां जोई ? त्यारे (ऋषिना कहेवानो मर्म पकडातां कांईक हसीने अहींया जोई हती एवुं कुमारे जणाव्युं. ऋषि हवे कुमारनी परीक्षा करे छे के, तारे ए कन्यानुं शुं काम छे, एटले कुमारे चोख्खी वात करी के, तमे आ वनमां एकला छो, वृद्ध छो, अने जराग्रस्तोनुं मृत्यु बहु दूर नथी होतुं, आ एकाकी कन्याने आ जंगलमां अधमजातिना भीलडाओ पकडी लेशे एटले तमारो पण अपयश थशे, उभयकुळमां लांछन लागशे. आ सांभळीने ऋषिए मनमां विचार्युं के, कुमार ठीक ज कहे छे अने आ ज कुमार वर थाव. कारणके कुमार ऋषिदत्ताबाळाने इच्छे छे अने दीकरी ऋषिदत्ता पण कुमारने अवश्य इच्छे छे एटले ज वारेघडीए कुमारनी नजरे पडती हती. आम विचारीने महर्षि हरिषणमुनि पोतानो वृत्तांत कुमारनी आगळ रजू करे छे. (1-235/279) [9] हरिषणमुनिनुं आत्मवृत्तांत : भरतक्षेत्रमां वत्सदेश छे, तेमां धरतीना तिलक समान 'मत्तियावै' (मृत्तिकावती) नामनी नगरी छे, तेमां हरिषेणनामना राजा छे, प्रियदर्शना नामनी तेमनी राणी छे, बन्नेने संताननी घणी झंखना छे, चिंता पण छे, एटले एक दिवस राणी प्रियदर्शनाए राजाने जणाव्युं के, आपणी कुळदेवता अजितसेना छे, तेनी पुत्र माटे आप आराधना करो. कुळदेवतानी आराधना : राजाए काळी चौदसे उपवास कर्यो अने मध्यरात्रिए तलवार laIne kuLadevatAnA datta-t.pm5 2nd proof
Page #13
--------------------------------------------------------------------------
________________ मंदिरे पहोंच्या, पूजा करी अने कुळदेवताने चरणे नमीने पुत्रप्राप्ति माटे विनंती करी. "मने आशीर्वाद आपो के पुत्र थाय अने जो पुत्र थवानो न होय तो मारुं मस्तक ग्रहण करो. एम कही राजाए तलवार पोतानी गरदन उपर उगामी, देवीए अटकावी अने आशीर्वाद आप्या "तने पुत्रो थशे एम कही देवी अदृश्य थई. राजा राजभवनमां आव्यो. प्रभातसमये राणी प्रियदर्शनाए सिंहकिशोरने पोताना मुखमां प्रवेशतो स्वप्नमां जोयो. पूर्ण समय थतां राणीए सुखपूर्वक पुत्रने जन्म आप्यो राजाए उत्सवपूर्वक पुत्रनुं नाम अजितसेन राख्युं. अश्वारा हरिषणनुं अपहरण : एक दिवस राजा अश्व उपर सवार थईने नीकळ्यो. अश्व राजाने जंगलमां खेंची गयो. राजाए वडवाई पकडी लीधी अने घोडाथी नीचे उतर्यो त्यां राजाए सरोवर जोयुं, तेमां स्नान करी राजा नजीकना आश्रममां आव्यो. विश्वभूतिमुनिनुं दर्शन : आश्रममां जटाधारी विश्वभूति नामना महामुनि योगासन उपर आरूढ थयेला हता, तेने राजाए प्रणाम कर्या, ऋषिए पूछ्युं एटले पोतानी हकीक्त जणावी, ऋषिए धर्मदेशना आपी. राजा ऋषिनी सेवा करतां त्यां एक महिनो रह्या, तेमणे आ देवकुलिका बंधावी छे. पोताना देशमां जती वखते राजाने कुलपतिए विषापहारी मंत्र आप्यो, राजा पोतानी नगरीमां गयो, राज्यने पाळे छे अने विषापहारी' ए नामे प्रसिद्ध थयो. प्रीतिमतीनुं पाणिग्रहण : एक दिवस हरिफेणराजा राजसभामां बेठा छे त्यारे मंजुलावतीनगरीमांथी एक दूत आवे छे अने विनंती करे छे के, अमारा राजा प्रियदर्शन अने पट्टराणी विधुत्रभाने प्रीतिमतीनामनी पुत्री छे तेने सर्प दंश्यो छे. अमारा राजाए मने आपनी पासे मोकल्यो छे. त्यारे हरिषणराजा पवनवेगी सांढणी उपर आरूढ थईने अल्पसमयमां मंजलावतीनगरी पहोंचे छे अने नंखाई गयेला प्रियदर्शन राजाने मळे छे. प्रियदर्शन राजा तेमनी प्रीतिमती पासे लई जाय छे अने हूंडानी जेम निश्रेष्ट पडेली prItimatIne juve che ane हरिषेण राजा विष उतारवा माटे सकलीकरण करे छे, गरुडदेवनुं स्मरण करे छे अने '3% हैं : स्वाहा' मंत्रनुं ध्यान करे छे, तेथी प्रीतिमतीनुं झेर उतरी जाय छे एटले प्रियदर्शनराजा, विधुत्वभाराणी अने बधा लोको आनंद पाम्या. प्रियदर्शन राजाए हरिषणनी साथे प्रीतिमतीना लग्न करवा कह्युं. ते समये हरिषेणे प्रियदर्शन राजाने कह्युं के, तमारा आग्रहथी हुं लग्न तो करुं, परंतु कामभोगोथी निवृत्त थयेलो हुं तपोवनमां जवानो छुं माटे तमे प्रीतिमतीने बीजा कोई साथे परणावो तो सारुं. त्यारे प्रीतिमतीए पण हरिफेणनी साथे ज लग्न करवानो निर्धार raju datta-t.pm5 2nd proof
Page #14
--------------------------------------------------------------------------
________________ 14 कर्यो अने जणाव्युं के, तमे मारा प्राणो पाछा वाळ्या छे ए प्राण हुं तमने समर्पित करुं छुं एटले तमने जे योग्य लागे ते करो, मारी नजर तो तमारा तरफ ज वळे छे, बीजा कोई पुरुष तरफ नहि. जो तमे मने न इच्छो तो अग्नि मारुं शरण थशे. आवो प्रीतिमतीनो अति आग्रह सांभळीने भले एम थाव, परंतु थोडा दिवसमां ज हुं व्रतधारी थईश. त्यारे प्रीतिमतीए पण प्रतिज्ञा करी के हुं पण तमारा मार्गने अनुसरीश. आम प्रीतिमतीनुं पाणिग्रहण करीने हरिषेण पोताना नगरमां आवे छे. आश्रममां ऋषिदत्तानो जन्म : आ बाजु युवराज अजितसेनने राज्यमां स्थापन करी हरिफेण अंतःपुरमां क्षमापना माटे जाय che ane prItimatIne kahe che ke, A सात क्रोड सोनैया राखो अने आ अजितसेनकुमार तमारुं पालन करशे. त्यारे प्रीतिमतीए जणाव्युं के, मारे द्रव्यनुं कांई ज काम नथी अने तमारा विना समग्र राज्यनुं पण कांई काम नथी. तमारी साथे ज हुं वनमां आवीश, जो नहि आववा दो तो अग्निस्नान करीश. त्यारे एनो भाव जाणीने हरिषण प्रीतिमतीनी साथे वनमां विश्वभूतिमुनि पासे आवे छे अने वैराग्यपूर्वक तापसदीक्षा ग्रहण करे छे ते समये प्रीतिमतीने जे गर्भ रह्यो हतो ते वधवा मांड्यो. पांचमे महिने बधाने खबर पडी त्यारे बधा तापसमुनिओ तेमने कलंक न लागे माटे हरिषण अने प्रीतिमतीने त्यजीने जतां रहे छे. आ बाजु प्रीतिमती सुंदर कन्याने जन्म आपे छे. ऋषिना आश्रममां आ कन्या जन्मी माटे तेनुं नाम "ऋषिदत्ता' राखवामां आव्युं. त्यारबाद थोडाक ज दिवसोमां प्रीतिमतीनुं मृत्यु थाय छे एटले हरिषणमुनि ऋषिदत्तानुं पालनपोषण करे छे. ऋषिदत्ता ज्यारे आठ वर्षनी थाय छे त्यारे एना रूपने जोईने पिता हरिफेणमुनिए वनवासी भील वगेरेथी बचाववा माटे ऋषिदत्ताने आंखे अंजन आंजी अदश्य करे छे. आ अंजन विश्वभूतिमुनिए हरिषणने आपेलुं हतुं. हरिपेणमुनि ऋषिदत्ताने कहे छे के जो कोई पण पुरुषने तुं नजरे पडीश तो हुं जाणीश के आ पुरुषने तुं इच्छे छे. आ रीते तपोवनमां हरिषणमुनि अने तेनी पुत्री ऋषिदत्ता रहेता हता. आ रीते दिवसो पसार थतां हतां, सार्थो पण आ वनमां आवतां हतां, परंतु आ बाला कोईने दर्शन आपती नहि. हे कुमार ! आ बाला हमणां भोगना अभिलाषवाळी थई छे, तेथी अंजननो त्याग करीने तने दर्शन आप्यां छे. मारा हृदयमां पण मोटी चिंता हती के आ बालानो वर सुंदररूपवाळो कोण थशे ? आ वनमां वसवा छतां आ बालाने में विज्ञान अने कला वगेरेनो अभ्यास कराव्यो छे. (1-280/355) धर्मोपदेश : अत्यंत सुप्रशस्त ऋषिदत्ताना जन्मने सांभळीने जिनधर्ममां उद्यत थईने जन्ममरणोने tame chedo. (1-3pada) datta-t.pm5 2nd proof
Page #15
--------------------------------------------------------------------------
________________ 15 [द्वितीयपर्व ] [10] स्नेहराग : ऋषिदत्ताने जोवानी कुमारनी इच्छा जाणीने हरिषणमुनिए ऋषिदत्ताने शणगार सजावी कुमारनी समक्ष रजू करी त्यारे कुमार अने ऋषिदत्ता परस्पर एकबीजाने जोईने स्नेहरागथी रंगाया. (2-1/14). [11] ऋषिदत्तानुं पाणिग्रहण: बंनेना नेत्रसंकेत द्वारा भावो जाणीने ऋषिए कुमारने कह्युं. में आ कन्या तमने आपी. ते अतिशय भोळी छे, क्यारेय दुःख जोयुं नथी, सुखपूर्वक लालन पामी छे, माटे हे राजन् ! तमे क्यारेय आनुं मन दुभवशो नहि. कुमारे पण ऋषिना चरणमां नमस्कार करीने जणाव्युं के हे भगवंत ! तमे आनी चिंता न करशो, हवे ए मारी चिंता छे एटले ऋषिए जलभरेला शंखथी जलधारापूर्वक कन्यादान कर्युं, शंखनादनी साथे कुमारे परिणयन कर्युं. त्यारबाद त्यां केटलाक दिवसो कुमार रहे छे. (2-1530). [12] हरिफेण मुनिनो अग्निप्रवेश: आ बाजु हरिफेणमुनि अग्निप्रवेश करवा इच्छे छे त्यारे ऋषिदता रडवा मांडे छे. कुमार पण शोकातुर बने छे. त्यारे महर्षिए बन्नेने समजाव्या, आश्वासन आप्युं अने ऋषिदत्ताने हरिवर्षक्षेत्रमां थयेला कल्पवृक्षना श्रेष्ठ फळ आप्या, ए फळ ज्यां ववाय त्यां छ महिनामां महाकायवृक्षो ऊगे छे. वळी हरिफेणमुनिए दीकरीने शिखामण आपी के "तुं धर्मशील अने संयमशील बनजे, क्षमां राखी सर्वने स्नेहपात्र बनजे'. त्यारबाद मुनि अग्निप्रवेश करे छे अने पंचत्व पामे छे, कनकरथकुमार तेमनुं उत्तरकार्य करे छे अने ते जग्याए नानी देवकुलिका बनावे छे. (2-32/46). [13] कनकरथनुं निजनगरमां गमन : कनकरथकुमार रुक्मिणी राजकुमारीने त्यजीने वनमांथी ऋषिदत्तानुं पाणिग्रहण करीने पोताना नगर तरफ नीकळ्यो. ऋषिदत्ता पोतानुं पीयर आश्रमने छोडतां घणी दु:खी थाय छे. पतिनी साथे शिबिकामां बेसीने आश्रमनुं रक्षण थाय एटला माटे आश्रमना सीमाडे पिताए आपेला बीज नांखे छे. कुमार अने ऋषिदत्ता क्रमशः रथमर्दन पहोंचे छे. उत्सवपूर्वक तेमनो नगरप्रवेश थाय छे. ऋषिदत्ता सासु-ससराने page lAge che. teo आशीर्वाद आपे छे अने श्वसुर हेमरथराजाए ऋषिदत्ताने सुंदर प्रसाद आप्यो, जेमां कुमारनी साथे ऋषिदत्ता vase che. (2-47/52) datta-t.pm5 2nd proof
Page #16
--------------------------------------------------------------------------
________________ 16 [13-1] have कुमार अने ऋषिदराना दिवसो सुंदर रीते पसार थाय छे, तेमां प्रश्नोत्तरीओ, प्रहेलिकाओ द्वारा एकबीजानुं मनोरंजन थाय छे अने एकबीजाना बौद्धिकस्तरनो ख्याल आवे छे आम सुखमां दिवसो वीतावतां पांच वर्ष पूरा थाय छे. (2-53/73) [13-2] आ बाजु सुंदरपाणिराजाए कुमारना ऋषिदत्ता साथेना लग्ननी वात सांभळी, राजकुमारी रुक्मिणीए पण ए वात सांभळीने दुःखधारण कर्युं हतुं. एक वार सुलतानामनी परिव्राजिका कावेरीनगरीमां आवी. आ सुलसा मंत्र अने योगमां कुशळ हती, उद्घाटिनी, अवस्थापिनी विद्या जाणती हती, कूर स्वभावनी सुलसा बुद्धिशाळी माणसने पण मूढ बनावती हती. (2-7577) [13-3] एक दिवस सुलसा रुक्मिणीकन्याना महेलमां पहोंची, कन्याए स्वागत कर्युं. आम रोज सुलसा आववा मांडी अने रुक्मिणीना मुखे रुक्मिणीनी हकीकत जाणी सुलसाए प्रत्युपकार करवानी इच्छाथी रुक्मिणीनी अनुमति लई कनकरथने रुक्मिणी पासे लाववा माटे रथमर्दननगरमां पहोंची गई. त्यां जईने कनकरथ अने ऋषिदत्तानुं सारस-सारसी जेवुं जेडलुं जोईने, जो के ऋषिदत्ताने मारवा माटे आवी हती पण एना प्रत्ये दयाथी प्रेराईने ऋषिदरा अने कुमार वच्चे अणराग थाय अने कुमार कन्यानो त्याग करे एवो उपाय तेणीए शोधी काढ्यो अने ते मुजब राजमहेलना आंगणामां सुतेला माणसने मारवा मांडी अने एना मांस अने लोहीथी ऋषिदत्तानुं मुख खरडवा मांड्युं, ओशिके मांस मूकवा मांड्युं एटले ऋषिदत्ता राक्षसी छे एवो प्रवाद नगरमां वहेतो थयो. कुमारने ऋषिदत्तानुं आवुं स्वरूप जोई मनमां शंका जागी के मारी पत्नी प्रशस्त नथी, कदाच राक्षसी होय एटले कुमारे बीजे दिवसे एनी वर्तणुक तपासी अने कह्युं के, खरेखर तुं राक्षसी छे ? पुरषमांस छोडी दे, हुं तने रोज मांस लावी आपीश, त्यारे कुमारनी वात सांभळी अत्यंत दुःखी थयेली ऋषिदरा पोताना पक्षे कहे छे के, हुं जंगलमां तापसना आश्रममां जन्मी छुं. कंदपुलभूलथी उछरी छुं, मांसभक्षण करनारी नथी. वनमां मारी साथे रहेता तमे क्यारेय अमने मांस खाता जोया छे के आ नगरमां पण पांच वर्षथी हुं आवी छुं, मने कोई दिवस मांस खाता जोई che? A to मारो पापोदय छे के, कोईए मने आळ चडावी छे. त्रीजे दिवसे पण सुलसाए राजमान्य पुरुषने मार्यो अने ए ज प्रमाणे ऋषिदत्तानुं मों खरडीने नीकळी गई. मांसना स्पर्शथी कुमार जाग्यो, बधुं जोयुं अने ऋषिदत्ताने कह्युं के, जो हजु पण मारो स्नेह फीटी गयो नथी तो पण तुं महेरबानी करीने आ पापकर्मथी अटकी जा. आ हिंसाथी तो नरकगति मळशे, उभयलोकमां निंदनीय अनिष्ट छे, तेथी सर्व प्राणीने भय करनारुं तुं आ कर्म छोडी दे. जो राजा आ जाणशे तो आपणा बंने उपर गुस्से थईने मारी नांखशे. जो मनुष्यनुं मांस तुं छोडी शके तेम नथी तो खानगीमां बीजा माणसोने मारीने हुं तने मांस आपीश, पण तुं राजमान्य पुरुषोने मारवानुं छोड. A sAMbhaLatAM datta-t.pm5 2nd proof
Page #17
--------------------------------------------------------------------------
________________ 17 ज रडती, ककळती, दुःखियारी ऋषिदत्ता जणावे छे के, हे स्वामी मारो विश्वास करो. हुं आवुं कर्म करती ज नथी. जो तमने विश्वास na bese to मारुं मस्तक छेदी नांखो. त्यारे सरळस्वभावना कुमारे जणाव्युं के तारी वात साची छे, पण जे प्रत्यक्ष देखाय छे, त्यां विचार कोण करे ? कारण के तारा ओशीके आ मांस छे अने लोहीथी खरडायेली छरी पडी छे तथा आ भवनमां तारा अने मारा सिवाय त्रीजो कोई माणस नथी के जेनी उपर शंका कराय. त्यारे पोताना बचावनी युक्ति ऋषिदत्ताए दर्शावी के, मने पलंगे बांधी राखो अने आखी रात जागो अने जुओ. कुमारे पण तेवुं कर्युं. रात्रि ए रीते पसार थई अने बहार लोकोए मरेलो पुरुष जोयो, कोलाहल थयो, बीजी रात्रिए पण आ ज रीते कुमार जाग्यो अने पेली पापिणी सुलसाए फरी माणस मारी नांख्यो अने कुमारनी नजरबंधी करीने ऋषिदत्तानुं मुख लोहीथी खरडीने जती रही. त्यारबाद कुमारे मरेला पुरुषने जोयो, ऋषिदत्ताने जगाडीने कह्युं तुं निर्दोष छे पण कोईक प्रच्छन्न स्त्रीए आ पापकर्म कर्युं छे ए हुं जाणुं छुं, पण बीजुं कोण आ हकीकत जाणे. आम कही ऋषिदत्तानुं मों धोवडाव्युं अने कुमारे मांस छुपावी दीधुं. (2-78/185) [13-4] राजपुरुषोनी हत्याथी गुस्से भरायेला हेमरथराजाए मंत्रीओने धमकाव्या. मनुष्यमांसनो रस चाखी गयेला मानवदेहधारी आ राक्षसने जल्दी पकडी लावो अथवा मारी सेवा तमे छोडी दो. त्यारे मंत्रीओए उपाय बताव्यो के, बधा पाखंडीओने नगरमांथी हांकी काढो. ए बधा जशे तो नगरमां शांति थई जशे. आ सांभळी राजाए निग्रंथ साधुओ सिवाय बधाने नगरमांथी हांकी काढ्या. आ बाजु सुलसा राजा पासे आवीने कहे छे के, तुं धर्मिष्ठ छे माटे तारी आगळ खोटुं नहि बोलुं. राजाने एकांतमां तेणे जणाव्युं के, आजे स्वप्नमां देवताए मने कह्युं छे के तुं राजाने जईने कहेजे के आ तमारी पुत्रवधु वनवासिनी ऋषिदत्ता ए राक्षसी छे अने ए ज बधा राजपुरुषोने रात्रे मारे che ane jo sAbitI joItI hoya to Aje रात्रिए पण राजपुरुषने एणे मार्यो छे. कुमारथी एने अलग राखीने आज रात्रिए विश्वासु पुरुषो द्वारा तपास करावो, तेथी आ राक्षसीनुं स्वरूप तमने खबर पडशे. हवे ए रात्रिए राजाए कुमारने पोतानी पासे सुवानुं कह्युं अने राजा पण सुतो. कुमारने थयुं के आजे मारी पत्नीनुं चरित्र प्रगट थशे. ते रात्रिए सुलसाए पूर्वनी जेम पुरुषनी हत्या करीने ऋषिदत्तानुं मुख लोहीथी खरड्युं, ओशीके मांस मूक्युं, बारणा बंध करी पोताना स्थानके जती रही. सवारे राजाए तपास करावी. माणसने मरेलो अने मांस अने रुधिरथी बीभत्स ऋषिदत्ताने राजा जाणी गया एटले राजाए कुमारने अत्यंत निष्ठुर भाषामां धिक्कार्यो के हे पापी ! ते आ पाप केम कर्युं ? जाणवा छतां मानवभक्षी आ राक्षसीने तुं छावरे छे, लोहीथी खरडायेली आ राक्षसीने जो ! आ सांभळी कुमार पोताना भवनमां गयो. ऋषिदत्ताने लोही खरडायेला मुखवाळी जोई, ते रडती हती, कुमार पण रडवा लाग्यो के हवे हुं शुं करुं. पहेला datta-t.pm5 2nd proof
Page #18
--------------------------------------------------------------------------
________________ में तने अटकावी हती, ते मारुं वचन मान्युं नहि. कहे, अहींया शुं करीए ? राजा अत्यंत गुस्से भरायो छे. ते शुं करशे ते हुं जाणतो नथी. (2-186/217) [13-5] एटलामां राजाए पोते ज ऋषिदत्ताने खेंचीने चंडालोने (मारवा माटे) सोंपी दीधी. ऋषिदत्ता अत्यंत करुणस्वरे रडती हती. राजाए चंडालोने हुकम कर्यो के, आ पापिणीने नगरमां फेरवीने श्मशानमां लई जईने मारी नांखो. जो तमे नहि मारो तो हुं तमारो वंशवेलो उच्छेदी नांखीश. कुमार पण रडतां रडतां मरवा तैयार थयो तो राजाए तेने बांधी दीधो. (2-218/221) धर्मोपदेश : आम ऋषिदत्ताना अत्यंत भारे दुःखने सांभळीने हे भव्यजीवो तमे जिनधर्ममां मति उद्यत राखो. (2-222) [तृतीयपर्व] [14] चंडालो ऋषिदत्ताने श्मशानमां लई गया: हवे राजानी आज्ञाथी चंडालो ऋषिदत्ताने वाळथी पकडीने राजमार्गमां घसडी लाव्या. कणेरनी माळा पहेरावी, डोकमां कोडियानी माळा पहेरावी, गधेडा उपर बेसाडीने आ राक्षसी छे एवुं बोलता हता, खर अने कर्कश वचनो द्वारा चंडालो ऋषिदत्ताने ताडन करतां हता अने अशरण, अनाथ एवी तेने जोईने लोको जात जातनी वातो करवा लाग्या के अतिभोळी, गुणनिधान आ ऋषिदत्ताना वधनो आदेश आपीने राजाए घणुं भुंडु कर्युं che. to कोईके कह्युं के, आ तो सारुं कर्युं, आणे तो लोकोने मारी नांख्या छे. वळी कोई बोल्यो के, चंद्र वगर जेम रात्रि न शोभे, नेत्र वगर मुख न शोभे, कमलिनी वगर जेम सरोवर न शोभे तेम ऋषिदत्ता वगर आ नगर न शोभे. अशरण एवुं आ नारीरत्न गामडामां पडेलां रत्ननी जेम निष्फळ जशे. कोईक वळी कह्युं के, आ तो मनुष्यदेहमां राक्षसी vase che, A to भूतडी छे, पिशाची छे अथवा तो कोई मारी-मरकी छे, वळी केटलाक तथ्यने नहि जाणनारा मूर्खलोको ऋषिदत्ताने असभ्यवचनो संभळावतां हतां, केटलाक लोको बीजाओने उश्केरतां हतां के, आ अत्यंत भयंकर राक्षसीने मारो. आम नगरमांथी संध्याकाळे श्मशानभूमिमां ऋषिदत्ताने लाववामां आवी. त्यां तेने मारवा माटे एक चंडाल तलवार उगामे छे, एटलामां डरने कारणे ऋषिदत्ता पृथ्वी उपर पडी गई, मूच्छ पामी, थोडीक क्षणो पछी पवनने कारणे जागृत थईने ऋषिदत्ता जुवे छे के, पोतानी उपर तलवार उगामेली छे. त्यारे भयभीत बनेली, रडती, अशरण एवी ऋषिदत्ता हाथ जोडी चंडालोना page पडी अने कह्युं के, मारा प्राणोनुं रक्षण करो. आ श्मशानमां तमे ज मारुं शरण छो, मारा बधा आभूषणो लई लो, मने जीवती छोडो, मारी उपर दया करो. त्यारे चंडालोए कह्युं के, अमे तने नहि मारीए तो राजा अमने मारी नांखशे, जो कयारेय पण जीवती datta-t.pm5 2nd proof
Page #19
--------------------------------------------------------------------------
________________ देखाई के संभळाई तो गुस्से भरायेलो राजा अमारा वंशनो नाश करशे. त्यारे ऋषिदत्ताए कह्युं के, तमे मने जो जीवती छोडो तो हुं एवी जग्याए जईश के ज्यां स्वप्नमां पण तमे मने जोशो के सांभळशो नहि. त्यारे एक जणे दया लावीने कह्युं के, आ बापडीने छोडी दईए. त्यारे बधाए दया दाखवीने एना वस्त्रो अने आभूषणो लई लीधा अने तेने जीर्णवस्त्रो आप्या अने कह्युं के, तुं ज्यांथी न देखाय त्यां पहोंची जा. (3-1/35) [16] जीवती रहेली ऋषिदत्तानुं आश्रममां जवुं अने पुरुषवेषने धारण करवुं: ऋषिदत्ता ते चंडालोने page paDIne भीषणवनमां संध्याकाळे दोडी गई, पडती, आथडती ऋषिदत्ता श्मशान ओळंगीने वनना मार्गे नीकळी पडी. पोताना भाग्यने ते संतापे छे अने पोताना पिताने उपालंभ आपे छे के, एक क्षण माटे पण अळगी नहि मूकतां तमे मने छोडीने अग्निमां प्रवेशी गया. पोताना पतिने पण याद करे छे के, अत्यारे तारुं हृदय निष्फर केम बन्युं? मने केम छोडी दीधी ? हुं अकर्मकारी नथी ते तुं जाणे छे. अहींयां भूतडाओ मने खाई जशे, तुं मारुं रक्षण कर. आम संताप करती ऋषिदत्ता दक्षिण दिशा तरफ चाली गई. आ बाजु चंडालोए नगरमां आवीने कोई स्त्रीनुं नवुं फ्लेवर बतावीने कह्युं के, आ तेनुं मस्तक छे. आ बाजु ऋषिदत्ता घणां दुःखो सहन करती करती आश्रमनी वाटे पडी. सुना आश्रमना मार्गमां जतां जतां तेणे विचार्युं के, आ आश्रम ज मारुं शरण छे, एटलामां ज कल्पवृक्षनी श्रेणि जोई तेणे विचार्युं के, आ ए ज कल्पवृक्षोनी श्रेणि छे के श्वसुरकुळे जती वखते में वावी हती. जंगलमां कांटाओथी तेना पग वींधाय छे. रडतां रडतां ते विचारे छे के, खरेखर भोगोने कारणे हुं दुःखी थई अने भोगमां लुब्ध जीवो मृत्युने पामे छे छतां वैराग्य पामतां नथी. अरेरे ! जे मार्गे हुं पहेलां शिबिकामां बेसीने पसार थई हती, अत्यारे ते मार्गे भाग्यने कारणे लोही खरडायेला अडवाणे page दोडुं छुं. पहेलां राजऋद्धि साथे अहींथी पसार थई हती, अत्यारे एकली छुं. खरेखर भाग्यना विपाको जाणवा कोण समर्थ छे. विचारीए छीए कांईक अने भाग्य kare che kAMIka, Ama उपालंभ, उदासीनता, वैराग्य, भाग्यपराधीनता वगेरे भावोथी वलोवाते हैये ऋषिदत्ता भयंकर वनने जुवे छे. कयांक हाथथी, कयांक सिंहनादथी, क्यांक चित्ताओथी, क्यांक वाघथी डरेली मृगलीनी जेम चारे बाजु जोती, त्रास पामती, रडती, विलाप करती, थाकती, मूर्शित थती थती अति विशाळ सुना रणमां आवी पडी, भूखी, तरसी वनफळोने खाती क्रमे करीने आश्रममां आवी ज्यां पोते उछरी हती. त्यां पितानी याद आवी अने रडी पडी. देवकुलिका जोई अने पितानुं मृत्यु याद आव्युं अने विलाप करवा मांडी. हे पिता ! हे तात ! हे जनक ! तमे मने मूकीने क्यां गया. आम रडती रडती ते सरोवर किनारे आवी, पाणी पीधुं, स्नान कर्युं, कंदफळोनुं भोजन कर्युं अने पांच वर्ष पहेलां जयांथी नीकळी हती त्यां पहोंची गई अने विचार्युं के शीलने अखंड राखवुं पडशे. एटलामां पिताए आपेली औषधि याद आवी. ते वखते पिताए जणाव्युं हतुं के आ औषधि डाबी केडे बांधे तो स्त्री पुरुष बनी जाय che ane datta-t.pm5 2nd proof
Page #20
--------------------------------------------------------------------------
________________ 20 छोडी दे तो पाछी स्त्री बनी जाय छे अने पुरुष ज्यारे जमणी केडे बांधे तो स्त्री थई जाय छे अने छोडी दे तो फरी पुरुष थई जाय छे. एटले ऋषिदत्ताए ते औषधि डाबी केडे बांधी अने ते पुरुष बनी गई अने वल्कलना वस्त्र धारण करी तापसकुमार बनी. (3-36/111) [17] पिताना आग्रहथी कनकरथनुं रुक्मिणी साथे लग्न माटे प्रयाण : आ बाजु 2थमर्दननगरमां शुं बन्युं ? to kavi jaNAve che ke, ऋषिदत्ता चंडालोने सोंपवामां आवी ते जोई कुमार मूर्छा पामे छे, शीतोपचारथी मूर्छा वळे छे अने घणो विलाप करे छे के, एनी साथे मारुं मृत्यु थयुं होत तो सारुं हतुं अने कुमार मौन धारण करे छे, हसतो नथी, बोलतो नथी, सुने हैये ऋषिदत्ताने याद कर्या करे छे. आम घणा दिवसो पसार थई गया. आ दरम्यान कावेरी नगरीमांथी दूते आवी अने हेमरथराजाने याद कराव्युं के, सुंदरपाणिराजाए पोतानी दीकरी तमारा पुत्रने आपी हती. ए हवे यौवन पामी che to तमारा पुत्रने एना पाणिग्रहण माटे मोकलो. जो तमारे एनी जरूर न होय तो अमे बीजाने आपीशुं. त्यारे हेमरथराजाए कह्युं के अहींयां हुं शुं करुं, में पहेला कुमारने मोकल्यो हतो, परंतु भाग्ये तापसकन्याने परणीने पाछो आवी गयो, तेम छतां फरीथी हुं एने मोकलुं छुं, एटले तुं सुंदरपाणिराजाने जईने जणाव के कुमार आवे छे. [17-1] ऋषिकुमारनुं आश्रममां मिलन अने कुमारनो ऋषिकुमार साथे थयेल वार्तालाप H राजाए समजावीने कुमारने कावेरीनगर तरफ मोकल्यो. त्यारे सुलसा पण कुमारना सैन्यनी साथे थई हती. मार्गमां सरोवर आव्युं, ज्यां कुमार अने ऋषिदत्ताना लग्न थयां हतां. पहेलानी वात याद आवतां तेना गुणोने याद करीने कुमार रडे छे. कुमारे हुकम कर्यो के आश्रममां जईए, जेथी ऋषिदत्तानी जन्मभूमिना दर्शन थाय. कुमार आ रीते कहे छे ते दरम्यान तेनी जमणी आंख फरके छे. कुमारे विचार्युं के, प्रियमेलाप थशे अने कुमार देवकुलिकामां गयो त्यां ऋषिकुमार बनेली ऋषिदत्ताने जोई कुमारे विचार्युं के, आ शुं ऋषिदत्ता haze ? nA, ene to लोकोनी हाजरीमां ज मारी नांखवामां आवी छे. पुरुषवेषधारी ऋषिदत्ताने कुमार ओळखी न शक्यो अने कुमार tene page पड्यो. ऋषिकुमारे एनो पुष्पोथी सत्कार कर्यो अने ऋषिकुमारनी आज्ञा लईने कुमार तेमनी पासे बेठो. ऋषिकुमारने जोतां जोतां कुमारने धरव थतो न हतो. त्यारे कनकरथे ऋषिकुमारने पूछ्युं के, आ वनमां वसतां तमने केटलो समय पसार थयो ? एकला तमने आ वनमां धीरज केम रहे छे ? तमारे बीजो कोई परिवार छे ? त्यारे ऋषिकुमारे जणाव्युं के, अहीं एक राजर्षि पोतानी दीकरी साथे रहेता हता. कोईक राजकुमार साथे दीकरीना लग्न थतां ऋषिए अग्निप्रवेश कर्यो अने तेओनी गेरहाजरीमां आ आश्रम उज्जड बनी गयो. हुं datta-t.pm5 2nd proof
Page #21
--------------------------------------------------------------------------
________________ भमतां भमतां अहीं एकलो आवी पहोंच्यो छुं अने अत्यंत रम्य स्थान जोईने अहीं वसी गयो. अहीं आवे अने पांच वर्ष थया छे. राजकुमारे विचार्युं के जे समये हुं ऋषिदत्ताने परणीने मारा नगरमां लई गयो ते समयथी आ ऋषिकुमार अहींयां रहे छे. आम विचारतां विचारतां चिंतामां डूबी गयेला कुमारने लाग्युं के, आ ऋषिकुमार मने परिचित केम लागे छे अने एना दर्शनथी मने आनंद थाय छे. जाणे पूर्वभवनी संगत थई होय तेम जोतावेत मारा हैयामां वसी गयो छे एटले मने एनो वियोग न थाव. ए दरम्यान ऋषिकुमारे कह्युं के हे कुमार ! तने मारा उपर स्नेह थयो छे, तुं मारो अतिथि बन्यो छे, मारा फळमां भाग पडाव. त्यारे कुमारे पण बहुमानपूर्वक कह्युं के तमारा हाथना स्पर्शेला फळ हुं स्वयं खाईश, एटले ऋषिकुमारे आपेला फळनो आहार करी ऋषिकुमारने प्रणाम करी कुमार पोताना आवसे आव्यो. स्नेहवश थई कुमारे ऋषिकुमारने पोतानी साथे आववा विनंती करी, राजयभोग भोगववा आग्रह कर्यो, त्यारे ऋषिकुमारने पोताने भोगतृष्णा नथी एवुं जाणी कुमारे पोतानी साथे रहेवा ऋषिकुमारने आग्रह कर्यो, त्यारे आश्रम छोडवानी अशक्ति रजू करतां ऋषिकुमारने कुमारे पोताना आवासमां आववा माटे विनंती करी, त्यारे कुमारनो अति आग्रह जोईने ऋषिकुमारे स्वीकार कर्यो अने देवपूजा करीने संध्यासमये आवशे एवुं जणाव्युं अने कुमार परिवार सहित पोताना आवासमां गयो. आ बाजु सुलसा फरती हती ते जल्दी आश्रममां आवी अने ऋषिकुमारने जोया, प्रणाम कर्या त्यारे ऋषिकुमार बनेली ऋषिदत्ताए एने बेसाडीने स्वागत कर्युं. सुलसाए चोर, धुतारा, जारपुरुषोनी वातो करवा मांडी एटले ऋषिकुमारे जाण्युं के आ ज पापिणी धुतारी छे के जेणे मने राक्षसी चीतरीने बेआबरु करी छे. आम विचारीने ऋषिए तेना भावलक्षण समजवा विधिपूर्वक पृच्छा करी. हे आर्या ! तमे क्यांथी आव्या छो ? बहु दुबळा देखाओ छो ? एकला छो ? कोई चेली-बेली नथी ? त्यारे सुलसाए जणाव्युं के, कावेरीथी रथमर्दन जईने पाछी कावेरी जाउं छुं. हे ऋषिवर ! आ वनमां वसतां आपने भूत के व्यापदोथी परेशानी तो नथी ने ? त्यारे ऋषिकुमारे जणाव्युं के, मारी पासे मंत्र अने औषधिनुं बळ छे तेथी मने अहीं भूतोनी परेशानी नथी. तो धूतारी सुलसाए जणाव्युं के, मारी पासे पण अवस्वापिनी अने तालोद्घाटिनी ema be पाठसिद्ध विद्याओ छे. त्यारे ऋषिए धुतारीने जणाव्युं के, मारी पासे पण खंभिनी अने विमोक्षिणी ema be विद्याओ छे. त्यारे सुलताए विद्याओनी अदलाबदली करवानी वात करी त्यारे साची हकीकत जाणवा माटे) ऋषिए सुलताने कह्युं के, मारी विद्याओनो प्रभाव में joyelo che, पण तारी विद्याओनुं बळ हुं जाणती नथी एटले मने विश्वास बेसे एवुं कहे के तारी विद्यानो प्रभाव शुं छे. त्यारे विद्याना datta-t.pm5 2nd proof
Page #22
--------------------------------------------------------------------------
________________ 22 लोभथी अने आ मुनि अरण्यवासी छे एम समजीने सुलसाए रुक्मिणी साथेना संबंधथी मांडीने ऋषिदत्ता चंडालोने सोंपवामां आवी त्यां सुधीनो वृत्तांत पोतानी बडाई हांकवा माटे जणाव्यो एटले ऋषिकुमार बनेली ऋषिदत्ताने साची हकीकतनी खबर पडी अने कह्युं के सावद्यविद्या ग्रहण करवाथी अमने प्रायश्चित्त आवे माटे तारी विद्यानी मारे जरूर नथी. ते आर्या ! तुं जा, अने ए समये सूर्यास्त थयो. कुमार ऋषि पासे आवे छे, ऋषि ध्यानमां बेठा छे, ध्यान पूरुं करी ऋषि कुमारनी साथे सैन्यमां आवे छे. कुमार ऋषिनो सत्कार करे छे, एक आसन उपर बेसी बंने वातचीत करे छे त्यारे ऋषि कुमारने पूछे छे कुमार ! तुं मारी उपर आटलो स्नेह केम राखे छे ? त्यारे कुमार ऋषिने कह्युं के तमे मने ऋषिदत्ता जेवा ज देखाव छो, तेथी तमने जोईने मने तमारी उपर स्नेह थयो छे, त्यारे ऋषि पूछयुं के ते ऋषिदत्ता कोण छे ? ऋषिना पूछवाथी कुमारे आदिथी लईने समग्र वात जणावी अने कह्युं के, ऋषिदत्ताना विरहथी संतप्त मारुं मन क्यांय राजी थतुं नथी, परंतु पिताना आग्रहथी ज हुं लग्न करवा नीकळ्यो छुं. हवे कुमारनी परीक्षा माटे ऋषिए कह्युं के, कुमार संताप छोड, जेने काळे कोळीयो कर्यो छे एनुं नाम शुं काम ले छे, बीजी घणी हृदयैच्छित कन्याओ छे तेने परण. आम वातचीत करता हता त्यां सवार पडी गई. प्रधानमंत्री कुमारना आवासमां आवीने प्रयाणनी वेळा जणावे छे, त्यारे कुमारे ऋषिने पण कावेरीनगरी साथे आववा माटे विनंती करी, ऋषिए ना पाडी के मारे एक हळप्रमाण भूमि पण ओळंगी शकाय तेम नथी. कुमारे अति आग्रह कर्यो के, मारा स्नेह खातर ओळंगो. तो पण ऋषिए कह्युं के मारे क्यांय जवानुं प्रयोजन नथी. हे वत्स ! हुं साथे आवुं ते योग्य नथी. कारण के तुं राजपुत्र छे, हुं वनतापस छुं, बहु आग्रह न कर, तुं जा, त्यारे कुमारे कह्युं के, हुं पण नहि जौं, मारे लग्न करवा नथी. भले तारे लग्न करवा न होय तो न कर, हुं नहि आवुं. आम ऋषिए कह्युं त्यारे मंत्रीओए तेमने विनंती करी के, हे स्वामी ! पहेलां पण कुमारने लग्नमां विघ्न थयुं हतुं अने अत्यारे तमारा निमित्ते लग्नमां विघ्न न थाय माटे महेरबानी करीने अमारी उपर दया करीने आप साथे पधारो, आम कहेतां कुमार अने मंत्रीओ ऋषिना page पड्यां अने महामुसीबते ऋषिने वात स्वीकार करवी पडी. एक शरत राखी के अत्यारे तो साथे आवुं छुं परंतु पाछा फर्या पछी कुमार विश्न न करे, त्यारे बधाए वात स्वीकारी. (3-113/238) धर्मोपदेश :| ऋषिदत्तानी आ शीलरक्षणनी मथामण सांभळीने तमे शीलरक्षामां तत्पर बनो अने धर्ममां nirata bano. (3-239) datta-t.pm5 2nd proof
Page #23
--------------------------------------------------------------------------
________________ 23 [चतुर्थपर्व [18] रुक्मिणी अने कनकरथकुमारना लग्न: हवे कुमार कावेरी नगर तरफ नीकळे छे ऋषिकुमारने पोताना वाहनमां बेसाडे छे. रस्तामां शयन, आसन, वस्त्र वगेरेनुं ध्यान राखे छे. सतत मुसाफरी करतो कुमार कावेरी नगरी पहोंचे छे. त्यां सुंदरपाणिराजा कुमारनो नगरप्रवेशोत्सव करे छे. श्रेष्ठ महेलमां उतारो आपे छे. पेली सुलसा पारिवारिका रुक्मिणी पासे जईने शरूथी अंत सुधीनी वात जणावे छे. रुक्मिणी tene khuza kare che. have zubha divase रुक्मिणी अने कनकरथना लग्न लेवाया, उत्सव थयो, दानप्रीतिदानपूर्वक कन्यादान आप्युं. सांज पडतां राजकुमारे ऋषिकुमारने पोतानी साथे एक ज घरमां सूई जवा कह्युं. ऋषिए कह्युं के ब्रह्मचारी एवा मारे ते योग्य नथी. त्यारे कुमारे जणाव्युं के "तो मारे पत्नीनी जरूरीयात नथी" जो तमे अहीं सूई जशो नहीं तो हुं पण अहीं सूई जईश नहीं. (4-1(16) [18-1] रुक्मिणीना कथनथी ऋषिदत्तानुं कलंक दूर थयुं - कुमारनां अति आग्रहथी ऋषिदत्ताकुमारे (ऋषि बनेली ऋषिदत्ताए) वात स्वीकारी. त्यां वासगृहमां एक खूणामां पडदो बंधावीने ऋषिकुमार लांबो टाईम सुधी कथा करीने सूई गयो अने राजकुमार पण पत्नी साथे सूई गयो. आम घणा दिवसो पसार थई गया. कुमार तथा रुक्मिणी वच्चे स्नेह वधवा मांड्यो हतो. सुलसा रुक्मिणी पासे आवती जती हती, एक दिवस स्नेहवार्तामां रुक्मिणीए मजाक-मजाकमां ज पोते ऋषिदत्ताने सुलसा द्वारा केवी रीते राक्षसी तरीके वगोवणी करावी अने मृत्युमुखे धकेली दीधी ए वात अभिमानपूर्वक कुमारने जणावे छे. त्यारे हजु पण कुमारना मनमंदिरमां ऋषिदत्ता विराजती हती एटले जयारे रुक्मिणीए जणाव्युं के, में ज ऋषिदत्तानुं मृत्यु नीपजाव्युं छे त्यारे ऋषिकुमार बनेली ऋषिदत्ता राजी थई के मारो राक्षसी तरीकेनो अपयश नाश पाम्यो छे. ज्यारे कुमार ए सांभळी बहु दुःखी थयो, रडी पड्यो अने रुक्मिणीए मुख फेरवी लीधुं. सवारे पोताना सचिवो द्वारा चिता रचावी राजा-प्रजा वगेरेनी विनंतीने गणकार्या विना अग्निमां प्रवेश करवा माटे कुमार महेलमांथी नीकळे छे. ते वखते राजा अने प्रजा वगेरे बधाय एनी पाछळ पाछळ जाय छे त्यारे कुमारे याद करीने ऋषिकुमारने बोलाव्यो अने पोते तेमने आग्रहथी अहीं साथे खेंची लाव्यो तेनी माफी मांगे छे अने ऋषिने तेना आश्रममां पाछा जवा माटे विनंती kare che, pote अग्निमां प्रवेश करशे तेवुं जणावे छे, त्यारे लोको कुमारने अग्निप्रवेश करतां अटकाववा माटे ऋषिने विनंती करे छे. ऋषिकुमार कनकरथने ठपको आपे छे के, ज्ञानीपुरषो jene datta-t.pm5 2nd proof
Page #24
--------------------------------------------------------------------------
________________ 24 निंदे छे एवुं आ साहस केम मांड्युं छे ? जो तुं मरवा इच्छतो हतो तो मने आश्रममांथी अहीं केम साथे लाव्यो ? मने अहीं केम एकलो राखे छे अने तारे शा कारणे मरवुं che, e to तुं मने जणाव. त्यारे कुमारे रुक्मिणीए करेल समग्र प्रपंचनी वात जणावी अने कह्युं के आजे मारे मरवुं ज छे, तमे कोई मने अटकावशो नहीं. ऋषिकुमारे पूछ्युं के मरणथी तने शो लाभ थशे ? एटले कुमारे जवाब आप्यो के, मृत्यु पछी हुं ऋषिदत्तानी पासे पहोंची जईश. ते वखते ऋषिए कुमारने अग्निप्रवेश करतां अटकाव्यो अने ऋषिदत्ताने आ ज भवमां जीवती देखाडवानी वात करी, त्यारे लोकसमक्ष जेने मारवामां आवी छे ते ऋषिदत्ता जीवती क्यांथी होय. त्यारे कुमारे कह्युं के हे कुमार ! संशय रहित ऋषिदत्ता जीवती छे. ऋषिदत्ताने जीवती देखाडुं तो तुं मने शुं वरदान आपे. त्यारे कुमारे कह्युं के जो तुं मने ऋषिदत्ता जीवती देखाडे तो हुं मारुं जीवन पण तने आपी दौं, परंतु ऋषिदत्ता जीवे छे ते मारुं चित्त मानतुं नथी. त्यारे ऋषिए कह्युं के हे कुमार ! आव, नगरीमां प्रवेश कर, जेथी तने ऋषिदत्ता हुं जीवती देखाडुं, आश्चर्यपूर्वक राजकुमारे ऋषिकुमारनी वात मानी अने ऋषि साथे प्रजा, राजा अने राजकुमार नगरमां पाछा फर्या. त्यां महेलमां जईने बधाने ऋषिकुमारे ऋषिदत्ताना जीवता रहेवानी वात जणावी अने लोकोनी हाजरीमां ज ऋषिकुमारस्वरूप ऋषिदत्ताए कुमारनी छरीथी पोतानी साथळ फाडीने वेश परिवर्तन करवानी गोळी बहार काढी के तूर्त ज ऋषिदत्ता स्वाभाविकस्वरूपे प्रगट थई त्यारे देवचरित्र सरखा तेना चरित्रने जोईने राजकुमारसहित नगरीजन विस्मय पाम्या. ऋषिदत्ताना रूपने जोईने बधाने लागे छे के आना विरहमां कुमार अवश थईने जरूर मरे ज. ऋषिदत्ता प्राप्त थतां कुमार अने नगरजनो आनंद पाम्या. ऋषिदत्ताने शणगार कराव्यो. आ बाजु सुलताने गधेडा उपर बेसाडी नगरनी व्हार काढी मूकी अने रुक्मिणीने पीयर (पिताने घरे) जतां रहेवा कह्युं. ऋषिदत्ताए आपेला वरदाननुं स्मरण करावीने रुक्मिणीने प्रेमपूर्वक राखवा अने पोताने जीवितदान आपनार चंडालने अभय आपवा कह्युं. कुमारे ऋषिदत्तानी बन्ने वात मान्य राखी. सुंदरपाणिए बधानो सत्कार कर्यो (4-17/96) [18-2] ऋषिदत्ता अने रुक्मिणी साथे कुमारनुं स्वनगरमां आगमन, हेमरथराजाने वैराग्य थवाथी प्रव्रज्यास्वीकार : त्यारपछी शुभदिवसे बन्ने पत्नीओ सहित कुमारे पोताना सैन्य साथे रथमर्दननगर तरफ प्रयाण कर्युं. अनवरत प्रयाणथी रथमदेननगरमां आव्या अने महोत्सवपूर्वक नगरप्रवेश कर्यो. ऋषिदत्ता अने रुकिमणीए सासु-ससराने नमन कर्या. राजाए ऋषिदत्तानी क्षमा मांगी. चंडालोने प्रीतिदान आप्युं. पाखंडीओ-पापीओनो देशनिकाल datta-t.pm5 2nd proof
Page #25
--------------------------------------------------------------------------
________________ 25 कर्यो. आम घणो समय पसार थतां भद्रयशनामना आचार्यभगवंत नगरमां कुसुमवन उद्यानमां पधार्या. राजा सपरिवार जईने वंदन करे छे. गुरु धर्मलाभपूर्वक उपदेश आपे छे. राजा प्रतिबोध पामीने कुमारने राजय सोंपी दीक्षा लईने गुरु साथे विहार करे छे. (4-97/110) [18-3] मेघछंदने जोईने कनकरथ अने ऋषिदत्ताने वैराग्य, भद्रयशसूरिनुं आगमन अने गुरुनी देशना : हवे राजा कनकरथ नीतिपूर्वक राज्यनुं पालन करे छे. सीमाडाना राजाओ तेनी आज्ञा स्वीकारे छे. ऋषिदत्ताने सिंहरथ नामनो पुत्र थाय छे. क्रमथी ते यौवनवय पाम्यो. तेणे धनुर्वेद वगेरे सर्व कळाओ ग्रहण करी अने राजाने अत्यंत व्हालो थयो. एक वार महेलनी अटारीए बेठेल कनकरथराजा अने ऋषिदत्ता वादळानी क्षणभंगुर एकठा थवानी अने विखराई जवानी "रमत' जोई वैराग्य पामे छे. ऋषिदत्तानी साथे वैराग्यभावनी कथा करतां राजाए रात्रि पसार करी. सवारे भद्रवनमां गुरु भद्रयशनामना आचार्यभगवंत पधारे छे. नगरजनो अने परिवार साथे राजा कनकरथ गुरुवंदन माटे ते उद्यानमां जाय छे, गुरुने वंदन करे छे, गुरु धर्मलाभपूर्वक धर्मदेशना आपे छे. अंते राजाए पृच्छा करतां चारगतिना कारणो अने दुष्कर्मना विपाको जणावे छे. मनुष्यभव सर्वभवोमां श्रेष्ठ छे तथा सर्वधर्मशिरोमणि जिनधर्म पापनो प्रतिपक्ष छे ए वात घणी उपमाओथी दर्शावे छे. जिनधर्मनी आराधनाथी संगति-देवगतिनी प्राप्ति थाय छे अने सर्वकर्मो खपावीने जीव शिवगति पामे छे. राजाए सम्यक श्रद्धापूर्वक गुरुवचन 'तहत्ति करीने कह्युं के हे स्वामी ! आप कहो छो ते योग्य छे. (4-111/264) धर्मोपदेश : हे भव्यजीवो ! तमे पण चारगतिनी वात सांभळी वैराग्यथी भावितमनवाळा बनी पंचमगतिना साधक बनो. (4-265) [पंचमपर्व 1 [19] पोताने लागेला "rAkSasI"nA कलंक विषे ऋषिदत्तानी गुरुने पृच्छा अने गुरुए कहेल ऋषिदत्ताना पूर्वभवोनुं वर्णन : धर्मकथा पूरी थया पछी ऋषिदत्ता गुरुमहाराजने पूछे छे के, हे भगवंत ! आप ज्ञानी छो, बधुं जाणो छो तो मने "rAkSasI'nuM आळ क्या कर्मना उदये आव्युं ते जणावो. गुरुभगवंत ऋषिदत्ताना पूर्वभवो कहे छे : गया भवमां तुं गंगपुरनगरमां गंगदत्त राजानी गंगानामनी पुत्री हती. चंद्रयशानामना साध्वीजीनां संपर्कथी जिनधर्मवासित बनी datta-t.pm5 2nd proof
Page #26
--------------------------------------------------------------------------
________________ 26 हती. क्षमाप्रधानधर्म सांभळती हती. घणा राजकुमारना मांगा आवतां हता पण विषयोथी पराक्रमुख थयेली तुं लग्न माटे निषेध करे छे. ते नगरमां एक गरीबघरनी कन्या संगा साध्वीजी पासे आवे छे अने तेणे साध्वीजी पासे दीक्षा लीधी. वैराग्यपूर्वक ते तप करे छे. सतत छठ्ठ-अढम-अढाई-मासक्षमण वगेरे तप करती होवाथी बधा लोको संगानी प्रशंसा करतां होय छे. तपस्विनी संगासाध्वीजीनी प्रशंसाने राजकुमारी एवी तुं सही शकती नथी. ते इर्ष्याथी संगाने आळ चढावी के, संगा तप करे छे पण रात्रे मांस खाय छे. आ साची साध्वी नथी, साध्वीवेशे "राक्षसी' छे ते करेल अवहेलनाने संगा समभावथी सहन करे छे, ते दुष्टकमनी आलोचना करेल न होवाथी ते कर्मने निकाचित कर्युं. संसारमां भमतां भमतां ए कर्मने कारणे ते घणा दुःखो भोगव्या. ते कर्म घणुं खरुं खपी गयुं हतुं, कांईक ज बाकी रह्युं हतुं. आ ज गंगापुरमां तुं फरीथी राजपुत्री थई, जिनधर्म पामी साध्वी थई, घणो तप तें कर्यो पण कपटपूर्वकनो तप करेलो, अने ते कपट गुरुने जणाव्युं नहीं, कपटनी ते निंदा करी नहीं अने छेल्ले अणसण करीने काळधर्म पामी बीजा देवलोकमां ईशानेन्द्रनी तुं इन्द्राणी थई. त्यांथी अवीने मत्तियानगरीमां हरिषण-प्रियमतीनी पुत्री ऋषिदत्ता तरीके तुं जन्मी. आ सांभळीने ऋषिदत्ताने जातिस्मरण ज्ञान थयुं अने ते विचारवा मांडी के जिनधर्म पामवा छतां में प्रमादवश संगाने खोटुं आळ चढाव्युं, वळी प्रव्रया स्वीकारी पण सशल्य तप कर्युं, जेथी हजु पण दुःखमय संसारमां हुं भमी रही छुं. (प-140) [19-1] कनकरथ अने ऋषिदत्तानी प्रव्रज्या : कनकरथ ऋषिदत्तानो पूर्वभव सांभळी विचारमां पडी गयो के, जुओ ! आ संसार केवो कुटिल छे. ज्यां ऋषिदत्तानो जीव आवी दशा पाम्यो. आम विचारतां विचारतां बन्ने वैराग्य पाम्या. राजकुमार सिंहरथने राज्य सोंपी राजाए दीक्षा लीधी अने गुरुनिश्राए विहार कर्यो. ऋषिदत्ता पण दीक्षित थई अने सुंदरगणिनीने गुरुए सोंपी अने संयमजीवननी आराधना करे छे. कनकरथे गुरुनी पासे चौद पूर्वनो अभ्यास कर्यो अने ऋषिदत्ताए सुंदरगणिनीनी पासे अग्यार अंगनो अभ्यास कर्यो. आ रीते बन्ने आगमज्ञाता बने छे (प-41/58). [19-2] कनकरथमुनि अने ऋषिदत्तासाध्वीने केवलज्ञान अने मुक्तिगमन : घणो काळ पसार थया पछी गुरु-साधुजननी साथे बन्ने भदिलपुरनगरमां आवे छे ज्यां दशमां तीर्थकर श्रीशीतलनाथ भगवान थया हता. ते शीतलनाथभगवाननी प्रतिमाने भक्तिपूर्वक वंदन कर्या. त्यां विविध तपो तपीने घाती कर्मो खपावीने बंनेने लोकालोकप्रकाशक केवलज्ञान उत्पन्न थयुं. अवधिज्ञानथी जाणी देवो ते क्षणे केवलीनो महिमा करवा datta-t.pm5 2nd proof
Page #27
--------------------------------------------------------------------------
________________ ra7 आव्या भगवान कनकरथे देशनानो प्रारंभ कर्यो. संसारनुं कुटिलपणुं सांभळीने घणा जीवो प्रतिबोध पाम्या. केवलपर्याय पाळीने शेषकर्मोने खपावीने शरीरनो त्याग करी केवलज्ञानी कनकरथमुनि मोक्षसुख पाम्या. त्यारपछी देवो ऋषिदत्तकेवलीनी पासे जाय छे. ऋषिदत्ताकेवली भव्यजीवोने बोध आपे छे, आठकर्मोनां बंधना कारणो अने विपाकोने वर्णवे छे. ऋषिदत्तकेवली पासेथी धर्मने सांभळीने घणा जीवोए प्रव्रजया स्वीकारी, बीजाए देशविरतिधर्म स्वीकार्यो, तो अन्य जीवो भद्रकभाववाळा थया. भव्यजीवोने प्रतिबोध करतां घणां साध्वी सहित ऋषिदत्ता केवली भरतक्षेत्रमां विचरे छे. केवलपर्याय पाळीने शेषकर्मोने खपावीने नमिजिनना तीर्थमां आसो सुद पंचमीए मुक्तिगति पाम्या. (प-प-100) धर्मोपदेश : ऋषिदत्ताना मोक्षगमनने सांभळीने तमे पण चरण-करणमां उद्यत थई मोक्ष पामो. (प-101) श्रेणिकराजाए ऋषिदत्तानुं चरित्र पूछ्युं अने जगनूरु श्रीवीरे जणाव्युं, ते में संक्षेपमां कह्युं. तमे पण सांभळीने श्रीवीरपरमात्माए कहेला वचनने पाळो, जेथी कर्मोने बाळीने शीध्र मोक्षने पामो. आ कथारचनामां में जे पुण्य प्राप्त कर्युं. ते पुण्य द्वारा तमे अजरामरस्थानने पामो. 1. श्रीगुणपालमुनि आ कथन कही रह्या छे. तेमनो समय 9मा-10मा सैका वच्चेनो होवाथी आ चरित्रनी रचना ते समयमां थयेल छे एम अनुमानथी कही शकाय. datta-t.pm5 2nd proof
Page #28
--------------------------------------------------------------------------
________________ [2] अज्ञातकर्तक ऋषिदत्ताचरित्रनो संक्षिप्तसार [प्रथम उल्लास]. पंचतीर्थकरोनुं वर्णन : जे तीर्थ पासे राजाओना मुगुट नमेला छे, प्रकाशरूप नदीना प्रवाहथी जेना पग धोवायेला छे, कंचनना पांच मेरुना फूल जेना पर चडलां छे, एवा पंचतीर्थकर भविपुरुषोना कल्याण माटे लक्ष्मी आपनारां थाओ [1] उछळता भ्रमर समान तरंगोवाळा मागध नामना आनंद आपनारा तीर्थना पाणी वडे स्कुरायमान योजनप्रमाण नाळचावाळा कलशो द्वारा देवो वडे जेओ अभिषेक कराया, नृत्य करती कुंभस्थल समान श्रेष्ठ (स्तनवाळी) अने नम्र श्रेष्ठ होठवाळी अप्सराओ वडे जन्ममहोत्सवमां स्तुति करायेला ते वृषभप्रभु कष्टोथी तमारुं रक्षण करो. [2] भूत, प्रेत, विकराळ अने श्यामवर्णवाळो विलास करतो वेताल, काळजवर, अंधकारमां भमती राक्षसीओ, वनमां फरती दुष्ट डाकिनीओ, शाकिनीओ, शक्तिशाळी एवी पिशाचनी श्रेणीओ, दुष्ट देवीओ, पामर स्त्रीओ आ बधांने फरायमान छे नयनी श्रेणि जेमां एवुं श्री शांतिनाथप्रभुनुं स्मरण शांतपणाने पमाडे छे. [3] विकस्वर रात्रिविकासी कमळना कोमळ अने उज्वळ पत्र समान श्यामवर्णवाळा, स्त्रीओना मननी क्रीडाने माटे क्रीडागृहसमान अजोड निर्मळ गुणना समुदायवाळा, पवित्र आत्मावाळा, स्कुरायमान यादववंशरूपी मानसरोवरमां राजहंस सरखी शोभावाळा, भव एटले संसारमां इष्ट मनुष्योने विलास करतुं छे रूप जेमनुं एवा श्रीनेमिनाथ भगवानने नमस्कार थाओ. [4] स्पष्ट (सुंदर) रूपवाळा, अत्यंत बळवान महान नागराज वडे धारण करायुं छे छत्र जेमने एवा, विकस्वर पद्म, विशाळ कुवलय अने कमळ सरखां विकसित नेत्रवाळा जेमने जोईने सुंदर नम्र, अप्सराओ सहित श्रीनागराज तथा तेमनी देवीओनो समुदाय सेवानी
Page #29
--------------------------------------------------------------------------
________________ 29 प्रार्थना करे छे ते आ श्रीअश्वसेन राजाना पुत्र पार्श्वनाथ भगवान भव्य जीवोनी समृद्धिने माटे थाओ. [5] वास्तविक जेमनी स्तुति करवाथी आधि, विरोध, केदीपणुं वगेरे विपत्तिओ नाश पामे छे, वळी वाघ, दुष्टहस्ती, पाणी, अग्नि, वायु वगेरे महान विद्गोनो समुदाय क्षय पामे छे. आ लोकमां हाथी, घोडा सहित साम्राज्यना भोगनी लक्ष्मीओ भोगवाय छे, हाथी समान गतिवाळा, सुंदरमतिवाळा अने स्कुरायमान छे (धर्म)मार्ग जेमनो एवा श्रीवीरभगवंत जय पामो. (प्रथम u.1-6) रथमईनपुरनुं वर्णन: जंबुद्वीपमां भरतक्षेत्रमां मध्यदेशमां रथमर्दनपुर नगर छे. जे लक्ष्मीना घर जेवुं अने क्लेश वगरनुं छे. ज्यां मकानो पहाड जेवा ऊंचा छे ने आकाशने चाटे छे, जेनी पासे देवताना मंदिरो to kAMI ja विसातमां नथी. आ देशमां केळना बगीचा होय तेवां गामो ने शहेरो छे, तेमां खूब पाणीनां कयारा छे. आ देशमां वेपारीओनो समागम छे, त्यां बहु पुण्यवाळा लोको रहे छे, त्यां करियाणाथी भरेलां बजारो छे, लावण्यमयी स्त्रीओ छे, त्यां अनेक हाथीओ तथा चंचळ घोडाओ छे, त्यां किल्ला तेमज मोटी मोटी पोळो छे, त्यां देवना समूहथी युक्त मंदिरो तेमज अनेक सद्गुरुओ छे, त्यां मोटा मोटा विहारो छे. मंदिरमां घंटडीओ वागे छे ते जाणे कहेती न होय के ऽलक्ष्मी, जीवन, यौवन आ बधुं ज चंचळ छे. भगवाननुं भजन करो." (pra.u.8-14) कनकरथकुमारना जन्मोत्सवनुं वर्णन : कुंवरनो जन्म थयो छे ते जाणी राजाए जन्मोत्सव कराव्यो, श्रावकोनी निर्धनता हरी लीधी, मागनारने इच्छित दान आप्युं, नाचनारीओए नृत्य कर्या, गवैयाओए गीत गायां, बंदीजनो द्वारा राजाना वखाण थयां, ब्राह्मणोए वेदोच्चार कर्या, कुलीनस्त्रीओए आशीर्वाद आप्या. मोती, माणेक, हीरा वगेरे रत्नो दानमां अपायां. हाथी-घोडाथी रमतो, सोनाना अलंकारो धारण करतो अने धात्रीओथी सचवातो ए पांच वर्षनो थयो. (pra.u.30-34 पूर्वा.). कनकरथनी केळवणी अंगे वर्णन : अभ्यासलायक कुंवरने थयेलो जाणी पिताए तेने ज्ञान आपवानो विचार कर्यो. निशाळे मूकवानो दिवस नजीदीक आव्यो. ए दिवसे तेने तेल चोळवामां आव्युं, सुगंधित द्रव्यो वडे स्नान कराव्युं, सारां वस्त्रो पहेराव्यां, कनकरथे माथा उपर किंमती रत्ननी कलगी धारण करी, मातापिताने प्रणाम कर्या, गळामां हार, हाथे मुद्रा, कानमां कुंडळ वगेरे आभूषणो पहेर्या. ब्राह्मणे शांतिकर्म पताव्युं, मांगलिक आचार थयो, कुंवर पालखीमां बेठो, माथे छत्र राख्युं, रस्तामां सेवको बे बाजु चामर वींझवा लाग्या, प्रधानो, अमात्यो, सामंतो बधा एनी साथे चाल्या, निशाळमां प्रवेश कर्यो. गुरु पासे शास्त्र अने शस्त्रनी कळा, datta-t.pm5 2nd proof
Page #30
--------------------------------------------------------------------------
________________ छंद, व्याकरण, अलंकार, रथशास्त्र, प्रमाणशास्त्र, ज्योतिषशास्त्र vagere botera कळा शीख्यो. (pra.u.34 u.thI 50) कनकरथनुं कावेरी तरफ प्रयाण : आ बाजु उत्तरदिशामां कौबेरी नामनी प्रख्यात नगरी छे. त्यां सुरसुंदरराजानुं साम्राज्य छे. तेमनी वासुला नामनी पट्टराणी छे. पांच प्रकारना भोगो भोगवतां तेमने रुक्मिणी नामनी पुत्री थयेल छे. ते यौवनवय पामेली छे, एटले व्यवहारु माता तेने अलंकारोथी सजज करी पिता पासे मोकले छे. पिता पुत्रीने जुए छे अने विचारे छे : "अहो मारी पुत्री आटली बधी मोटी थई गई ! हवे एने लायक वरनी तपास करवी पडशे." मंत्री राजाने चिंतित जोई कारण पूछे छे, राजानो जवाब सांभळी मंत्री कहे छे : "भाच्चारणोथी गवातो एने लायक वर सांभळ्यो che, te kanakaratha che, ene mATe मांगुं मोकलो." राजा मंत्रीने ज मांगुं करवा मोकले छे. आ प्रमाणे सविस्तर कथन छे. (pra.u./पर-70) प्रयाणसमयनुं वर्णन : शुभ मुहूर्तमां कनकरथे रुक्मिणीने परणवा कोबेरी तरफ प्रयाण कर्युं. गाममां ढोलनीचाण वाग्यां. आ समये लाटदेशना राजानुं वदन खिन्न थई गयुं, भोटदेशनो राजा कडवी वाणी बोलवा लाग्यो. कर्णाटक देशना राजाए देशना दरवाजा बंध करी दीधा. नागदेशनो राजाए मोढामां आंगळी नांखी दीधी. कलिंगदेशनो राजा झांखो थई गयो. कुरुदेश विनय वगरनो थई गयो अने मालवादेशना राजानुं मोटुं काळुं थई गयुं. (pra.u./73) कनकरथ आगळ प्रयाण करतां अरिदमन राजाना प्रदेशमां पहोंच्यो. राजाए जयारे जायुं के कुंवर पोताना प्रदेशमां प्रवेश्यो छे त्यारे एने कहेवडाव्युं : "तुं मारा देशनी सीमामां प्रवेश नहीं करी शके तेम ज पडाव पण नहीं नाखी शके." आवां फूर वचनो सांभळी कुंवर खूब ज गुस्से थयो ने युद्ध माटे तैयार थयो. (pra.u.78-86) युद्धनुं वर्णन : सैनिको सैनिको साथे, रथमां बेठेला रथीओ साथे, घोडा उपर बेठेला घोडेसवारो साथे आ रीते नीतिपूर्वक युद्ध थयुं. युद्धमां थतां अनेक जीवोनो संहार जोईने कनकरशे अरिदमनने बायुद्ध करवा कह्युं अने बंने वच्चे भुजायुद्ध थयुं तेमां कनकरथे झंपा आपीने कळा वडे अरिदमनने जीवतो पकडी लीधो. युद्धमां हारेला अरिदमनराजाना पश्चातापनुं वर्णन : कनकरथे अरिदमनराजाने हराव्यो, पकड्यो ने पछी छोडी मूक्यो, त्यारे अरिदमन राजा विचारे छे के : ""हवे शुं करुं ?क्यां जाउं ? राज्य केवी रीते करे ? संसार to asAra datta-t.pm5 2nd proof
Page #31
--------------------------------------------------------------------------
________________ che, संध्याना रंग जेवुं छे, रूप वीजळीना झबकारा जेवुं छे, यौवन झाकळना टीपां जेवुं छे. साम्राज्यनुं परिणाम नरक जेवुं छे. एक घांची दश कतलखाना भेगां करीए ने जेटलुं पाप थाय तेटलुं पाप करे छे. दश घांची जेटलुं पाप करे तेटलुं पाप एक ध्वजवाळो (कलाल) करे. दश ध्वजवाळा भेगां थाय ने जेटलुं पाप करे तेटलुं एक वेश्या करे ने दश वेश्या भेगी थाय ने जेटलुं पाप करे तेटलुं एक राजा राजय करे त्यारे थाय. घरेणां, यौवन, शय्या, मिष्टान्न बधुं ज देहने माटे नकामुं छे. गमे तेटलुं सारुं खवडावो, पीवडावो छेवटे सडी जाय छे. विधिए जे ललाटमां लख्युं होय छे ते ज बने छे. जेम के केरडाना वृक्षने पान नथी होतां तेमां वसंतनो शो दोष ? घुवडने देखाय नहि तेमां सूर्यनो शो दोष ? चातक मोटुं फाडीने बेठुं होय तेमां मेघनो शो दोष ? आ राज्य, रथ, घोडा बधा ज किंपाकना फळ जेवां छे. आ रीते विचारतो असहाय, एकाकी एवो अरिदमन विकट अटवीमां सार्थथी छूटी पडेली अंध गायनी जेम, यूथथी भ्रष्ट थयेल कुरंगनी जेम भमे छे. कविए विकट अटवीनुं भयंकर वर्णन करेलुं छे. मनुष्यरहित एवी अटवीमां रखडतो एवो अरिदमन क्रमश: श्रीवास नामना नगरमां पहोंच्यो. सर्वसंगनो परित्याग करीने व्रत लेवानी इच्छावाळो गुरुना आगमन माटे ज्यां नजर करे छे, त्यां कोईक गुरुभगवंत पधार्या "वैद्य कहेलुं इष्ट छे" एवी कहेवत बनी. (pra.u.87-117) अरिदमनराजाए गुरु पासे सांभळेली वाणी : जैनधर्मनी धुराने धारण करनारा धर्ममूर्तिमुनीश्वर मासकल्पविहारी त्यां समवसर्या, तेमने त्रण प्रदक्षिणा आपी बे हाथ जोडी एकाग्रमनथी राजाए प्रणाम कर्या. गुरु धर्मदेशना संभळावे छे : जन्म-मरण वगरना वीतरागभगवंते बे धर्म कह्या छे. (1) साधुओनो धर्म (2) श्रावकोनो धर्म. जे धर्म पाळीने लोको सिद्ध थई गया छे, थवानां छे ने थाय छे. धर्म त्रणे जगतना आधार जेवो छे सूर्य, चंद्र, वर्षा बधुं धर्मना ताबे छे. धर्मनी कृपाथी ज सुरासुरनी संपत्ति मळे छे. धर्म रत्नचिंतामणि जेवो अने कल्पवृक्ष समान छे. साधुधर्म खूब ज कठण छे. कोई माणस मेरुपर्वतने त्राजवामां तोले, दरियो हाथथी तरी जाय, लोढाना जव मीणना दांतथी खाय, तलवार उपर पगेथी चाले. रेतीना फाकडा मारे, एनाथी पण कठण सर्वविरतिधर्म छे. जे प्राणी एक दिवसनी दीक्षा पाळे छे, ते मोक्षे न जाय तो छेवटे वैमानिकदेवमां अवश्य जाय che. A sAMbhaLIne aridamana राजाए द्रव्यथी अने भावथी शत्रुओनुं दमन करी दीक्षा अंगीकार करी. (pra.u.118-135) आ बाजु श्रीधरराजाने उद्यानपालके वधामणी आपी के धर्ममूर्तिमुनीश्वर श्रीवासनगरना उद्यानमां पधार्या छे. श्रीधर राजा विचारे छे के, तीर्थना दर्शन करवामां लाखगणुं, देवालयमां जवाथी कोटिगणुं, गुरु पासे जवाथी अनेकगणुं पुण्य थाय che. datta-t.pm5 2nd proof
Page #32
--------------------------------------------------------------------------
________________ साधुना दर्शनथी जेम काणा हाथमांथी पाणी वही जाय तेम पाप वही जाय छे. पमिनीस्त्री, राजहंसी तेमज तपस्वी साधुओ जे देशमां होय ते देशमां सुख होय छे. आगममां जणाव्युं छे के, साधुमहाराजने जोईने ऊभा थवुं, आवता जोईए तो सामे जवुं, आसन आपवुं, गुरुना बेठा पछी ज बेसवुं, एमने वंदन करवुं, उपासना करवी, गुरु विहार करे त्यारे वळाववा जवुं, गुरु समक्ष पग उपर पग चढावीने न बेसवुं, तेम ज ऊंचा सादथी बोलवुं नहि. श्रीधर राजा गुरुनो विनय करे छे अने धर्ममुनि क्लेशनो नाश करनारी देशना आपे छे : ""मनुष्य जन्म दुर्लभ छे. जेवी रीते साग लाकडुं उत्तम छे, रत्नचिंतामणि उत्तम छे, तेवी ज रीते मनुष्यजन्म बधा ज भवमां उत्तम छे. एक लाख योजननो जंबूद्वीप छे. तेने फरतो बे लाख जोजननो लवणसमुद्र छे. एमां पूर्व अने पश्चिम दिशामां धूसर-समिला नांखी होय तो कोईक ज वार भेगी थाय, तेवी रीते मनुष्यभव कोईक ज वार उपलब्ध थाय छे. मनुष्यभव जे हारी जाय तेने जेवो पस्तावो थाय तेवो पस्तावो हाथी कादवमां खेंची जाय त्यारे तेने थाय. माछली लोटना आकर्षणे जाळमां फसाई जाय त्यारे जेवो थाय तेवो, बाजपक्षी बीजापक्षीने पकडे त्यारे तेने जेवो थाय तेवो, शेठने गामडामां रहेवुं पडे त्यारे जेवो थाय तेवो, युवान घरडो थाय त्यारे, देवने स्वर्ग छोडवुं पडे त्यारे, आदरपात्र अपूजित थाय त्यारे, ने मानी अपमानित थाय त्यारे जेवो पस्तावो तेमने थाय तेवो मनुष्यजन्म हारी जवाथी थाय. चौद राजलोकना मापवाळा जगतनी अंदर एवुं एकेय स्थान नथी जे आपणे ना अनुभव्युं होय, चोराशी लाख योनिमां एवुं एके स्थान नथी जेमां धर्म-आळसु माणस न गयो होय. आपणे देव, तिर्यंच, मनुष्य वगेरे गतिमां अनंतवार भम्या छीए. जिनभगवाने जे पगलपरावर्तो कह्यां छे तेमां जीव अनंतीवार भम्यो छे. प्रथम जीव अव्यवहारराशिमां होय छे, पछी घणा लांबा समय पछी व्यवहारराशिमां आवे छे, एमां आर्यक्षेत्रमां आवे छे, कुळ, रूप, आरोग्य सारुं मेळवे छे, परंतु धर्म उपर श्रद्धा थती नथी. चार प्रकारनो धर्म-सुपात्रे दान, शीयळ, तप, भाव पाळवो जोईए. ए पाळवाथी विनय, व्यवहार, विद्या, भोगो वगेरे मळे. बारमा देवलोक जवाय, नवरैवेयकमां जवाय, अनुत्तरविमानमां जवाय अने मोक्षप्राप्ति पण थाय. आ रीते चार प्रकारनो धर्म सांभळीने श्रीधर राजा एक सुरूपवान munine joIne pUche che ke, A koI devakumAra che? kubera che? ratipati che? hari che? vidyAdhara che ke sura che? गुरुभगवंत कहे छे के, लीलावतीपुरीनो स्वामी आ अरिदमनराजा che. A rIte sAMbhaLIne श्रीधरनृपतिए अरिदमनराजाना पुत्री शत्रुशल्यने जाण करवां दूतने लीलावतीनगरी मोकल्यो, शत्रुशल्य त्यांथी आवे छे. समतायुक्त मानसवाळा aridamana datta-t.pm5 2nd proof
Page #33
--------------------------------------------------------------------------
________________ RSine juve che त्यारे पिताने विनंती करे छे के हे तात ! तमे मारुं पालन करो, पालन करो. राजय पाछुं ग्रहण करो ने शांतिथी जीवो. "अरिदमनमुनि जणावे छे के संसार कडवो झेर जेवो छे अने लक्ष्मी अस्थिर छे माटे मारे एनो खप नथी." पितानी वाणीथी शत्रुशल्य जिनधर्ममां रत थाय छे एनो राज्याभिषेक थाय छे अने ए राजय करे छे, एना राजयाभिषेक वखते घणा राजाओ, मंत्रीओ हाजर रहे छे. ते भक्तभोगी थई पोताना पट्टे पुत्रने स्थापीने अने प्रव्रज्यास्वीकार करी मुक्तिपद पामशे. (pra.u./136-258) [ द्वितीय उल्लास ] कुमार कनकरथ ऋषिदत्ताने जोवा सेवके दर्शावेला मार्गमां जाय छे त्यारे एना प्रयाण समयनुं वर्णन :- ज्यारे ढोल वाग्यो त्यारे pelo gurjaradeza jue to ene ताव ज आवी गयो. कर्णाटकराजवीने तो कानमां अग्नि लागी गयो. द्रविडराजानो गर्व गळी गयो. चोलराजाने ऊंघ आवी गई. शत्रुओनी स्त्रीओनो आनंद थंभी गयो. (ddhi.u./14) कनकरथकुमारनुं आगळ प्रयाण : अरिदमननो विजय करीने कनकरथ कुमार आगळ प्रयाण करे छे त्यां एक तळाव आवे छे. एक कन्याने त्यां जुए छे. स्वर्गकन्या, अप्सरा जेवी कन्याने joIne vismaya pAme che, तेटलामां ते कन्या अदश्य थई जाय छे. ते कन्याने जोवा माटे तेनी तलासमां आगळ वधे छे त्यां एक चैत्यने जुवे छे, तेमां प्रवेश करे छे. त्यां बीराजमान प्रथम युगादिदेवनी विविध प्रकारे पूजा करीने चैत्यवंदना करे छे ते खूब भाववाही छे : "यत्रैव यत्रैव तवेश ! मूर्तिस्तत्रैव तत्रैव मनो मदीयम् । यत्रैव यत्रैव पदौ त्वदीयौ तत्रैव तत्रैव शिरो मदीयम् ॥ अद्य मे सफला प्रीतिरद्य मे सफला मतिः । अद्य मे सफलं जन्म, अद्य मे सफलं कुलम् ॥ अद्य मे सफलं चक्षुरद्य मे सफलं शिरः । अद्य मे सफलं वाचः स्यान्मेऽद्य सफलः करः ॥ तच्चक्षदृश्यसे येन, तन्मनो येन चिन्त्यसे । सन्ननानन्दननन, सा vApaft तुय यथा' [ di3/42-44] अज्ञात कविए अहीं तीर्थंकरभगवाननी पूजाभक्तिफळ माटे आगमग्रंथचैत्यवंदनभाष्य, पद्मचरित्र वगेरेना उद्धरणो आप्या छे. चैत्यवंदना करीने कुमार परमात्मानी स्तुति करे छे तेटलामां त्यां जटाधारी वृद्ध एवा एक तापस युगादिदिननी पूजा माटे आवे छे. राजा पण पूजा करीने मुनि पाछा वळे छे त्यारे महाभक्तिपूर्वक नमस्कार datta-t.pm5 2nd proof
Page #34
--------------------------------------------------------------------------
________________ 34 kare che. muni पण राजाने पूछे छे के हे राजन् ! तारुं कुळ, नाम, वर्ण क्यांथी तुं आव्यो छे ? ते कहे, त्यारे कुमार मुनिने पोतानुं वृत्तांत जणावे छे. तेटलामां जटाजूटधारी एक कन्याने जुवे छे अने कुमार पूछे छे : कोणे आ चित्ताल्हादक जिनमंदिर बंधाव्युं छे? जंगलमां तमे कोण छो ? आ कुमारिका कोण छे ? ते आप मने कहो, मुनि कहे छे के अमारी मोटी कथा छे. जिनमंदिरमां आ कथा करवाथी आशातना थाय, तेथी हे कुमार ! अहीं समीपवर्ती झूंपडीमां तुं जल्दी आव, त्यां तारो अतिथिसत्कार करीने ए कथा कहीशुं. हरिफेणमुनिनो आत्मवृत्तांत: त्यारपछी हरिषणमुनि पोतानो समग्र वृत्तांत कुमारने कहे छे : हरिषेण राजा एक वार अजाण्या घोडा उपर सवार थई नीकळी पड्यो. फरतां फरतां जंगलमां आवी चड्यो. त्यां घोडाने एणे छोडी दीधो, पछी ए खूब फर्यो अने दिशाओ भूली गयो. त्यां एक तापसनो आश्रम जोयो, ए आश्रममां आवीने बेठो. कच्छ-महाकच्छना वंशमां थयेला विश्वभूति तापस अनेक शिष्योथी वींटळाईने बेठेला हता. हरिषेण राजा गुरुने नम्यो अने कह्युं, ""हे महानुभाव ! तमारा दर्शनथी बधुं ज सारुं थई गयुं. जे मृगोनी मैत्री राखनार छे, दुःखी प्राणीओने सांत्वना आपनार छे तेने कोण न वांदे ? आम कही gurune page लाग्यो. तापस विचारे छे के आकृतिथी तो आ राजा लागे छे. तापसे राजाने आशीर्वाद आप्या : "ज्यां सुधी आ स्वरगंगानो प्रवाह चाले छे, ज्यां सुधी सूर्य आकाशमां चाले छे, ज्यां सुधी मेरपर्वत शोभे छे त्यां सुधी तुं स्वजन, पुत्र, पौत्रथी वींटळायेलो रहे. ज्यां सुधी काचबानी पीठ पर भुजगपति छे त्यां सुधी तुं राजय कर." एक वार राजाए विद्वोष्ठिमां पूछ्युं : पैसा कमावामां दुःख छे, कमाया पछी साचववामां दुःख छे, पैसाने वापरवो दुष्कर छे, एक जन्मने माटे पैसानुं पाप ऊभुं थाय छे. हुं पैसाने केवी रीते वापरुं जेथी मारो जन्म सफळ थाय ? मुनिए कह्युं, "जे माणसो न्यायथी पैसा कमाई मंदिर बंधावे तेनुं कल्याण थाय छे. धनदश्रेष्ठिनी जेम." दानना प्रभाव उपर धनदश्रेष्ठीनी कथा : धनद नामनो शेठ नाम प्रमाणे गुणवान हतो. एने धनश्री नामे पत्नी अने धर्म, अर्थ, काम अने मोक्ष जेवा चार पुत्रो धनदत्त, धनपाल, धनसार, धननायक नामे हता. राजाए एने शेठनी पदवी आपी. सारा व्रतवाळा शेठे गुरुनी देशना सांभळी, शेठे ऋषभदेवभगवाननुं मोटुं मंदिर बंधाव्युं. आखा गामने ए शुभप्रसंगे नोतर्युं. दरेकना बधा दिवसो सारा नथी जता. धनदशेठ निर्धन थई गया, तेथी विचारे छे. "कुटुंबमां धन वगर रहेवुं योग्य नहि." तेथी तेओ शंखपुरनी पासेना गाममां रहेवा चाल्या गया. चारे य पुत्रो शहेरमां धन कमाय अने अवारनवार पिता पासे आवी थोडुं datta-t.pm5 2nd proof
Page #35
--------------------------------------------------------------------------
________________ 35 घणुं आपे जेथी तेमनुं गुजरान चाले. पत्नी पारकानुं काम खांडवा-दळवानुं करे. आम दिवसो पसार थाय छे. एक वार शेठ चातुर्मासिकपर्वमां पुत्रनी साथे शंखपुर गया. शेठे मंदिर बंधाव्युं हतुं त्यां तेओ गया, प्रदक्षिणा वगेरे करीने गर्भगृहमां गयां, त्यां माळीए जूना स्नेहथी फूलो आप्यां. शेठे जिनेश्वरपरमात्मानी भक्तिभावथी पूजा करीने गंभीर अने मधुरस्तोत्रोथी चैत्यवंदना करी : "नेत्रानन्दकरी भवोदधितरी श्रेयस्तरोर्मञ्जरी, श्रीमद्धर्ममहानरेन्द्रनगरी, व्यापल्लताधूमरी । हर्षोत्कर्षशुभप्रवाहलहरी, राग-द्विषां जित्वरी, पूना श्रीनिनपुवी भवता एयरी सेहिनाम्" [ di3/2]. त्यारपछी भावना भावी (जुओ-ddhi.u.173-174) पछी गुरुमहाराजने वंदन करवा उपाश्रयमां आव्यां त्यां बेसीने पूछ्युं, "हुं संपत्तिवाळो हतो ते निर्धन शाथी थई गयो ?" गुरुए पूर्वभवनो वृत्तांत जणाव्यो : रत्नपुर शहेरमां रत्नशेठ अने रत्नावती दंपतीनो तुं धननामनो पुत्र हतो. ते आठ वर्षनो थयो त्यारे परणावी दीधो. एक वार ज्यारे तुं जमवा बेठो हतो त्यारे भाणामां वधारे खीर पीरसाई गयेली. तुं जेटलामां नजर करे छे तेटलामां दुष्कर तप तपी रहेला मलिनगात्रवाळा एक महामुनिने तुं जुवे छे. ते मुनि फरतां फरतां तारे त्यां पधार्या. ते मुनिने भावथी खीर होरावी, त्यार पछी आ थोडी छे एम विचारीने फरी थोडी आपी, फरी त्रीजी वार थोडी आपी. आ रीते ते वच्चे वच्चे खंडित दान आप्युं, तेथी सत्पात्रदानना प्रभावे तने श्रेष्ठीनी पदवी मळी अने वच्चे वच्चे जे मनना संकल्प-विकल्पो कर्या तेथी निर्धनपणुं प्राप्त थयुं. अहीं वच्चे अज्ञातकविए दान, शील, तप अने भाव धर्मना चार प्रकारो बतावी दान अने भावधर्म उपर मध्यकालीन गुजराती भाषामां सुंदर श्लोको वर्णवेल छे. (ddhi.u./203-207) एक वार काळी चौदसे ते मंत्रनी साधना करी, मंत्र सिद्ध थयो ने साक्षात् कपर्दी यक्ष आव्यो. यक्षे कह्युं, "तुं जे मांगीश ते मळशे" में कह्युं, ""में भगवाननी पूजा चातुर्मासिकपर्वमां करी छे तेनुं फळ आप." यक्षे कह्युं, "हुं ए फळ केवी रीते आपुं ? जे सर्वज्ञ होय ते ज आपे." ए रात्रे तने स्वप्न आव्युं. स्वप्नमां कोईके कह्युं, "चार रत्न भरेला कळशो मूक्या छे ते तुं लई जजे." आ प्रमाणे सवारे तने चार रत्नोथी भरेला कळशो मळ्या. पुत्रोए पूछ्युं, "A धन क्यांथी लाव्या? कोणे खुश थईने आप्युं" ? सर्व हकीकत जणावी. पैसो आव्यो एटले छोकराओ पितृभक्त थया. मिथ्यादष्टिवाळा हता te datta-t.pm5 2nd proof
Page #36
--------------------------------------------------------------------------
________________ जिनधर्ममतिवाळा थया. वच्चे पुण्यना प्रभाव उपर अज्ञातकविए मध्यकालीन गुजराती भाषामां सुंदर श्लोको आपेल छे. (ddhi.u./238-246) आ रीते धनदश्रेष्ठिनुं कथानक सांभळी राजाए विश्वभूति मुनिनी अनुज्ञाथी जिनप्रासाद बंधावी प्रथमप्रभुनी श्रेष्ठ प्रतिमा स्थापित करी. अहीं विश्वभूतिमुनि अमृतसमान अष्टप्रकारी पूजाना फळविषयक उपदेश आपे छे ते हरिषेण राजाए सांभळ्यो (ki.u.2पर-257) आ रीते सुकृतकार्योथी पोतानो जन्म सफळ करी एक मास आश्रममां रही हरिपेणराजाए नगरमां जवानी इच्छा करी त्यारे विश्वभूति मुनिए विषावहारी मंत्र राजाने आप्यो. शीध्रप्रयाण वडे राजा पोतानी नगरी अमरावतीमां आव्यो. एक दिवस हरिषणराजा पर्षदामां बेठेलो छे, त्यां कोई पुरुषे आवीने राजाने विज्ञप्ति करी के, मंडलावती नगरीमां प्रियदर्शन अने विद्यु...भानी पुत्री प्रीतिमतीने सर्प हंस्यो छे. आप विषमंत्रना जाणकार छो तेथी आवीने पुत्रीनुं विष उतारो. हरिपेण राजा प्रीतिमतीनुं विष उतारवा जाय छे. प्रियदर्शनराजाए पोतानी पुत्री प्रीतिमतीना लग्न हरिपेण साथे कर्या. हरिपेण लग्न करीने पोतानी नगरीमां पाछो आवे छे अने प्रीतिमतीनी साथे पांच प्रकारना विषयभोगो भोगवे छे. (ddhi.u.4प-278) [तृतीय उल्लास]. ऋषिदत्तानो आश्रममां जन्म : केटलोक काळ भोगो भोगवतां पसार थयो. त्यारे हरिषणराजा प्रीतिमती साथे तापसदीक्षा ग्रहण करे छे. प्रीतिमतीने पूर्वे रहेलो गर्भ पांचमे मासे प्रगट थयो. ऋषिपत्नीने गर्भ रहेलो जाणीने सर्वे तपस्वीओ आश्रमनी स्थितिने आ अयोग्य छे एम जाणीने अन्यत्र जतां रह्या. आ बाजु नवमे मासे प्रीतिमतीए पुत्रीने जन्म आप्यो. ऋषिना आश्रममां जन्म थयो तेथी माता-पिताए पोतानी पुत्रीनुं नाम "ऋषिदत्ता" राख्युं. प्रसूतिना रोगथी तेनी माता मृत्यु पामी. आ बाजु हरिफेणतापस पोताना पूर्व दुष्कतनी निंदा करे छे. विचारे छे के, "क्यत्या, वनडडमोलो, गुर्ती पत्नी, सुतागनुः । पवित्व, कृति: पन्चा:, 'fthamidaM वर्गणितम्'' I [तृ.3/22] पत्नीनी उत्तरक्रिया करी, पुत्रीनुं कष्टपूर्वक लालन-पालन करतां आठवर्षनी ते थई. सुरूपवाळी पुत्रीने जोईने हरिषणमुनि विचारे छे के, वनमां फरतां भीलो मारी पुत्रीनुं हरण करशे तेथी विश्वभूतिमुनिए कहेल अदेश्यकरण अंजनथी पुत्रीने क्षणवारमां अदश्य करी. ते हरिषेण अने आ मारी कन्या ऋषिदत्ता छे. बंनेने परस्पर अनुरागवाळा datta-t.pm5 2nd proof
Page #37
--------------------------------------------------------------------------
________________ 37 joIne हरिषेणमुनिए कुमारने कह्युं. आ पुत्री हुं तने आपुं छुं. कुमार मुनिने पोतानी साथे भोजन ग्रहण करवा कहे छे. मुनि निषेध kare che ane kahe che ke munione शुकंदादि भोजन लेवुं कल्पे छे. अहीं संतोषनुं माहात्म्य बताववा माटे अज्ञात कविए अन्य उद्धरणो आप्या छे. वळी कहे छे के, सुस्वादिष्ट, स्निग्ध एवो राजपिंड जिनेश्वरना वचनथी मुनिने कल्पतो नथी. अहीं अज्ञात कविए मुनिने केवो पिंड कल्पे ते अंगे आगमादिग्रंथोनी गाथाओ आपेल छे. (pR.u./26-41) हरिषेण तापसनी पुत्री ऋषिदत्ता साथे कुमारना लग्न : शुभक्षणे ऋषिदत्ता साथे कुमारना लग्न थया. अन्य दिवसे मुनि कुमारने गद्गद्वाणी द्वारा कहे छे के आने दुःख अने अपमाननुं स्थान न बनावतो. आ मुग्ध छे, मृगीनी जेम वनवासी छे, हाव-भावथी अजाण छे. तारा संगना समायोगथी सारालक्षणोवाळी, सदाचारी, सद्गुणी, सारा अलंकारोवाळी, सत्त्वशाळी मारी कन्या थशे. अहीं अज्ञातकविए आश्रयवश पुरुष गरिमा अने लधिमाने प्राप्त करे छे ते अंगे आगमग्रंथ वगेरेना उद्धरणो आपेल छे. (पृ. u.51-60) हरिषेण मुनिनो अग्निप्रवेश, ऋषिदत्तानो विलाप : हरिषणमुनि अग्निप्रवेश करवानी इच्छा कुमार आगळ व्यक्त करे छे अने पोतानी पुत्री ऋषिदत्ताने सुंदर शिखामण आपे छे, त्यारपछीमुनि अग्निप्रवेश करे छे. ऋषिदत्ता वारंवार मूर्छा पामे छे, पृथ्वीतळ उपर आळोटे छे, करुणस्वरे रुदन करे छे. तात ! तात ! बोलती पोताना वक्षःस्थळने ताडन करती विलाप करे छे. में माताने पण जोई नथी. हे तात ! मारी माता पण तमे छो. आजे तमारा विरहथी मारे माता-पिता बंनेनो वियोग थयो छे. (pR.u. 61-71) कुमार द्वारा ऋषिदत्ताने आश्वासन, राजर्षिना स्तूपनी स्थापना : कनकरथकुमार ऋषिदत्ताने आश्वासन आपे छे अने कहे छे के तारे पितानो शोक करवो उचित नथी. तेओ भुक्तभोगी, महात्यागी, राज्यनुं पालन करनार अने व्रतनुं पालन करनार छे. त्यारपछी अज्ञातकविए अहीं रघुवंश, नैषध, आगमग्रंथ वगेरेना जीवननी असारता बतावनारा श्लोको आप्या छे. पोतानी प्रियाने उपदेशात्मक आ श्लोको द्वारा प्रतिबोध आपीने राजर्षिनी उत्तरक्रिया करीने प्रमोदपूर्वक त्यां कुमारे राजर्षिना स्तूपनी स्थापना करी (pR.u./72-89) रुक्मिणी द्वारा ऋषिदत्ताने कलंकित करवानो प्रयास : कनकरथकुमार प्रिया सहित अखंडितप्रयाण करतां रथमर्दननगरमां आवे छे अने पत्नी सहित माता-पिताने प्रणाम करे छे अने युवराजपणाने पामेलो पत्नी sahita bhogone datta-t.pm5 2nd proof
Page #38
--------------------------------------------------------------------------
________________ 38 भोगवे छे. आ बाजु कौबेरीनगरीना राजा सुरसुंदरे कुमारना लग्नना वृत्तांतने लोकमुखेथी सांभळ्यो अने कुमारने वरवानी इच्छावाळी तेनी रुक्मिणीनामनी पुत्री आमणी-दुमणी बनी. रुक्मिणीए एक दिवस अवद्यकारी, समस्तमंत्र-तंत्रने जाणनारी सुलसा योगिनीने बोलावी, ते अत्यंत कुटिल आशयवाळी छे, स्त्रीचरित्रने भजनारी छे. अहीं अज्ञातकविए कुटिलाचरणवाळी स्त्रीओ केवी होय ते अंगे अनेक उद्धरणो आपेल छे. रुकिमणीए पोतानो वृत्तांत सुलताने जणाव्यो अने ऋषिदत्ताने कलंक आपवा माटे योगिनीने पूछ्युं. सुलसाए पण कह्युं के के हेमरथनो पुत्र स्वर्णरथ तारी साथे लग्न करे ए रीते हुं करीश. आ प्रमाणे कहीने ते सुलतायोगिनी रथमर्दननगरमां पहोंचे छे अने कुमारना आवासमां जईने वर-कन्याने अवस्थापिनी निद्रा आपे छे. ऋषिदत्ताना रूपने joIne te mastaka dhUNAve che. ऋषिदत्ताने कलंक आपवा माटे कोईक मनुष्यने मारीने तेना मुखने लोही वडे खरडीने तेनी पासे मांसने नांखे छे. आ प्रमाणे अत्यंत क्रूर कार्य ते करे छे. प्रातःकाळे मरेला माणसने जोईने कलकलारव थाय छे. जागेलो कुमार विचारे छे के कोणे आ पुरुष मार्यो हशे? आनुं मुख लोहीथी रंगायेलुं छे, ओशीके मांस पडेलुं छे. शुं मारी प्रिया राक्षसी छे ? अथवा शाकिनी, डाकिनी, निशाचरी, व्यंतरी के भूतडी छे? आ रीते मनमां संकल्पो-विकल्पो करीने प्रियाने जगाडे छे हे देवी ! जाग ! जाग ! हरिषण कुलमां उत्पन्न थयेली सती एवी तुं शुं राक्षसी छो? ते पण भयभीत थयेली कहे छे के केम आवुं कहो छो ? रात्रिए थयेली हकीकत कुमार कहे छे, लोहीथी खरडायेलुं मुख, मांस ओशीके पड्युं छे ते जणावे छे, त्यारे ऋषिदत्ता कहे छे के हुं तो पूर्वे शुष्ककंदादिनुं भोजन करनारी छुं, मांसभोजी नथी. कोई पण वैरीए मारा पूर्वकर्मथी प्रेराईने तमारी अप्रीति करवा माटे आ कार्य करेलुं छे. आपने मारा वचन उपर विश्वास न होय तो मारो निग्रह करो. कुमार पोतानी प्रियाने आश्वासन आपे छे अने मांसने दूर करे छे, तेना मुखने धुवे छे अने स्वर्णालंकारोथी पोताना हाथे सुशोभित करे छे. तुलसा दररोज विद्या वडे ऋषिदत्ताने कलंकथी कलुषित करे छे अने कुमार ऋषिदत्ताना स्नेहथी ते छूपावे छे. हेमरथराजा प्रधानोने पोताना नगरमां नित्य मनुष्यने मारवानुं कारण पूछे छे. राजा बधा दर्शनना जाणकारो वगेरेने बोलावीने मनुष्यना मरणनुं कारण पूछे छे. परंतु कारण कोई जाणतुं नथी. राजाए कोपना आडंबरथी जैन मुनिओने छोडीने सर्वे पांखडीओ वगेरेने नगर व्हार काढी मूकवा कह्युं. (तृ..90-143) सुलसा द्वारा ऋषिदत्ताने राक्षसीनुं कलंक : आ बाजु एक दिवस अवद्यने करनारी सुलसीनामनी योगिनी राजाना महेलमां आवीने कहे छे के, हे हेमरथ राजा ! आजे मध्यरात्रिए मने स्वप्न आव्युं छे अने कोईक देवे कह्युं छे के राजा सर्वे पांखडीओने नगरमांथी बहार काढशे तेथी राजानी आगळ A datta-t.pm5 2nd proof
Page #39
--------------------------------------------------------------------------
________________ 39 प्रमाणे जणावजे के, तमारा आ कुमारे वनमांथी जे पत्नी लावी छे ते खरेखर राक्षसी छे अने तेनुं आ कृत्य छे. तेथी राजन् ! पाखंडीओनो पराभव न करे. आपने जो मारा वचनमां संशय होय तो आज मध्यरात्रिए जईने जुओ. राजाए योगिनीने विसर्जन करी अने रात्रिए स्वर्णरथनने पोतानी पासे सुवाड्यो. कुमार विचारे छे के आजे पत्नीनो दोष प्रगट थशे. एक बाजु पितानो आदेश अने बीजी बाजु पत्नीनो दोष "A बाजु व्याघ अने आ बाजु तटी" जेवो घाट घडायो छे. सुलसाए ते रात्रिए पण ऋषिदत्तानुं मुख लोहीथी खरड्युं, मांस तेनी पासे मूक्युं. हेमरथराजाए मूकेला चरपुरुषोए प्रात:काळे राजाने निवेदन कर्युं, कोपथी लालचोळ थयेला राजाए कुमारने धमकाव्यो अने कह्युं के तुं आनुं क्रूर चरित्र जाणतो होवा छतां केम आने राखे छे. जा ! तारुं मुख मने बतावीश नहि. कलंकिनी एवी आ ऋषिदत्ताए मारुं कुळ कलंकित कर्युं छे. कुमार कहे छे के हे देव ! आ सर्व वृथा छे, मारा उपर क्रोध न करो, प्रसन्न थाव. राजा कहे छे के तुं जाते जईने सर्व जो. दु:खित, दीन एवा कुमारे अत्यंत विलाप करती अने पोताना पूर्वकृत कर्मना फळना विपाकने चिंतवती एवी ऋषिदत्ताने भूमिपीठ उपर आळोटती जोई. अज्ञात कवि अहीं कर्मना विपाकोने बताववा माटे अनेक उद्धरणो आपे छे. गुजराती भाषामां एक उद्धरण कहे छे : "काला कर्म न सीई, अधिक न कीजई सोसा लहिणौं लाभई आपण3, दैव न दीजै दोस" II [tR.u./170] कुमार ऋषिदत्ताने कहे छे के, गईकाले राजानी आगळ फ्लेषकारी एवी योगिणीए तने राक्षसी तरीके जाहेर करी छे अने चरलोकोए तारी एवी अवस्था जोई छे, तेथी आगळ शुं थशे ते हुं जाणतो नथी. (tu.u./144-174) हेमरथराजाए ऋषिदत्ताने मारी नांखवा चंडाळोने करेलो आदेश : आ बाजु निर्दय एवा हेमरथराजाए वाळो वडे स्वयं खेंचीने चंडालपुरुषोने ऋषिदत्ता सोंपी अने कह्युं के आ पापिणीने नगरमां फेरवीने मशानमां लई जईने क्षणमां मारी नांखो. ऋषिदत्तानी अनेक प्रकारे विडंबणा करी तेने गधेडा उपर बेसाडीने नगरमां फेरवी तेनुं अत्यंत करुण रीते वर्णन अज्ञातकविए अहीं आपेल छे. नगरजनो हाहारव करी रह्या छे, ऋषिदत्ताने निर्दय एवा चांडालो श्मशानमां लई जाय छे. सत्त्वशाळी, महासती एवी तेनी दुष्ट एवी कष्टदशाने जोवा माटे असमर्थ एवो सूर्य अस्त पाम्यो. पक्षीओ पण करुण स्वरे रडे छे. शोकथी वृक्षो पण संकोचाई गया che vagere kalpanA kavi kare che. (tu.u.175-189). nirdaya एवा चंडालो पण कृपाळु बनी ऋषिदत्ताने जीवती मूकी दे छे - आ बाजु चांडलोना मध्यमांथी एके तलवार हाथमां लीधी अने ऋषिदत्ताने kahe datta-t.pm5 2nd proof
Page #40
--------------------------------------------------------------------------
________________ 40 che H are ! क्रूर ! महापापी ! तारा इच्छितनुं स्मरण कर, पंचपरमेष्ठिने नमस्कार कर, अरिहंत, सिद्ध, साधु, धर्मनुं शरणुं स्वीकार, पुण्यनो संचय कर. अमारा राजाना उपदेशथी तुं ऋषिपुत्री नथी (तुं राक्षसी छो.) ऋषिदत्ताए पण धर्मसाधना करी. चारभटे ज्यां चमकती एवी तलवार तेने मारवा खेंची त्यां ऋषिदत्ता मूर्छित बनी पृथ्वी उपर पडी गई. श्वासरहित मूर्छित एवी तेनी जोईने निर्दय एवा पण तेओ कृपाळु बनी आ रीते विचारे छे : "चर्वणं चर्वितस्येव, भाषितं लिखितस्य किम् । मृतस्य मारां ह्रि वा, मुषितस्य च निग्रहः'' | [ रृ.3./200] आ प्रमाणे विचारीने सर्वे पण उग्र एवा चांडालो लज्जाळु, कृपाळु बनी स्वनगरमां पाछा फर्या. (pR.u./190-201) ऋषिदत्तानो करुण विलाप : पोताना घातकोने नहि जोती, श्मशानने जोती जीवितनी इच्छावाळी ऋषिदत्ता त्यांथी नाशी गई. दूर जईने निर्जन एवा जंगलमां हा तात ! हा तात ! ए प्रमाणे करुणस्वरे रडे छे. रे जीव ! तारा वडे पूर्वभवमां शुं दुष्कृत करायुं के जेथी निरपराधी एवी मने तारा वडे कलंक अपायुं. कवि अहीं कहे छे : 'ऽसा सा संपद्यते बुद्धिः, सा मति: मा 7 मावना । सहायास्तादशा व, यादी भवितव्यता'' | [ रृ.3/220] नैषधकाव्यमां दमयंतीए चंद्र प्रति जे कह्युं ते श्लोक पण अज्ञातकविए उद्धरण तरीके आपेल छे : "असमये मतिरुन्मिषति ध्रुवं, करगतैव गता यदियं कुहूः । पुनरुपति निरुध्ध निवास्यते, सद्धि ! मुल्लुं न विधो: पुनरीक्ष्यते'' / [तृ.3.8222 नैष. 4/57 ] ऋषिदत्तानुं पिताना आश्रममां आगमन : अनेक प्रकारे विलाप करती सुमुखी एवी ऋषिदत्ता पिताना आश्रमने हृदयमां धारण करीने दक्षिणदिशा सन्मुख चाली. लग्न वखते जे मार्गे पोते गयेली ते मार्गमां बाल्यकाळे पोते जे वृक्ष वावेला ते विशाळ बनी गया छे अने अन्य धान्य वडे ते मार्गने ओळखी क्रमशः ते आश्रममां पहोंची अने त्यां रहेली विचारे छे के शीलरत्ननिधिनुं मारे केवी रीते रक्षण करवुं. अहीं अज्ञात कविए मध्यकालीन गुजराती भाषामां त्रण श्लोक रोचक कह्या छे H "नर पाषै नारी तणइ, लागै कोडि कलंक । आगै ए मैं सांसहिउं, मुहि उपमा मयंक" ॥ '"माय बाप बंधव हिनि, मोटी पीहर बेड । जस कारणथी परिहरै, कच्चन मूकै keDi'" ॥ datta-t.pm5 2nd proof
Page #41
--------------------------------------------------------------------------
________________ 41 जे सज्जन साखि करी, बापै बांध्या beu1 ऋषिदत्ता ते इम भणई, ते किम छूरई छेह" I [tR.u./221-223] हा ! अहीं जाण्युं, मारा पिताए पूर्वे एक औषधि मने कहेली, जेना प्रभावथी नारी नवीन मनुष्य बनी जाय छे. अरण्यमांथी ते औषधि लावीने तेना प्रभावथी मुनिवेषधारी ते नारी सुखेथी उद्यानमां रहे छे. हरिपेण राजाए करावेला जिनमंदिरमां जळ, मोदक, कमळो, फळो वडे त्रिसंध्याए जिनेश्वरभगवंतनी पूजा करे छे. (tu.u. 202-228) सुंदरराजानुं पुत्रीना लग्न माटे हेमरथराजाने कहेण - आ बाजु स्वर्णरथ ऋषिदरा विना शून्यमनस्क बनी गयो छे. सुलसाए कौबेरी जईने रुक्मिणीने खुश करी, रुक्मिणीए एनुं भोजनादि वडे स्वागत कर्युं अने राजकुळमां ते पूज्य बनी. सुंदरराजाए पोताना दूतने हेमरथराजाने कहेण आपवा रथमर्दननगर मोकल्यो. त्यां जईने दूत कहे छे के अमारा राजा विज्ञप्ति करे छे के तमारो कुमार रुक्मिणीने परणवा आव्यो नहि तेनुं कारण कहो ? तमारा कुमारने मारी पुत्री परणवा माटे मोकलो. दूतनुं वचन सांभळीने हेमरथ राजा कुमारने कहे छे : हे वत्स ! तुं दररोज शा माटे खेद पामे छे. जे कारणथी पूर्वकृत कर्म सर्वेने पण दुःस्तर छे. अहीं अज्ञातकवि कर्मोना विपाक वगेरे बताववा माटे अनेक उद्धरणो कहे छे. तेथी हे वत्स ! मारा आग्रहथी सुंदरराजानी पुत्रीना पाणिग्रहण माटे तुं जा. (tu.u.229-247) रुक्मिणी साथे लग्न माटे कनकरथनुं प्रयाण : ज्योतिषीए कहेला दिवसे लग्न माटे कुमार चाल्यो. मार्गमां ते ज आश्रम आवे छे, ते सर्व याद करे छे अने अग्रुपूर्णनेत्रे विचारे छे के ऋषिदत्ता विना आ सर्व विफळ छे. एटलामां त्यां वल्कलधारी कोईक महामुनि आव्या. हे राजन् ! तमारुं स्वागत हो ! ए प्रमाणे कहेतां तेने राजाए नमस्कार कर्यो अने पुष्पांजलि अर्पण करी. राजा पोतानी प्रियाना विभ्रमथी तप-ध्यानमां लीन एवा मुनिने फरी फरी जुवे छे. मुनि विचारे छे के शुं आ मारा पति रुक्मिणीने परणवा माटे चाल्या छे. राजाए मुनिने पोताना उतारे लई जई भोजनादि कराववा वडे सत्कार कर्यो अने मुनिने पूछ्युं के आ वनमां आप क्यारथी छो ? मधुर वाणीथी मुनिए कह्युं के आ आश्रममां पहेलां हरिषणमुनि रहेता हता. ऋषिदत्ता नामनी तेमनी पुत्री हती. तेने कोईक राजकुमार परणीने लई गयो. हरिपेण मुनिए पण अग्निमां प्रवेश कर्यो. ते अवसरे पृथ्वी उपर फरी फरीने निर्जन एवा आ आश्रममां हुं आव्यो छुं. मरुदेवा अने नाभिराजाना पुत्र आदिनाथ प्रभुने नमस्कार करो जे सर्वातिशय संपूर्ण अने सर्वैच्छितने पूर्ण करनारा छे. मने अहीं रहेता पांच वर्ष पूर्ण datta-t.pm5 2nd proof
Page #42
--------------------------------------------------------------------------
________________ 42 थयां छे. हमणां सगुणीना संगथी सफळ थयो छुं. कुमार मुनिने कहे छे के हे मुनि ! तमने जोतां मने तृप्ति केम थती नथी? हे मुनि ! मारे आगळ जवानुं छे. तमारी प्रीतिरूपी शृंखलाथी हुं बंधाई गयो छुं, तमे मारी साथे चालो. पाछा वळतां तमने अहीं मूकी दईश आ प्रमाणे स्वर्णरथ कहे छे त्यारे मुनिए कह्युं : हे स्वामी ! आ प्रमाणे आग्रह न करो संयमीओने राजसंगति उचित नथी. राजा कहे छे के हे मुनि ! तमारा जेवा महात्माओ प्रार्थनाभंग करे तो अन्यने शुं कहेवुं ? अहीं अज्ञात कविए सुंदर श्लोक आप्यो छे : "याचमानजनमानसवृत्तेः पूरणाय बत जन्म न यस्य । तेन मूरिष्ठ मारवतीयं, न मैने jIfmane समुद्रः' I[तृ.3/284] अमात्य वगेरेना अति आदरथी राजाना आग्रहने मुनिए स्वीकार्यो ते वखते कवि कहे छे के सूर्यास्त थयो. कुमार अने मुनि साध्यविधि करीने एकपभ्रंकमां ते रात्रिना स्नेहसहित सूई गया. स्वर्णरथे सैन्य साथे प्रयाण कर्युं अने जल्दी कौबेरीनगरी पासे आव्या. आ बाजु राजा सुरसुंदर राजपुत्रने लेवा माटे सन्मुख गयो अने उत्सवपूर्वक कौबेरी नगरीमां प्रवेश कराव्यो. ज्योतिषीए कहेला शुभ दिवसे कुमार रुक्मिणीने परण्यो. (tu.u.248-293) रुक्मिणीए करेला रहस्योद्घाटनथी कलंक उतरवाथी ऋषिकुमारने थयेलो आनंद : एक दिवस वासगृहमां रहेला कुमारने रुक्मिणीए कह्युं के हे वल्लभ! ते ऋषिदत्ता केवी हती के जे आपने अत्यंत हाली थई. त्यारे कुमारे कह्युं के हे देवी ! तिलोत्तमा, रंभा अने मेनका पण तेनी आगळ झांखी पडी जाय. विशुद्ध शील, शृंगार अने सुंदरआकारथी शोभती मारा मननी मोहिनी एवी ऋषिदत्तानुं शुं वर्णन करुं ? भाग्ययोगे तेनो विरह थवाथी तुं मारी प्रिया थई. अमृतने छोडीने विषने कोण सेवे ? स्वामीना आवा वचनो सांभळीने कोपथी कुपित थयेली दुष्ट एवी रुक्मिणीए पतिने आ प्रमाणे कह्युं : हजु सुधी में करेला पूर्व पुरुषार्थने आपे सांभळ्यो नथी शुं ? त्यारपछी रुक्मिणीए पोते ऋषिदत्ताने कलंकित करी ते वृत्तांत कह्यो. आ रीते रुक्मिणीनी साथे थयेली अशिष्ट एवी गोष्ठीने कनकरथे मुनिने बोलावीने एकांतमां कही. पोताने लागेलुं कलंक उतरवाथी मुनिने पण घणो आनंद थयो. स्वर्णरथे पोताना स्थानथी रुक्मिणीने काढी मूकी अने कह्युं के निर्लज्ज ! निर्दय ! कूर ! चंडी ! दुष्कर्मकारिणी ! तें तारा आत्माने नरकरूपी खाडामां धकेल्यो छे. अज्ञात कवि कहे छे के जीवलोकमां छ नरको छे : "कुग्रामवासः, कुनरेन्द्रसेवा, कुभोजनं क्रोधमुखी च भार्या । न्याविहूर्व र रिद्रिता , पगौवत्नो नन्ना मवत्ति'' [7.3/307] गुणवान एवी ऋषिदरा महासती हती तेनो ते विनाश कराव्यो. अशुभकारी एवी datta-t.pm5 2nd proof
Page #43
--------------------------------------------------------------------------
________________ 43 तने धिक्कार छे. उभयलोकमां विरुद्ध एवुं कृत्य करीने अकृत्यकारी एवी ते स्वकुळने मलिन कर्युं छे. आ प्रमाणे तेनी हीलना करतां राजाए ते रात्रि पसार करी. राजाए नमस्कारनुं ध्यान करीने आ प्रमाणे भावना भावी. अहीं अज्ञातकविए भर्तुहरिशतक, सिंदुरप्रकर वगेरेना वैराग्यगर्भित श्लोको सुंदर आपेल छे. (tu.u.294-317). आ समग्र वृत्तांतने जाणीने कनकरथकुमार चिता उपर आरूढ थवा माटे उद्यत थयो. कौबेरीपति सुरसुंदरराजाए वेगथी आवीने वार्यो. "आवुं स्त्रीजनौचित कर्म तारा जेवाने उचित नथी." आ प्रमाणे राजाए कहेवा छतां कुमार आग्रहने छोडतो नथी त्यारे राजाना परिवारे महामुनिने कह्युं के कुमार आपनुं कह्युं करशे. आवा प्रकारना मरणथी आप एने अटकावो. सुंदरराजाए पण मुनिने आ प्रमाणे प्रार्थना करी. मुनिए कांईक हसीने कुमारने कह्युं के महात्माओ अकार्य एवा कार्यने सहसा स्त्रीमाटे करतां नथी. हे राजन् ! शुं एक भवमां अनेक भवो करवा che? strI mATe jeo mare che te फोगट जन्म हारी जाय छे. अहीं अज्ञातकविए अध्यात्मकल्पद्रुम वगेरेना अनेक वैराग्यगर्भित श्लोको उद्धरण तरीके आपेल छे. पत्नीना संगनी वार्ता पण मर्या पछी दुर्लभ छे जीवतो रहीश तो फरी आवीने ते क्यारे पण मळशे. कुमार munine kahe che ke he muni ! mane zA mATe chetaro cho ? शुं मरेलो मानवी जीवतो थाय ? प्राणो कंठे आवी जाय तो पण असंभवित न कहेवुं जोईए. मुनि कहे छे : तारा सत्त्वथी मरी गयेली पण ऋषिदत्ता मळशे. हे राजन ! आ कथनमां भानुमंत्रीनुं आख्यानक तुं सांभळ. (tR.u.318-337) भानुमंत्रीनुं आख्यानक: वाराणसी नगरीमां सूरसेन राजा हता, तेनी श्रीदत्ता पत्नी हती. ए राजाने भानुनामनो मंत्री हतो. जे सन्मार्गे चालनारो हतो. तेने गुणवाळी, कलायुक्त, सुलक्षणा, प्रियभाषिणी पत्नी सरस्वती हती. बन्ने वच्चे शंकर-पार्वती जेवो, कृष्ण-रूक्मिणी जेवो स्नेह हतो. बंने सोगठाबाजी रमतां, आनंदक्रीडा करतां दिवसो पसार करतां हतां. एक दिवस राजाए प्रधानने बोलाव्यो परंतु ते मोडो गयो. राजाए तेने ठपको आप्यो. "तुं बुद्धिशाळी छे छतां ते ठपकानुं कारण केम ऊभुं कर्युं? प्रधाने जवाब आप्यो, "मारी पत्नी बहु प्रेमाळ छे, ए मारो विरह सहन करी शकती नथी." राजाए कह्युं. अधिकारी तरीके तारे काम करवुं जोईए." आवुं सांभळी मंत्री पोताने घरे गयो. राजाए मंत्रीनी परीक्षा करवा माटे तेने युद्धमां मोकल्यो. राजाने page लागी मंत्री युद्ध करवा गयो. राजाए एनी पासे एनी मुद्रानी महोर घरेथी मंगावी लीधी. मंत्री सैन्यमां शोभवा लाग्यो, जबरुं युद्ध जाम्युं. आ बाजु राजाए मंत्रीनो प्रेम जाणवा एने घेर एनी स्त्री पासे चर मोकल्यो. आ जोई स्त्री समजी गई के "नक्की मारो पति युद्धमां मृत्यु पाम्यो che, datta-t.pm5 2nd proof
Page #44
--------------------------------------------------------------------------
________________ 44 नहि तो वींटी तेम ज मुगुट एकलां केम आव्या ?'' आम विचारी सरस्वती पण मृत्यु पामी. युद्धमां विजय मेळवी भानुमंत्री पाछो आव्यो. एणे जाण्युं के पोतानी स्त्री वियोगथी मृत्यु पामी छे. आ सांभळी मूर्छित थई गयो, ठंडा उपचारथी जागृत थई घेर गयो. विलाप करवा मांड्यो, "हे प्रिये ! तारा विना बधी दिशाओ आंधळी थई गई छे." आम विलाप करतां करतां ते साव मूढ बनी गयो. पोतानां माणसो के बीजा कोईने ओळखतो नथी. आम गांडो बनी गयो एटले राजाए तेने प्रधानपदेथी छूटो करी मूक्यो. एकवार ए बहार नीकळ्यो, रस्तामां गंगा तरफ जतां कोई यात्री मळ्यो. तेनी साथे चालवा लाग्यो. गंगा नदी जई 'ऽसरस्वती, सरस्वती, सरस्वती'", एम त्रण वार बोली स्नान करवा लाग्यो. एक दिवस ध्यानी, ज्ञानी अने मौनी साधु त्यां स्नान करवां आव्या. तेने भानुमंत्रीए नमस्कार कर्या. मुनिने पूछ्युं, 'ऽमारी स्त्री मरीने क्यां गई छे ?'' मुनिए विभंगज्ञानथी जोयुं ने कह्युं : "गंगापुर गाममां सिंहदत्तनामना धनवाननी ते पुत्री थई छे. अत्यारे एनुं नाम सुंदरी छे. जे बहु दयावान. उंमरमां बार वर्षनी थई छे. एना पिता पण एने विषे चिंतातुर छे के आने योग्य वर कोण मळशे ? यश अने बुद्धिमान तुं ए सुंदरी पासे जईश to ene जातिस्मरण ज्ञान थशे अने ए तने परणशे.'' कोईकवार सुंदरी त्यां स्नान करवा आवी. भानुमंत्रीने स्नान करतो जोयो ने तेने जातिस्मरण ज्ञान थयुं. पोतानो पूर्वभव जोयो एटले तेना गळामां वरमाळा नांखी परणी गई. माता-पिताए जाण्युं एटले दंपतीने घेर लई गयां. आवा साहसिक कार्य माटे सत्कार कर्यो. आम भानुमंत्री गंगा नदी पासे गयो अने एनी स्त्री एने त्यां मळी गई. (पृ. u./338-467) ऋषिदत्तानुं कुमारने मिलन H आ प्रमाणे भानुमंत्रीनी दृष्टांत सांभळीने स्वर्णरथ स्वस्थ थयो. कुमार ऋषिकुमारने कहे छे के, हे प्रभु ! ते ऋषिदत्ता केटला दिवसे मने मळशे ? ते क्यांय joyelI ke sAMbhaLI che. आपना ज्ञानविशेषथी क्यांय पण जीवती जोई होय तो मने कहो. मुनि कहे छे ते तारी पत्नीने हुं ज्ञानथी प्रत्यक्ष जोई रह्यो दक्षिण दिशानो स्वामी श्राद्धदेव नामनो राजा छे तेनी पासे विकसितरूपवाळी ऋषिदत्ता छे. हुं तेनी पासे पोताने स्थापन करीने मित्रना हित माटे तारी प्रियाने हमणां लई आवीश. हवे कुमार मुनिने कहे छे के पूर्वे में मारुं चित्त तने आप्युं छे हे मुनिराजेन्द्र ! हमणां तारामां मारो आत्मा स्थापित करुं छुं. मुनि कहे छे के, हे मित्र ! तारो आत्मा तारा घरे रहो. ज्यारे हुं प्रार्थना करुं त्यारे तारे मने ते आपवुं कुमारे कह्युं के ए प्रमाणे हो ! त्यारपछी क्षणवार मुनि पडदानी अंदर गया अने पूर्वरूपनो त्याग करीने ऋषिदत्ता बन्या. देवताओए ऋषिदत्ताना शीलना प्रभावथी त्यां पंच दिव्यो प्रगट कर्या. अज्ञात कविए त्यारपछी शीलना माहात्म्यने datta-t.pm5 2nd proof
Page #45
--------------------------------------------------------------------------
________________ जणावतां अनेक उद्धरणो आप्या छे महानिशीथ सूत्रमां कहेल स्त्रीना शीलनी स्तुतिनो पाठ पण कह्यो छे. (तृ.1.468-495) सुरसुंदरराजा द्वारा कुमार अने ऋषिदत्तानो सत्कार : रुक्मिणी अने ऋषिदत्ता वच्चे आभ अने गाभ जेटलुं अंतर जाणीने सुंदरराजा पण मस्तक धुणाववा लाग्यां. आवी सुकुलीन स्त्रीरत्न माटे कुमारनो आग्रह स्थाने छे, ए प्रमाणे विचारीने ऋषिदत्ता सहित कुमारने पोताना आवासमां लई गया. राजाए स्नान, भोजन, तांबूल, वस्त्रादि वगेरेना दानथी प्रिया सहित कुमारनो सत्कार कर्यो. सुलतानामनी योगिनी नगरजनो वडे निंदावा लागी. लाकडी, पथ्थराओ वडे लोको तेने मारे छे. गधेडा उपर तेने बेसाडीने, नगरमां फेरवीने चतुष्पथमां लावी तेनी नासिका छेदीने राजाए तेने काढी मूकी. सुंदरराजाए इर्षाळु पोतानी पुत्री रुक्मिणीने एकांतमां शीखामण आपी. आ महान सतीने राक्षसीनुं ते कलंक लगाड्युं अने फोगट वैरकरनारी बनी एनी तुं क्षमा मांग. माता-पिता अने गुरुनी शिखामण अमृत रसायण सरखी छे. जेओ मानता नथी तेओ बापडा रले छे. ए प्रमाणे मध्यकालीन गुजराती दूहामां कवि कहे छे. (तृ.1.496-511) रुक्मिणी प्रत्ये ऋषिदत्तानो प्रमोदभावः आ बाजु दोगंदकदेवनी जेम ऋषिदत्ता साथे सुखमां मग्न बनेलो कुमार ऋषिदत्ता सतीने कहे छे के, पूर्वपुण्यना प्रभावथी सौ सारावाना थया. परंतु मारो मुनिमित्र यमराज पासे शीतादि कष्टोने सहन करतो हशे. ऋषिदत्ता हसीने कहे छे : हे स्वामी ! विषाद न करो. आ सर्व औषधिनो विलास छे. प्रियाए कह्युं : हे प्रभु ! पूर्वे स्वीकारेल वर आपो. त्यारे कुमारे कह्युं के हे देवी ! तने हुं शुं आपुं ? त्यारे ऋषिदत्ता कहे छे के जेम मने, ते प्रमाणे रूक्मिणीने राखो, ए प्रमाणे सांभळीने कुमार विचारे छे. स्वपत्नी एवी रुक्मिणी मुखमां इष्ट, मनमां दुष्ट, अनिष्ट करनारी शुं मारा रोष माटे युक्त छे ? अहीं अज्ञातकवि सज्जन अने दुर्जन वच्चेनुं अंतर गुजराती दूहामां कहे छे : "सज्जण ते सज्जण हुई, दुजण किमई न हृति ! अवगुण कीजई अगर जिम, तुहजी हुइ सुगंध . उवयारह उवयारडौ, सव्वो लोय करेइई अवगुण किद्धै गुण करै, विरला जणणि जणे" ॥ [.u./पर1-522 ] आ प्रमाणे विचारीने कुमार ऋषिदत्ताने कहे छे तारा वचन प्रमाणे हो ! महासत्त्वशाळी पुरुषो क्षमाधारण करनारा होय छे. पोताना स्वामीना वचनने सांभळीने लज्जाभंग करीने ऋषिदत्ताए स्वबुद्धिथी अकार्यकारी एवी रुकिमणीने बोलावी. (tu.u.pa12-524) datta-t.pm5 2nd proof
Page #46
--------------------------------------------------------------------------
________________ 46 कनकरथनो हेमरथ राजाए उत्सवपूर्वक करावेल नगरप्रवेश : सुरसुंदरराजाने पूछीने प्रिय एवी बे प्रियायुक्त कुमार पोताना नगरमां आव्यो. हेमरथराजा स्वर्णरथने लेवा सामे आव्या. पिताने आवेला जोईने कनकरथ भक्तिथी तेमने नम्यो. हेमरथराजाए पुत्रने प्रमोदथी आंसु वहावतां गाढ आलिंगन कर्युं. हेमरथराजाए प्रमोदसहित वाजिंत्रना आडंबरपूर्वक कुमारनो नगरप्रवेश कराव्यो. स्वर्णरथे शोक्य रुक्मिणीए करेलो ऋषिदत्तानो सर्व वृत्तांत कह्यो. पूर्व करेला अपराधथी लज्जाथी नीचा मुखकमळवाळा राजाए ऋषिदत्तानुं सन्मान कर्युं. (tR.u./pa25-5390) हेमरथराजानी प्रवज्या : कनकरथने राजयमां स्थापन करीने विविध आरंभोने छोडीने वृद्ध उंमर जाणीने, संसारनी असारता जाणीने, विषयोने विषसमान मानीने, अनित्य भावनाने भावीने, भगवानना वचनोनुं भावन करतां क्षमाभद्रगुरनी देशना सांभळीने तेमनी पासे हेमरथराजाए दीक्षानो स्वीकार कर्यो. (tu.u.)231-533) [चतुर्थ उल्लास ] सिंहरथनो जन्मोत्सव: स्वर्णरथराजा न्यायपूर्वक पृथ्वीनुं पालन करी रह्या छे. रुक्मिणी अने ऋषिदत्तानी साथे नीतिपूर्वक सप्तांग राज्यने भोगवे छे. ऋषिदत्तानी साथे भोगोने भोगवतां ऋषिदत्ताए पुत्ररत्नने जन्म आप्यो अने राजाए पुत्रजन्मोत्सव कर्यो ते वखते वींटीपरवाळां, सोनुं, चांदी वगेरेनुं दान आप्युं आखाय गाममां तोरण बांध्या, जेलमांथी केदीओने छूटा करवामां आव्या. बीजा राजाओने भोजन कराव्यां, वस्त्रो आप्या. सिंहरथने माटे पांच धात्री राखवामां आवी. शास्त्र अने शस्त्रनी कळा शीखवा तेने उपाध्याय पासे मोकल्यो. (ca.u.1-16) कनकरथराजा अने ऋषिदत्ताने वैराग्य : आ बाजु स्वर्णरथराजा प्रिया सहित देवनी जेम पांच प्रकारना विषयसुखो भोगवी रह्या छे. त्यां अकस्मातु दिवसे पण आकाशमां तिमिर-अंधकार व्यापी गयो. मेघछंदथी आकाश छवाई गयुं. क्षणवार वृष्टि करीने वायुथी वादळो विखेराई गया. आ रीते वादळनी लीला जोईने राजा अनित्यभावनामां चडी गया. त्यां उद्यानपालके आवीने वधामणी आपी के हे देव ! कुसुमाकरौद्यानमां श्रीभद्रयशनामना आचार्यभगवंत पधार्या छे. तेओ ज्ञानी, तपस्वी, छत्रीश गुणोना धारक छे. आ वधामणी सांभळीने राजाए ने आभूषणो वगेरे धन आप्युं अने खुश कर्यो. अहीं अज्ञातकविए प्रीतिदान अंगे औपपातिक आगमग्रंथनो पाठ Apela che. datta-t.pm5 2nd proof
Page #47
--------------------------------------------------------------------------
________________ 47 राजाए ऋषिदत्तानी साथे सूर्याभदेवनी जेम परिवार सहित आवीने मुनिने त्रण प्रदक्षिणा करी वंदन कर्या अने सूरिए क्लेशनो नाश करनारी देशना आपी. अहीं अज्ञातकविए ज्ञाताध्ययननुं 17मुं अध्ययन आपेल छे, तेमां अश्वकथानक वर्णवेल छे. गुरुनी अमृतसमान देशना सांभळीने केटलाक जीवो देशविरति पाम्या, केटलाक जीवो सम्यग्दर्शन पाम्या. राजा-राणी सिवाय सर्व नगरजनो नगरीमां पाछा गया. राणीए अहीं पोताना मनमां जे संशय हतो ते अंगे गुरने प्रश्न कर्यो. हे भगवंत ! मने आ भवमां "rAkSasI'nuM बिरुद शाथी प्राप्त थयुं ? गुरुए कह्युं के, हे राजपत्नी ! ते अंगे तुं सांभळ. (ca.u.17-68) ऋषिदत्ताना पूर्वभवोः आ भरतक्षेत्रमां रत्नपुर नामनुं नगर छे. गंगदत्त नामनो राजा अने तेनी गंगानामे प्रिया छे. तेमने गंगसेना नामनी पुत्री छे. आ बाजु ते नगरमां धर्ममार्गने प्रवर्तावनारी भद्रयशसूरिनी शिष्या चंद्रयशानामनी प्रवर्तिनी पधारे छे. गंगसेना वगेरे स्त्रीओ तेमनी देशना सांभळवा जाय छे. अहीं देशनामां चंद्रयशा साध्वीना मुखे अज्ञातकविए अध्यात्मकल्पद्रुम ग्रंथना स्त्रीद्वार, अपत्यद्वार, धनद्वार, देहद्वार, विषयद्वार, उत्तराध्ययन, दशवैकालिकसूत्र वगेरे उद्धरणो आपेल छे. चंद्रयथाप्रवर्तिनीनी देशना सांभळीने गंगसेनाने भवथी वैराग्य थाय छे. ते नवीनव्रुत भणे छे, यथाशक्ति क्रिया करे छे, गुणीजननी संगति करे छे. शीलरूपी अलंकारने धारण करती ते स्वकुळने शोभावे छे. आ बाजु ते ज नगरमां संगानामनी कोई श्राविका मासक्षमण वगेरे दुष्कर तप तपे छे. लोको तेनी विशेष गुणस्तुति vagere kare che गंगसेना संगानी आ प्रशंसा सहन करी शकती नथी. तेणे निस्पृह एवी संगाने कलंक आप्युं के, राक्षसीस्वरूप आ संगा रात्रे त्रण प्रकारना मांस खाय छे. गंगाए आपेला आ कलंकने संगा क्षमा धारण करी सहन करे छे. अहीं अज्ञातकविए क्षमाधारण करवा अंगे उपदेशमाला वगेरे ग्रंथोना उद्धरण आप्या छे. संगा संलेखना करीने तीव्र तप तपीने तप अने क्षमाना प्रभावथी देवलोकमां गई. गंगाने संगानी करेल अवज्ञाथी शरीरमां महाभयंकर सोळ व्याधिओ थया अने पोताना दुष्कतनी आलोचना कर्या वगर नागश्रीनी जेम निंदाने पामी ते नरकमां गई. अहीं अज्ञातकविए ज्ञाताध्ययनना सोळमां अध्ययनमां नागश्रीब्राह्मणीनुं दृष्टांत आपेल छे ते आगमपाठ आपेल छे. नरकनुं आयुष्य भोगवी त्यांथी अनेक तिर्यंचोना भवमां भमीने त्यांथी श्रीमतिनगरमां धनश्रेष्ठी अने रत्नावतीनी कुक्षिए श्रीमतिनामनी पुत्री तरीके तुं उत्पन्न थई श्रीमतिने बाळपणमां गुरुनी देशना सांभळीने वैराग्य थवाथी व्रतग्रहणनी भावना थाय छे. श्रीमति माताने कहे छे के, हे माता ! आजे में आगमवाणी सांभळी छे तेथी मने व्रतग्रहणथी भावना थई छे. अहीं आगमवाणी तरीके श्रीमतीना mukhe datta-t.pm5 2nd proof
Page #48
--------------------------------------------------------------------------
________________ 48 अज्ञातकविए उत्तराध्ययन सूत्र 19मा अध्ययनी गाथाओ कहेल छे. तेमां पुत्री अने माता-पिता वच्चेनो संवाद वर्णवेल छे. माता-पितानी अनुज्ञा लई श्रीमति भद्राप्रवत्तिनीनी पासे चारित्र ग्रहण करे छे. मासभक्त वगेरे दुष्करतपोने तपीने प्रवर्तिनी वगेरे साध्वी तेने शिक्षा आपे छे तेमना उपर ते रोषने धारण करे छे अने गृहस्थनी भाषामां कलह करे छे. साध्वीओ साथे क्रोध करनारी एवो तेनो तप फोगट जाय छे. क्रोधना फळथी तपनी निष्फळता अंगे अहीं अनेक उद्धरणो गच्छाचारप्रकीर्णक, उपदेशमाला, दशवैकालिक, योगशास्त्र वगेरेनां आपेल छे. गुजराती मध्यकालीन भाषामां पण एक दुहो सुंदर आपेल छे : "कोह पैट्टओ देहरि तिन्नि विकार करेइ । अप्पउं तावै, पर तवै, परतह हाणि करेइ" I [ ca.u./212 ] क्रोधवश जीवो केवां केवां कर्म उपार्जन करे छे ते अंगे आगमग्रंथनो पाठ आपेल छे. परस्पर साध्वीजीओ साथे कलहथी करेल क्रोधनी आलोचना कर्या वगर, अंते आराधना करी श्रमणपणुं पाळीने श्रीमति एवी तुं ईशाननामना बीजा देवलोकमां ईशानेन्द्रनी इंद्राणी तरीके तारो जन्म थाय छे. पंचावन पल्योपमनुं देवी तरीकेनुं आयुष्य पाळीने त्यांथी तुं हरिषणमुनिनी पुत्री ऋषिदत्ता तरीके जन्मी. पूर्वकर्मना विपाकने कारणे तने आ कलंक लाग्युं छे. आ प्रमाणे पोताना पूर्वभवोने सांभळीने ऋषिदत्ताने जातिस्मरणज्ञान थयुं. वैराग्य पामी चारित्रग्रहण करी केवलज्ञान प्राप्त करी परमपदने तेणे प्राप्त कर्युं. (ca.u.| 69-218) datta-t.pm5 2nd proof
Page #49
--------------------------------------------------------------------------
________________ [3] अज्ञातकर्त्तक ऋषिदत्ताचरित्रनो संक्षिप्तसार "दुग्गइपहपत्थाणं, अब्भक्खाणं पयासयंतीए । सिवत्ता वघुसी, वघुसीयसंतावा' दुर्गतिमार्गना प्रस्थानरूप अभ्याख्यानने (आळने) चडावती एवी ऋषिदत्ताए अनेकवार अनेक शोक-संतापोने प्राप्त कर्या. प्रारंभमां आ प्राकृतगाथानी व्याख्या करीने कविए ऋषिदत्ताकथानो प्रारंभ कर्यो छे : भरतक्षेत्रना मध्यदेशमां हेमरथनामनो राजा अने सुयशानामनी तेमनी सुयशवाळी पत्नी छे. तेमने कनकरथनामनो पुत्र छे. आ बाजु कावेरीनामनी नगरीमां सुंदरपाणिनामनो राजा अने वासुलानामनी तेमनी पत्नी छे. तेमने रुक्मिणी नामनी पुत्री छे. पुत्रीने नवयौवना जोईने सर्वआभरणथी विभूषित करी माताए पितानी समीपे मोकली पिताने प्रणाम करीने खोळामां बेठेली पुत्रीने जोईने राजा चिंतातुर बन्यो. यौवन पामेली आ कन्या कया वरने आपवी. विचारतां याद आव्युं के, हेमरथनो पुत्र कनकरथ गुणवान छे ते आनो पति थवा योग्य छे. 1. अज्ञातकर्तक आ ऋषिदत्ताचरित्रनी अभ्याख्यानविषयक आ कथा पातासंपा-129 सम्यत्वविषये विक्रमसेनकथा आदि संपूर्ण, पृष्ठ 1-234 कुल पेटांक-15 (15 कथाओ) आपेल छे तेमांथी पृष्ठ 25थी 41 उपर आ ऋषिदत्तानी कथा आपेल छे तेना आधारे तैयार करेल छे. कुल पद्यश्लोको आमां 446 छे. त्यारपछी आसडकविकृत विवेकमंजरीनी गाथा-58 उपरनी प.पू.बालचंद्रसूरिविरचित वृत्तिमां आ ऋषिदत्ताकथा मुद्रित थयेली प्राप्त थई, तेमां पद्य श्लोको 444 छे. विवेकमंजरीनीवृत्तिना पाठभेदो अमे आ प्रकाशनमां टिप्पणीमां आपेल छे. अमे आ ऋषिदत्ताचरित्र पाटणनी ताडपत्रीयना आधारे तैयार करेल छे. तेमां कर्तानो उल्लेख आपेल नथी. सम्मा.
Page #50
--------------------------------------------------------------------------
________________ कनकरथनुं कावेरी नगरी तरफ प्रयाण : राजाए दूतने बोलावीने कनकरथ पासे मोकल्यो. पितानी आज्ञाथी कनकरथे कावेरीनगरी तरफ सैन्य साथे प्रयाण कर्युं. अविलंब प्रयाणथी जतां वनमां कोईक आम्रवृक्ष नीचे कुमार बेठो. त्यां कोई दूते आवीने कुमारने कह्युं के अरिदमन नामनो राजा आदेश करे छे के, अमारा देशनी सीमामां प्रवेश करता तारे मृत्यु थशे. दूतने कनकरथे कह्युं के तारा राजाने जणावजे के कुमार युद्ध माटे कौतुकी छे. दूते जईने अरिदमनराजाने कह्युं अरिदमन कुमार साथे युद्ध करवा माटे नीकळे छे. कुमार पण युद्धनी तैयारी करे छे, लश्करे ज्यारे युद्ध माटे प्रयाण कर्युं त्यारे सूर्य ढंकाई गयो. पवनवेगी घोडा लश्करमां हतां. आकाशरूपी वक्षस्थळमां जाणे स्तनरूपी घोडा दोडता न होय तेम तेओ चाल्या. कनकरथ अने अरिदमन वच्चे भयंकर युद्ध थयुं. अने कनकरथकुमारे अरिदमननो पराजय करीने जीवतो बांधी लीधो. केटलांक प्रयाणो गया पछी कुमारे अरिदमनने मुक्त कर्यो. वैराग्य पामेला अरिदमने प्रव्रज्या ग्रहण करी अने नमिनाथ तीर्थंकरना तीर्थमां मोक्ष पाम्या अटवीमां आगळ जतां संध्यासमये जलनी शोध माटे गयेला चरपुरुषोए आवीने कुमारने प्रणाम कर्या. कुमारे पूछ्युं के केम घणा समये तमे पाछा आव्या, त्यारे चरपुरुषो कहे छे के एक समुद्र जेवुं अमे सरोवर जोयुं, त्यां वनकुंजमां एक देवांगना जेवी सुंदर कन्याने अमे जोई. ते सांभळीने कुमार विस्मय पाम्यो. सेवकोने विसर्जन करीने ते रात्रि पसार करी, मंगलपाठकोए प्रयाण माटे ढोल वगडाव्यो. आगळ प्रयाण करतां मित्र सहित कुमार सरोवर समीप आव्यो, त्यां तेणे पण देवांगना जेवी ते कन्याने जोई अने विचारे छे के आवुं स्त्रीरत्न मनुष्यलोकमां क्यांथी संभवे? लवणसमुद्रमां शुं कर्पर संभवे? कुमार कन्याने सुखपूर्वक जोई रह्यो हतो, तेटलामां तेनुं सैन्य त्यां आव्युं अने सैन्यना कोलाहलथी ते कन्या अदृश्य थई गई. आगळ जतां कुमारे त्यां एक चैत्य जोयुं. कुमारे चैत्यमां प्रवेश कर्यो त्यां नामेयप्रभुना दर्शन थया. त्यां पुष्पो वगेरे लावीने जिनोत्तमनी कुमारे पुजा करी अने आनंदित थयेला कुमारे हर्षाश्रयुक्तनेस्तुति करी : निःशेषमुठ्ठसंवाद- न्वत्रनाडु ! I जयामेयगुणग्राम ! नाभेय ! जिनपुङ्गव ! ॥ अद्य मे सफलं चक्षुरद्य मे सफलं शिरः । अद्य मे सफलः पाणिरद्य मे सफलं वचः ॥ दृष्टोऽसि वन्दितोऽसि त्वं पूजितोऽसि स्तुतोऽसि यत् । वदन्निति स तीर्थेशं प्रणनाम मुहर्मुहुः" ॥ ते अवसरे त्यां वयोवृद्ध, जटाधारी एक मुनि आव्या तेमनी साथे पुष्पकरंडक laIne datta-t.pm5 2nd proof
Page #51
--------------------------------------------------------------------------
________________ 51 एक कन्या साथे आवेली, मुनिए तेनो हाथ पकडेलो, तेने जोईने कुमारनुं चित्त विस्मय पाम्युं, कुमारना चित्तने तेणे हरी लीधुं. ते कन्या पण कुमारने जोईने विचारे छे के शुं आ चंद्र, सूर्य, देव के साक्षात् कामदेव छे ? कुमारे जिनेश्वरने नमस्कार करीने ते मुनिने नमस्कार कर्या. मुनि कुमारने कहे छे कई नगरीथी आवेला छो ? आपनुं कुळ नाम, वर्ण वगेरे शुं छे ? कया कारणथी अहीं आवेला छो ? लज्जाथी नमेला एवा कुमारे सर्व कह्युं. कुमारे पण मुनिने पूछ्युं के कोणे आवुं श्रेष्ठ जिनमंदिर अटवीमां पण अहीं बंधाव्युं छे ? तमे कोण छो ? आ कन्या कोण छे ? ते आप कहो. मुनिए कह्युं, हे कुमार अमारी कथा लांबी छे. अमे देवपूजा करी लईए त्यां सुधी प्रतीक्षा कर. मुनिए पुत्रीनी साथे देवपूजा करी. ते कन्या कुमारने अने कुमार ते कन्याने वारंवार वळी वळीने जोवा लाग्या. श्रेष्ठ कमळो वडे तीर्थेशनी पूजा करीने मुनि मंडपमां आव्या, अने कुमारने कह्युं. हे कुमार ! चैत्यथी उतरीने मारी झूंपडीमां आवो. परोणा एवा तमारो पूजासत्कार अमे करीए. राजपुत्र पण मुनिना आग्रहथी झूंपडीमां गयो अने मुनिए आपेला आसन उपर त्यां बेठो. मुनिए कह्युं के, हे वत्स ! चैत्यनी, मारी अने आ कन्यानी मोटी कथा tane kautuka che to तुं सांभळ. (1-99) हरिषणमुनिनो आत्मवृत्तांत : अहीं पृथ्वी उपर अमरावती जेवी मंत्रितावती नामनी नगरी छे. हरिषणराजा सुखपूर्वक ते नगरीनुं रक्षण करे छे. तेमनी प्रियदर्शनानामनी पत्नी छे. तेमनी कुक्षिथी जन्मेल अजितसेन नामनो पुत्र छे. एक वखत रजवाडी गयेला ते राजाने विपरीतशिक्षावाळो कोई अश्व जंगलमां खेंची गयो. अश्वने रोकी न शकातां वटवृक्षनी डाळीने पकडीने राजाए ते अश्वने छोडी दीधो. आगळ सरोवर हतुं तेमां मुख वगेरे प्रक्षालन करीने ते राजाए आ आश्रममां प्रवेश कर्यो. त्यां पोपटो तापसना शिष्यने प्रेरणा करतां हता के "अतिथिनुं आतिथ्य करो.' हरणांओना मोढामांथी खाधां पछी आवेला धानना ढगलां पड्या हता ने मोढामां फीण आव्या हतां. मुनिना खोळामां हरणनां बच्चां बेठेलां हतां. वृक्षोनी छायामां तापसमंडल बेठेलुं हतुं ने कुलपति शिष्योथी वींटळायेला हता. त्यां कच्छ-महाकच्छना वंशमां उत्पन्न थयेला विश्वभूति नामना कुलपतिने राजाए जोया. राजा त्यां आवे छे, मुनिने वंदन करे छे. मुनि पण राजाने आशीर्वाद आपे छे : 'ऽरानन् ! वृषमध्वनविमोर्वतनुं मुरेस्तु, श्रीशानवासवनमक्षिआवाक्षमुलम् । स्कन्धाद्रिमूर्द्धनि, चलश्रुतिर्दोलयोर्यत्, पाश्वद्वयोरुपवनीयति कुन्तलाली" ॥ मुनिए आ प्रमाणे राजाने आशीर्वाद आपीने पूछ्युं के तमे अहीं क्यांथी आव्या छो ? एकाकी केम छो ? राजाए हाथ जोडीने सर्व हकीकत मुनिने कही. राजाए त्यां रहीने datta-t.pm5 2nd proof
Page #52
--------------------------------------------------------------------------
________________ मुनिनी उपासना करी तेटलामां त्यां जंगलमां भयंकर अवाज थयो. आश्रमवासी मुनिओ ऊंचा कान करीने परस्पर एक बीजानुं मुख जोईने कहेवा लाग्या के आ शुं छे? राजाए कह्युं के मारा पगले मारुं सैन्य अहीं आव्युं छे. राजाए सैन्यने दर्शन आपीने स्वस्थ कर्यो. सैन्य पण राजाना दर्शनथी आनंद पाम्यो. ते वनमां सैन्य आवास कर्यो अने राजाए एक मास त्यां रहीने मुनिनी उपासना करी. हे कुमार ! सुंदर आकारवाळुं आ मंदिर अहीं हरिषेण राजाए बंधाव्युं छे. राजा ज्यारे नगरमां जवा नीकळ्यां त्यारे विश्वभूतिमुनिए राजाने एक विषापहारीमंत्र आप्यो. एक दिवस हरिषेणराजा सभामां बेठेलो छे, त्यां कोई राजदूते आवीने राजाने विज्ञप्ति करी के हे देव ! मंगलावतीनामनी नगरीमां प्रियदर्शनराजा अने विधुत्रभाराणीनी कुक्षिथी थयेली प्रीतिमतीनामनी कन्या छे. तेने दुष्ट सापे डंश मार्यो छे. ते जणाववा माटे अमारा राजाए मने आपनी पासे मोकल्यो छे. दूतना वचनने सांभळीने राजा वेगवाळी सांढणी उपर बेसी त्यां गयो अने कन्यानुं झेर उतार्युं अने कन्याना पिताए कन्याने हरिफेण साथे परणावी. राजाए पण तेनी साथे भोग भोगवतां केटलोक समय पसार कर्यो. त्यारपछी युवान एवा पुत्र अजितसेनने राज्यभार सोंपीने राजा तपस्वी बन्यो. प्रीतिमती पण स्वामीना मार्गने अनुसरी. बंने दंपती त्यांथी विश्वभूति तापसना आश्रममां आव्या अने तेमना चरणकमळमां तप करवा लाग्या. हवे पांचमे मासे प्रीतिमतीने गर्भ प्रगट थयो. तपस्वीओने विषे प्रीतिमती लज्जा पामी. आ गर्भवती थयेली छे एम जाणीने कुलपतिए एकांतमां राजाने पूछ्युं, राजाए पोतानी प्रियाने कह्युं. तेणीए कह्युं के हे आर्यपुत्र ! ते वखते गर्भ रह्यो छे ते में जाण्युं न हतुं. कवि कहे छे के ते वखते सूर्य अस्त पाम्यो अने गाढ अंधकारथी आकाश व्याप्त बन्युं अने गाढ एवा अंधकारने भेदनार चंद्रोदय थयो. तापसोमां आ बंनेनो धिक्कार थयो अने विचारणा चाली के प्रातःकाळे आपणे अन्यत्र जतां रहीशुं. चिंताथी आकुळ एवा ते बंनेए रात्रि पसार करी. प्रातःकाळे सूर्योदय थयो त्यारे हे वत्स ! ते बंनेए तापसोथी रहित एवो आश्रम जोयो. ते बंने आ शुं? ए प्रमाणे ब्रांत थईने दोडवा लाग्या. त्यां मंद मंद जतां एक वृद्धतापसने जोया. जल्दी तेमनी पासे जईने हरिफेणमुनिए पूछ्युं त्यारे वृद्धतापसे कह्युं के आश्रममां रहेलां तमने गृहस्थनी जेम आवुं कार्य करनारां जोईने विश्वभूतिमुनि तपस्वीओनी साथे अन्य वनमां गयां छे. आ प्रमाणे कहीने ते मुनि पण गया. हरिपेण पत्नीनी साथे झूंपडीमां आव्यो. नव मास अने साडासात दिवस पूरा थयां त्यारे प्रीतीमतीए पुत्रने जन्म आप्यो. ऋषिना आश्रममां आ कन्यानो जन्म थयो एटले माता-पिताए तेनुं "ऋषिदत्ता' ए प्रमाणे नाम राख्युं. त्यारपछी सुवावडना रोगथी भाग्ययोगे, तेनी माता मृत्यु पामी. कवि कहे छे के "दीश भवितव्यता'' खरेखर भवितव्यता आवा प्रकारनी che. datta-t.pm5 2nd proof
Page #53
--------------------------------------------------------------------------
________________ ऋषिदत्ताना कनकरथ साथे लग्न: पत्नीनी उत्तरक्रिया करीने पिताए ते कन्यानुं लालन-पालन करीने आठवर्षनी करी. मारी आ रूपवती कन्याने वनवासी भीलो हरी लेशे, एम विचारीने पिताए विश्वभूतिमुनिए आपेल अंजन आंजीने तेने अदश्य करी. हे कुमार ! आ जंगलमां अदश्य एवी कन्याए तने ज दर्शन आप्या छे. कुमार अने कन्या बंने अरस-परस एकबीजाने जोतां अनुरागी बन्या. मुनिए पण तेमनो भाव जाणीने हसीने कुमारने कह्युं. हे कुमार ! अतिथि एवा तने आ कन्या हुं आपुं छुं. कुमार मुनिने भोजन माटे आमंत्रण करे छे त्यारे मुनि कहे छे के फळमूलादिने छोडीने तपस्वीओने कांई कल्पतुं नथी. कुमारे पोतानी छावणीमां जईने परिवार सहित भोजन कर्युं. पत्नीनी साथे त्यां सुखपूर्वक केटलोक काळ पसार कर्यो. एक दिवस मुनि कुमारने कहे छे के, ते कुमार ! हे जगदाधार ! वधुं शुं कहुं ! तुं आनुं अपमान न करतो. आ जंगलमां आवास करनार होवाथी अकुशळ छे. गुणनी राशि एवा तने आ थापण आपी छे. तारा संगथी आ पण गुणनी खाण बनशे. "पृनाम पता धूनिरो सुरममवे' मृगनी नाभिमां गयेली धूळ पण सुगंधित बने छे. वळी ते कुमार ! बीजुं ए के हुं हवे अग्निमां प्रवेश करवा इच्छुं छुं. "मारा जेवा जाग्रस्तने जीवित करतां मरण श्रेष्ठ छे.' कुमार मुनीश्वरने पगमां पडीने प्राणपरित्यागनी वार्ता पण न करवा कहे छे. रडती एवी ऋषिदत्ता पण पिताने वीनवे छे. मुनि पुत्रीने शोक न करवा कहे छे अने शिखामण आपे छे : "शुश्रूषेथा गुरून् शीलं पालयेथाः पतिव्रते ! ॥ सपत्नीष्वपि मा कोपी: कोपयन्तीष्वपि द्रुतम् । विधुः संतप्यते क्वापि दूयमानोऽपि राहुणा ? ॥ मा भूः सुखे च दुःखे च वत्से ! धर्मपराङ्मुखी । धर्म एव हि जन्तूनां पिता माता सुहृत् प्रभुः ॥ [ 175 पू./177] जमाई अने दीकरीने पूछीने पंचपरमेष्ठिमां तत्पर एवा मुनिए अग्निप्रवेश कर्यो. ऋषिदत्ता करुणस्वरे विलाप करे छे. कवि अहीं करुणरसनुं दर्शन करावी रह्या छे. रडती एवी ऋषिदत्ताने राजपुत्र कनकरथ खोळामां बेसाडीने आश्वासन आपे छे. मुनिनी उत्तरक्रिया करीने कुमारे त्यां मुनिनो सूप बनाव्यो. (100-185) कनकरथनुं स्वनगरी तरफ प्रयाण : कनकरथ जे रुक्मिणीनामनी कन्याने परणवा नीकळ्यो हतो तेनी अवज्ञा करीने पोतानी नगरी तरफ पाछो वळ्यो. पतिनी साथे चालेली ऋषिदत्ताए मार्गमां सर्व ऋतुना फळ-वृक्षो वगेरे वाव्या. अखंडित प्रयाण करतां कुमार रथमर्दननगरमां आव्यो. पिताए datta-t.pm5 2nd proof
Page #54
--------------------------------------------------------------------------
________________ नगरप्रवेश कराव्यो. वहु सहित कुमार माता-पिताने page लाग्यो. ते बंने अतिखुश थया. पिता वडे अभिनंदन करायेलो कुमार ऋषिदत्तानी साथे विषयसुखोने भोगवे छे. (186190). सुलायोगिणी द्वारा ऋषिदत्ताने राक्षसीनुं कलंक : आ बाजु कावेरीनगरीना राजा सुंदरपाणिए आ वृत्तांत जाण्यो के कुमार मुनि पुत्रीने परण्यो छे. तेमनी कन्या रुक्मिणी पण आ सांभळीने दुःखी थई. एक दिवस तेने सघळां मंत्र-तंत्रने जाणनारी सुलसा नामनी योगिणी मळी. तेनो आदरसत्कार करीने रुक्मिणीए ऋषिदत्ताने कलंक आपवा माटे अने कुमारने अहीं लाववा माटे कह्युं. ते सुलता रथमर्दननगरमां पहोंची, त्यां जईने अवस्थापिनी निद्रा आपी एक मनुष्यने मारी ते कुमारना आवासमां पहोंची. कुमारनी पासे सुखपूर्वक ऋषिदत्ता सुतेली हती तेने जोईने मस्तक धुणाववा लागी अने विचारवा लागी के, शुं सुंदर रूप, सुंदर कांति आवी छे. आ कुमार पण पुण्यशाळी के आवी पत्नी मळी. हवे सुलसाए ऋषिदत्तानुं मुख लोहीथी खरड्युं, कारण के "दुरात्मना वार्त त्यात्यविवेविता ?' पापीजनोने कृत्य-अकृत्यनो विवेक क्यांथी होय ? | ऋषिदत्ताना ओशीका पासे पापिणी सुलसाए मांस नांख्युं अने अवस्थापिनी निद्रा हरीने त्यांथी भागी गई. प्रातःकाळे मनुष्यने मरेलो जोईने कलकलारव थयो, तेथी कुमार जाग्यो वृत्तांतने जाणीने प्रियानुं मुख लोहीथी खरडायेलुं जोईने, ओशीके मांसने जोईने विचारे छे के शुं मारी प्राणवल्लभा खरेखर राक्षसी छे. पोताना चित्तमां घणां संकल्पो करीने कुमारे प्रियाने कह्युं के हे देवी ! जल्दी जागो ! जागो ! ऋषिदत्ता जागी त्यारे कुमार तेने कहे छे के हुं तने पूछुं छुं के मुनिपुत्री थईने शुं तुं राक्षसी छो ? ते पण भयभीत थयेली कहे छे के, हे देव ! केम आम कहो छो? सघळो वृत्तांत रात्रिमां थयेलो कुमार कहे छे : रात्रिना कोई पुरुष मरायो छे, तारा ओशीके मांस छे अने तारुं मोढुं लोहीथी खरडायेलुं छे. आ प्रमाणे पतिना वचन सांभळीने, पोताने तेवा प्रकारनी जोईने लजजायुक्त तेणीए कुमारने कह्युं के मारा कर्म वडे प्रेरित थयेला कोई वैरीए आ कृत्य कर्युं छे. हुं मांसभक्षी नथी. जो तमने विश्वास न होय तो मने मारी नांखो "छोडप त्यजेते दुष्ट देवफप्रवेशवत्'' इष्ट एवा पण दुष्टनो सडेला अंगप्रदेशनी जेम त्याग कराय छे. तेना वचनने सांभळीने विवेकी एवा कुमारे कह्युं के, हे प्रिया ! खेद न करो, अने कुमारे जाते तेना मुखने धोयुं. फरी फरी आ प्रमाणे थवाथी ते वृत्तांतने जाणीने राजाए क्रोधित बनी पोताना मंत्रीओने बोलाव्या अने कह्युं के मारा नगरमां रोज एक पुरुषने मारवामां आवे छे. तमे शुं जाणता नथी के जेथी निराकुळ रहो छो. मंत्रीओए कह्युं के आ कोई "मारी' लागे che. datta-t.pm5 2nd proof
Page #55
--------------------------------------------------------------------------
________________ 55 जो ते मांत्रिकी देवी होय तो अमे त्यां शुं करीए. हे देव ! नगरमांथी सर्व पांखडीओने काढी मूको. मंत्री वडे आ सूचित थवाथी राजाए जैनमुनिओने छोडी सर्व पाखंडीओने नगरमांथी काढी मूक्या. एटलामां पापी क्रूर एवी ते सुलसाए आवीने राजाने एकांतमां आ प्रमाणे कह्युं : हे देव ! आज रात्रिए में आवा प्रकारनुं स्वप्न जोयुं छे, कोई देवताए आवीने जाणे मने आ प्रमाणे कह्युं छे : राजा सवारे सर्व पांखीओने काढी मूकशे, तेथी तुं जईने राजाने आनी शुद्धि कहे के आ तमारी पुत्रवधु जे कुमार वनमांथी लाव्यो छे ते नक्की राक्षसी छे अने तेनुं आ कृत्य छे. हे प्रभु ! पाखंडीओनो पराभव न करो. हे राजा ! जो मारा वचनमां तमने संशय होय तो आजे ज रात्रिमां ते कौतुकने नीहाळो. राजाए रात्रिना कुमारने पोतानी पासे सुवा कह्युं. कुमार विचारे छे के नक्की आजे रात्रिमां पत्नीनो दोष प्रगट थशे. एक बाजु पिताना आदेशनुं उल्लंघन बीजी बाजु पत्नीनुं दु:ख, "डूतो व्या रूततटी'' आ बाजु ते सुलसाए रात्रिमां ते ज प्रमाणे कर्युं. चरपुरुषोए ते जोईने राजाने प्रात:काळे कह्युं. क्रोधित थयेलां राजाए पुत्रने ठपको आप्यो. अरे ! तुं जाणवां छतां पण राक्षसी एवी आने हे कुलांगार ! दुराचारी ! पापी ! तुं केम पाळे छे ? तुं आव अने जो, तारा वडे चंद्र जेवुं निर्मळ आ कुळ कलंकित करायुं छे. कुमारे हाथ जोडीने राजाने कह्युं हे देव ! आ सर्व मिथ्या छे, आप प्रसन्न थाओ, क्रोध न करो. राजा बोल्यो, अरे ! जो अमारा वचनमां विश्वास न होय तो तुं स्वयं जईने जो. कुमारे पण राजाना आदेशथी त्यां जईने जोयुं तो लोहीथी खरडायेला मुखवाळी ऋषिदत्ता गाल उपर हाथ टेकीने बेठेली हती, रडी रही हती. कुमार तेने कहे छे के हे सुभगा ! हुं शुं करुं गईकाले कोई योगिणीए राजानी आगळ तने "राक्षसी' तरीके जाहेर करी छे. प्रातःकाळे चरपुरुषोए पण आवा प्रकारनी तने जोईने राजाने कह्युं छे. हुं जाणतो नथी के हमणां शुं थशे ? राजाए केश वडे खेंचीने विलाप करती एवी ऋषिदत्ताने चांडालोने सोंपी अने राजाए आदेश कर्यो के आ पापिणीने नगरमां फेरवीने श्मशानमां लई जईने मारी नांखो. ऋषिदत्ताने अत्यंत विकृत करीने नगरमां फेरवीने नगरजनोना हाहाकार वच्चे चांडालो स्मशानमां लई गया. ते वखते तेणीनी कष्टमय अवस्था जोवा माटे असमर्थ एवो सूर्य अस्त थयो. शमशानमां तेने मारवा माटे निष्फर एवा एक माराए तलवार ऊगामी अने तेने इष्टदेवनुं स्मरण करी लेवा कह्युं. त्यारे भयातुर एवी ते मूर्शित थई जमीन उपर पडी. माराओने थयुं के तेना राम रमी गया छे. तेओ नगरमां पाछा फरी गया. (ca.u.191258) पिताना आश्रममां ऋषिकुमारस्वरूपे ऋषिदत्तानो वसवाट : ऋषिदत्ता पवन आववाथी भानमां आवी अने निर्जनतानो लाभ लई नासवा datta-t.pm5 2nd proof
Page #56
--------------------------------------------------------------------------
________________ मांडी. असहाय, एकाकिनी एवी ते रुदन करती आगळ वधी. मार्गमां पोते रोपेला वृक्षो आववां लाग्या. ए निशानीथी आगळ वधती ते पिताना आश्रममां पहोंची. पिताने संभारी संभारीने तेणे कल्पांत करी मूकयुं. ऋषिदत्ता विलाप करतां कहे छे के, हे तात ! जो आजे हुं आपने जीवतां जोत तो आ कष्ट पण मारा माटे उत्सवरूप बनी जात. हुं केटलुं कहुं ? "यादवोआते पूर्व तादव दि नू' जेवुं वावीए तेवुं ज फळ मळे छे. आ प्रमाणे शोकने कांईक हळवो करीने पिताना आश्रममां कंदमूल-फळनो आहार करती ते एकली रही. विचारवा लागी : एकली स्त्रीने सतत भय रहे. शीलनुं रक्षण कई रीते करुं. याद आव्युं के पिताए एक औषधि बतावी छे के जे कानमां राखवाथी स्त्री पुरुष बनी जाय अने ते औषधिना प्रभावथी ऋषिदत्ता पुरुषस्वरूप बनी अनिवेशने धारण करी जिनेश्वरने पूजती सुखपूर्वक त्यां रहे छे. (ca.u.259-285) कथानकना आ खंडमां कविए हेमरथपक्षे रौद्र, सुलताने पक्षे भयानक अने बीभत्स ऋषिदत्ताना पक्षे करुण अने छेवटना भागमां अद्भुत अने शांतरसनुं योजन करेल छे. ऋषिदत्ताना विरहमां कनकरथनी परिस्थिति : जगतमां साचो प्रेम घणी वार आकरी कसोटीए चडे छे. कनकरथनो प्रेम कसोटीए चड्यो. प्रियाना विरहमां ते विलाप करी रह्यो. ते राज्यमां शून्यहृदये रहे छे. आ बाजु सुलसा पहोंची रुक्मिणी पासे अने तेने बधी वातथी वाकेफ करी. कुंवरीए राजाने वात करी अने तेणे फरीवार परणवा आववानुं कनकरथ माटे कहेण मोकल्युं. हेमरथराजाए पुत्रने खूब समजाव्यो अने पितानी आज्ञाने मान्य करीने फरी एक वार कनकरथ रुक्मिणीने परणवा चाल्यो. कवि कहे छे के, "रुद्रस्नानत्रमवार्तध्य माषित दि पितुः सताम्'' (ca.u. 286-296). कनकरथनुं रुक्मिणीने परणवा माटे कावेरी तरफ प्रयाण : ज्योतिषे आपेला शुभमुहूर्त रुक्मिणीने परणवा माटे कनकरथ चाल्यो. रस्ते जतां पोते ऋषिदत्ताने परण्यो हतो ते आश्रम आव्यो. पूर्वनां स्मरणो जागृत थयां, आ ते ज वृक्षो छे, आ ते ज सरोवर छे, आ ते ज भूमि छे, आ आगळ रहेलुं जिनमंदिर छे, जे पूर्वे मने सुख माटे थयुं हतुं ते हमणां दुःख माटे थयुं. "निरीके स्थपि निवृद्ध ! दा विशे ! त्ति मयि" ? हे विधि ! निरपराधी एवा पण मारा विषे ते आ शुं कर्युं? आ प्रमाणे विचारीने केटलाक सैनिको साथे ते जिनमंदिरमां गयो. तेनी जमणी आंख फरकवा लागी प्रियसूचक इंगितो अनुभवतां ते विचारवा लाग्यो. त्यां तो तापसवेषी ऋषिदत्ता पुष्पो लईने आवी. कुमारे पण तेना हाथमांथी पुष्पमाळा लीधी. कुमार प्रियाना भ्रमथी तेने जोवा लाग्यो. ऋषिदत्ता समजी गई के प्रीतम हवे रुक्मिणीने परणवा जाय छे. प्रश्नोत्तर थयां, ऋषिदत्ताए तापस तरीके पोतानो परिचय आप्यो. तापसने जोतां पोतानी दृष्टि datta-t.pm5 2nd proof
Page #57
--------------------------------------------------------------------------
________________ धराती नथी एम कुंवरे कह्युं. कुमारे पोतानी साथे ऋषिकुमारने कावेरी नगरी आववा घणुं दबाण कर्युं. मुनि कुमारने कहे छे के तुं फोगट आग्रह न कर, केम के "संयमीओने राजसंगति दूषित करे छे." कुमारे घणा आग्रहपूर्वक मुनिने कह्युं : "र्वते प्रार्थनामकुं वदिशा आप विंद प्रमो ! ?" तमारा जेवा मुनिओ शुं प्रार्थनाभंग करे ? आखरे कुमारना आग्रहने वश ऋषिकुमारे कुमारनी प्रार्थना स्वीकारी. अहीं कवि कहे छे के ऋषिदत्ता समान सती क्यांय पण छे के नहि ते जोवा माटे सूर्य त्यारे अन्य द्वीपमां गयो. कुमार अने मुनि प्रीतिपूर्वक संध्याकृत्य करी रात्रे एक पलंगमां सुई गया. विप्रलंभ शृंगारने पडखे कविए अहीं करुणरसनो पण असरकारक साक्षात्कार कराव्यो छे. (ca.u.297-329) कावेरी नगरीमां नगरप्रवेश अने रुक्मिणी साथे लग्न, रुक्मिणीए करेलो घटस्फोटः प्रभाते कुमारे कावेरी तरफ प्रयाण कर्युं. कावेरीमां सुरसुंदर राजाए नगरप्रवेश कराव्यो. कनकरथ अने रुक्मिणीना लग्न थयां. ससराए आग्रह करीने जमाईने रोक्यो. पियु पोताने हवे वश थयो छे एम जाणी मदोन्मत्त एवी रुक्मिणीए पतिने प्रश्न कर्यो के मार्गमां तापसकन्याने शुं परणी बेठां हतां. एवुं ते ऋषिदत्तामां शुं जोयुं के जेना कारणे तेनी साथे लग्न करी कावेरी आववानुं ज मांडी वाळ्युं, ते तापसकन्या एवी ते केवी हती? उदास हैये छतां अंतरना प्रेमे प्रेरेली उत्कटताथी कुमारे ऋषिदत्ताना रुक्मिणी आगळ भारोभार वखाण कर्या अने रुक्मिणीने हलकी पाडी अने कह्युं के ऋषिदत्ताना विरहमां तुं मारी प्रिया थई छो "यत् क्षेरेथी विना पृष्टिरपि प्रतिरी न लिम्' ? खीर वगर राबडी पण प्रीति करनारी थती नथी शुं ? क्रोधाग्निथी धमधमती रुक्मिणीए हवे पोत प्रकाश्य ने पोते ऋषिदत्ताने कई रीते कलंक आप्युं ते वातनो स्पष्ट उल्लेख कर्यो. ते सांभळी कनकरथी कोप्यो, तिरस्कारना आकरा शब्दो तेणे रुक्मिणीने कह्या. ऋषिदत्ता जेवी निरपराधी स्त्रीने भयानक संकटमां सपडाववाने कारणे रुक्मिणीने वैरिणी ठरावीने पोते चिता रचावी बळी मळवा तैयार थयो. चितामां बळी मरवा तैयार थयेलां कुमारने ऋषिदत्तामुनिए आश्वासन आपी आत्महत्याथी बचाव्या : ऋषिदत्ताने संभारी तेनी पाछळ चितामां बळी मळवा तैयार थयेला कुमारने ससरा सुंदरपाणिए अटकाव्यो पण ते अटक्यो नहि त्यारे सुंदरपाणिए ऋषिदत्तामुनिने कुमारने आत्महत्याथी अटकवा समजाववा माटे कह्युं. तापस ऋषिदत्ताए हसीने कुमारने कह्युं के हे कुमार ! स्त्री mATe zA mATe mare che te तुं कहे. तारा जेवा पृथ्वीना स्वामी आ रीते स्त्री माटे मृत्यु पामे ते तारी अज्ञता छे. मने वनमांथी अहीं आग्रहपूर्वक लाव्यो छे ते तुं शुं भूली गयो छे. पोते जीवतो रहेशे तो क्यारेक पोतानी प्रियाने मेळवशे एवुं आश्वासन datta-t.pm5 2nd proof
Page #58
--------------------------------------------------------------------------
________________ 18 आप्युं. कुमारे कह्युं के हे मुनि ! मने शा माटे छेतरे छे मरेलां ते कांई पाछा आवे? कुंवरनी शंका ए हती के विरहनी वेदना हवे केम सहेवी ? तापस पोतानी तपनी शक्तिथी जो प्रियाने पाछी मेळवी आपे तो तेने पोतानो आत्मा पण सोंपी देवा तैयारी बतावी. प्रसन्न थयेलां तापसे कुंवरना आ साहसथी तेनी प्रियतमा प्रसन्न थई छे एम जणावतां कुंवरे पूछ्युं के ते तेने क्यांय दीठी छे? ज्ञानना बळने आगळ करी तापसे जणाव्युं के पोते त्यां जई तेने मोकलशे. कुंवरने सुखी करवा पोते एटलो भोग आपशे पण पोते ए कार्य करे तो कुमार दक्षिणा शुं आपे ? कुंवरे पोताना प्राण पण आपी देवानी वात करी त्यारे मुनिए कह्युं के हे कुमार ! तारो आत्मा तारी पासे राख. समय आवे पोते जे मागे ते तेणे आपवुं एवुं वचन तापस कुंवर पासे लीधुं अने कुंवरे आप्युं. (ca.u.330-369). ऋषिदत्तानुं निजरूपे प्रगट थवुं : तापसवेशी ऋषिदत्ता पडदा पाछळ गई. परिणाम जाणवा सौ अधीरा बन्या, औषधिना प्रभावथी ऋषिदत्ता निजरूपे पाछी फरी. देवताओए त्यां पुष्पवृष्टि करी. रूपरूपना अंबार समी तेने जोईने सौ अंजाई गया. सोनानी आगळ पीत्तळ जेवुं भासे तेवी ऋषिदत्ता आगळ रुक्मिणी देखावा लागी. कुमारनो आग्रह सदाग्रह छे आवी अतिमधुर आकृति माटे कोण मरवा तैयार न थाय ? कुंवर माटे ऋषिदत्ता सर्वथा योग्य छे एम सौने लाग्युं. सुंदरपाणि राजा जाते आवी कुमार अने ऋषिदत्ताने हाथी उपर बेसाडी पोताना मंदिरे लई गया. सुलताने गधेडा उपर बेसाडी नगरमां फेरवी गाममांथी काढी मूकी. पोतानी दीकरी रुक्मिणीने राजाए एकांतमां अत्यंत कर्कश भाषामां ठपको आप्यो. कुमारे पण केटलोक काळ ऋषिदत्तानी साथे ससराने त्यां विषयसुखो भोगव्यां (ca.u.370-391) ऋषिदत्ताए वरदाननी मागणी करी अने कुमारे वरदान आप्युं - एक दिवस कुमारने परोपकारी तापसमित्र याद आव्यो अने तेनो विरह तेने सताववा लाग्यो. पोताना खोळामां बेठेली ऋषिदत्ताने तेणे वात करी अने कह्युं के, मित्र वगर आ पृथ्वी मने अंधकारमयी लागे छे. ऋषिदत्ताए हसीने कह्युं के विषाद न करो. तापसरूपे प्रीतमना स्नेहनी परीक्षा पोते करी हती एम कह्युं. आ सर्व औषधिनी लीला छे तेम कह्युं. त्यां ऋषिदत्ताए कह्युं के तमे जे वचन आप्युं छे ते वरदान मने आपो अने ऋषिदत्ताए रुक्मिणीने पोतानी जेम सरखी ज गणीने अपनावी ले तेम मांग्युं. कुमार सजजन अने दुर्जननी तुलना करवा लाग्यो, विरोधीमां पण आनी मनोवृत्ति केवी कृपावाळी छे ते विचारवा लाग्यो अने कुंवरे ते प्रमाणे कर्युं. आ प्रमाणे स्वामीना वचनने पामीने ऋषिदत्ताए अतिगौरवपूर्वक रुक्मिणीने बोलावी. (ca.u.392-399) कथानकना प्रणयत्रिकोणना कोण बनतां त्रण पात्रोना मानसनो कविए खूब सारो datta-t.pm5 2nd proof
Page #59
--------------------------------------------------------------------------
________________ 59 परिचय आपी दीधो छे. गुस्साने कारणे थती पति-पत्नी वच्चेनी तडातडीने कुटुंबमां प्रगटता रौद्ररसना उदाहरणरूप लेखी शकाय, साचो प्रेम प्रियपात्रने सुखी जोवामां ज संतोष माने छे. स्वार्थी प्रेम वखत आव्ये प्रियपात्रनां विनाशने नोतरे छे. साचो प्रेमी प्रेमनी कसोटीमां जेटली हदे भोग आपी शके तेनो चितार पण अहीं छे. नायक-नायिका मळ्यां त्यां मर्यादित संयोग शृंगारनुं निरूपण छे. कुमार कनकरथनुं स्वनगरमां आगमन, राजा हेमरथनी प्रव्रज्या - हवे कुमार कावेरीपति सुंदरराजाने पूछीने बंने पत्नीओ सहित पोताना नगर जवा नीकळ्यो. हेमरथराजा कुमारने लेवा सन्मुख आव्या अने बंने पत्नीओ सहित कुमारनो नगर प्रवेश कराव्यो. समग्र वृत्तांत जाणीने पोताना अपराधथी लजजा पामेला हेमरथराजाए ऋषिदत्ताने सतीचक्रमां चूडामणि समान क्रमे समस्त पृथ्वी कनकरथने सोंपी हेमरथराजाए भद्राचार्य गुरु पासे दीक्षा ग्रहण करी कनकरथ न्यायपुर्वक पृथ्वीने शासन करे छे. ऋषिदत्ताने सिहरथ नामनो पुत्र थयो. (ca.u.400-408) कनकरथराजा अने ऋषिदत्ताने वैराग्य, गुरुनुं आगमन अने देशना द्वारा प्रतिबोध : ऋषिदरा सहित कनकरथ राजा वातायनमां बेठेलां छे, आकाशमां मेघमंडलने जुवे छे. प्रचंडपवनथी क्षणवारमां मेघछंद विखेराई जाय छे. आ रीते संसारमां सर्वे पदार्थो क्षणभंदुर छे ए प्रमाणे अनित्यभावना भावतां राजाने वैराग्य थयो ऋषिदत्तानी साथे वैराग्यभावित मनवाळा राजाए रात्रि धर्मकथा करतां पसार करी. प्रातःकृत्य करीने सभास्थानमां राजा बेठो छे. तेटलामां उद्यानपालके आवीने कह्युं : हे नाथ ! कुसुमाकर उद्यानमां भद्रयशनामना सूरि सपरिवार पधार्या छे. उद्यानपालकनी वधामणी सांभळी राजाए तेने पारितोषिक आप्युं अने पोते परिवारसहित गुरुने वंदन करवा गयो. गुरुने प्रणाम करीने बेठो अने गुरुए भवनिस्तार करनारी देशना त्यां आपी. गुरुनी देशना पूरी थयां पछी हाथ जोडीने त्यां ऋषिदत्ताए कह्युं हे भगवंत ! में पूर्वजन्ममां एवुं शुं कर्म करेलुं के जेना कारणे मने "राक्षसी' ए प्रमाणे जुठुं आवी चड्युं. गुरुए पूर्वभवमां बांधेल कर्मना कारणे आ कलंक लाग्युं छे ते माटे अमृतसमाने वचनो वडे ऋषिदत्ताना पूर्वभवो कह्या, ऋषिदत्ताना पूर्वभवोनुं वर्णन - आ भरतक्षेत्रमां गंगापुरनामना नगरमां गंगदत्त नामनो राजा अतिविक्रमी थयो. तेनी गंगा नामनी पत्नीथी गंगसेना नामनी अत्यंत शीलवान पुत्री थई. ते ज नगरमां चंद्रयशा नामनी साध्वी पासे देशना सांभळीने गंगसेनाए विषयोने निःसार जाणेला. चंद्रयथाप्रवर्तिनीनी पासे संगा नामनी निसंग एवी कोई साध्वी तप तपी रही हती. लोको तेने नमस्कार करे छे, तेना तपनी स्तुति करे छे. "नास्ति सद्दावारीपूरुं यशसे यतः' सदाचारथी अन्य कोई वस्तु यश माटे थती नथी. तेनी प्रशंसाने गंगा सहन करी datta-t.pm5 2nd proof
Page #60
--------------------------------------------------------------------------
________________ 60 शकती नथी अने संगाने तेणे अभ्याख्यान आवी चडाव्युं के आ संगा दंभिनी che. divase tapa kare che ane राक्षसीनी जेम रात्रे मृतकनुं मांस खाय छे. आ अभ्याख्यानने संगाए समभावथी सहन कर्युं. हे वत्सा ! गंगा एवी आ तुच्छ कर्मबंध उपार्जित कर्युं अने मिथ्यादुष्कृत कर्युं नहि ते विपाकना वशथी तुं वारंवार घणा भवो भमीने थोडुं कर्म बाकी रह्युं त्यारे फरी गंगापुरमां राजपुत्री थई. त्यां जिनधरमथी भावित थईने ते मुनिव्रत ग्रहण कर्युं अत्यंत उग्र तप कर्यो पण कपट सहित तप कर्यो होवाथी पर्यंते ते कपटनी आलोचना कर्या वगर तुं मरी अने ईशानेन्द्रनी इद्राणी तुं बनी त्यां च्यवीने तुं हरिषेणराजानी पुत्री प्रीतिमतीनी कुक्षिथी आश्रममां ऋषिदत्ता तरीके जन्मी. कनकरथ अने ऋषिदत्ताने वैराग्य, प्रव्रज्याग्रहण, केवलज्ञाननी प्राप्ति, मोक्षगमन : प्राचीन कर्मना विपाकथी तने आ भवमां राक्षसीनुं कलंक लाग्युं 'ऽदुष्कर्ममर्मनिवुरं हि तुरन्तमेव न क्षीयते मवातैपि वेदमानाम्'' ॥ 'ऽदुष्कर्मरूपी मर्मने दुःखेथी भेदी शकाय छे, सेंकडो भवोथी पण प्राणीओनुं दुष्कर्म नाश पामतुं नथी. आ प्रमाणे गुरुनी वाणीने सांभळीने ऋषिदत्ताने जातिस्मरणज्ञान थयुं. तेणे सर्व चक्षुथी प्रत्यक्ष जोयुं. त्यारे राजाने पण ऋषिदत्ताना आ भावो सांभळीने वैराग्य थयो. अने गुरुने कह्युं के मने दीक्षा आपो. वैराग्यवती ऋषिदत्ताए पण गुरुने दीक्षा आपवा माटे विनंती करी. गुरुए कह्युं के अहीं विलंब करवो योग्य नथी. 'ऽअसारेमुत्र संसारे सारेय हितप:क्रिया'' / असार एवा आ संसारमां सारभूत आ तप अने क्रिया छे. ते बंने दंपतिए सिंहरथ नाना पुत्रने राजपदे स्थापीने गुरु पासे दीक्षा ग्रहण करी. कनकरथ अने ऋषिदत्ताए व्रत ग्रहण करी कपटरहित बार प्रकारना तपनी आराधना करी एक वखत गुरुनी साथे शीतलनाथभगवानना जन्मथी पावन थयेल भद्रिलापुर नगरमां गया. त्यां बंनेने केवलज्ञाननी प्राप्ति थई अने केवलज्ञानी एवा ते बंने शेष अघातीकर्मोने खपावी परमपदने पाम्या. कथाना आ अंतिम भागमां धर्मोपदेश, संसारत्यागने तप महत्त्वनो भाग भजवे छे. कर्मनो नियम अफर छे. तेथी कुकर्मथी सर्वथा दूर रहेवुं ए सलाह दुन्यवी गमे ते मानवीने आपी शकाय, पण संसारनी क्षणभंगुरता समजी चूकेली व्यक्तिने दीक्षित थये ज साचो धर्मलाभ थई शके छे. उपशमने आलेखतो आ अंत अन्य अनेक चरित्रोनी माफक अंते शांतरसने आगळ करे छे ऐहिकबंधनो तूटी जतां, कर्मनी आसक्ति भस्मीभूत थतां अंतमां, जीवनमां शांति सिवाय बीजो कयो रश संभवे. समग्र दृष्टिए अवलोकतां वार्तामानां घटकोने कविए रसप्रद रीते अने पूरतां वैविध्यसहित रजू कर्या छे. एम कही शकाशे. 2. आसडकविकृत विवेकमंजरी गाथा-58नी वृत्तिमां आ कथा आपेली होवाथी वृत्तिना रचियता एवा पू.बालचंद्रसूरिमहाराज छे अने तेमने 'sarasvatIputra'nuM बिरुद प्राप्त थयुं छे. आ कथामां तेमणे अंतमां शांतरसने mukhya karyo che. datta-t.pm5 2nd proof
Page #61
--------------------------------------------------------------------------
________________ संपादकीय प्रात:काळे राईप्रतिक्रमणनो प्रारंभ करतां पूर्वे भरखेसर-बाहुबलीसझाय बोलीए छीए, ते सझायनी नवमी गाथामां "ऋषिदत्ता' महासतीनुं नाम आलेखायेल छे : राइमई रिसिदत्ता, पउमावइ अंजणा सिरीदेवी । जिट्ठ सुजिट्ठ मिगावै, पभावई चिल्लणादेवी ॥ [भरडेसर-बाहुबलीसझाय-गाथा[9] पर सुखमां पण दुःख आपनारो एक दुर्गुण छे - ईर्ष्या. इर्ष्यानुं मारण करवानी क्षमता उदारता नामना सद्गुणमां छे. ऋषिदत्ताना चरित्रमांथी जीवनमां केवी उदारता होवी जोईए ते समजवा मळे छे. | ऋषिदत्ता एक ऋषिनी कन्या हती. तेना पिताने वैराग्य थयो त्यारे तेनी माता राणी प्रीतिमतीए सगर्भावस्थामां संन्यास स्वीकारेलो. त्यारबाद आश्रममां ऋषिदत्तानो जन्म थयो. जन्मतां ज तेनी माता मृत्यु पामी. तेथी तेना पिताए तेनो उछेर करेलो. ते रूप, लावण्य अने गुणोनो भंडार हती. जंगलमां तेना शीलनी रक्षा करवा माटे तेना पिताए तेने एक अंजन आपेलुं. जेनो उपयोग करवाथी ते अदृश्य थई शकती हती. एक वखत हेमरथराजानो पुत्र कनकरथ रुक्मिणी नामनी राजकन्याने परणवा जई रह्यो तो रस्तामां तेणे ऋषिदत्ताना आश्रम पासे पडाव नांख्यो त्यां तेनो मेळाप ऋषिदत्ता अने तेना पिता साथे थयो. ऋषिदत्ताना पितानी इच्छाथी त्यां ज तेणे ऋषिदत्ता साथे लग्न कर्या. संतोषी कनकरथ ऋषिदत्ताने परणी पाछो वळ्यो. आ समाचार रुक्मिणीने मळ्या. तेनाथी आ बिलकुल सहन न थयुं. तेणे ऋषिदत्ताने कलंकित करवा माटे सुलसीनामनी एक जोगिणीने साधी अने तेना द्वारा मंत्र-तंत्रथी पड्युंत्र रची ऋषिदत्ता नरमांसभक्षिणी राक्षसी छे तेवुं पूरवार करी ऋषिदत्ताने राक्षसीनुं कलंक आप्युं, कनकरथना पिताए ऋषिदत्ताने नगरमां विकृत करी फेरवीने माराओने मशानमां लई जई मारी नांखवानो आदेश कर्यो. भाग्ययोगे ते बची गई. ऋषिदत्ता मरी गई छे एम मानी कनकरथना पिताए तेने पुनः रुक्मिणीना पिता सुरसुंदरराजानुं कहेण आवतां लग्न करवा आग्रह करीने मोकल्यो. वळी पाछुं ते ज जंगल
Page #62
--------------------------------------------------------------------------
________________ आव्युं अने त्यां कनकरथनो एक ऋषिकुमार साथे भेटो थयो. वास्तवमां ते पुरुषवेषमां रहेली ऋषिदत्ता ज हती. कनकरथने ते ऋषिकुमार प्रत्ये अतिस्नेह प्रगट्यो. तेथी ते तेने आग्रह करीने साथे लई रुक्मिणीने परणवा आगळ चाल्यो. रुक्मिणीनी साथे लग्न थयां पछी थोडो समय वीत्यो त्यारे एक रात्रिए रुक्मिणीए कनकरथने पोते तेने मेळववा शुं शुं कर्युं, ऋषिदत्ताने केवी रीते कलंकित करी vagere jaNAvyuM kanakaratha to A sAMbhaLI क्रोधथी भभूकी ऊठ्यो. ऋषिदत्ताना विरहमां तेणे पोताना प्रधानोने चिता सळगाववा कह्युं. अने अग्निप्रवेश करवानो निर्णय कर्यो. साथे आवेल ऋषिकुमारे तेने घणुं समजाव्युं, पण तेनो दढ निर्णय हतो के हवे ऋषिदत्ता वगर नहि जीवुं. ऋषिए कह्युं के हुं ऋषिदत्ताने लई आवुं छुं. ऋषिदत्ता प्रगट थई अने तेणे पति पासे वरदान मांगेलुं के ऋषिदत्ताने जीवती लावुं तो शुं आपशो? ते वरदानरूपे तेणे पतिनी पासे मांग्युं के तमे मारी साथे जेवो व्यवहार करो छो ते ज रीते रुक्मिणी साथे पण तमारे व्यवहार करवो. पोताने कलंक लगाडनार शोकय प्रत्ये आवी उदारता राखवी ए सामान्य स्त्री माटे शक्य नथी. नहि जेवी वस्तु वगेरे माटे पण उदारता राखवी घणी दुर्लभ छे. त्यारे आ रीते पतिना प्रेम संबंधी उदारता दाखववी ए घणी मोटी वात छे. ऋषिदत्ताए आजीवन रुक्मिणी साथे सगी बहेननी जेम जीवन जीवी गृहस्थजीवन सार्थक कर्युं. एकवार महेलनी अटारीए कनकरथ अने ऋषिदत्ता बेठेलां hoya che, krame karIne vAdaLAMonI भेगा थवानी अने विखेराई जवानी क्षणभंगुरताने जोईने कनकरथ अने ऋषिदत्ताने वैराग्य थाय छे. उद्यानमां प्रातःकाळे ज्ञानी गुरुभगवंत पधारे छे. उद्यानपालके वधामणी आपी, कनकरथ परिवार सहित गुरुभगवंतने वंदन करवा जाय छे. गुरुभगवंत भवनितारणी देशना आपे छे. देशना पूर्ण थया पछी ऋषिदत्ता गुरुभगवंतने पूछे छे के, हे भगवंत ! मने आ भवमां "rAkSasI'nuM कलंक शाथी लाग्युं. ज्ञानी गुरुभगवंत ज्ञानना बळथी ऋषिदत्ताना पूर्वभवोने कहे छे अने पोताना पूर्वभवोने जाणीने ऋषिदत्ताने जातिस्मरण ज्ञान थाय छे. कनकरथने पण आ सांभळीने विशेष वैराग्यभाव थयो. कनकरथ अने ऋषिदना बंने पोताना पुत्र सिंहरथने राजगादी उपर स्थापन करी गुरुभगवंत पासे चारित्र ग्रहण करे छे. कनकरथ अने ऋषिदत्ता बंनेए संयमजीवन अंगीकार करी गुरुभगवंत पासे आगमग्रंथोनुं ज्ञान प्राप्त कर्युं, तप तप्यां, गुरुभगवंत साथे विचरतां ते बंने केवलज्ञान पामीने मोक्षसुख पाम्यां. धन्य छे आवी महासतीने जेमणे मरणांत उपसर्ग आपनारने पण क्षमा आपी. तेनो अपराध क्यारेय याद कर्यो नहि के, कराव्यो नहि. ऊलटुं तेना उपर प्रेमनी वर्षा करी. आवी महासतीने प्रात:काळे स्मरण करीने आपणे पण इर्ष्या जेवा दुर्गुणोथी मुक्ति मळे अने उदारतागुण जीवनमां प्राप्त थाय ते माटे यत्न करीए. datta-t.pm5 2nd proof
Page #63
--------------------------------------------------------------------------
________________ प्रस्तुत संपादन अंगे : प्रस्तुत 'RSidattAcaritrasaMgraha'mAM त्रण अप्रकाशित कृतिओने हस्तप्रतो उपरथी लिव्यंतर करीने संपादन करीने प्रकाशित करवामां आवे छे. [1] सिविशुपावरूद्य (सित्ता विर्य छे. [2] अज्ञातवयं ऋपित्तारित्रम् । [3] अज्ञातवातृवं शिवत्तारित्रम् । तेमांथी प्रथमकृति प्राकृतभाषामां छे अने बीजी अने त्रीजी कृति संस्कृतभाषामां छे. आ चरित्रमां ऋषिदत्तामहासतीनुं जीवनचरित्र आलेखन करवामां आवेल छे.* त्रणे कृतिओनो कथासार अने संक्षिप्तसार अलगथी आगळ आपेल होवाथी अहीं ते अंगे फरी उल्लेख करेल नथी. प्रस्तुत संपादनमां जे त्रण अप्रकाशित कृति आपेल छे तेमांथी पहेली कृति प्राकृतमां छे अने तेनी रचना गुणपालमुनिनो समय 9-10मां सैकानी वच्चेनो निश्चित थयेल होवाथी ते समयनी कही शकाय. 1. ऋषिदत्ताचरित-आमां ऋषि अवस्थामां हरिषण-प्रीतिमतीथी जन्मेली पुत्री ऋषिदत्ता अने राजकुमार कनकरथनुं कौतुकतापूर्ण चरित्र वर्णवायुं छे. कनकरथ एक अन्य राजकुमारी रुक्मिणी साथे लग्न करवा जतो होय छे त्यारे मार्गमां एक वनमां ऋषिदत्ता साथे लग्न करी पाछो आवे छे. रुकिमणी ऋषिदत्ताने एक योगिनीनी सहायथी राक्षसीरूपे कलंकित करे छे. तेने फांसीनी सजा पण थाय छे. परंतु ऋषिदत्ता पोताना शीलना प्रभावथी बधी मुश्केलीओ पार करे छे अने पोताना प्रिय साथे समागम करे छे. आ आकर्षक कथानकने लईने संस्कृत-प्राकृतमां रचायेलां केटलांय कथाकाव्यो मळे छे. आ कथा उपर सौथी प्राचीन रचना प्राकृतमां छे. तेनुं परिमाण 1550 ग्रन्थाग्र छे. तेनी रचना नाइलकुलना गुणपालमुनिए करी छे. कर्तानी अन्य रचना "जबूचरिय" पण मळे छे. इसिदत्ताचरिय (ऋषिदत्ताचरित्र)नी प्राचीन प्रति सं. 1264 या 1288नी मळे छे. ते उपरथी निश्चित छे के कृति ते पहेलांनी रचना छे. गुणपालमुनिनो समय पण 9-10मी सदीनी वच्चेनो अनुमानथी निश्चित करवामां आवे छे. बीजी रचना 1194 संस्कृत श्लोको धरावे छे. तेना चार सर्गो छे. तेमां क्रमशः पहेला सर्गमां 258 बीजामां 278, त्रीजामां 540 अने चोथामां 218 श्लोको छे. कर्तानुं नाम नथी आप्युं. अन्य अज्ञातकर्तक रचनाओ विभिन्न परिणामनी मळे छे, जेमके 2827 ग्रन्थाग्र, 442 ग्रन्थाग्र (संस्कृत) अने 451 संस्कृत श्लोकोमां. आ चरित्र उपर एक ऋषिदत्तापुराण अने ऋषिदत्तासती आख्यानकना उल्लेखो मळे छे. [जै.बु.sA.i.gujarAtI नवी A.bhA-6 pR. 346-347] datta-t.pm5 2nd proof
Page #64
--------------------------------------------------------------------------
________________ 64 बीजी कृति अज्ञातकक छे अने तेनो समय तेमां शीलोपदेशमालाना मुळगाथानां उद्धरणो आपेल होवाथी त्यारपछीनो गणी शकाय. शीलोपदेशमालानी रचना सं. 1392मां थयेल छे तेथी अज्ञातकर्तक ऋषिदत्ताचरित्रनो रचनाकाळ आशरे 15-16मां सैका वच्चेनो कही शकाय. - त्रीजी कृति अज्ञातकर्तक छे. ते धर्मकथासंग्रह प्रतमांथी अमे तैयार करेल छे. ते प्रतमां पंदर कथाओनो संग्रह आपवामां आवेल छे. तेमांथी ऋषिदत्ताकथी लीधेल छे. ते प्रतना अंते लेखन सं. 1334 आपवामां आवेल छे तेथी रचना ते पूर्वेनी कही शकाय. वळी आ त्रीजी कृति आसडकविनी विवेकमंजरी उपरनी पू. बालचंद्रसूरिमानी वृत्तिमां पण होवाथी एमनी कृति तरीके पण गणी शकाय. धर्मकथासंग्रहमां ऋषिदत्ताचरित्रना 446 श्लोको छे अने विवेकमंजरीनी वृत्तिमां 444 zloko che. be zloko ane सामान्य केटलांक पाठभेदो सिवाय संपूर्ण कृति समान छे. विवेकमंजरीनी वृत्ति पू.आचार्य बालचंद्रसूरिए सं. 1278मां रचेली छे, तदंतर्गत आ ऋषिदत्ताचरित्र होवाथी 13मा सैकानी आ कृति कही शकाय. हस्त प्रतिओनो परिचय: [1] गुणपालमुनिवर रचित प्राकृत 'रिसित्तरियनी एक मात्र ताडपत्रीय प्रत उपलब्ध छे. ए प्रत जिनरत्नकोशमां आपेल माहिती mujaba Bhand. Vi No. 1296 Kiel II. No 8 (dated sam.1264 ? 1288) cf. Br. No. 343. che. e प्रतनी माइक्रोफिल्म कओण्पी उपरथी लालभाई दलपतभाई भारतीय संस्कृतिविद्यामंदिरमांथी 5. अमृतभाई पटेलने एल.DI. इन्डोलोजीना नियामक श्रीजितेन्द्रभाई शाह द्वारा फोटोकओण्पी प्राप्त थयेल छे. तेमां फोटोकओण्पीना कुल 36 पेज छे. दरेक पृष्ठ उपर नव ताडपत्रोनो समावेश करेल छे. दरेक ताडपत्रमां 3थी 4 liTIo Apela che. vacce amuka लखाण खंडित छे. तेमज छेल्ला पृष्ठ उपरनां ताडपत्रीयो घसाई गयेलां छे. तेथी ते खंडित ताडपत्रो होवाथी मुनि जिनविजय संपादित "जंबूचरियनी प्रस्तावनामांथी अमे प्रशस्ति 2. धर्मकथासंग्रह पातासंपा.नी ताडपत्रीयमांथी ऋषिदत्ताचरित्रनुं लिव्यंतर कर्या पछी विवेकमंजरीग्रंथनुं संपादनकार्य कर्युं तेमां गाथा 58नी वृत्तिमां ऋषिदत्ताकथा आवी, श्लोको सरखा लाग्या तेथी बंने कृतिओ मेळवी तो सरखी रचना होवाथी प्रश्न थाय छे धर्मकथासंग्रहनी रचना पू.आचार्य बालचंद्रसूरिए करेल छे? धर्मकथासंग्रह अंतर्गत 15कथाओमांथी बीजी पण 5-6 कथाओ विवेकमंजरीनी वृत्तिमां छे. विद्वानो आ अंगे विचारविमर्श करे. सम्मा. 3. सं. 1264 (1288)मां गुणपालकृत प्राकृत ऋषिदत्ताचरित्रनी प्रत अणहिलवाटके भीमदेवना राज्यमां (की. 2, 9) लखाई [जै.बु.sA.i.gujarAtI नवी आवृत्ति pR. 2305. pa00] datta-t.pm5 2nd proof
Page #65
--------------------------------------------------------------------------
________________ प्रस्तुत प्रकाशनमां आपेल छे. दरेक ताडपत्रीयनी वच्चे फूलनी निशानी आपेल छे. आ प्राकृतचरित्रनी अन्य बीजी प्रत उपलब्ध थई शकेल नथी तेथी एकमात्र ताडपत्रीय उपरथी आ प्राकृत ऋषिदत्ताचरित्रनुं लिखंतर पंडितवर्यश्री अमृतभाई पटेले करी आपेल छे तेना आधारे आ चरित्रनुं संपादनकार्य करेल छे. [2] अज्ञातकर्तृक ऋषिदत्ताचरित्रमां चार उल्लासो che. vacce vacce aneka ग्रंथोना उद्धरणो, मध्यकालीन गुजरातीभाषामां दूहाओ अने आगमपाठो पण आमां आपेल छे. आगमपाठो सिवाय संस्कृत पद्यमां मुख्य आ चरित्रनी रचना थयेल छे. आ कृतिनी बे हस्तप्रतो अमने लालभाई दलपतभाई भारतीय संस्कृतिविद्यामंदिरमांथी श्रीजितेन्द्रभाई शाहना सौजन्यथी प्राप्त थयेल छे. (1) ला.द.भे.सू. 1456 ऋषिदत्ताचरित्र पत्र-51 छे. प्रथमपृष्ठ उपर हांसीयामां बंने बाजु citra dorela che. vacce गोळाकार चंद्रक आपेल छे. दरेक पेज उपर 11 लिटी आपेल छे. अंतिमपृष्ठ उपर 8 लिटी आपेल छे. तेमां बे बाजुना हांसीयामां अने शब्दो उपर केटलाक शब्दोनी टिप्पणी ॥ | करीने आपेल छे ते अमे टिप्पणीमां आपेल छे. छेल्ले लखावनारनी प्रशस्ति आपेल छे. तेमां सं. 1569मां, I. स.1434मां अषाढ सुद-3 सोमवारना वृद्धतपागच्छमां श्री ज्ञानसागरसूरिना शिष्य उपाध्याय श्री ज्ञानवर्धनगणिना शिष्य-प्रशिष्य पं. श्रीलब्धिविजयगणिना माटे आ प्रत लखाव्यानो उल्लेख आपेल छे. श्रीस्तंभतीर्थमां ज्योतिषी हरदासे आ प्रत लखी छे ए प्रमाणे जणावेल छे. ग्रंथाग्र 1458 आपेल छे. अक्षरो सुवाच्य छे. मुख्य आ प्रति उपरथी अज्ञातकर्तक आ ऋषिदत्ताचरित्रनुं संपादन करेल छे आमां ज्यां लहीयानी भूलथी अशुद्ध पाठो जणाया त्यां नीचेनी प्रतिमांथी पाठ सुधारेल छे. (2) ला.द.भे.सू. 9187 ऋषिदत्ताचरित्र पत्र-pa6 छे. आ प्रतमां प्रथम पृष्ठ उपर 15 पंक्ति छे, पछी दरेक पृष्ठ उपर 16-16 पंक्ति छे, अंतिमपृष्ठ उपर 11 पंक्ति छे. पत्र-pa6 उपर पुध्धिका आपेल छे तेमां आ प्रमाणे उल्लेख छे-सं. 1824ना वर्षमां दीवबंदरमां पं. हरिरुचिए पं. गणेशरुचिना वाचन माटे आ प्रत लखी छे. अक्षरो सुवाच्य छे. उपरनी प्रतिना अशुद्धपाठो सुधारवा माटे अमे आ प्रतिनो उपयोग करेल छे. बंने प्रतिओमां विशेष पाठभेदो प्राप्त थयेल नथी. आनुं पण लिव्यंतर 5, अमृतभाई पटेले करी आपेल छे तेना आधारे आ संपादन कार्य करेल छे. [3] अज्ञातकर्तक ऋषिदत्ताचरित्र आमां कुल 546 पड्यो छे. (1) आ कृति अने पातासंपा-129मां सम्यक्तविषय उपर विक्रमसेनकथा आदि-संपूर्ण पृष्ठ 1-234 कुल पेटांक-15 आ ताडपत्रीयमांथी पत्र 47-84 उपर ऋषिदत्ताकथा अलीकविपाक upara datta-t.pm5 2nd proof
Page #66
--------------------------------------------------------------------------
________________ Apela che तेनुं लिखंतर करीने संपादन करेल छे. दरेक ताडपत्रीय उपर 4थी 5 लिटी आपेल छे. कुल पद्य श्लोको 446 छे. प्रतिना अंते पत्र 234 उपर ले.सं. 1334 वर्षनो उल्लेख छे. द्वितीय कार्तिक मासे वद पक्षमां लखायेल छे. (2) आ ऋषिदत्ताचरित्रनी बीजी प्रत ऋषिदत्ताकथा पत्र-20 नंबर-772 शेठ आणंदजी कल्याणजी जैनपुस्तक भंडार लींबडीनी मळेल छे. दरेक पत्रो उपर 11 पंक्ति आपेल छे. उपरनी ताडपत्रीयमां ज्यां ज्यां अक्षरो उकेलायां नथी त्यां त्यां आ प्रतनो अमे उपयोग करेल छे. अक्षरो सुवाच्य छे. (3) आ ऋषिदत्ताचरित्रना विवेकमंजरीनी गाथा-58 उपरनी पूजय आचार्यबालचंद्रसूरिमहाराजनी वृत्तिमां 444 संस्कृत zloko Apela che. be zloko पातासंपा. ताडपत्रीयमां वधु छे अने सामान्य केटलाक पाठभेदो छे. ते सिवाय संपूर्ण कृति सरखी छे. विवेकमंजरीनी वृत्ति सं. 1278मां पू. बालचंद्रसूरिमहाराजे रचेली छे अने पातासंपा.नी प्रत लखायानी रचना संवत 1334नो उल्लेख छे पातासंपा.नी प्रतमां कर्तानो उल्लेख नथी. ए प्रतमां आपेल 6थी 7 कथानको विवेकपंजरीनी वृत्तिमां आवेल छे, तेथी आ ऋषिदत्ताचरित्रनी कृतिनी रचना अंगे विवेकमंजरीनी वृत्तिमां आ कथा आवती होवाथी बालचंद्रसूरिम. नो उल्लेख प्राप्त थाय छे. विद्वानो आ अंगे विशे विमर्श करे. विवेकपंजरीना पाठभेदो मु. संज्ञाथी अमे प्रस्तुतग्रंथमां टिप्पणमां आपेल छे. पा.ता. संघवीपाडानी धर्मकथानी प्रतमांथी आ ऋषिदत्ताकथानुं लिव्यंतर पण पं. अमृतभाई पटेले करी आपेल छे तेना आधारे, लींबडीनी प्रतना आधारे अने pU.A.bAlacaMdrasUrima.नी वृत्तिमां आपेल ऋषिदत्ताचरित्र मुद्रितना आधारे आ कृतिनुं संपादन कार्य करेल छे. प्रस्तुत ऋषिदत्ताचरित्रसंग्रहमां परिशिष्ट 1-2-3मां त्रण ऋषिदत्ताचरित्र अंगे प्रकाशित कृतिओ आपेल छे. तेनो परिचय आ प्रमाणे छे : [1] श्रीधर्मसेनगणिविरचित वसुदेवहिंडीना मध्यमखंडमां इसिदत्ताकहा शौरसेनी भाषामां आपेल छे. भानुयश अने भानुवेगनामना बे चारणश्रमणो पधारे छे त्यारे भरद्वाज तेमने वंदन करवा जाय छे अने पूछे छे के हे भगवंत ! कया दूरदेशथी अहीं पधार्या छो? चारणश्रमणो कहे छे के अमे विद्याधरश्रेणीथी अष्टापदतीर्थ, समेतगिरि उपर त्यां रहेला चैत्योने वंदन करवा गयेला, त्यां रहेला चैत्योने वांदीने अमे सांभळ्युं के शीतलनाथप्रभुनी जन्मभूमि भकिलपुर नगरमां उद्यानमां राजर्षि कनकरथ अने ऋषिदत्ताने केवलज्ञान उत्पन्न थयुं che. te sAMbhaLIne ame त्यां वंदन करवा गया. ते वखते भरद्वाज विनयथी महर्षिने कहे छे के हे भगवंत ! अमारा उपर अनुग्रह करीने अमने कहो के कया नगरना कनकरथ राजर्षि हता अने क्या दुःखथी तेमणे प्रव्रज्या ग्रहण करी. त्यारे ते विद्याधर चारणयुगलमांथी एक मुनिए कनकरथ अने ऋषिदत्तानी समग्र कथा कही. datta-t.pm5 2nd proof
Page #67
--------------------------------------------------------------------------
________________ 67 वसुदेवहिंडीनो ऋषिदत्ताकथा अंगेनो आ स्रोत सौथी प्राचीन जणाय छे. अनुमानथी 7मा सैका अगाउ थयेला श्रीसंघदासक्षमाश्रमणे वसुदेवपिंडीनामनो चरितग्रंथ प्राकृतमां आरंभ्यो अने ते श्रीधर्मदासगणिमहत्तरे पूर्ण कर्यो. आ वसुदेवहिंडीना मध्यमखंडमांथी इसिदत्ता (ऋषिदत्ता) कहा प्रकाशन-एल.DI.सिरीझ-99मांथी अहीं अमे परिशिष्ट-1मां आपेल छे. [2] श्रीआम्रदेवसूरिविरचित आख्यानकमणिकोशवृत्तिमां ऋषिदत्ताख्यानक प्राकृत पद्यमां आपेल छे. आख्यानकमणिकोशनी रचना वि.सं. 1190मां बृहद्गच्छना श्रीजिनचंद्रसूरिना शिष्य श्रीआम्रदेवसूरिए यशोनाग शेठनी वसतिमां रहीने आरंभेली ए श्रीदेवेन्द्रगणि = श्रीनेमिचंद्रसूरिकृत आख्यानकमणिकोश52नी वृत्ति धवलक्कपुर(धोलका)मां अच्छुप्तनी वसतिमां पूर्ण करी, तेमां नेमिचंद्रने गुणाकर अने पार्श्वदेवगणिए लेखनशोधनादिमां अने आधानोद्धरणमां सहाय करी. आ वृत्ति रचतां सवा नव मास थया. ए आख्यानकमणिकोशमां 29 भावशल्यानालोचनाधिकार-गाथा-38मां ऋषिदत्तानो उल्लेख आवे छे अने वृत्तिमां 91 क्रमांक तरीके ऋषिदत्ताख्यानकनां प्राकृत पद्यमां 540 श्लोको आपेल छे. आ आख्यानकमणिकोशनी वृत्तिमांथी ऋषिदत्ताख्यानक पू.मुनिश्रीपुण्यविजयजीमहाराज द्वारा संपादित अने प्राकृत टेक्स्ट सोसायटी सिरीझ नं.-5 वाराणसीथी प्रकाशित पुस्तकमांथी अमे परिशिष्ट-2मां आपेल छे. [3] श्रीजयकीर्तिसूरिविरचित शीलोपदेशमालानी श्रीसोमतिलकसूरिविरचित शीलतरंगिणीवृत्तिमां ऋषिदत्ताकथा आपेल छे. श्रीजयकीर्तिसूरिकृत शीलोपदेशमाला उपर वि.सं. 1392मां रुद्रपल्लीयगच्छना श्रीसंघतिलकसूरिना शिष्य श्रीसोमतिलकसूरि (अपरनाम विद्यातिलक) ए शीलतरंगिणीनामनी वृत्ति रचेल छे अने तेनी प्रथमावृत्ति हीरालालहंसराजे प्रकाशित करेल छे. आ शीलोपदेशमालानी गाथा-55मां ऋषिदत्तानो उल्लेख छे अने तेनी शीलतरंगिणीवृत्तिमां संस्कृत पद्यमां 250 श्लोकोमां ऋषिदत्ताकथा आपेल छे. आ शीलोपदेशमालानी वृत्तिमांथी ऋषिदत्ताकथा pU.A.rAjazekharasUrimahArAja द्वारा संपादित अने मुलुंड तपागच्छ समाज तरफथी प्रकाशित पुस्तकमांथी अमे परिशिष्ट-3मां आपेल छे. आ सिवाय प्रस्तुत प्रकाशनमां उद्धरणो, विशेषनामो, सूक्ति जेवा पद्यांशो मध्यकालीन गुजरातीभाषाना दूहाओ वगेरेना अन्य परिशिष्टो पण तैयार करेल छे. कुल नव परिशिष्टोथी आ ग्रंथ समृद्ध banyo che. datta-t.pm5 2nd proof
Page #68
--------------------------------------------------------------------------
________________ 1ऋषिदत्ताकथानी परंपरा*_ [1] वसुदेवहिंडी मध्यमखंडमां [कर्ता-धर्मसेनगणिमहत्तर] 7मा सैकामां रचित इसिदत्ताकहा शौरसेनी भाषामां आपेल छे. प्रकाशन-लालभाई दलपतभाई विद्यामंदिर, अमदावाद 9, I.sa. 1987. [2] आख्यानकमणिकोशमां [कर्ता-नेमिचन्द्रसूरि] वृत्तिकर्ता आम्रदेवसूरिए 12मा सैकामां 29 भावशल्यानालोचनदोषाधिकारमां ऋषिदत्ताचरित्र प्राकृतमां 91मी कथारूपे 540 गाथामां रचेल छे. प्रकाशन - प्राकृत टेक्स्ट सोसायटी, बनारस सं. 2018. [3] विवेकमंजरी [कर्ता-कवि आसड] ना वृत्तिकर्ता बालचंद्रसूरिए ऋषिदत्ताकथा संस्कृतमां लखी छे. रचना सं. 1278, प्रकाशन - I. स. 1975 [4] अज्ञातकविकृत संस्कृत-प्राकृत मिश्रभाषामां लखायेल ऋषिदत्ताचरित्र लेखन सं. 1569 तथा 1824, प्राप्तिस्थान - ला.द. भा.सं. विद्यामंदिरमां विजयदेवसूरि संग्रहमां ह.प्र. क्रमांक 14pa6 अने 9187. [5] अज्ञातकविकृत ऋषिदत्तावास - सं. 1502. [6] ऋषिदत्ताचउपई [कर्ता-देवकलश] सं. 1569. पत्र 13, कडी 301. प्राप्तिस्थान - (1) हालाभाई मगनलालनो भंडार-पाटण (2) ला.द.भा.सं. विद्यामंदिर अमदावाद क्रमांक 1251. (3) लींबडी भंडार. (4) कोडाईकेनालनो भंडार. [7] ऋषिदत्तारास [कर्ता-सहजसुंदर] सं. 1572. प्राप्तिस्थान ला.द.भा.सं. विद्यामंदिर, क्रमांक 1042. [8] ऋषिदत्ताचोपाई [कर्ता-रंगसार] सं. 1626. प्राप्तिस्थान - जोधपुर. [9] ऋषिदत्तावास [कर्ता-जयवंतसूरि] सं. 1643. प्राप्तिस्थान - (1) ला.द.भा.सं. 1. आ माहिती जयवंतसूरिरचित ऋषिदत्तावास संपादक - निपुणा a. दलाल प्रकाशक - ला.द.भा.सं. विद्यामंदिर सिरीझ-53 पुस्तकमांथी साभार आपेल छे. आ परंपरानी यादी बनाववा माटे नीचेना ग्रंथ उपयोगमां लीधा छे : (1) जैन गुर्जर कविओ - भाग 1, 2, 3 देसाई मोहनलाल दलीचंद. (2) लालभाई दलपतभाई भारतीय संस्कृति विद्यामंदिरना हस्तप्रत भंडारनी यादी. (3) डहेलाना उपाश्रयना हस्तप्रत भंडारनी यादी. (4) श्रीमद् राजेन्द्रसूरिस्मारक ग्रंथ सं. नाहटा अगरचंद. (5) आनंद काव्यमहोदधि भाग-1 सं. झवेरी जीवणलाल साकरचंद. datta-t.pm5 2nd proof
Page #69
--------------------------------------------------------------------------
________________ 69 विद्यामंदिर. (2) महावीर जैन विद्यालय, मुंबई. (3) श्रीगोडीजी उपाश्रय मुंबई. प्रकाशन - ला.द.भा.सं. विद्यामंदिर अमदावाद-9, I.sa. 1975. [10]ऋषिदत्तारास [कर्ता-मतिसार] 2.सं. 1643. प्राप्तिस्थान - डहेलानो उपाश्रय, अमदावाद. [11] ऋषिदत्तारास [कर्ता-गुणसौभाग्य] 2. सं. 1643. प्राप्तिस्थान - कोडाईकेनाल. [12]ऋषिदत्ताराओ [कर्ता-सरवण-पार्जचंद्रगच्छना] 2.सं. 1657. प्राप्तिस्थान - अभयसागरनो भंडार, पाटण. [13]ऋषिदत्ताचोपाई [कर्ता-गुणविनय] प्राप्तिस्थान - अभयसागरनो भंडार. [14]ऋषिदत्ताचउपई [कर्ता-विनयशेखर] 2.सं. 1677, 9.सं. 1709. प्राप्तिस्थान - ला.द.भा.सं.विद्यामंदिर. [15]ऋषिदत्ताचउपई [कर्ता-दयानंद] 2.सं. 1699. प्राप्तिस्थान - ला.द.भा.सं. विद्यामंदिर. [16] ऋषिदत्ताचोपाई [कर्ता-चोथमल] 2.सं. 1684. [17]ऋषिदत्ताचोपाई [कर्ता-वेगडगच्छीय महिमसमुद्र] 2.सं. 1698. [18]ऋषिदत्तानोरास [कर्ता-विजयशेखर] 2.सं. 1707. प्राप्तिस्थान - महावीर जैन विद्यालय. [19]ऋषिदत्ताराओ [कर्ता-जिनहर्ष] 2.सं. 1749. प्राप्तिस्थान - पाटण. [20]ऋषिदत्ताचोपाई [कर्ता-वीरमसागर] 2.सं. 1751. प्राप्तिस्थान - जेसलमेर. [21]ऋषिदत्ताचोपाई [अज्ञातकविकृत] 2.सं. 1752. प्राप्तिस्थान - विजयधर्मसूरिनो भंडार, वेलनगंज, आग्रा. [22]ऋषिदत्ताचोपाई [कर्ता-गुणसागरना शिष्य ज्ञानचंद्र] 2.सं. 1797. प्राप्तिस्थान - सुरत. [23]ऋषिदत्तावास [कर्ता-मेघराजऋषि पार्श्वचंद्रीय] 2.सं. 17मो सैको. प्राप्तिस्थान - ला.द.भा.सं. विद्यामंदिर, अमदावाद. [24]ऋषिदत्तास्वाध्याय [कर्ता-सुमतिमाणिक्य] 2.सं. 17मो सैको. प्राप्तिस्थान - ला.द.भा.सं. विद्यामंदिरना भंडारमां क्रमांक 1373 छे. [25]ऋषिदत्ताचउपई [कर्ता-सिंहसौभाग्यना शिष्य सुमतिगणि] 2.सं. 1833. प्राप्तिस्थान - ला.द.भा.सं. विद्यामंदिर. datta-t.pm5 2nd proof
Page #70
--------------------------------------------------------------------------
________________ 70 [26]ऋषिदत्ताचउपाई [कर्ता-चौथमल] 2.सं. 1864. देवगढमां रचना करी छे. [27]ऋषिदत्ताचरित्र [कर्ता-बालचंद्रसूरि] संस्कृतभाषा. प्राप्तिस्थान - ला.द.भा.सं. विद्यामंदिर (पु.) क्रमांक 1456. [28]ऋषिदत्ताचउपई [कर्ता-शिवकलश] प्राप्तिस्थान - ला.द.भा.सं. विद्यामंदिर (पु.) क्रमांक 6218. [29]ऋषिदत्ताकथानक [अज्ञातकविकृत] प्राप्तिस्थान - ला.द.भा.सं. विद्यामंदिर. नोंध : ज्यां भाषानो उल्लेख नथी त्यां भाषा मध्यकालीन गुजराती समजवी. उपकारस्मरण : आ ग्रंथना प्रकाशन कार्य माटे अने आर्थिक सहयोग माटे शुभप्रेरणा करनार परमपूज्य रामचंद्र-भद्रंकर-कुंदकुंदसूरिमहाराजना शिष्यरत्न परमपूज्य पंन्यासप्रवर वज्रसेनविजयमहाराजनो आभार मानुं छुं. तेम ज आ ग्रंथना संपादनकार्यमां पंडितवर्यश्री अमृतभाई पटेलनो सहयोग अमने मळ्यो छे. तेमणे अत्यंत श्रमसाध्य लिव्यंतरनुं कार्य करी आपेल छे - तेमां पण मुनिवरगुणपालविरचित प्राकृतकृतिनी एक मात्र ताडपत्रीय उपरथी लिव्यंतर करी आपेल छे. तेम ज एकवार प्रूफवांचन पण करी आपेल छे, जेथी आ संपादननुं कार्य सुकर बन्युं छे. तेम ज आ कृतिओनुं अंतिम प्रूफवांचन प.पू.गणिवर्य श्रीनयभद्रविजयमहाराजे करी आपीने प्रूफमां रही गयेली अशुद्धिओनुं परिमार्जन करी आपेल छे. आ कृतिओनी हस्तप्रतोनी फोटोकओण्पी अने झेरोक्ष नकल कोबा कैलाससागरज्ञानभंडारना हस्तप्रतोना संग्रहमांथी त्यांना कार्यकर्ताओना सौजन्यथी तथा ela.DI.inDolaoNjInA हस्तप्रतना संग्रहमांथी जितेन्द्रभाई शाहना सौजन्यथी अमने प्राप्त थयेल छे ते बदल बंने संस्थाओना कार्यकर्तानो खास आभार मानुं छुं. आ सिवाय ज्यारे ज्यारे संपादन कार्यमां मुद्रित ग्रंथोनी जरूर पडी त्यारे त्यारे गीतार्थगंगा संस्था तरफथी पण अमने पुस्तको प्राप्त थयेल छे ते बदल ते संस्थाना कार्यकर्तानो पण आभार मानुं छुं. हस्तप्रतो u52थी आ ग्रंथना संपादन-संशोधननो प्रयास करेलो होवाथी आ संपादनमां जे कांई त्रुटिओ रहेली होय ते विद्वानो सुधारीने वांचे अने ते अंगे यथोचित मार्गदर्शन पण आपे, ए माटे विद्वानोने खास विनंती करुं छुं. आ ग्रंथना संपादन कार्यमां शुद्धिकरणपूर्वकनुं कार्य थाय ते माटे 4-पवार प्रूफवांचन करीने यथाशक्य शुद्धिकरण करेल छे आम छतां दृष्टिदोषथी, अनाभोगथी के अज्ञताथी जे कांई अशुद्धिओ रही होय तेनुं परिमार्जन करी वाचकवर्ग वांचे एवी खास भलामण करुं छुं. datta-t.pm5 2nd proof
Page #71
--------------------------------------------------------------------------
________________ 71 प्रांते अंतरनी शुभभावना व्यक्त करुं छुं के जे रीते ऋषिदत्तामहासतीए गुणोनी सुवासथी पोतानुं जीवन मघमघायमान बनाव्युं अने अतिविकट परिस्थितिमां पण शीलनुं रक्षण कर्युं अने महासती तरीके ख्याति मेळवी, तेथी दररोज प्रातःकाळे राई प्रतिक्रमणनी क्रिया पूर्वे भरहेसर-बाहुबलीनी सझायमां महात्माओ पण आ महासतीनुं नामस्मरण करी रहेल छे. पूर्व जन्मोमां पोते इर्ष्या-मत्सर-अभ्याख्यान आपवा द्वारा जे कर्म बांधेलुं तेनाथी संसारमां परिभ्रमण करवुं पड्युं. प्रांते ऋषिदत्ताना भवमां अवशेष रहेलुं कर्म ज्यारे उदयमां आव्युं त्यारे धीरज अने समतापूर्वक ते कर्मने आ महासतीए खपाव्युं. कोईना उपर लेश मात्र कोप कर्यो नथी के अणगमो दर्शाव्यो नथी, पोताना गुणोनी उदारताना दर्शन ज कराव्यां छे, अंते सुखना दिवसोमां भोग भोगववानो समय आव्यो त्यारे पण मेघवृंदने जोईने पदार्थोनी क्षणभंगुरता अने अनित्यताने नीहाळी वैराग्यभावनाथी भावित बने छे. गुरुमहाराजनी देशना सांभळी कनकरथराजा अने ऋषिदत्ता बंने चारित्र अंगीकार करी क्रमे 14पूर्वी अने 11 अंगना पाठी बनी, उग्र तपश्चर्या करी गुरुभगवंत साथे विहार करतां करतां दशमा शीतलनाथ परमात्मानी जन्मभूमि भद्रिलपुरमां पधारे छे त्यां बंनेने केवलज्ञाननी प्राप्ति थाय छे. देशना द्वारा अनेक जीवोने प्रतिबोधीने नमिनाथ परमात्माना शासनमां आ बंने जीवो मोक्षमां जाय छे. आवा उत्तम पुरुषोना जीवनमांथी आपणे सौ गुणोनी सुवास मेळवी जीवनने गुणी बनावी, भवथी निर्वेद पामी, सम्यग् ज्ञान-दर्शन-चारित्ररूप रत्नत्रयीने आराधी साधीने असंगभाव केळवी, क्षपकश्रेणि द्वारा घाती कर्मोने खपावी केवलज्ञान पामीने शेष अघाती कर्मोनो क्षय करीने शाश्वतकाळ सुधी सिद्धिसुखना भोक्ता बनीए ए ज शुभकामना !! शिवमस्तु सर्वजगतः एफ-2, जेठाभाई पार्क, नारायणनगर रोड, पालडी, अमदावाद-7 फागणवद 8, वि.सं. 2067, शनिवार, ता. 26-3-2011. दत्त-t.pm5 2nd proof परमपूज्य प्रवर्तिनी साध्वी रोहिताश्रीजीमहाराजनी शिष्याणु - साध्वी चंदनबालाश्री
Page #72
--------------------------------------------------------------------------
________________ विषयानुक्रमणिका पृष्ठक्रमाङ्कः 7-8 9-27 28-48 49-60 61-70 72-73 74 1-104 विषयः प्रकाशकीय [1] श्रीमुनिपतिगुणपालविरचित रिसिदत्ताचरित्रनो कथासार [2] अज्ञातकर्तक ऋषिदत्ताचरित्रनो संक्षिप्तसार [3] अज्ञातकर्तक ऋषिदत्ताचरित्रनो संक्षिप्तसार संपादकीय विषयानुक्रमणिका उद्धरणसङ्केतसूचिः सिरिमुणिवैगुणपालविरड्यं रिसदत्ताचरियं ॥ रिसिदत्ताचरिय पढमं पव्वं ॥ रिसिदत्ताचरिय दुइज्जं पव्वं ॥ रिसिदत्ताचरिय तैज्जं पव्वं ॥ रिसिदत्ताचरिय चउत्थं पव्वं ॥ रिसिदत्ताचरिय पंचमं पव्वं ॥ प्रशस्तिः अज्ञातकर्तृकं ऋषिदत्ताचरित्रम् ॥ ऋषिदत्ताचरित्रे प्रथमोल्लासः ॥ ऋषिदत्ताचरित्रे द्वितीयोल्लासः ॥ ऋषिदत्ताचरित्रे तृतीयोल्लासः ॥ ऋषिदत्ताचरित्रे चतुर्थोल्लासः ॥ पुष्पिका अज्ञातकर्तृकं ऋषिदत्ताचरित्रम् ॥ 3-34 35-53 54-72 73-93 94-102 103-104 105-228 107-130 131-155 156-202 203-227 228 229-266
Page #73
--------------------------------------------------------------------------
________________ 73 269-289 290-322 323-338 परिशिष्टम् [1] सिरिधम्मसेणगणिमहत्तरविरइअ वसुदेवहिण्डिमज्झिमखण्डे इसिदत्ताकहा ॥ परिशिष्टम् [2] श्रीआम्रदेवसूरिविरचिताख्यानकमणिकोशवृत्तौ भावशल्यानालोचनदोषाधिकारे ऋषिदत्ताख्यानकम् ॥ परिशिष्टम् [3] श्रीजयकीर्तिसूरिविरचितशीलोपदेशमालायाः श्रीसोमतिलकसूरिविरचितशीलतरङ्गिणीवृत्ती ऋषिदत्ताकथा ॥ परिशिष्टम् [4] सिरिमुणिवैगुणपालविरड्यरिसिदत्ताचरिये तात्त्विक-उद्धृतपाठानामकाराद्यनुक्रमः ॥ परिशिष्टम् [5] अज्ञातकर्तृकऋषिदत्ताचरित्रे तात्त्विक-उद्धृतपाठानामकाराद्यनुक्रमः ॥ परिशिष्टम् [6] सिरिमुणिवैगुणपालविरैयरिसिदत्ताचरिये सूक्तिसदृशपद्यांशानामकाराद्यनुक्रमः ॥ परिशिष्टम् [7] अज्ञातकर्तृकऋषिदत्ताचरित्रे मध्यकालीनगुर्जरपद्यानामकाराद्यनुक्रमः ॥ परिशिष्टम् [8] सिरिमुणिवैगुणपालविरैयरिसिदत्ताचरिये विशेषनाम्नामकाराद्यनुक्रमः ॥ परिशिष्टम् [9] अज्ञातकर्तृकऋषिदत्ताचरित्रे विशेषनाम्नामकाराद्यनुक्रमः ॥ 340-352 353-354 355-356 357-358 359-362 datta-t.pm5 2nd proof
Page #74
--------------------------------------------------------------------------
________________ उद्धरणसङ्केतसूचिः ॥ a.ka. बृहत्संग्रहणी भर्तृहरिनीतिशतक a.saM. A.u. A.ni. o.ni. उत्त. उप.र. u.mA. उप.मा. किराता. अध्यात्मकल्पद्रुम अनेकार्थसंग्रह आचारोपदेश आवश्यकनियुक्ति ओघनियुक्ति उत्तराध्ययनसूत्र उपदेशरत्नाकर उपदेशमाला बृ.सं. भर्तृ.नी. / भर्तृ नीति. / भर्तृ.वैरा. म.नि. माघ. यो.शा. रवं. र.सं. भर्तृहरिवैराग्यशतक महानिशीथसूत्र माघकाव्य योगशास्त्र रघुवंश रत्नसंचय विवेकमञ्जरी विचारसार वैराग्यशतक शीलकुलक शीलोपदेशमाला वि.म. ग.प. गा.स. चै.भा. किरातार्जुनीयकाव्य गच्छाचारपयन्ना गाथासहस्त्री चैत्यवन्दनभाष्य ज्ञाताधर्मकथा दशवैकालिकसूत्र दशवैकालिकचूलिका देशनाशतक नायाधम्मकहा नैषधीयकाव्य पुष्पमाला प्रत्याख्यानस्वरूप वि.सा. वै.श. शी.कु. शी.मा. शीलो.मा. / श्रा.प्र. द.वै. द.वै.चू. दे.श. ना.ध. नैष. पु.मा. प्रत्या.स्व. सि.प्र. सूत्र. सं.प्र. श्रावकप्रज्ञप्ति सिन्दुरप्रकर सूत्रकृताङ्ग संबोधप्रकरण संबोधसित्तरि स्थानाङ्गसूत्र सं.सि. स्था .
Page #75
--------------------------------------------------------------------------
________________ सिरिमुणिवैगुणपालविरड्यं रिसिदत्ताचरियं ॥
Page #76
--------------------------------------------------------------------------
Page #77
--------------------------------------------------------------------------
________________ e~ नमः सिरिमुणिवैगुणवालविरड्यं रिसिदत्ताचरियं ॥ रिसिदत्ताचरिए पढमं पव्वं ॥ [ नमस्कारात्मकं मङ्गलम्] नमिऊण चलणजुयलं पढमजिणिंदस्स भुवणनाहस्स । अवसप्पिणीए धम्मो पयासिओ जेण इह पढमं ॥ 1 ॥ बालत्तणम्मि जेणं सुमेरुसिहरे अभिसेयकालम्मि । vAmacalaNaM'gulIe लीलाए डोलिया पुहई ॥ 2 ॥ तं वरकमलदलच्छं जिणचंदं मत्तपीलुगैगमणं । नमिऊण महावीरं सुरगणसयसंथुयं वीरं ॥ 3 ॥ सेसे वि य बावीसे, नमिऊण भट्ठराग-मय-मोहे । सुर-मणुयाऽसुरमहिए जीवाइपयत्थउब्भासे ॥ 4 ॥ नमिउं अणाइनिहणे सिद्धिगए अट्ठकम्ममलमुक्के । सिद्धे सासयनाणे, अव्वाबाहं सुहं पत्ते । / 5 / / वरकमलसरिसवयणा kamaladala'cchI य चारुकमलकरा । वियसियकमलनिसण्णा, सुयमयदेवी नमेऊणं ॥ 6 ॥ आयरिय-उवज्झाए साहुजणं गुरुजणं च नमिऊणं । रिसिदत्ताए चरियं वोच्छामि गुरूवएसेणं । / 7 / / जै वि हु एयं बहुसो अणेयसाहूहिं आगमे भणियं । तह वि य फुडं वियडत्थं संखेवेणं अहं भणिमो ॥ 8 ॥
Page #78
--------------------------------------------------------------------------
________________ 4 ] [ऋषिदत्ताचरित्रसंग्रहः ॥ [सुजन-दुर्जनयोर्भेदः] सुयणो सोऊण इमं, गुणगहणं कुणै जै वि तं नत्थि । गुणभूसिए वि कव्वे, दोसे गिण्हइ खलो चेव ॥ 9 ॥ सुयणाण किं न नमिहह जे वि य दोसे वि पेच्छहिं गुणोहे । पियजणविरहे जह कोइ पिअयणं पेच्छइ वणुं पि ॥ 10 ॥ न हु निम्मले वि किरणे रविणो पेच्छेइ कोसिओ तमसे । तह चेव गुणा इह दुज्जणो वि पेच्छेइ विवरीए ॥ 11 ॥ जै वि हु बीहामि अहं खलाण एमेव तह वि कुवियाण । तह वि महंतं वसणं नो तीरै उड्डिउं गयं ॥ 12 ॥ अहवा- जो च्चिय एकस्स खलो सो च्चिय अण्णस्स सज्जणो होइ । कह सुयण-दुज्जयणाणं पसंस-निंदा अहं करिमो ॥ 13 / / जेण भणियं रत्ता पेच्छंति गुणा दोसा पेच्छंति जे विरज्जंति । मज्झत्था पुण पुरिसा दोसे य गुणे य पेच्छंति ॥ 14 ॥ [ ] ता मज्झत्था तुम्हे दोसे परिहरह तह वि दट्ठण । गिण्हह विरले वि गुणे सुयणसहावं पि मा मुयह ॥ 15 / / [कथाप्रकाराः-तत्र धर्मकथायां धर्मनिरूपणम् ] पत्थुयकारि कहाउ पण्णत्ताउ जिणेहिं सव्वेहिं । अत्थकहा कामकहा धम्मकहा मीस(ग)कहा य ॥ 16 / / अत्थकहाए अत्थो कामे तह चेव काम्ग्खाए। भण्णइ धम्मकहाए चउव्विहो होइ जह धम्मो ॥ 17 / / एसो पुण धम्मो भणिओ, जिणेहिं जियरागदोसमोहेहिं । तव-सील-दाण-भावण-भेएणं होइ चौहाओ ॥ 18 ॥ अणसणमाई य तवो सीलं पुण होइ चरण-करणं तु । जीवदयाइ [य] दाणं अधु[व]याई भावणा हुंति ॥ 19 / / धम्मो अत्थो कामो भण्णइ मोक्खो वि मीसगकहाए । एसा सा मीसकहा भणामि हं जिणवरे नमिउं ॥ 20 ॥ 25 D:\amarata.pm53rd proof
Page #79
--------------------------------------------------------------------------
________________ रिसिदत्ताचरिए पढमं पव्वं ॥ ] [कथापीठिका] जंबुद्दीवो दीवो अत्थि लक्खजोयणपमाणो । दीवाण मज्झवत्ती लवणसमुद्देण परिखित्तो ॥ 21 ॥ सो य केरिसो चक्कायारेण ठिओ सुमेरुमाईहिं सत्तहिं धहिं (?) / कुलपव्वएहिं जुत्तो महानईचौदसोवेओ ॥ 22 ॥ तस्स य दाहिणे भागे भरहं नामेण अत्थि वरवासं । वेयड्ढपव्वयेणं तं चेव पुणो दुहा जायं ॥ 23 ॥ तस्स य दाहिणद्धे मज्झिमखंडे गुणेहिं पसिद्धं । Ariyakhetta'bhihANaM गंगा-सिंधूहि परिखित्तं ॥ 24 ॥ एत्थम्मि चेव खंडे णाणाऽऽयर-नगर-गौलसमेओ । उच्छुज(उच्छिय?)वंसालिकलिओ गोमहिसिजणाउलो रम्मो ॥ 25 / / मगहानामेण अत्थि ह देसो जयम्मि सुपसिद्धो । लोयाणं हिययइट्ठो सरिसो सो देवलोगेणं ॥ 26 / / तम्मि य वरम्मि देसे अत्थि पुरं देवरायपुरसरिसं । मणि-रयण-कंचणमयं [य] पायारवरेण परिचरियं ॥ 27 / / रायगिहं नामेणं विक्खायं एत्थ भरहवासम्मि । उज्जाण-वावि-दीहिय-देउल-भवणेहिं कयसोहं ॥ 28 ॥ तम्मि य वरम्मि नयरे राया अरिकुंजराण पडिवक्खो । अत्थि जए सुपसिद्धे सेणियनामो त्ति नामेण ॥ 29 ॥ जीवाऽजीवे पुण्णं पावाऽऽसव-संवरणे य निज्जरणे । बंधे मोक्खे य तहा सो जाणइ जिणवरमएणं ॥ 30 ॥ साहूण दाणनिरओ जिणपूयामहिमकरणसुजुत्तो । साहम्मियवच्छलओ खाइयसम्मत्तसंजुत्तो ॥ 31 / / सो भुजंतो भोए गमेइ कालं तहिं वरपुरम्मि । देवो व्व देवलोए गयं पि कालं न याणेइ[I] ॥ 32 ॥ 15 20 25 D:\amarata.pm5\3rd proof
Page #80
--------------------------------------------------------------------------
________________ 5 10 15 20 25 6 ] तम्मिय काले विहरै जिणचंदो मत्तपीलुगैगमणो । उप्पणदिव्वाणो इहेव खंडे सयं वीरो ॥33॥ सो साहुवयसहिओ विहरंतो नयरमंडियं वसुहं । संपत्तो रायगिहं थुव्वंतो वंदेहं ॥34॥ नाऊण समोसरियं रायगिहे जिणवरं महावीरं । चउविहदेवनिकाया रयंति हिट्ठा समोसरणं ॥35॥ जोइसिय-वाणमंतर-वेमाणिय- भवणवासिदेवा य । पायारतिउवेयं रयंति सहसा समोसरणं ॥ 36 ॥ रइयम्मि समोसरणे भयवं वीरो पयाहिणं काउं । 'तित्थस्स नमो' भणिउं वैसै सीहासणे विउले ॥37॥ पुव्वाभिमुहनिव्विट्ठो सक्कीसाणेहिं चमरहत्थेहिं । वीयंतो सो भयवं धम्मं कहिउं समा [ढ]त्तो ॥38॥ नाऊणं जिणवरिंदं समोसढं सेणिओ नरवरिंदो । चलिओ वंदणहेउं जिणस्स वरवीरनाहस्स ॥ 39 ॥ गंतूण समोसरणे [पया]हिणं जिणवरस्स काऊण । भत्तिब्भरनिब्भरंगो एवं थुणिउं समाढत्तो ॥ 40 ॥ [ श्रेणिकनृपकृता वीरजिनस्तुतिः ] अवि य- "जय भवसिंधुनिमज्जमाणजंतुघणुत्तारण ! | [ ऋषिदत्ताचरित्रसंग्रहः ॥ जय ससिनिम्मलकित्तिनिलय ! जय भवियविबोहण ! ॥ 41 ॥ जय खरकामगयंदकुंभनिस्सुंभणहरिवर ! / जय सुरकिंनर नरवरिंदसंथुय ! परमेसर ! ॥ 42 ॥ जय विज्जुज्जल ! जय [सा ] मिसाल ! जय मु(सु )हसुदीहर ! / जय खर-निडुरवज्जसरिस ! कामह पंचविसर ! ॥ 43 ॥ जय ससुरासुरसिद्धमहिउ तिहुयणजणाहिज्जइ । नो वच्छत्थलु मयणसरेहिं तुहु नाह ! भिज्जइ ॥ 44 ॥ जय ससुरासुरकिंनर-नरवरपणमंतघट्टपयकमल । जय मोहनिसियरनासण ! जय केवलकिरणविष्फुरिय ! ॥ 45 ॥ D:\amarata.pm5\3rd proof
Page #81
--------------------------------------------------------------------------
________________ रिसिदत्ताचरिए पढमं पव्वं ॥ ] नर-तिरिय-देव-नारयभवसयसंघट्टभीसणदुरंत( ते)| संसारमहाजलहिम्मि na'tthi सरणं तुमं मोत्तुं" ॥ 46 ॥ इय एवं पढिऊणं, नमिउं जिणपायपंकयं सिरसा । ईसाणाए दिसाए उवविट्ठो नाऽइदूरम्मि ॥ 47 ॥ अह पत्थावं लहिउ~ पुच्छइ वीरं पराए भत्तीए । का एसा रिसिदत्ता जा सुव्वै आगमकहासु ॥ 48 ॥ तो भणइ जिणवरिंदो सेणियरा[एण पु]च्छिओ संतो । भवियजणबोहणत्थं रिसिदत्ताए इमं चरियं ॥ 49 / / गंभीरसद्दमहुरघोसो स-देव-मणुयाऽसुराए परिसाए । भयवं चरमजिणिदो, एवं कहिउं समाढत्तो ॥ 50 ॥ [कथासारः] जह सा रण्णे जाया, जायमेत्ताए जह मुया माया । जणएण तावसेणं, वुढेइ नीया जहा तत्थ ॥ 51 ॥ जह जोव्वणसंपत्ता दिट्ठा हेमरहरायतणएणं । रुप्पिणिपरिण[य]णहेउं चलिएण रन्नमज्झम्मि ॥ 52 ॥ जह कहियं नियचरियं, तावसथेरेण रायतणयस्स । तस्सेव य सा दिन्ना, मओ य जह तावसो रन्ने ॥ 53 ॥ तेण वि जह परिणेउं आणीया नियपुरम्मि सा बाला । कम्मं जहा उइण्णं, जं रइयं अन्नजम्मम्मि ॥ 54 ॥ जह सा हेमरहेणं 'kayA'varAha'tti एव मुणिऊणं । माराविया म[साणे] पाणेहिं चंडपुरिसेहिं ॥ 55 / / जह सा पाणविमुक्का पुणो गया तत्थ रन्नमज्झम्मि । तावसवेसेण ठिया कणगरहेणं पुणो दिट्ठा ॥ 56 / / [ज]ह सा कणगरहेणं नीया कावेरिपवरनयरीए । जह तत्थ गया संता, पुणो वि महिलत्तणं पत्ता ॥ 57 / / पुव्वभवं सोऊणं, वेरग्गिया जह सयं बाला । कणगरहेणं सहिया, पव्वईया jaha ya sA tattha // 58 // D:\amarata.pm513rd proof
Page #82
--------------------------------------------------------------------------
________________ 5 10 15 20 25 8] [ ऋषिदत्ताचरित्रसंग्रहः ॥ उप्पण्णकेवलाई विणिहयकम्माई दो वि जह ताई । संपत्ताइं मोक्खं नमिणो तित्थम्मि पवरम्मि ॥ 59 ॥ सेणियराया एवं सौं नमिऊण तह य वीरजिणं । सम्मत्तभावियमणो, गओ य निययम्मि ठाणम्मि ॥60॥ भगवं पि वद्धमाणो थुव्वंतो देव - दाणव- नरेहिं । अण्णत्थ समोसरिओ बोहितो भवियकुमुयाई ॥ 61 ॥ एयं कहासरीरं संखेवेणं मए विरइयं ति । इहि पवित्थरेणं भणामि हं जिणवरे नमिउं ॥ 62 ॥ [ कथाप्रारम्भ: ] जयै वरकणयवण्णो पलंबबाहू विसाल [ध] वलच्छो । वीरो विलीणकम्मो जेणेयं साहिया पुव्वि ॥ 63 ॥ विप्फुरियनहमौहा पणयाऽमरमौडरयणकयसोहा । नमि[स] जयंतु चलणो जस्स तित्थे इमं जायं ॥ 64 ॥ सुयरयणभूसियंगी सुयदेवी जयौ पोत्थयविहत्था । जिए पसाएणेयं अहं पि [a]लसं पवक्खामि ॥65 ॥ जह तेण वित्थरेणं कहियं जिणवीरवद्धमाणेणं । तह किंपि समासेणं अहं पि वोच्छं जिणे नमिउं ॥ 66 ॥ इह दाहिणद्धभरहे देसो नामेण मज्झदेसो त्थि । अन्नधण-धण्णपौरो बहुरयणविभूसिओ रम्मो ॥ 67 ॥ उच्छु- जव - सालिकलिओ, नानाऽऽगर - नगर - गोडलसमेओ । बहु जणवयसंपुण्णो गोमहिसिजणाउलो रम्मो ॥ 68 ॥ दुब्भिक्ख - डमर - चोरेहिं वज्जिओ निच्चपमुइओ रम्मो । ईइदोसविप्पमुक्को अविरहिओ ऊसवसएहिं ॥ 69 ॥ एत्थम्मि वरे देसे नयरं रहमद्दणं' ति नामेणं । अत्थि वरं सुपसिद्धं मणि - रयणविभूसियं रम्मं ॥ 70 ॥ dhavaluttuMga'TTAlayasaehiM मणि - रयण-कंचणमएहिं । गयणयलमणुगएहिं तं नयरं भूसियं तेहिं ॥ 71 ॥ D:\amarata.pm5\3rd proof
Page #83
--------------------------------------------------------------------------
________________ [9 रिसिदत्ताचरिए पढमं पव्वं ॥ ] अंबरतलं लिहंते वेरुलियमाइरयणनिम्मविए । कोट्टिमतलसोहंते जिणभवणे' तत्थ ऐरम्मे ॥ 72 ॥ आराम-वावि-दीहिय-उज्जाण-तलायमंडियं रम्मं । फरिहासमन्निएणं, पायारवरेण तं खित्तं ॥ 73 / / तत्थ य सरलसहावो लोओ परिवसइ गुणसयाइण्णो । विन्नाण-कलाकुसलो वियक्खणो बुद्धिमंतो य ॥ 74॥ सम्मत्त-नाण-दंसण-तव-नियमे य उज्जुत्तो । महु-मज्ज-मंसविरओ सावयधम्मे सया निरओ ॥ 75 / / अह तत्थ वरे नयरे, हेमरहो नाम अत्थि वरराया । जो सत्तुकरिवराणं सीहकिसोरो व्व पच्चक्खो ॥ 76 / / चंदो य सोमयाए [ऐनिम्मलवय]णकंतिपरिपुण्णो । नाएण बलिसरिच्छो रूवेणं पुरंदरो चेव ॥ 77 / / कप्पतरू भिच्चाणं, दाया दीणाण अरी य वेरीणं । सो पालगो नयाणं, कलमलओ अण्णराईणं ॥ 78 ॥ तस्स य वरनरवइणो अत्थि पिया गुणगणेहिं सुपसिद्धा । सुविसुद्धकुले जाया सुजसा नामेण देवि त्ति ॥ 79 / / सा पउमगब्भवण्णा, पउममुही पउमपहवरनयणा । वेल्लहलबाहुलैया ससि व्व सोमा य अकलंका ॥ 80 ॥ सुजसादेवी तणओ अत्थि, सुओ बहुगुणाण जो निलओ । हेमरहपढमपुत्तो कणगरहो नाम नामेणं ॥ 81 / / सो सयलकलाकुसलो, पियंवओ तह य देव(चेव?) गुणगाही । सुहओ य पुव्वभासी, सघिणो रूवी विणीओ य ॥ 82 / / भुवणे विक्खायजसो, सोंडीरो कित्तिमं विसालच्छो । पियधम्मो य सुसीलो, वियक्खणो बुद्धिमंतो य ॥ 83 / / 1. प्राकृतत्वात् पुल्लिङ्गम् , प्रथमाबहुवचनमेतत् । 15 20 D:lamarata.pm5\3rd proof
Page #84
--------------------------------------------------------------------------
________________ 10] [ऋषिदत्ताचरित्रसंग्रहः ॥ सुयणो सरलसहावो दक्खिण्णमहोयही गुणविसालो । नाइपडिवण्णपरो गुरुयणपूयारओ तह य ॥ 84 / / किं बहुणा भणिएणं जे केइ गुणा तिलोयमज्झम्मि । ते सव्वे वि य लीणा, तम्मि कुमारे सयं चेव ॥ 85 / / एवं वच्चै कालो हेमरहो भुंजए वरं रज्जं । अह अत्थि दूरमग्गे तस्सेव वरस्स नगरस्स ॥ 86 / / कावेरीनामेणं नयरी धण-dhaNNamaMDiya'bhirAmA / उज्जाण-वावि-दीहिय-देवउल-तलायसंवुत्ता ॥ 87 ॥ धवलहर-आवणेहि य चउक्क-तिय-चच्चरेहिं सा कलिया । अहवा किं बहुएणं, धणयपुरीए समा सा वि ॥ 88 / / निच्चं पमुइयहिट्ठो, वजरिमाईहिं कीलणसएहि । जत्थ जणो कीलंतो गयं पि कालं न याणेइ ॥ 89 ॥ कीलंता य हसंता, भासंता तह य चंकमंता य । विलसंता दीसंता देवाण विहियवरा लोया ॥ 90 ॥ इय एरिसजणजुत्ता, सा नयरी भुंजए maNa'bhirAmA । राया अरिभयकारी, 'सुंदरपाणि' त्ति नामेणं ॥ 91 / / अरिहत्थीण मियारी, भाणू मो बंधुपंकयवणस्स । पणैकुमुयाण चंदो, पाउसकालो य लोयाणं ॥ 92 / देइ धणं अधणाणं पालै सधणे पराए नीईए । बंधु विहूणाणं वि सो जणाणं बंधुत्तणं कुणै ॥ 93॥ तस्स य सुंदरपाणिस्स, राइणो वल्लहा maNa'bhirAmA । सुकुमालपाणि-पाया वासुल nAma'tthi वरपत्ती । / 14 / / निम्मलकुलप्पसूया, असुइत्तविवज्जिया गुणनिहाणं । सा सुयणधम्मनिरया, दैया तह पुहैनाहस्स ॥ 95 / / वासुलदेवीधूया, रूववई अत्थि रुप्पिणी नाम । उत[त्त]त्तकणयवण्णा पढमवयत्था य सा तैया ॥ 96 / / 25 D:\amarata.pm5\3rd proof
Page #85
--------------------------------------------------------------------------
________________ [11 रिसिदत्ताचरिए पढमं पव्वं ॥ ] बाहत्तरिकर्लकुसला विण्णाणाऽइसय-विणयसंपत्ता । अट्ठारसलिविनिउणा सोमा सा चंदरेह व्व ॥ 97॥ संपुण्णचंदवयणा वरपउमिणिकुसुमपत्तसमयनयणा । वरा य घणथणकलसा सुकुमाल-सुपच्चलवै ॥ 98 ॥ सा अण्णदिणे धूया नाऊणं जोव्वणम्मि वढ्ती । सुंदरपाणिसयासे वासुलदेवीए उवणीया ॥ 99 / / अह पेच्छिऊण धूयं, vadi'tiM जोव्वणम्मि पढमम्मि । सो चिंतेइ मणेणं, राया कस्सेस दायव्वा ॥ 100 / रहमद्दणम्मि नयरे, राया नामेण अत्थि हेमरहो । tassa'tthi सुओ पवरो, कणगरहो नाम नामेणं ॥ 101 / / तस्सेसा वरकण्णा देमि अहं एव चिंतिउं राया । वाहारावै मंती सागरपमुहा तहिं सव्वे ॥ 102 / / तो तेसिं मंतीणं साहै राया य वईयरमिमं ति । ते वि य सागरपमुहा, भणंति मंती इमं वयणं ॥ 103 / / अवस्सेसा दायव्वा कस्स वि विन्नाणरूवकलियस्स । जेण महग्धं रयणं, जाइ महग्घम्मि ठाणम्मि ॥ 104 / / अम्हेहिं वि सुयमेयं, जहा कुमारो जयम्मि सुपसिद्धो । रूव-गुण-लच्छिनिलयाओ सोंडीरो कित्तिमंतो य ॥ 105 / / एसा वि य वरा बाला निज्जियरै-कंति-तेयसंपया । 'दोण्ह वि समरूवाणं na'tthi विरोहो ऽत्ति सुपसिद्धं ॥ 106 / / सोऊण ताण वयणं, राया पेसइ सोहणे दिणम्मि । गुणसेणं नामेणं, महंतगं सव्वाहिगारी ॥ 107 / / गुणसेणो गंतूणं, हेमरहं पणमिऊण विणएणं । पत्थावं लहिऊणं, कोसल्लीयं समप्पेइ ॥ 108 ॥ 20 2. प्राकृतमां समासमां पूर्वपदनो अन्य स्वर दीर्घ होय तो हस्व अने हस्व होय तो दीर्घ विकल्प थाय che. D:\amarata.pm5|3rd proof
Page #86
--------------------------------------------------------------------------
________________ 5 10 15 20 25 12] दिण्णाऽऽसणो निविट्ठो, हेमरहं भणइ महुरवयणेहिं । सुंदरपाणिनिवेणं, तुम्ह सयासम्म पट्ठविओ ॥ 109 ॥ सुंदरपाणी राया, भणइ इमं - अस्थि मज्झ वरकण्णा । सा तुम्ह सुयस्स मए दिन्ना, जै तुम्ह पडिहाइ ॥ 110 ॥ हेमरहो हसिऊण, गुणसेणं भणइ 'हौ एवं' ति । तो सम्माणेऊणं राया पट्ठवै गुणसेणं ॥ 111 ॥ अह सोहणम्मि दिवसे, रूविणिकण्णाएं पाणिगहणत्थं । हेमरहो कणयरहं, नियबलसहियं विसज्जेइ ॥ 192 ॥ तं च केरिसं ? रहवर-गयवर-पाइक्क-संकुलं तुरयथट्टकयसोहं । अण्णोणे निज्जिणंतं सेणं नीहरिउमादत्तं ॥ 113 ॥ तत्थ वि रहवरसंघट्टतासिया, तसहिं मत्तमायंगा । मायंगसद्दभीया दिसोदिसिं जंति वरतुरया ॥ 114 ॥ [ ऋषिदत्ताचरित्रसंग्रहः ॥ अण्णत्थ तुरयखुरघायघाइया महियलम्मि विउलम्मि । अंति पडंति गणस्सा (स्स), तक्खणम्मि तो न उट्टंति ॥ 115 ॥ अवि य- दीसंतपवररहनरं, गज्जंतमत्तकरिवरं । हिंसंततुरयथट्टयं, वग्गंतपयैवग्गयं ॥ 116 ॥ विलसंतनरवरीसरं, वरछत्तसेयपंडुरं । वज्जंतसंखकाहलं, गिज्जंतजुवैमंगलं ॥ 117 ॥ पढंतमागहबंदिणं, दीसंतखग्गभीसणं । गुंजंतभेरिसद्दयं, लंबंतपवरचिधयं ॥ 118 ॥ [ खंडयं] संचलै तत्थ सेण्णयं चलिउ सेण्णु विलसंतौं, महिं पसरंतौं, मत्तोदधि मत्तोवहि जह सलिलु तह । पडह-संखसद्दाउलु गय गज्जाउलु । पढमै पाउसि मेहु जिह ॥119॥ अणवरयपयाणेहिं जाव वच्चेइ तत्थ तं सेण्णं । ता सेण्णवत्तं सुणिउं, अरिदमणो नाम वरराया ॥ 120 ॥ D:\amarata.pm5\3rd proof
Page #87
--------------------------------------------------------------------------
________________ 10 रिसिदत्ताचरिए पढमं पव्वं ॥ ] [13 [अरिदमनेन सह युद्धम् ] पट्ठवै निययं पुरिसं, हेमरहसुयस्स नियभूमीगस्स । सो गंतूण कुमारं पभणइ अरिदमणवयणेहिं ॥ 121 / / मह लंघिऊण सीमं, अरिदमणो भणइ वच्चसु कुमार ! / अहवा जुज्झेऊणं, गच्छसु मह देसमज्झेणं ॥ 122 / / अहवा किं बहुएणं खग्गं कंधुं आगओ सि तं मज्झ । ता ठाहि समरहुत्तो अहवा आणं पडिच्छेहि ॥ 123 / / सुणिऊण इमं वयणं दूयं पडिभणइ सो इमं कुमरो । किं केसरि भयभीओ, गिण्हइ आणं सियालस्स ? ॥ 124 ॥ भणिओ दूओ इय एवं सो गंतूण भणइ पडिवयणं । किं भयभीओ सीहो, कुणै सियालाण इह आणं ? ॥ 125 ॥ अरिदमणो सुणिऊणं वयणं दूयस्स जलिउमाढत्तो । तं दट्ठण जलंतं, संखुद्धा तक्खणं पुरिसा ॥ 126 / / गिण्हेइ को वि खग्गं को वि हु सत्तिं सरासणं को वि । को तोणीरं पीडइ, पहणइ अण्णो धरणिवढें ॥ 127 / / एयम्मि अवसरम्मि, दिन्ना संगामसूयगा भेरी । सुणिऊण तस्स सदं, संखुद्धा तक्खणं सुहडा ॥ 128 / / संगिण्हइ को वि हत्थि कु वि तुरगं को वि गिण्हइ खग्गं । को वि वरसंदणरूढो रणतण्हालू चलै सहसा ॥ 129 / / कु वि पढम जोव्वणु[व]गयरागबालाए विरहभीयाए । उण्णयपओहराए , धरिओ अवरुंडिउं दइओ ॥ 130 / / अण्णा य पायवडिया भणइ पियं निग्घिणो सि तं दैय ! / जो मोत्तूण दैयं, चलिओ तं एत्थ संगामे ॥ 131 / / इय एवं वुच्चंता सुहडा वरपिययमाहिं तरुणीहि । अगणियपिययमवयणा चलिया संगामतण्हालू ॥ 132 ॥ गयवर-रहवर-पाइक्क-संकुलं तुरयथट्टदुपेच्छं । अण्णोण्णे निज्जिणंतं नयराउ विणिग्गयं सेण्णं ॥ 133 / / 20 25 D:\amarata.pm5\3rd proof
Page #88
--------------------------------------------------------------------------
________________ 14] [ऋषिदत्ताचरित्रसंग्रहः ॥ जाव य कुमारसेण्णे वट्टै दूयस्स मं(सं)तिओ कोवो (?) / सण्णद्धबद्धकवओ, अरिदमणो ताव संपत्तो ॥ 134 ॥ संपत्ते अरिदमणे कुमारसेण्णं पि तक्खणं चेव । संन्नज्झिउं पवत्तं रणउच्छाहम्मि vadi'taM ॥ 135 // सरक्ख-सर-सत्ति-सव्वल-मेल्लंतं तत्थ अरिदमणसेण्णं । उठेइ सवडहुत्तं कुमारसेण्णस्स सहस्स त्ति ॥ 136 / / बाणेहिं वरिसमाणं, खग्गासणिभीसणं धणुम(स)सदं । तस्सेव उम्मुरंतं[?], कुमरसेण्णं पि उठेइ ॥ 137 / / सुहडा सुहडेहि समं, अभिडुआ रहवरा सह रहेहिं । तुरया तुरंगमेहिं, मत्तगया सह गइंदेहिं ॥ 138 / / गयवर-रहवरसंघट-भीसणं ख्ग्ग्घाय्द्पेच्छ्ण्। लग्गं बलाण जुझं, नच्चंतकबंधपेच्छणयं ॥ 139 / / गज्जंति तत्थ सुहडा, नासंति य कायरा दिसोदिसं । भज्जंति कडयडंता, गएहिं वरसंदणा सहसा ॥ 140 / / 15 अवि य- वग्गंतपयैभीसणं, नच्चतरंडपेक्खणं । / गिज्जंतनामगोत्तयं, कोकंताण्णमण्णयं ॥ 141 / / बहुकुंत-खग्गभीसणं, पढंतभट्टबंदियणं । भज्जंतगरुयरहवरं निवडंतमत्तकरिवरं ॥ 142 / / भज्जंत हत्थि वरघडं, विरुंडधरियवरभडं । ................ // 143 // वरिसंत सव्वसव्वलं, वज्जंत संखकाहलं । कयमंस-रुहिरकद्दमं, संलग्गु जुज्झमुत्तमं ॥ 144 / / लग्गु जुज्झ ऐभीसणु, कायरनासणु , दसमुह दसरहसुयह जिह । कुंत-खग्ग मेल्लाउखें, सरेहिं वगा(ग्गा)उलु , भीसणु नावै पेयवणु ॥ 145 / / ha............................ D:\amarata.pm5\3rd proof
Page #89
--------------------------------------------------------------------------
________________ [15 रिसिदत्ताचरिए पढमं पव्वं ॥ ] भज्जंत छत्तचिंधं मुहत्तमेत्तेण अरिदमणसेण्णं । / भग्गं जह सरिसलिलं, वेलागय-उवहिसलिलाणं ॥ 146 / / तं पेच्छिऊण भग्गं, वरिसंतो वरसराण निवहेहिं । उठेइ रहविलग्गो, अरिदमणो ह(म?)रिसभरियंगो ॥ 147 / / पाडेइ छत्तचिंधे, चूरेइ य रहवरे करिवरेहिं । भंजेइ गयघडाओ, खग्गपहारेहिं सो तत्थ ॥ 148 / / जावेवं खणमेत्तं पहरै सो तत्थ वरबलसमेओ । ताव य कुमारसेण्णं, भग्गं भज्जंतधयचिंधं ॥ 149 / / रणरहसमुव्वहंतो, पेच्छंतो नियबलं पलायंतं । संपत्तो ता कुमरो, सरक्खसरे तत्थ मुच्चंतो ॥ 150 / / जै अत्थि पुरिसयारं माणं उव्वहसि निययहियएणं । अहिलससि वा कित्तिं तिलोयमज्झम्मि सयराहं ॥ 151 / / ता ठाहि समरहुत्तो, अरिदमणो भणइ तं वरकुमारं । फेडेमि जेण दप्पं, रे बालिस ! समरमज्झम्मि ॥ 152 / / अहवा तं बालिसओ, जाणसि तं, कीसिउं न जुज्झेउं । ता गिण्ह मज्झ आणं, jeNa'jja वि देमि ते जीयं ॥ 153 / / पडिभणइ तो कुमारो-किं कीरै एत्थ गरुय-लहुएहिं । जेण लहुओ मियारी, भंजइ दप्पं गुरुगयाणं ॥ 154 / / किं बालिसओ जलणो न दहै कट्ठाण गरुयसंघायं । किं वा विसहरदाढा, लहुया नो नेइ पंचत्तं ॥ 155 / / ता ठाहि समरहुत्तो, अवणेमि य जेण तुज्झ गुरुमाणं । जावेवं सो भणिओ, ताव कुमारस्स संपत्तो ॥ 156 / / वग्गंता दो वि जणा उद्धरिउं रहवराण वसुहाए । अह भं(भिं)डिउं पवत्ता, खग्गपहारेहिं ते तत्थ ॥ 157 / / तो वाहै अरिदमणो, खग्गं कुमारस्स खंधदेसम्मि । विज्जुखित्तेणं तओ, कुमारो तं वंचइ खग्गं ॥ 158 / / D:\amarata.pm5\3rd proof
Page #90
--------------------------------------------------------------------------
________________ 5 10 15 20 25 16] [ ऋषिदत्ताचरित्रसंग्रहः ॥ अह रूसिओ कुमारो, वाहै खंधस्स जाव वरखग्गं ता । सो वि वंचिऊणं वाहै, कुमार [ खंध] स्स नियखग्गं ॥ 159 ॥ कुमरो वि वंचिऊणं, अरिदमणं भणइ ईसि हसिऊणं । किं खग्गजुज्झिएणं, बाहुजुज्झेण जुज्झामो ॥ 160 ॥ निक्खित्तखग्गरयणा, दो वि जणा महियलम्मि विउलम्मि । तह जुज्झिउं पयत्ता, जह वणमहिसा अरण्णम् इ ॥ 169 ॥ संचुण्णियंगमंगा-रुग्गाभेण -- [ ? ] लित्तनियांगा । मत्तगया इव रण्णे खणमेत्तं जाव जुज्झति ॥ 162 ॥ ताव कुमारेणं सो, तह बद्धो नागपासबंधेहिं । जह खणमेत्तेणं वि य वसीकओ सो कुमारेण ॥ 163 ॥ एयम्मि अवसरम्मी उग्घुट्टं देव-दाणव-नरेहिं । 'जयै कुमारो' भणिउं मुक्का कुसुमाण वरवुट्ठी ॥ 164 ॥ सो वि य अणिच्छिऊणं रज्जं कुमारेण दीयमाणं पि । पव्वइऊणं सिद्धो, जिणं (णि) दनमिनाहतित्थम्मि ॥ 165 ॥ चलिओ पुणो इहैं कुमारो गामागरनगरमंडियं वसुहं । पेक्खंतो ऐरम्मं, कावेरीपुरीवरीं अंतेणं ॥ 166 ॥ अह सो थोवदिणेहिं लंघेउं जोयणाई बहुयाइं । संपत्तो गुरुरण्णे, गय-गंडय-सीहपवरम्मि ॥ 167 ॥ तं च केरिसं ? सज्ज - 'ज्जुणसंछन्नं जंबु- कयंवं - 'व - निंब- रमणीयं । पुन्नाग-नाग-चंपय-रायंछुय - बौल पडिपुण्णं ॥ 168 ॥ ऐवंतय-सत्तच्छय-असोय - वरतिलयपाडलाइण्णं । कणियार- केलि-राइणि-पियंगु - जंबीरपरियरियं ॥ 169 ॥ केयै-लवंग-तह कंचणार एमाइ रुक्खपडिपुण्णं । पेच्छेइ महारण्णं वच्चंतं तत्थ तं सेण्णं ॥ 170 ॥ अवि य- कत्थ वि पव्वयविसमं, कत्थ वि निज्झरण- सरियसयकलियं । कत्थवि बुक्कातं वानरवूहेहिं तं रणं ॥ 171 ॥ D:\amarata.pm5\3rd proof
Page #91
--------------------------------------------------------------------------
________________ [17 रिसिदत्ताचरिए पढमं पव्वं ॥ ] कत्थ वि गयकुलपुण्णं, कत्थ वि तं मयकुलेहिं परियरियं । कत्थइ पुलिंदपौरं, कत्थइ सीहेहिं भीसणयं ॥ 172 / / अण्णत्थ रिंछ-चित्तय, अण्णत्थ य गवय-गंड-रुरुवेहिं । अण्णत्थ अच्छभल्लयसएहिं तं संकुलं रन्नं ॥ 173 / / अण्णत्थ भिल्ल-संवरे, अण्णत्थ य रक्खसे महाघोरे । अण्णत्थ भूयपेए, फेकारंते महाचंडे ॥ 174 / / अवि य- दुज्जणमुहसारिच्छं, तं रणं कसिणपव्वयसएहिं । तह कसिणगयकुलेहिं कालिंजिणि तह य कुसुमेहिं ॥ 175 / / अण्णत्थ सुयणसरिसं वि य सियवरसेयकुसुमनिवहेहिं । अण्णत्थ पल्लवेहिं, अंदोलंतेहिं वाहरै ॥ 176 / / अण्णत्थ फलभरेणं, पहियाण य आगयाण तं रण्णं । कारवै पाणवित्ति, सुयणसहावम्मि वहतं(व hu~taM) ॥ 177 / / अवि य- गयगज्जिएहिं गज्जइ वासइ निज्झरण-पव्वयजलेहिं । सिंहिकेयाऽऽरवपौरं वासारत्तो व्व तं रण्णं ॥ 178 ॥ अह तत्थ रणमज्झे करहविलग्गेहिं निययपुरिसेहिं । जोवाविऊण उदयं पच्छा गच्छेइ तं सेण्णं ॥ 179 / / अण्णदिणे जे पुरिसा पट्टविया जलगवेसणनिमित्तं । ते सुचिराए आया रायसुएणं इमं भणिया ॥ 180 ॥ 'किं वो चिरावियं, तं तुझेहिं जलगवेसणगएहिं' / ते वि पणामं काउं भणंति कुमरं इमं हिट्ठा ॥ 181 / / सामि ! लद्धं अम्हेहिं निम्मलौदयं महासरं दिटुं । जं पुण चिरावियं इह तत्थ वि कज्जं निसामेह ॥ 182 / / एक्कम्मि भूमिभागे, तत्थ वणे जलगवेसणगएहिं । दिटुं महामहंतं चोज्जं, तं सामि ! निसुणेहिं ॥ 183 / / अत्थि बहुरण्णमज्झे फुल्लुप्पलकमलकुवलयाइण्णं । कारंड-कुंच तह चक्कवाय-सारस-कलहंसपडिपुण्णं ॥ 184 ॥ 25 D:\amarata.pm5\3rd proof
Page #92
--------------------------------------------------------------------------
________________ 18] [ऋषिदत्ताचरित्रसंग्रहः ॥ जलहत्थि-मयर-कच्छव-तंतुय-कुरुविल्ल-मच्छसयकलियं । सच्छोदयभरियं सरं वालसमुद्दो व्व वित्थिण्णं ॥ 185 / / तस्स य तीरावत्ती वित्थिण्णो बहलपत्तलच्छाओ । नहोच्छो अत्थि दुमो बहुपक्खिगणाण आगारो ॥ 186 / / तम्मि पडपायववरे, पाएहिं बद्धगम्मि अंदोले । अंदोलंती इत्थी दिट्ठा वररूवगुणकलिया ॥ 187 / / तं पेच्छिऊण बालं, पउममुहिं पउमपत्तवरनयणं । संजायगरुयसंका[u]ला तत्थेव य संलीणा ॥ 188 / / तत्थ हुमगहणमज्झे चिंतेमो, होज्ज का इमा बाला । किं वणलच्छी एसा ?, किं वा रिसिणी इमा का वि ॥ 189 ॥ जावेवं चिंतेमो, ताव य अंदोलयाउ उत्तरिउं । सललियवेल्लहलगइ, चलिया सा saravaraM'teNaM // 190 / / गंतूण सरवरम्मी, मज्जणकीलाए~ तत्थ कीलेउं । पउमिणि पत्तम्मि वरे, गिण्हइ सा पौरकुसुमाइं ॥ 191 ॥ गहियवरकुसुमनिवहा, चलिया सा पच्छिमं दिसाहुत्तं । तत्थ य अवरदिसाए, उज्जाणं अत्थि रमणीयं ॥ 192 ॥ तत्थ वरे उज्जाणे, अणेयवरपायवेहिं परियरिए । दुमगहणमज्झवत्ती, देउलिया अत्थि रमणीया ॥ 193 / / सा मंथरगैगमणा, पलोयमाणी वरंतमुज्जाणं । देउलियाए गंतुं, पउमिणिपत्तेसु उवविट्ठा ॥ 194 / / एयम्मि अवसरम्मी, अच्छंतेहिं तहिं वणनिउंजे । जं दिलु तं सामिय ! निसुणसु एक्केण चित्तेण ॥ 195 / / अवि य- चंदो व सोमयाए, सूरो विव नियसरीरदित्तीए, समुद्दो विव गंभीरत्तणेणं, मत्तगयवरो विव सलीलाए गईए, सीहो विव निग्घयत्तेण, पढमपाउसो 25 विव दीसंतो नयणसुहकारी, पुरंदरो विव रूवसंपयाए, सुरगिरी विव थिरत्तणेणं, महुमहणो विव वित्थिण्णुणयवच्छत्थलेणं, संकरो विव गुरुजडाकलावेण, jamo viva D:\amarata.pm5\3rd proof
Page #93
--------------------------------------------------------------------------
________________ 5 रिसिदत्ताचरिए पढमं पव्वं ॥ ] [19 विद्धत्तणेणं, हंसो विव सरीरपंडुरत्तणेणं, सरयकालो विव कुसुमफलभरनमियांगपिट्ठीए को वि जराजुण्णो तावसवेसधारी कंद-मूल-फलगहियभरो पविट्ठो त्ति देउलियाए । अब्भुट्ठिओ य तीए, सुरवहुसरिसाए पवरबालाए निक्खित्तवरफल[स्स य] पमज्जिया तीए तच्चलणा ॥ 196 / / kayamajjaNa'bbhiho सो, तीए पवराए चेव बालाए । दिण्णासणे निविट्ठो पउमिणिकुसुमासणवरम्मि ॥ 197॥ सह तीए कण्णाए पभक्खिओ वरफलाइ सो तत्थ । अम्हे वि इमं दटुं, सकउगा चेव संजाया ॥ 198 / / दट्ठण इमं सव्वं, संपत्ता एत्थ संपयं इण्हि । एएण कारणेणं, अम्हेहिं चिरावियं सामि ! ॥ 199 / / तो भणइ रायपुत्तो,-को होज्ज वणम्मि तत्थ सो पुरिसो ? / का वा सा वरबाला ? महैमहंतं इमं चोज्जं ॥ 200 / / तो तं भणंति पुरिसा, नूणं सो रक्खसो महाघोरो । सा दिसति-सोमवयणा, रक्खसिया होज्ज रण्णम्मि । / 201 / / तो भणइ रायपुत्तो, फलाइं नो रक्खसाइं भक्खंति । नो वाऽग्गीहोमं करेंति नो चेव नियम-तवे ॥ 202 / / ता नूण तावसाइं, ताइं अच्छंति तत्थ वणमज्झे । अहवा किं बहुएणं, देह पयाणं पभायम्मि ॥ 203 ॥ एयम्मि अवसरम्मी, सूरो गयणं कमेणं लंघेउं । पत्तो अत्थमणगिरिम्मि, मौलेउं पंकयवणाई ॥ 204 / / अत्थमिए दिवसयरे, संझाराएण मंसखंडेणं । गहिएणं दसणेहिं, संपत्ता रक्खसी रयणी ॥ 205 / / तो ताण तावसाणं, कहाए अक्खित्तमाणसो राया । गमिऊण अद्धरत्तं, निदं सो लहै पच्चद्धे ॥ 206 / / अवसेसरयणिमेत्ते, बंदियणविबोहिओ वरकुमारो । सो भणइ-सेण्णमज्झे, देह पयाणं, सरंतेणं ॥ 207 / / D:\amarata.pm5\3rd proof
Page #94
--------------------------------------------------------------------------
________________ 5 10 15 20 25 20] [ ऋषिदत्ताचरित्रसंग्रहः ॥ दिण्णे पयाणसंखे, खुहिए सयलम्म तत्थ सेण्णम्मि । चौ-पंचपुरिससहिओ, चलै कुमारो सरंते पिट्टं ॥ 208 ॥ उज्जोइयपुव्वदिसो निन्नासिया स[व्वल ? ] तिमिरसंघाओ । सहस त्ति अंसुमाली, उइओ एत्थम्मि पत्थावे ॥ 209 ॥ संपत्तो य क्खणेणं, रायसुओ पवणवेगतुरएहिं । पेच्छइ तत्थ वक्खित्तं तं अंदोलंतं vaNaM'tari ॥ 210|| दट्ठूण रूवविहवं, तीए बालाए~ तत्थ रायसुओ । अक्खित्तमाणसो सो, एवं चिंतेमाढत्तो ॥ 211 ॥ किं सग्गाओ एसा, केण वि कुविएण रिसिवरेण इहं । सावेण सावियंगी, पडिया रण्णे निसालम्मि ॥ 212 ॥ किं का वि होज्ज रिसिणी, कंद - फलाऽऽहारिणी अरणगया । तव-निययसोसियंगी, पियुविरहे गहियपवज्जा ॥ 213 ॥ अहव नवजोयणाए, रिसित्तणं kaha imIeN iha हुज्जा । ता पुव्व वेरिएण, केण वि देवेण इह खित्ता ॥ 214 ॥ अहवा विज्जाहरपवरबालिया कमलकोमलसरीरा । वेयड्डपव्वयाओ कीलणहेउं इहं आया ॥ 215 ॥ एसा उ होज्ज लच्छी, सरस्सई एस सुंदरा (र) मुहया (सुहया) / अहवा वि कुरंगच्छी, हवेज्ज अण्णा इमा का वि ॥ 216 ॥ अहवा विकुवलयच्छी, कमलमुही कमलकोमलसरीरा । मज्झ कएणं विहिणा, विणिम्मिया एत्थ रणम्मि ॥ 297 ॥ एवं विचितमाणो, रायसुओ जाव तत्थ अच्छेई । ता बहलकलयलेणं, झत्ति परायं तहिं सेण्णं ॥ 218 ॥ सेण्णरवं सोऊणं, सा बाला तत्थ रन्नमज्झम्मी । कुमारेण दिस्समाणा सहसा अद्दंसणं जाया ॥ 219 ॥ तो चिंतेइ कुमारो, किं एयं सुविणयं मए दिट्ठे । किं वा पच्चक्खमिणं किं वा माहिंदजालं ti ॥ 220 ॥ D:\amarata.pm5\3rd proof
Page #95
--------------------------------------------------------------------------
________________ [21 रिसिदत्ताचरिए पढमं पव्वं ॥ ] सव्वमिणं पच्चक्खं, न होइ माइंदजालमेयं ति । अहवा किं बहुएणं, पुच्छामि इमे निययपुरिसे ॥ 221 / / तो ते वि रायपुरिसा पुच्छियमेत्ता इमं पडिभणंति । जै आणवेसि सामिय ! पच्चक्खं सव्वमेयंति ॥ 222 ॥ तो सो विम्हियहियओ, रायसुओ वच्चै vaDaM'teNaM । नो पेच्छइ तं बालं, पेच्छइ सुण्णं तमंदोलं ॥ 223 / / पउमिणिपत्तच्छइयं, इंदीवरमाइपउमपरियरियं । वडपायवआसण्णे, पेच्छइ सो सरवरं रम्मं ॥ 224 / / एयम्मि अवसरम्मी, तं सेण्णं सरवरस्स पुव्वाए । आवासियं दिसाए, तरुगणच्छायासु विउलासु ॥ 225 / / सो वि य रायकुमारो, पेच्छंतो सरवरं ऐमटुं तं । संपत्तो देउलियं, बहुपरिवारेण परियरिओ ॥ 226 / / देउलिया आसण्णे, उप्फुल्लसमण्णियं ऐमहंतं । पवरमहादुमकलियं, उज्जाणं अत्थि रमणीयं ॥ 227 / / वारेउं परिवारं, उवद्दवं उवयणम्मि कुणमाणं । अक्खित्तमाणसो सो, जोवै तं बालियं पवरं ॥ 228 ॥ नो तत्थ किं पि पेक्खइ, पेक्खइ परमाणुसेहिं कयभोयं । तं देउलियपएसं, जणेण सहिओ वरकुमारो ॥ 229 / / तो सो परियणसहिओ, देउलियाए सुहासणनिविट्ठो । तं बालं चिंतंतो, अच्छइ जा थोवियं वेलं ॥ 230 / / एयम्मि अवसरम्मी, पत्तो सो तावसो फलविहत्थो । अब्भुट्ठिओ य सहसा, रायसुएणं विणयपुव्वं ॥ 231 / / तेण वि कुसुम-फलाणं, पउमिणिपत्तं ऐवसुरभीणं । भरिऊण वरो अग्घो, उवणीओ रायपुत्तस्स ॥ 232 ॥ चलणेसु निवडिऊण, अग्धं तु पडिच्छिऊण रायसुओ । तावसपुरओ निविसइ, पउमिणिपत्तम्मि सुविसाले ॥ 233 ॥ 25 D:\amarata.pm5\3rd proof
Page #96
--------------------------------------------------------------------------
________________ 22] [ऋषिदत्ताचरित्रसंग्रहः ॥ भणिओ य तावसेणं-रायकुमारो 'kahi'ti गंतव्वं ? / कत्तो य आगओ तं?, तेण वि सव्वं पि परिकहियं ॥ 234 / / जोएइ य सो सव्वं, समंतओ निद्ध-महुरदिट्ठीए । नो पेच्छइ तं बालं, रायसुओ तत्थ देवगिहे ॥ 235 / / भणिओ य तावसेणं पुत्तय ! deva'ccaNassa मे वारो । ता गिण्ह वरफलाइं, अहं पि किच्चं करिस्सामि ॥ 236 / / 'भयवं वट्टेसु तवो', पज्जत्तं मह फलेहिं एएहिं । इय भणिऊणं कुमरो, चलणेसु निवडेओ ॥ 237 / / वीसज्जिय परिवारो, रायसुओ अप्पपुरिसपरियरिओ । पच्छण्णो दुमसंलीणो, ठिओ य बालं निरिक्खंतो ॥ 238 ॥ निव्वत्तियकरणिज्जो, पभक्खितों तावसो वरफलाइं । सह तीए बालाए, दीसंतो रायपुत्तेणं ॥ 239 / / फलभक्खणावसाणे, पुणो वि असणं गया बाला । कुमरो वि नियावासे, चलिओ बालं विचितंतो ॥ 240 ॥ पच्छाऽवरण्हकाले, मज्जिय-जिमिओ य सो वरकुमारो । गंतूण tAvasaM'te, सुस्सुसमाणो इमं भणइ ॥ 241 ॥ जै भयवं ! न विरोहो, इमम्मि वरपायवोच्छइयदेसे । वरसुरभिसीयलवणे, अच्छामि अहं दिणे कै वि ॥ 242 / / नो एयम्मि पएसे, चउप्पयाइ[य] करेइ अवरोहं । हसिऊण तावसो सो, भणइ य अच्छह जहिच्छाए ॥ 243 / / तो सो सुसुस्समाणो, अच्छेउं थोवियं तहिं वेलं । नमिऊण रिसिं कुमरो, गओ वियाले नियावासे ॥ 244 / / सो वि य पभायसमए, वक्कलधारी गओ वरफलाणं । रायसुओ वि पभाए, आगच्छइ आसमपयम्मि ॥ 245 / / निउणं पि मग्गमाणो, न पेक्खए कण्णगं तहिं कुमरो । तो पुज्जेउं पयत्तो, तं देउलियं जणसमेओ ॥ 246 / / D:\amarata.pm5\3rd proof
Page #97
--------------------------------------------------------------------------
________________ [23 रिसिदत्ताचरिए पढमं पव्वं ॥ ] बहुविहमणिचुण्णेहिं, वरकंचणसोहियाउ रम्माउ । रंगावलीउ सहसा, तत्थ य पवराउ रैयाउ । / 247 ॥ पौरामोएहिं तहा, वरेहि कुसुमेहिं पंचवण्णेहिं । पयरो कओऽभिरामो, छप्पयगणसेविओ पवरो ॥ 248 / / बहुविहमणिरयणेहिं, कंचण-वरतगरवच्छकुसुमेहिं । तत्थ वि पट्टच्चणिया, निम्मविया नेत्तपट्टेहिं । / 249 ॥ कप्पूर-तुरुक्केहि, कत्थूरिय-चंदणेहिं पवरेहिं । पज्जालियाउ तत्थ य, पवराओ धूयघडियाओ । / 250 ॥ जावेवं सो पूर्य, करेइ तो तावसो फलविहत्थो । अडवीओ गंतूणं, संपत्तो आसमपयम्मि ॥ 251 ॥ अब्भुट्ठिओ य नमिओ, परियणसहिएण सो कुमारेणं । उचियाऽऽसणे निविट्ठो आसीवायं करेऊणं ॥ 252 ॥ गमिऊण थोवं वेलं, विणविओ सो इमं कुमारेणं । भयवं ! कुणसु पसायं, मज्झं आहारगहणेणं ॥ 253 ॥ भणिओ य तावसेणं रायसुओ, पुत्त ! सुणह मह वयणं । मोत्तूण कंद-मूले, जईणं नो कप्पइ अण्णं ॥ 254 ॥ सोऊण इमं वयणं, नमिऊणं तावसस्स कमजुयलं । परियणसहिओ चलिओ निययाऽऽवासस्स सो कुमरो ॥ 255 / / वीसज्जियसयलजणो, तं बालं पुण्णिमिदुसमवयणं । दुमांतरे निलुक्को, पेच्छइ आहारकालम्मि ॥ 256 ॥ दट्ठण य तं बालं, गओ कुमारो नियम्मि आवासे । मज्जियभुत्तो य पुणो, रिसिसयासम्मि तो एइ ॥ 257 / / नमिऊण रिसिवरं तं, उवविट्ठो भणइ सो इमं कुमारो । 'तुह पायदंसणेणं, भयवं मह होइ संतोसो' ॥ 258 / / तेण वि रिसिणा भणिओ, सुसागयं भद्द ! तुज्झ हौ त्ति । गमिण थोववेलं, गओ कुमारो नियावासं ॥ 259 ॥ 25 D:\amarata.pm5\3rd proof
Page #98
--------------------------------------------------------------------------
________________ 24] [ऋषिदत्ताचरित्रसंग्रहः ॥ पुणरवि बीयम्मि दिणे, तहेव गंतूण आसमपयम्मि । आढवै जाव पूयं तहेव ता रिसिवरो पत्तो ॥ 260 / / नमिओ य कुमारेणं, भणइ रिसी, पुत्त ! उवची(I) महया । किं सयमेवाढत्ता, 'अच्चुवयारो कुणै संकं' ॥ 261 ॥ भणिओ य कुमारेणं, महरिसि ! तुह उवरि भत्तिभरभरियं । कारवै महं हिययं, बला वि मे उचियकरणीयं ॥ 262 / / काऊण तओ पूर्य, भणइ-कुमारो पराए~ भत्तीए । कुणसु पसायं भयवं !, गिण्हसु महसंतियं किंचि ॥ 263 / / तेण वि सो पडिसिद्धो, तहेव दट्ठण तं वरं बालं । निययावासम्मि गओ, कुमरो हियएण चिंतंतो ॥ 264 / / एवं दिणे दिणे सो, उवयारं कुणै सच्चभावेणं । अण्णम्मि दिणे रिसिणा, भणिओ कुमरो इमं वयणं ॥ 265 / / न विणा कज्जेण इमं, उवयारं तुज्झसंतियं होज्जा । ता कहसु किं पि कज्जं, जं सकं तावसजणाणं ॥ 266 / / भणइ य पणामपुव्वं, रायसुओ-अत्थि एत्थ काचि बाला । तं जै पसायमंतो, भयवं दंसेहि तं मज्झ ॥ 267 / / भणिओ य तावसेणं, जईण मज्झम्मि बंभयारीणं । कत्तो पुत्तय ! रण्णे, कण्णाए संभवो एत्थ ? ॥ 268 / / भणियो य कुमारेणं, सामिय ! कण्णा मए सयं दिट्ठा । अण्णं पि गरुयचोज्ज, मह एयं सामि ! हिययम्मि ॥ 269 / / ता कुणसु मह पसायं, संदंसेसु सामि ! कण्णगा मज्झं । सुइरं वि चिंतिऊणं, रिसिणा भणिओ इमं कुमरो ॥ 270 ॥ कह भणसि सयं दिट्ठा, एत्थ य रण्णम्मि पुत्त ! सा कण्णा । कुमरो वि पणमिऊणं भणइ रिसिं ईसि हसिऊणं ॥ 271 ॥ जह आणवेसि सामिय !, दिट्ठा सा कण्णगा मए एत्थ । भणइ रिसी हसिऊणं, किं कज्जं तीएं कण्णाए ॥ 272 / / 20 25 D:\amarata.pm5\3rd proof
Page #99
--------------------------------------------------------------------------
________________ रिसिदत्ताचरिए पढमं पव्वं ॥ ] [25 कुमरो वि पणमिऊणं, भणइ रिसिं सामि ! सुणसु मह वयणं । 'kahasu'tti रिसिवरेणं, भणिए कुमरो इमं भणइ ॥ 273 ॥ तुम्हे त्थ वणे दीसह, एगागी तह जराए~ अक्कंतो । जरघत्थाणं अवस्सं, मरणं न हु होइ दूरम्मि ॥ 274 / / एसा वि तुम्ह विरहे, एगागी एत्थ रण्णमज्झम्मि । भिल्ल-पुलिंदाईहिं, गिण्हिस्सइ अहमजाईहिं ॥ 275 / / तुम्हाणं पि य अजसो, उभयकुलाणं पि लंछणं तह य । तेहिं य गहिया होज्ज, रिसिवर ! भावेसु एयं ति ॥ 276 ॥ एयं सोऊण रिसी चिंतै हियएण-सोहणं भ्न्नी। एसेव वरो कुमरो, इच्छइ य इमं वरं बालं ॥ 277 / / एस वि य मज्झ धूया, इच्छइ कुमरं अवस्सं, तेन्न्---| -----कुमरपुरओ, एसेव वरेमि ता एसा (?) ॥ 278 ॥ एवं विचिंतिऊणं निययहिययम्मि रिसिवरो भणइ । मैसव्वंगं (मैसतिगं?) निसुणेसु कुमार ! मह संतियं वयणं ॥ 279 ॥ [हरिषेणमुनेरात्मवृत्तान्तः] अत्थि इहेव भरहक्खेत्ते नानाऽऽगर-नगर-खेड-कव्वड-मडंब-गौलसयपरिमंडिओ, सव्वरयणनिवासभूओ, वच्छ नाम जणवओऽत्ति । तत्थ य अपरिमिय[र]यणनिहाणा, तियसपुरवरु.....गारिणी तिय-चउक्क-चच्चरी........मेइणीतिलयभूया, मत्तियावई नाम nagari'tti । उत्तुंगं धवलतोरणवर[?]सा जै अण्णा एरिसा नयरी, जत्थ य मुरुक्खो u[हो]ज्ज नियत्थे कलाकुसलो, लज्जालुओ महिलायणो । 20 तत्थ य.......भोगपरंमुहो, परछिद्दावलोयणम्मि अंधो, पराववायभासणम्मि मूओ, परदव्वावहरणम्मि संकुचियहत्थो, परोवयारकरणेक्कतच्छिल्लो पुरिसवग्गो । तत्थ य निसियनिकड्डियाऽसिनिद्दलियदरियरिउहत्थिमत्थयौच्छलियबहलरुहिरुज्जलमुत्ताहलकुसुमपय[र]रंजियभूमिभागो, राया नामेण हरिसेणो त्ति । तस्स य....... उण्णयपओहारा,................ गुणनिहाणभूया, चिंतामणि व्व ciMtiya'tthapUraNI, 25 savvaM'teurappahANA, पियदंसणा नामेण bhAriya'tti । सो य तीए सह पच्चक्खए भोए भुंजमाणो कालं gmei। 15 D:\amarata.pm5|3rd proof
Page #100
--------------------------------------------------------------------------
________________ 26] [ऋषिदत्ताचरित्रसंग्रहः ॥ [हरिषेणस्य पुत्रैषणा] अन्नया चिंतियं पइणा-न मे कुलभूसणभूओ पुत्तो अत्थि । जेण भणियं-"........... ................... / ......................कयत्थो लोओ" ॥ 280 ॥ 5 चित्ता एवं,...........झिजिउमाढत्तो, तेण य सो पिययमाए पियं इमं [वयणं भणिओ-] काचि दैया नियहियएण उव्वहसि, जेण चिताउरो जाओऽसि, ता कुणसु पसायं, मोत्तूण मज्झ संकं, सा का वि इत्थिया, तं णं संपाडेमि, अन्नं च कत्तो पियंगुलैया, इच्छं पूरेइ महुयरस्स । इह नानाविहकुसुमरसेहिं जस्स मयरहियं हिययं ॥ 281 ॥ 10 तओ ईसि हसिऊण भणियं राइणा-'निच्चिता[होसु] तुमं, कुवियप्पेहि अप्पाणं झूरसि 'त्ति । अम्हं पुण चिंताउराणं कओ एरिसं सुविणे वि मणं । तओ तीए निब्बंधणलग्गाए कहिओ राइणा niyaya'bhippAo, तीए वि हसिऊण भणियंकत्तियं एवं ? ति, तुम्हाणं कुलदेवया अजियसेणा नामेणं अत्थि; सा पुत्तनिमित्तं आराहंसु' त्ति । 15 [कुलदेवताराधना] तओ सो किण्हचउद्दसीए, मज्जियसूइभूओ, तद्दिवसनिरसणो, सियवत्थपाउरणनियंसणो, गिहियकुसुमविलेवणो, अद्धस्स समये, खग्गबीओ, गयो कुलदेवयाए gharaM'tti । तत्थ गंतूण कयं तीए कुलदेवयाए कुंकुमाईहिं विलेवणं सुरभिकुसुमारोहणं । निवडिओ तीए चलणेसु य, भणिया य सा देवता-सामिणि ! 20 सुणसु मह वयणं, एवं किल लोएसु य सुव्वै-जहा किल-पुत्तविरहियाणं na'tthi इहलोओ परलोओ' ता na'tthi महं पुत्तो, तुमए कुलदेवयाए संतीए । ता कहसु मह पडिवयणं-'पुत्तो तुमं होही, [जै] न होही, ता गिण्हसु मह सिरं' ति एवं भणिऊण, वत्थमज्झगंठीए चिंहुरादंदं [बद्धं?] गंठिबंधेण नियंसणं । पुणो वि पडियो चलणेसु, पुणो वि भणिया-कहसु मम पुत्तो होही ? न होही वा ? गिण्हसु वा इमं मम सिरं' 25 ति-एवं भणिऊण, कड्डिया खग्गजट्ठी, वाहिया वामभुयदंडे, गहियो वामहत्थेण निययचिहुरभारो, दाहिणहत्थेण पहारियं खग्गं सिरोहराए, थंभियं देवयाए, तहा [पहारियं] खग्गं, भणिओ पच्चक्खीहोऊण-किमेयं पुत्त ! आढत्तं ऐसाहसं ?, 1. रात्रेः । 2. केशपाशं? / D:\amarata.pm5|3rd proof
Page #101
--------------------------------------------------------------------------
________________ रिसिदत्ताचरिए पढमं पव्वं ॥ ] [ 27 निवेण वि तहट्ठिएण पणामं काऊण भणियं कुलदेवयाए ऽगिण्हसु मम सिरं, पुत्तं मे payacchasu'tti । तओ ईसि विहसिऊण भणियं कुलदेवयाए - किं तव संतिओ को वि मह पुत्तो गहिओ आसि । जेण इण्हि मग्गसि' त्ति, तओ तेण वि सहासं साइमं भणिया-चक्कीसर-वासुदेव - मंडलियाईण घरेसु निवसिऊणं, किं भगवै ! एक्को वि पुत्तो न जणिओ, जो इण्हि मम पसाएण dijjai'tti । तीए वि हसिऊण भणियंसमत्थो तुमं, न [ हो ]सि उत्तरेहिं निवारिडं । ता भविस्सइ ते पुत्तो । 'ई भणिऊण अद्दंसणं गया देवया । सो वि 'pasAu'tti भणिउं गओ निययाऽऽवासं । पहायसम य दिट्ठो तीए पियदंसणाए सुविणओ,' जहा किल सीहकिसोरो मुहेण मम उयरे पविट्ठो,' विउद्धा य सा मंगलतूररवेणं । कहिओ य हरिसेणस्स, तेण वसा भणिया--जहा ते पुत्तो भविस्सइ, मम कुलदेवयादिन्नो ऽत्ति । कहिओ कुलदेवया - 10 संतिओ वृत्तंतो । सावि पियदंसणा तद्दिवसपभी काऊण आपंडुरकवोला संजाया, नवण्हं मासाणं साइरेगाणं, सुहंसुहेणं पसूया दारयं । कयं वद्धावणाइयं उचियकरणिज्जं । तओ मासमेत्ते गए दिवसाणं 'अजियसेणो' त्ति नामं कयं । बालगस्सा (स्स) एवं वच्चै कालो [ अश्वेन हरिषेणस्यापहरणम् ] अन्नम्मि दिणे सो राया आसवाहणियाए निग्गओ, तओ वि सो विवरीयरंगमेणं तद्दिवसहिणं अवहरिऊण इहेव रण्णे उवणीओ, उत्तरिओ य वडपायवे लग्गिऊण तुरंगमाओ । दिट्टं च तेण इमं सरवरं, ताओ मज्जिऊण इमम्मि सरवरे, संपत्तो इमम्मि आसमययम्मि । 5 D:\amarata.pm5\3rd proof 15 [ विश्वभूतिमुनिदर्शनम् ] I दिट्ठो य तेण--जोगासणारूढो, बहुसीसगणपरियरिओ, धम्मो व्व मुत्तिमंतो, तव - नियमभूसियदेहो, गुरुजडाकलावधारी, विस्सभूइनामं महामुणि' त्ति । कओ य तेण तस्स पणामोऽत्ति । तेण वि दिण्णो आसीओ, उवविट्ठो तस्स पाय्मूले। पुच्छिओ रिसिणा पौत्तिं, तेण वि जहट्ठिया चेव सव्वा परिकहिया । तओ आढत्ता मुणिणा धम्मदेसणा । बुद्धो य सो । एयम्मि अवसरे तं पत्तं तस्स संतियं सेण्णं 'ति । तओ सो एयम्मि 25 आसमयए, पज्जुवासमाणो तं रिसिवरं, ठिओ मासमेगं, काराविया य तेण इमा देउलिया । तओ गओ निययदेसं, कुलवइणा य दिण्णो गच्छमाणस्स विसापहारीमहामंतो । ओ निययपुरिं राया, पालै रज्जं, पसिद्धो य 'विसापहारि 'त्ति नामेणं । 20
Page #102
--------------------------------------------------------------------------
________________ 28 ] [ प्रीतिमत्याः पाणिग्रहणम् ] अण्णदिणे संपत्ता पवणवेगा एगा करहसंघाडी तस्स रायंगणे । करहसंघाडीपुरिसेहिं पणमिऊण सो राया, ओसारिओ य कहियं तेहिं जहा - अम्हे मंजुलावई नयरीए समागया, तत्थ पियदंसणस्स रण्णो, विज्जुप्पभाए अग्गमहिसीए धूया पियमई नामं । 5 सा अहिणा दट्ठा अम्हे वि तुह सयासे पट्टविया, 'संपयं देवो पमाणं' ति । तओ सो गओ पवणवेगकरहेहिं आरोहिऊणं सत्तपुरिसहिओ, संपत्तो खणद्वेण मंजुलावईनयरीए, पविट्ठो रायंगणे, दिट्ठो य तेण पियदंसणो विच्छायमुहकमलो, चिंतासायरे पडिओ य । कयं तस्स उचियकरणिज्जं पियदंसणेणं, तओ दंसिया पियमई, पलोइया य सा तेणं सुक्ककट्टं पिव निच्चेट्ठा । भणियो य तेण पियदंसणो - जहा मा कायरी होह 10 पसन्नचित्तो होऊण निरिक्खेह - एगं मुहुत्तं मंतसामत्थं, - ई भणिऊण, कयं तेण सयलीकरणं, अणुसरिओ य गरुडो, ठिओ धारणाए, झाइयं गयणं हंससद्दविसग्गसंजुत्तं कया निव्विसा । तओ वियंभमाणा निद्दाखए व्व, उट्ठिया पुच्छिया य पिउणा - 'पुत्ति ! किं वाहै' ? त्ति, तीए भणियं - किं पि । एत्थंतरे समाहयं नंदितूरं, समुच्छलिओ कलयलारावो, मिलिओ य जणोवेओ15 [ जणवओ ? ], तीए पुच्छिओ जणओ, - ताय ! किमेस लोगो समागओ ? केण व कज्जेण इमं नंदितूरं समाहयं ? ति । पिऊणा सा भणिया-पुत्त ! तुमं अहिणा दट्ठा, निच्चेट्ठा जाया, अहोरत्तं जाव एएणं रायपुत्तेणं तुमं jIvAviya'tti । एयं च सोऊण पियमईए सवियाराए दिट्ठीए अवलोइओ सो रायपुत्तो । अवि य 20 [ ऋषिदत्ताचरित्रसंग्रहः ॥ 25 लीलारसपरिघुम्मिर-taMsavaladdhaM'tatArayAloyA / दिट्ठी तह पेसविया, जह तीए समप्पिओ अप्पा ॥ 282 ॥ भणिओ तीए जणओ ऽपाणा मह ताय ! e[णे ]ण diNNa'tti । एमेव पयच्छ सुताय ! ममं रायपुत्तस्स, जणएण वि सा भणिया - 'पुत्तय ! 'diNNa'tti, सोहणो एस वरिओ तए सयं चिय, पुहैवई एस वरो राया । पियदंसणेण भणिओ, हरिसेणो एस बालिया तुझं दिण्णा मए सुरूवा, पाणिगहणं कुणसु i[मी] ॥ हरिसेणेण वि भणिओ, हसिउं पियदंसणं इमं वयणं । परिणेमि अहं एस, किंतु ममं सुणसु वयणं ति ॥ 283 ॥ निव्विण्णकामभोगो, इच्छामि अहं तवोवणं गंतुं । एसा विवरा बाला, पयच्छ[सु] अण्णस्स कस्सावि ॥ 284 ॥ D:\amarata.pm5\3rd proof
Page #103
--------------------------------------------------------------------------
________________ रिसिदत्ताचरिए पढमं पव्वं ॥ ] भणिओ य पियमईए, - हरिसेणो, तं सि सुयणु मोत्तूण । गहिया मए निवित्ती, पिययम ! अण्णस्स पुरिसस्स ॥ 285 ॥ दिण्णा मह ते पाणा, ते वि मए समप्पिया तुमं सुयणु ! | इहि पि जहा जाणसि, पिययम ! तह तं करेआसि ॥ 286 ॥ समजम[?]रूवविहवं, इच्छसु तं सुंदरं वरं अण्णं । अहयं तु भुत्तभोओ, सा हरिसेणेण पडिभणिया ॥ 287 ॥ सा वि भणइ हरिसेणं, पिययम ! किं तेण विहवरूवेणं । जत्थ मणो न विलग्गई, धिरत्थु तं हौ रूवेणं ॥ 288 ॥ जं पुण असुंदरं पिय, जणइ हिययस्स गरुयमाणंदं । तत्थ जणो संलग्गइ, पिययम ! मह पत्तिएज्जा ॥ 289 ॥ जेण भणियं सोहणमसोहणं वा, न होइ नेहस्स कारणं एत्थ । जस्स जहिं अणुराओ, नेहो तस्संमुहो वलै ॥ 290 ॥ [] नयणेहिं को न दीसइ, केण समाणं न हुंति उल्लावा । जं पुण हिययाणंदं, जणे तं[ जाण मा] णुसं विरलं ॥ 291 ॥ दिद्वेण वि होइ सुहं, पिययम ! केणावि माणुसेण इहं । अण्णं पुण दिट्टं पि य, उव्वेगं कुणै हिययस्स ॥ 292 ॥ [a]ण्णं च 'सो च्चिय सुहओ, सो चेव सुंदरो पिययमो वि सो सुयणु । जो तरल - पहलाए, दिट्ठो दिट्ठीए पडिहाई ॥ 293 ॥ पिययम ! जं इह[दि] दूं, जणेइ हिययस्स गरुयमाणंदं । मोत्तूण तं जणं इह, अण्णं कह हियई संठाइ ॥ 294 ॥ दिट्ठीए जं न रुच्चै, तं कह हिययस्स कुणै आणंदं । विरूए वि जम्मि दिट्ठी, रमेइ तं निव्वुइं कुइ ॥ 295 ॥ ता इत्थ ममं पिययम !, दिट्ठी मह तुम्ह संमुहा वलै । जै पुण तुमं न इच्छसि, ता जलणो मज्झ सरणं' ti ॥ 296 ॥ D:\amarata.pm5\3rd proof [ 29 5 10 15 20 25
Page #104
--------------------------------------------------------------------------
________________ 30] [ऋषिदत्ताचरित्रसंग्रहः ॥ सोऊण तस्स गाहं, हरिसेणो भणइ-'हौ एवं' ति । किंतु अहं थेवदिणे, गमिऊणं होमु वयधारी ॥ 297 / / भणिओ य पियमईए, अहं पि तुह मग्गचारिणी सुयणु ! / होमु वय-बंभधारी, पच्चैया वि गयमय-मोहा ॥ 298 / / काऊण पाणिगहणं, हरिसेणो तीएं पवरबालाए । संपत्तो नियनयरे, भुंजइ विविहे तहिं भोए ॥ 299 / / सो भुंजतो भोए, गमेइ वासाइं तत्थ बहुयाइं । जो वि कुलदेवयाए, दिण्णो पुत्तो अजियसेणो ॥ 300 / सो वि य जोव्वणं पत्तो, ठविओ रज्जम्मि तेण वरकुमरो । आपुच्छिओ कलाओ, जहा अहं पव्वैस्सामि ॥ 301 / / आउच्छिऊण लोयं, तहा य अंतेउरं खमावेउं । पियमैभवणम्मि गओ राया सो खामणनिमित्तं ॥ 302 ॥ सा भणिया राएणं, गिण्हसु कोडीओ सत्त दव्वस्स । एसो वि तुमं पालसु, पियमै ! कुमरो अजियसेणो ॥ 303 / / तीए वियसो भणिओ, दव्वेणं na'tthi मह कज्ज । तुह विरहिएण पिययम ! सयलेणं तह वि रज्जेणं ॥ 304 / / तुमए सहिया पिययम ! अहं पि वच्चामि तत्थ वणमज्झे । अह पुण न देसि गंतुं, ता जलणो मज्झ saraNaM'ti ॥ 305 / / नाऊण तस्स भावं, हरिसेणो पियमैसंजुत्तो । संपत्तो तत्थ वणे, पुव्वुद्दिट्ठम्मि सुविसाले ॥ 306 ॥ दिवो य विस्सभूई, नमिओ सो परियणेण सहिएणं । भणिओ य इमं वयणं, हरिसेणेणं कुलवै' त्ति ॥ 307 / / जाव जरा न हु पीलै, वाही वि न वट्टए मम सरीरे । जावै य इंदियगामो, हाणिं न हु जाइ, ता भयवं ! ॥ 308 / / देसु ममं पव्वज्जा, परलोयसुहावहा, दुहविमोक्खा । तेण वि सो पडिभणिओ, 'देवाणुप्पिया ! अविग्घं ti ॥ 309 / / D:\amarata.pm5\3rd proof
Page #105
--------------------------------------------------------------------------
________________ [31 रिसिदत्ताचरिए पढमं पव्वं ॥ ] तहिं रिक्खे सुपसत्थे, वारे जोए य तहा य करणे य । सो पियमईए~ सहिओ, रिसिणा पव्वाविओ तत्थ ॥ 310 ॥ सो सिक्खं सिक्खंतो, गमेइ कालं जईण मज्झम्मि[मी] / कंद-फल-मूलभोई, तवै एवं एत्थ रण्णम्मि ॥ 311 / / तीए वि पियमईए, गब्भो निग्गमणकालसंजणिओ । सो वडिउं पयत्तो, जईण मज्झम्मि एत्थ वणे ॥ 312 ॥ सा पंचमम्मि मासे, सोहं उव्वहै गब्भसंजणियं । नाया य तेण पइणा, जहा इमा 'गब्भबीय' त्ति ॥ 313 / / पुट्ठा य इमं वयणं, पियमै ! किं तुज्झ गब्भसंभूई । अत्थि सरीरे जेणं, दीससि आपुंडरकवोला ॥ 314 / / सा वि य लज्जिऊणं, अहोमुही ठाइऊण पडिभणइ । एवं ति अत्थि गब्भो, तैया नाओ न मे आसि ॥ 315 / / हरिसेणेण वि भणिया. धिक्कारो तावसाण मज्झम्मि । होसी, ता अज्जेव य सिग्धं अण्णत्थ वच्चामो ॥ 316 / / एयम्मि काल-देसे, संपत्ता रक्खसी महारयणी । हरिसेणो य पसुत्तो, चिंतेउं एवमाढत्तो ॥ 317 / / वच्चामि पहायसमए, जत्थ य मम संतियं पि वयणं पि । एए महाणुभावा, सुविणे वि न चेव निसुणंति ॥ 318 ॥ सो चिंतागहगहिओ, सोयंतो अत्तणो निययकम्मं । दुक्खेण कह वि निदं, लहै य रयणीए पच्चद्धे ॥ 319 / / एवं च वैयरं ते, सुणिऊणं तावसा कुलवैस्स । साहति समत्तं पि य, सो वि इमं चेव चितेइ ॥ 320 ॥ एसो राया चइऊणं संपयं गहियदुद्धखओ वि । आसेवै पडिकूलं, धिरत्थु एयस्स पव्वज्जा ॥ 321 / / एसो न तीरै च्चिय, भणिऊणं किं पि एत्थ अम्हेहिं । जेण सुकयाणि पुचि, कयाणि अम्हाण एएण ॥ 322 ॥ 25 D:\amarata.pm5\3rd proof
Page #106
--------------------------------------------------------------------------
________________ 32] [ऋषिदत्ताचरित्रसंग्रहः ॥ एत्थ वि अच्छंताणं, अम्हाणं होइ गरुयमैपावं । ता वच्चामो अण्णत्थ, अज्ज रयणीए पच्चद्धे ॥ 323 / / जेण भणियं ca"caritreNa विहीनः, श्रुतवानपि नोपजीव्यते सद्भिः । शीतलजलसंपूर्णः, कुलजैश्चाण्डालकूप इव" ॥ 324 ॥ [ ] अह सो तावससहिओ, रयणीए पच्छिमम्मि जामम्मि । हरिसेणं मोत्तूणं, पसुत्तमण्णत्थ संचलिओ ॥ 325 ॥ सो वि य पहायसमए , गंतुमणो झत्ति चिय उठेइ । to pekkhai तं उडयं, तावसजणविप्पमुक्कं ति ॥ 326 / / एक्को परजरगहिओ तावसथेरो पभायसमयम्मि । हरिसेणेणं दिट्ठो, तेसिं मग्गेण संचलिओ ॥ 327 ॥ चलणेसु निवडिऊणं, हरिसेणेणं पउच्छिओ सो u। सो वि इमं वुत्तंतं कहिऊणं चेव संचलिओ ॥ 328 / / सुण्णम्मि आसमपए, सहिओ सो पियमईए हरिसेणो । 15 सोएउं आढत्तो, अत्ताणं निययहिययम्मि ॥ 329 / / कहं ?- अण्णह परिचिंतिज्जइ, सहरिसकंडुज्जएण हियएण । परिणमै अण्णह च्चिय, कज्जारंभो विहिवसेणं ॥ 330 ॥ जं नयणेहिं न दीसइ, हियएण वि जं न चिंतियं किमवि । तं तं सिरम्मि निवडै, वसणं ऐदारुणं घोरं ॥ 331 ॥ 20 अहवा- मंदाऽऽलोइयमकज्जं, जं किंपि जयम्मि कीरै नरेण । तं तं न हु पज्जंते, सुहावहं होइ किमउव्वं ॥ 332 ॥ अहवा-जं वसणं किं पि इहं, बला वि निवडेइ कम्मसंजणियं । तस्स उरं दायव्वं, पुरिसेणं बुद्धिमंतेणं ॥ 333 ॥ जेण भणियं25 "को एत्थ सया सुहिओ ? कस्स व लच्छी, थिराइं पेम्माई। कस्स व न होज्ज खलियं, भण को व न खं[डिओ ] विहिणा" ॥ 334 ॥ [ ] D:lamarata.pm5\3rd proof
Page #107
--------------------------------------------------------------------------
________________ रिसिदत्ताचरिए पढमं पव्वं ॥ ] दीणाणवि धीराण वि, अणत्थरिंछोलिया, पडै देहे । सा सहियव्वा, न सहै, बला वि दैवो सहावेइ ॥ 335 ॥ जं- को vina'tthi पुरिसो, सूरो धीरो त्थ जीवलोगम्मि । जस्स न आवै नियरो सुद्धस्स वि एइ अक्खलिओ ॥ 336 ॥ को आवयाहिं मुक्को, न हि उच्चिय को न तरललच्छीए । को खंडिओ न विहिणा, पिसुणेण य को न विद्दविओ ॥ 337 ॥ भणियं य जहा "कोऽर्थान् प्राप्य न गर्वितो, व्यसनिनः कस्याऽऽपदोऽस्तं गतास्स्त्रीभिः कस्य न खण्डितं नु वि मनः, को नाम राजां प्रियः । कः कालस्य न गोचरान्तर्गतः, कोऽर्थी गतो गौरवं ?; को वा दुर्जनवागुरासु पतितः ?, क्षेमेण यातः पुमान्" ॥ 338 ॥ [ ][ शा.वि.] अत्थो विज्जा पुरिसत्तणं च, अण्णाई गुणसहस्साइं । देवाऽऽयत्ते कज्जे, सव्वाइं जणस्स विहडंति ॥ 339 ॥ एवं विचितिऊणं, हरिसेणो एत्थ रण्णमज्झम्मि । एत्थेव आसमयए, पालै तं पियमहं भज्जं ॥ 340 ॥ सा वि य नवमे मासे, पडिपुण्णे दो[य दिवस ] महिययरे । सुंदररूवं धूयं, एत्थ पसूया अरण्णमज्झमि ॥341॥ रिसिआसमम्मि जाया, एसा bAla'tti तेण कज्जेणं । मासे पूरे पिउणा रिसिदत्ता से कयं नामं ॥342 ॥ वच्चंति जाव दियहा, थोवा जायाएं तीएं बालाए । ता सा तीए माया, गया य पच्चत्तणं सहसा ॥ 343 ॥ तेण वि जं करणिज्जं, सयं कम्मं पियमईए एत्थ वणे । तं सव्वं काऊणं, पालै तं बालियं एत्थ ॥ 344 ॥ महुमाईहिं रसेहिं, कह वि हु किच्छेण तेण सा बाला । जीवाविया अरण्णे, जाया तह अट्ठवरिस' ति ॥ 345 ॥ अह अट्ठमम्मि वरिसे, पिउणा नाऊण एस मम धूया । rUvassiNi'tti काउं, गिहिस्सइ भिल्लसवरेहिं ॥ 346 ॥ [ 33 D:\amarata.pm5\3rd proof 5 10 15 20 25
Page #108
--------------------------------------------------------------------------
________________ 34] [ऋषिदत्ताचरित्रसंग्रहः ॥ ता विस्सभूइकहियं, करेमि असणांजणं तीए । तेण मम बालाए, न होइ भयकारणं किं पि ॥ 347 / / अह तेण कयं तं चेव अंजणं तीए पवरबालाए । अंजियमेत्ता सा वि ह. गया ऐंसणं सहसा ॥ 348 ॥ भणिया य इमं पिउणा, कस्स वि पुरिसस्स दंसणं जइया । देसि तुमं, तैया हं, जाणमु इच्छइ [i]मा पुरिसं ॥ 349 / / एवं वच्चंति दिणा, सत्था वि हु एत्थ इंति अणवरयं । नो दंसणं पयच्छइ, सा बाला कस्स वि नरस्स ॥ 350 ॥ तं पुण जाणसु बालं, 'कुमार ! जं एत्थ आसमपयम्मि । दिटुं मे भणसि तुमं, सो वि अहं चेव हरिसेणो ॥ 351 / / एसा वि कमर ! बाला. संपड भोगाभिलासिणी जाया । तेणंजणं पमोत्तुं, तीए तुह दंसणं दिण्णं ॥ 352 ॥ अण्णं पि कुमर ! पुट्वि, आसि ममं हिययम्मि गुरुचिंता । कह बालाए होही, सुंदररूवो वरो चेव ॥ 353 / / एसा वि कुमर ! बाला, विण्णाण-कलाइयं समत्थं वि । गाहाविया मए च्चिय, एत्थ अरण्णे वसंतेण ॥ 354 ॥ ता जै तीए कज्जं, कुमार ! बालाए किं पि ते अत्थि । ता एसा सा अच्छइ दंसेमि अहं कुमारस्स ॥ 355 / / जम्मं सोऊण [वणे ?] रिसिदत्ताए अईव सुपसत्थं । जम्ममरणाणि छिंदह हौं जिणधम्मसंजुत्तो ॥ 356 / / इअ गुणपालनिबद्धे चरिए रिसिदत्तसंतिए पवरे । हरिसेणचरियनामं पढमं पव्वं समत्तं ti ॥ 357 / / . D:\amarata.pm5\3rd proof
Page #109
--------------------------------------------------------------------------
________________ रिसिदत्ताचरिए दुइज्जं पव्वं ॥ [स्नेहरागः] अह सा रिसिणा बाला मज्जिय-मंडिय-पसाहिया काउं । जणणीए संतियं सा गहाविया सयलमाभरणं ॥ 1 ॥ मणिरयणकंचणेहिं काउं आभरणभूसियं बालं । रिसिणा तं उवणीयं पुरओ कुमरस्स तं कण्णं ॥ 2 ॥ दट्ठण तं कुमारो, देवाण वि दुल्लहं वरं बालं । हरिसभरनिब्भरंगो एवं चिंतेउमाढत्तो ॥ 3 ॥ सो धण्णो जो ईए पवराए बालाए घोट्टई अहरं । परिणयबिंबसरिच्छं आसायै पंकयच्छीए ॥ 4 ॥ धण्णो होही पुरिसो, इमीए~ वच्छत्थलम्मि सुविसाले । उण्णयथणे घणकलसे पीडइ जो निययांगेणं ॥ 5 ॥ एईए वरनियंबे, धण्णो जो रमै रइसुहं पुरिसो । कह पावेउ अहण्णो, उरुजुयलं कोमलं ईए ॥ 6 ॥ इय पुण्णिमिंदवयणा धवलच्छी कमलकोमलसरीरा । जो अवरुडै एसा, सहलो सो जीवलोगम्मि ॥ 7 / / ता जै एयं बालं, देइ विही कह व मज्झ परितुट्ठो । तो नो अण्णं नारिं परिणेमि अह सुरूवं पि ॥ 8 ॥ एसा य वरा बाला, उवणीया मज्झ रिसिवरेण इहं । केणेव कज्जेण पुणो न याणिमो किं पि parama'tthaM ॥ 9 // ता किं मग्गेमि अहं, एयं वरबालियं kuvalaya'cchi । किं वा सयं व देही, एसा मह रिसिवरो तुट्ठो ॥ 10 ॥ D:\amarata.pm53rd proof
Page #110
--------------------------------------------------------------------------
________________ 5 10 15 20 25 36 ] [ ऋषिदत्ताचरित्रसंग्रहः ॥ जेणेयं संलत्तं, "कुमार ! बालाए~ किं वि जै कज्जं । ता एसा सा अज्जइ, दंसेमि अहं कुमारस्स" ॥ 11 ॥ ता एवं सो कुमारो, चिंतै निययम्मि चेव हिययम्मि । ता तीए बालाए, पलोइयं महुरदिट्ठीए ॥ 12 ॥ नाऊण तस्स भावं, हिययगयं बालिगाएं पवराए । नेहं पयडंतेणं, पलोइया सा कुमारेण ॥13॥ तह तेणं सा दिट्ठा, तीए तह तस्स पेसिया दिट्ठी । जह दोणि विसमयं चिय, निव्वत्तरसाइं जायाई ॥ 14 ॥ [ रिसिदत्तायाः पाणिग्रहणम् ] नाऊण तेसिं भावं, कुमार - बालाण दिट्ठिसंजणियं । रिसिणा कुमारो भणिओ - 'दिण्णा एसा मए तुज्झ' ॥ 15 ॥ किंतेसा ऐभोला, तावसवासम्मि वड्ढिया कुमर ! / निच्चं अदिट्ठदुक्खा, अदिट्ठ - तह - विप्पिया चेव ॥16॥ सुहालिया य एसा, निच्चं पि अदिट्ठफरुसवयणा य । ता तह कुणसु नराहिव ! न विमाणसि जह तुमं एयं ॥ 17 ॥ चलणेसु निवडिऊणं, कुमरेणं सो रिसी इमं भणिओ । का तुह भयवं ! चिंता ?, एसा चिंता महं चेव ॥ 18 ॥ ता रिसिणा वुड्डेणं, गहिऊणं नीरभरियवरसंखं । दिण्णा सा वरकण्णा, निवाडिया saliladhAra'ti // 19 // पडुपडहसंखसद्दाउलेण वज्जंतगहिरतूरेणं । सा कुमरेणं बाला, परिणीया तक्खणं तत्थ ॥ 20 ॥ तुट्ठो य रायपुत्तो, तीए लंभम्मि पवरकण्णाए । चितेइ सो मणेणं, अलं ममं अण्णभज्जाए ॥ 21 ॥ एयाओ ठाणाओ, नियत्तियव्वं मए नयरहुत्तं । किं तीए धीनिमित्तं, कै वि दिणे त्थ अच्छामि ॥22॥ 1. किन्तु एसा इति विग्रहः कार्यः । D:\amarata.pm5\3rd proof
Page #111
--------------------------------------------------------------------------
________________ रिसिदत्ताचरिए दुइज्जं पव्वं ॥ ] एवं चिंतेऊणं, ठिओ कुमारो अरण्णमज्झम्मि । वच्चंति तत्थ दियहा, दोण्ह वि अणुरायभरियाण ॥23॥ जह जह वच्चंति दिणा, तह तह दोण्हं पि कुमर - बालाणं । वड्ढेइ गरुयपीई, तत्थ अरण्णे वसंताणं ॥24॥ अच्छिनिमीलियमेत्तं पि दो वि न सहंति ताइं विरहं 'ति । संजाओ ऐगरुको दोण्ह वि पेमाणुबंधो 'त्ति ॥25॥ भणिया सा कुमरेणं,-एसो तुह किंकरो' त्ति सव्वजणो । तुट्ठा अत्थपयाणं, रुट्ठा तं निग्गहं कुणसु ॥ 26 ॥ सिक्खाविया य नीई, बाला परियारिगाहिं निउणाहिं । जाया य लोयमज्झे, सलाहणीय ' त्ति सा तत्थ ॥27॥ जणएण वि नाऊणं, 'धीमंता भत्तुणा समं अहियं । लोयस्स य सम्माया, मज्झे एस' त्ति नाऊण ॥28॥ भणिओ य तेण कुमारो,- कुमार ! बालाए~ तुज्झ परिचिता । एसेव नाम - गोत्ते, तं सरणं इए असरण्णाए ॥29॥ जेणेह na'tthi सरणं, कुमार ! एमाएं मं तुमं मोत्तुं । ताव अहं जरजिण्णो, कुमार ! तं ईए सरणं' ति ॥ 30 ॥ जेण भणियं पिता रक्षति कौमार्ये, भर्ता रक्षति यौवने । पुत्राश्च स्थविरे भावे, न स्त्री स्वातन्त्र्यमर्हति ॥ 31 ॥ [ ] [ हरिसेणमुनेर्वह्निप्रवेश: ] अण्णं पि पुत्त ! अहयं, इच्छामि हुयासणं तितिप्पेउं । खणभंगुरेण इमिणा, नियएणं कडेवरेणं तु ॥32॥ सुणिऊण इमं वयणं, रिसिदत्ता रोविउं समाढत्ता । कुमरेण विसो भणिओ, मा एवं सामि ! तं कुणसु ॥33॥ रिसिणा सा संठविया, पुत्त ! अलं तुज्झ एत्थ रुण्णेणं । अहयं तु मोक्खगामी, ता जलणं पविसिमो तुरियं ॥34॥ D:\amarata.pm5\3rd proof [ 37 5 10 15 20 25
Page #112
--------------------------------------------------------------------------
________________ 38] [ऋषिदत्ताचरित्रसंग्रहः ॥ ता गेण्ह सुहुमाइं, पुत्तय ! हरिवरिसखेत्तजायाई । हरिवंसुप्पत्तीए, कप्पतरूणं वरफलाणि ॥ 35 ॥ एयाई वरफलाई जत्थ व तत्थेव चेव क्खित्ताइ । छम्मासेण दिणाणं, हवंति, रुक्खा महाकाया ॥ 36 / / एयाइं महफलाइं, दिण्णाइं तावसेहिं तुटेहिं । सव्वरिउसु पुप्फ-लया-तरुणो जायंति एयाण ॥ 37 / / ससुरकुलपत्थियाए, कण्णाए~ पहेणयं ति नेयव्वं । मम किं पि na'tthi अण्णं एयाइं फलाइं ता गिण्ह ॥ 38 / / इय भणिऊणं एवं, दिण्णाई फलाइं तीए बालाए । भणिया य सा अण्णेणं, 'होसु तुमं पुत्त ! सामुइया [?] ॥ 39 / / अण्णं पि तुमं पुत्तय ! धम्मे सीले य होसु उज्जुत्ता । तह य खमासंजुत्ता, हवेज्ज तं ससुरणिहपत्ता ॥ 40 ॥ जेण भणियं जाणसु सीलेण कुलं, दयाए धम्मं खमए पंडिच्चं । अणुयत्तणाए पेम्मं, साहुं च फुडेहिं वयणेहिं ॥ 41 ॥ [ ] एयाइं पुत्त ! पंच वि, जम्मि य पूराणि संति माणुस्से । तस्स य दोण्णि वि लोया सलाहणिज्जा जए हुंति ॥ 42 / / भणिओ पुणो कुमारो, रिसिदत्ता पुत्त ! तुज्झ नासोऽत्ति । रिसिदत्ता वि य भणिया-'कुमारो पुत्ति ! सरणं' ति ॥ 43 ॥ आपुच्छिऊण पुणरवि, दो वि जणाइं तहा खमावेउं । चडिओ हुयासणे सो, गओ य पंचत्तणं सहसा ॥ 44 ॥ रिसिदत्ता रुयमाणी, कलुणं किच्छेण तेण कुमारेण । संठविया य अरण्णे, जणए पंचत्तणं गयम्मि ॥ 45 / / कणगरहकुमारेणं, सव्वं काऊण तस्स मयकम्मं । काराविया मसाणे, देउलिगा खुड्डिगा तेणं ॥ 46 / / 25 D:\amarata.pm5\3rd proof
Page #113
--------------------------------------------------------------------------
________________ रिसिदत्ताचरिए दुइज्जं पव्वं ॥ ] [39 [कनकरथस्य निजनगरे गमनम् ] चइउं रुप्पिणिकण्णं, कुमरो गहिऊण तत्थ रिसिदत्तं । चलिओ नियनयराओ, सहिओ सामंतलोएणं ॥ 47॥ रिसिदत्ता य मुयंती, रम्मं तं चेव आसमपयं ति । संपत्ता गुरुदुक्खं, नारयदुक्खाउ अब्भहियं ॥ 48 ॥ पइणा सह आरूढा, सिवियाए सा वराए~ रम्माए । कुणै सरखेवमेत्ते, निक्खेवं ताण बीयाणं ॥ 49 ॥ आसमपयस्स चरिमे, एएहिं पंथयद्ध(द्धि)I होज्जा । एएण कारणेणं, खिवेइ सा ताणि बीयाणि ॥ 50 ॥ अणवरयपयाणेहिं, पत्तो रहमद्दणम्मि सो नयरे । महया य विभूईए, पवेसिया तम्मि रिसिदत्ता ॥ 51 ॥ अत्ता-ससुराणं सा पडिया चलणेसु दोण्ह वि जणाणं । तेहिं वि अ इह वसू हव(?) भणिऊण समिच्छिया बाला ॥ 52 / / दिण्णो य ससुरएणं, तीए रम्मो वरो' त्ति पासाओ सा उवभुंजइ भोए, तम्मि य सह तेण कुमरेण ॥ 53 ॥ एवं वच्चंति दिणा, भुंजताणं तहिं वरे भोए । पाणाण वि इट्ठयरा जाया कुमरस्स रिसिदत्ता ॥ 54 ॥ कम्मि दिणे गाहाहिं, कम्मि सिलोएहिं कम्मि वित्तेहिं । बिंदुच्चुएहिं कम्मि वि, गर्मिति ताई दिणा तत्थ ॥ 55 / / अण्णम्मि दिणे कुमरो भणिओ, बालाए ईसि सहि(हसि)ऊणं । कीरौ अज्ज विणोओ, पिययम ! पण्होत्तरेहिं ' ति ॥ 56 / / भणिया य कुमारेणं, ईसि हसिऊण सा वरा बाला । किं जाणमि ? तं पण्हो-त्तराण जा वट्टिया रण्णे ॥ 57 / / तीए वि य कुवियाए,संभरिउं निययमणंमि जणयस्स । अंधारियवयणाए, गाहाजुयलं इमं पढियं ॥ 58 / / 20 D:\amarata.pm5\3rd proof
Page #114
--------------------------------------------------------------------------
________________ 5 10 40 ] 15 [ ऋषिदत्ताचरित्रसंग्रहः ॥ सरलो गुणाण निलओ जत्थ जणो वसइ पिययम ! विड्ढो । रणं पितं वियाणसु, सामिय ! नयरेण सारिच्छं ॥ 59 ॥ सुयणेहिं जं विमुक्कं, परगुणगहणम्मि तग्गयमणेहिं । तं पुण होइ सरिच्छं, नयरं पि अरण्णवासेणं ॥ 60 ॥ नाऊण तीए भावं कुमरेणं बालियाए पराए । भणिया खमेसु सुंदरि ! परिहासो मे कओ एस ॥ 61 ॥ संवरिऊणाऽऽयारं, भणिओ कुमरीए पढसु ता सुयणु ! | कुमरेण विसा भणिया, सुणाहि पण्होत्तरं एयं ॥ 62 ॥ तओ संवरिऊणाऽऽकारं, तीए भणियं - पढसु पिययम ! तेण भणियं सुणसु, एक्कचित्तासुंदरि ! तओ पढियं कुमारेण को वच्चै आसे, का इट्ठा होइ सयललोयाणं ? / को जलमज्झे वणो ?, आमंतसु तह जिणं चरिमं ॥ 63॥ रिसिदत्ताए लहिऊण भणियं वीरं । कुमारेण भणियं - अहो मम पियाए लहणवेगो ॥ सुणाहि सुंदरि ?, सुणसु एक्कं पण्होत्तरं ति । तीए भणियं - पिययम ! ऐविणीओ सि, जेण तुमं अपुच्छिओ वि संपयं पढसि, पुरा पुण पुच्छिओ वि अवरं किं पि जंपंतो । तेण भणियं -सुंदरि ! न याणसि, जेण संपयं पढामि । तीए bhaNiyaMkahasu'tti, तेण भणियं - जेण अहं तव वीहामि, तेण अपुच्छिओ वि पढिउं समाढत्तो । तीए भणियं - ऐ वीहालुओ सि । तेण भणियं - खमसु ममं सुंदरि ! एत्थं 20 अवराहं' ति । तीए भणियं - पढसु ताव पण्होत्तरं 'ति, पढियं कुमारेणं । को पूयत्थे सद्दो ?, कं व समिच्छंति पाणिणो सव्वे ? | के करिणो परिकहिया, ? का इच्छा सयललोयाणं ॥ 64 ॥ तीए वि सिग्घमेव लहिऊण भणियं - [सु, संग, गया = ] सुसंगया । अहो ऽऐसओऽत्ति जंपियं कुमारेण । तओ तीए भणियं - पिययम ! सुणसु मम संतियं 25 एक्कं पण्होत्तरं 'ति । कुमारेण भणियं - पढसु पिये !, तीए पढियं गयरायं आमंतसु, भणसु य भद्दो य जो वियप्पम्मि । को पावयणे धाऊ ? का इट्ठा भवियसत्ताणं ॥ 65 ॥ D:\amarata.pm5\3rd proof
Page #115
--------------------------------------------------------------------------
________________ रिसिदत्ताचरिए दुइज्जं पव्वं ॥ ] [41 कुमारेण लहिऊण भणियं-[जिण !, वा, NI? जिणवाणी] =जिणवाणी । भणियं तेण ईसि हसिऊण पुणो वि-पिए ! पढसु एक्कं पण्होत्तरं ति । पढियं तीए को वेयाणं कत्ता ?, कं खविउं जंति पंचमगईए ? / कं इच्छइ सयलजणे, निवारणे कं वि य ट्ठाणं ॥ 66 / / सरए सरम्मि पिययम ! भसलावलिघट्टणं तु किं सहै । 5 जै बुज्झसि ता कहसु, नो बुज्झसि तो ममं पुच्छ ॥ 67 / / कुमारेण भणियं पुणो वि पढसु' त्ति । पढियं तीए कुमारेण चिंतिऊण भणियं पुणो वि पढसु । पुणो वि पढियं । पढियाणंतरं लिहिऊण भणियं-[क-ब्रह्मा, कंम, अलं कमलं,] =कमलं । ___to कुमारेण भणियं-पिए मम संतियं पुण इमं paNhottaraM'ti । तीए भणियं- 10 पढसु । पढियं कुमारेणं 'गयचक्खं आमंतसु?, को जयकत्ता दियाण सव्वेसु ? / चक्कहरं कहसु जिणं, किं सूरो हणइ किरणेहिं ? ॥ 68 / / तीए लहिऊण भणियं [अंध ?, अंधक, अरं] = अंधकारं । कुमारेण भणियं-पिए ! पढसु किं पि पहाणपण्होत्तरं ' ति । तीए वि निसुणसु 15 पिययम !-भणिऊण पढियं कं इच्छइ सयल जणो ?, कं सरै महिलिया पाया ? / कं सयले च्चिय जाई, तरिउं इच्छंति तं तातं ? ॥ 69 / / कुमारेण भणियं-अहो ! गुरू ऐसओ पिययमाए, पसिणोत्तरेहिं । पुणो वि पढसु , पढियाणंतरं लहिऊण 'संसारं' / तओ चिंतियं कुमारेण-अहो गुरू ऐसओ 20 एईए पण्होत्तरेहिं । ता पयच्छामि तीए, जं किंचि तिलोयमज्झवत्तिणं maggai'tti । iI चिंतिऊण भणियं-पिए ! किं पि वरं वरसु' त्ति । तीए वि य सो भणिओपिययम ! तं मे वरो सि वरिओऽत्ति । अण्णेण किं वरेणं सुसोहणेणावि किल मज्झ । धण-धण्ण-सुवण्णेण य, पिययम ! मह na'tthi किं पि करणिज्जं । जं तं मे वराण, नि(ति)लओ लद्धो पुण्णेहिं सुकएहिं । / 70 ॥ 25 कुमरेण ईसि हसिऊण भणिया 'evaM'ti na'nnaha'tti पिए ! / किंतु महसंतिएहिं, पुण्णेहिं तुमे अहं लद्धा ॥ 71 / / D:\amarata.pm5|3rd proof
Page #116
--------------------------------------------------------------------------
________________ 42] [ऋषिदत्ताचरित्रसंग्रहः ॥ एयम्मि अवसरम्मी, केण व कज्जेण उट्ठिओ कुमरो । सा वि य सहियणसहिया, चलिया अण्णत्थकज्जेणं ॥ 72 ॥ एवं कीलंताणं दोण्हं पि गयाणि पंच वरिसाणि । एवं.......................................... नयरीए ॥ 73 ॥ सुंदरपाणी राया निसुणै वत्तं जहा किल कुमारो । तावसधूयं रण्णे परिणेऊणं पडिनियत्तो ॥ 74 / / सा वि य रुप्पिणिकण्णा कणगरहं हियवएण वहमाणी । गुरुजोव्वणं संपत्ता कालं दुक्खेण परिगमै ॥ 75 / / अह अण्णया भमंती, पुहईए सुलस नाम पव्वाया । बहुमंतजोगकुसला, संपत्ता तीएं नयरीए ॥ 76 / / उग्घाडणि-अवसोयणिविज्जाहिं कूरमंतजोएहिं । सा पावकम्मकारी, मोहेइ जणं वियर्ल्ड पि ॥ 77 / / सा कूरकम्मकारी, संपत्ता जत्थ रुप्पिणी कण्णा । अच्छइ सहियणसहिया कणगरहं हियै वहमाणी ॥ 78 / / अब्भुट्ठिया य तीए, उवविट्ठा आसणम्मि दिण्णम्मि[मी] / अक्खाइयनाडाई, कहिउं सा तत्थ आढत्ता ॥ 79 / / अक्खित्ता सा तीए, कण्णा बहुसिक्खियाए~ धुत्तीए । e[स]क्कारिया य धुत्ती, कण्णाए तत्थ तुट्ठाए ॥ 80 / / तप्पभिई काऊणं, दिणे दिणे एइ तत्थ सा धुत्ती । पूएइ रायधूया, अभिक्खणं वत्थमाईहिं ॥ 81 / / अण्णम्मि दिणे तीए, भणिया तुह पुत्त ! जोव्वणं पवरं । वट्टेइ, किं न जणओ, अणुरूवं वरै तुज्झ वरं । / 82 / / जेण- एयस्स इमं सारं, पुत्तय ! मणुयत्तणस्स जियलोए । जं पियमाणुससहिया, वच्चंति दिणा तरुणभावे ॥ 83 / / एयं तारुण्णं पुत्तय ! माणेसु तं जहिच्छाए । पच्छा किं लद्धेणं, वि पिएण विड्डत्तणे तेण ॥ 84 / / D:\amarata.pm5\3rd proof
Page #117
--------------------------------------------------------------------------
________________ 10 रिसिदत्ताचरिए दुइज्जं पव्वं ॥ ] [43 जेण भणियं "नैवेगसमं चवलं च, जीवियं जोव्वणं च कुसुमसमं । तं नाऊण असारं, विसयसुहं किं न सेवेह ॥ 85 ॥ [ ] तीएं हसिऊण भणियं, अज्जे ! जणएण जस्स हं दिण्णा । सो सुभग तावसीए, अण्णाए मज्झ अवहरिओ ॥ 86 / / तीए वि य सा भणिया, पुत्त ! तुमं कस्स आसि diNNa'tti । जणएण, तीए कहियं सव्वं जेण vittaM'ti ॥ 87 // जाव य सो परिणेउं, तावसधूयं अरण्णमज्झाओ । संपत्तो निययपुरे, ता सव्वं तीए परिकहियं ॥ 88 / / सुणिऊण इमं तीए, पच्चुवयारस्स करणबुद्धीए । भणिया रुप्पिणिकण्णा, पुत्ति ममं देसु आएसं ॥ 89 ॥ आणेमि तुज्झ दैयं, कणगरहं एत्थ थोवदिवसेहिं । पुत्ति ! तुमे उवयारो, जेण महंतो कओ मज्झ ॥ 90 ॥ तीए वि य सा भणिया, अज्जे ! तुह na'tthi किंचि असज्झं । तं पुण उवगारो तुह, कओऽत्ति तं तत्थ निसुणेहि ॥ 11 ॥ को करिउं उवयारं, एत्थ समत्थो जयम्मि तुह अज्जे । किं तु हवै गुरुलोओ, गेज्झो भत्तीए एत्थ फुडं ॥ 12 ॥ ता कुण मज्झ पसायं, पियसंयोगेण तीए~ सा भणिया । तीए वि य सा भणिया, आणेमि लहुं वरं तुज्झ ॥ 93 / / संपूइया य संती, चलिया सत्थेण सा समं धुत्ती । अणवरयपयाणेहिं, पत्ता रहमद्दणे नयरे ॥ 94 ॥ आवासिया य तम्मी, कम्मि पएसम्मि सा महापावा । दिट्ठो य तीएं कुमरो, सहिओ रिसिदत्तवामाए ॥ 95 / / दट्ठण रिसिदत्तं, पव्वाया नियमणम्मि चिंतेउं । जह तत्थ समाढत्ता तह चेव अहं पि वक्खामि ॥ 96 / / D:\amarata.pm5\3rd proof
Page #118
--------------------------------------------------------------------------
________________ 44] [ऋषिदत्ताचरित्रसंग्रहः ॥ एयाए ग्गगमारियाए(?)कुमरो तं रुप्पिणिं न परिणेइ । घोट्टेऊण य अमयं, घोट्टै किं को वि जेण विसं ॥ 97 / / जै वि य तीए रूवं, तह वि न सोहै ईए पुरओ' त्ति । सुट्ठ वि बगी पहाणा, सरिसा कि होइ हंसीए ? ॥ 98 / / ता एस दीहरच्छी, ससिवयणा निद्ध-कसिणघणकेसी । मारेमि कहं, बाला, तिलोयाच्छेरयभूया ॥ 99 / / उण्णयथणघणकलसा, खामा मज्झेण नाभिगंभीरा । तिवलीकयसोहिल्ला, मारेमि न एस हं बाला ॥ 100 / ऊरू कोमलजयला, नियंबपब्भारमंदगैगमणा । / कुमुण्णयवरचलणा जीवौ एसा वरा बाला ॥ 101 / / वरकणयतवियगोरा, मरालवरपीलुमत्तगैगमणा । मह जीविएण एसा जीवौ बाला चिरं कालं ॥ 102 / / लद्धो मए उवाओ, जेण य एसा इमाओं नगरीओ । नीसारिज्जइ तुरियं, रुप्पिणिवसगो हवै कुमरो ॥ 103 / / एयं चिंतेऊणं गया य, पव्वाइया नियावासे । निग्गमण-पवेसाइं, जोएउं तीए भवणाओ ॥ 104 / / सुत्त-पसुत्तम्मि जणे, रयणीए कत्तियं गहेऊणं । अवसोयणि च दाउं, रायकुलं सा गया पावा ॥ 105 / / खित्तो य तीए चुण्णो, पावाए चक्खुमोहणो तत्थ । दिट्ठो य ऐपहाणो, पुरिसो रायंगणे सुत्तो ॥ 106 / / वावाइओ य तीए, सो पुरिसो कत्तियाए~ तिक्खाए । गहिऊण मंस-रुहिरं, गया य रिसिदत्तभवणम्मि ॥ 107 / / अवसोवणि दाऊणं दारं उग्घाडिऊण सा पावा । पेक्खइ य सुहपसुत्तं, कुमरं सह तीए~ बालाए ॥ 108 / / सा तेण रुहिरेणं, रिसिदत्ताए मुहं खरडिऊणं । ओसीसगे य मंसं, ठविऊणं ताण सत्ताणं ॥ 109 / / D:\amarata.pm5\3rd proof
Page #119
--------------------------------------------------------------------------
________________ [45 रिसिदत्ताचरिए दुइज्जं पव्वं ॥ ] अवसोवणिं अवणेउं, दारं पिहिऊण तत्थ सा पावा । नियआवासे पत्ता, पव्वाया तुरियवेगेणं ॥ 110 ॥ अह सो पहायसमए, दिट्ठो लोएण मारिओ पुरिसो । उच्छलिओ बहलरवो, 'तं वर्ल्ड मारियं पुरिसं' ॥ 111 ॥ तेण वेण कुमारो, पबोहिओ पेक्खइ निययवत्थं । बहलरुहिरेण लित्तं, तं दटुं संकिओ जाओ ॥ 112 ॥ तह वि य सो गंतूणं जोयै तं मारियं वरं पुरिसं । तं द?ण नियत्तो, संपत्तो वासभवणम्मि ॥ 113 / / रक्खसिरूवा दिट्ठा, कुमरेणं मंस-रुहिरबीभच्छा । रिसिदत्ता पल्लंके, सुत्ता निदाए निच्चेट्ठा ॥ 114 ॥ ऊसीसगे य मंसं दिटुं वयणं च रुहिरावलित्तं । दो वि करा बीभच्छा दिट्ठा रुहिरेण अवलित्ता ॥ 115 / / सो संकिओ य हियए, 'किं एसा रक्खसि' त्ति संवुत्ता । जेणेरिसी अवत्था, पत्ता ईए महाघोरा ॥ 116 / / दट्ठण य बीभच्छं, तं बालं निद्दवसगयं कुमरो । निययमणेणाढत्तो, चिंतेउं तत्थ सो एवं ॥ 117॥ दीसइ जेण 'इमीए, माणुसरुहिरेण लित्तयं वयणं । तेणेस महाघोरा रक्खसिया चेव' जाणामि ॥ 118 / / दो वि करा अवलित्ता, माणुसरुहिरेण जेण दीसंति । तेणेसा जाणिज्जइ, रक्खसिरूवा ममं भज्जा ॥ 119 / / ऊसीसगे य मंसं, दीसइ ईए अईवबीभच्छं । जाणामि तेण एसा, न होइ भज्जा मम पसत्था ॥ 120 / / एसो वि ईए नूणं विणासिओ रायवल्लहो पुरिसो । हा कह ईए विरूवं, कम्मं बालाए आवडियं ॥ 121 / / हा विहि ! एइ(ईए) रूवं काऊणं एरिसं मणभिरामं । इय एरिसम्मि कम्मे, निओइया कह तुमे एसा ॥ 122 / / 25 D:\amarata.pm5\3rd proof
Page #120
--------------------------------------------------------------------------
________________ 46] [ऋषिदत्ताचरित्रसंग्रहः ॥ जै ईए मणभिरामं रूवमैदुल्लहाए कण्णाए । तह एयं न हु सोहै, कम्मं ऐदारुणं ईए ॥ 123 ॥ जह ईए आयारो दीसइ ऐ भुलाए बालाए । तेण य जाणामि अहं न कुणै एसा इमं कम्मं ॥ 124 / / जेण य रुहिरं न मं दीसइ बालाए सीसदेसम्मि । जाणामि तेण एसा रक्खसिया होज्ज न मम भज्जा ॥ 125 / / इय एवमाइ व जहा, चिंतेउं नियमणम्मि सो कुमरो । उट्ठवै सुहपसुत्तं रिसिदत्तं संकिओ हियए ॥ 126 / / भणिया य कुमारेणं सच्चिक्का रुक्खसी तुम मुद्धे ? / जाएरिसी(से) दुक्खे, पत्तो अहं दारुणे सुयणु ॥ 127 ॥ ................... ................. // 128 // सोऊण इमं वयणं, भीया परिभणइ पिययम ! किमेयं ? / नाऽहं रक्खसिरूवा पुरिसं व न चेव मारेमि ॥ 129 / / भणिया य कुमारेणं, जै सि तुमं रक्खसी न होज्जाहि । ता कीस इमं मंसं, ओसीसे चिट्ठए ठवियं ॥ 130 ॥ अण्णं पि पेक्ख वयणं, करे(रा) य रुहिरेण तुज्झ अवलित्ता । ता जोयै सा बाला, सव्वं ता पेच्छइ तह' त्ति ॥ 131 / / दट्ठण नियावत्थं, सा बाला लज्जिया नियमणम्मि । काऊण कसिण वयणं, अहोमुही चेव संवुत्ता ॥ 132 ॥ भणिया य कुमारेणं-u? पिये ! जा न पेक्खए को वि । ता पक्खालसु वयणं, करे य रुहिरेण अवलित्ता(त्ते) ॥ 133 / / साऽबलिका नियचित्ते, भएण कंपंतांगमुहीए । उठेउं पक्खालै, तं रुहिरं मंसमुस्सिसगं ॥ 134 / / कुमरेण य तं मंसं, गहिउं ओसीसओ निस्सेसं । निक्खित्तं धरणीए, jaha ko vi na [ceva joei] // 135 / / D:\amarata.pm5\3rd proof
Page #121
--------------------------------------------------------------------------
________________ रिसिदत्ताचरिए दुइज्जं पव्वं ॥ ] ... तहाविहो को वि । जस्सोवरि किर संका, कीरै अह चेव पुरिसस्स ॥ 136 ॥ अह सा बीयम्मि दिणे, पावा पव्वैया दुइयपुरिसं । मारेउं उवलिंपइ, रिसिदत्तं मंस - रुहिरेणं ॥ 137 ॥ कुमरस्स संतियं सा, छुरियं रुहिरेण लिंपिडं पावा । कुमरोवरि तं मंसं, खिविउं सिग्घं पलाण' ति ॥ 138 ॥ सीयलफरिसेणं सो, कुमरो मंसस्स उट्ठओ जाव । ता पेच्छइ रिसिदत्तं, तहेव रुहिरेण अवलित्तं ॥ 139 ॥ दट्ठूण तं विलित्तं, कुमरो नीसरै जाव दारेणं । पेक्खय(i) ताव पुरिसं, विणासियं दारआसण् ॥ 140 ॥ मारियं तं, कुमरो निययम्मि वासभवणम्मि । पविसेउं रिसिदत्तं, उट्ठवि (व) I सणियसद्देणं ॥ 141 ॥ भणिया य पिए ! मम आसि, संसओ जह तुमं न रक्खसिया । नाया सि धुवं संपइ पिययमि ! रक्खसी का वि ॥ 142 ॥ जेणेस बीयपुरिसो, विणासिओ रायवल्लहो सुयणु ! | दीसइ य इमं मंसं, [रुहिरविलित्तो य] करो तुज्झ ॥ 143 ॥ एसा वि पेच्छ.. ... या छुरिया एसा । [ 47 . पुरसो विणासिओ सुयणु ! ते होज्ज ॥ 144 ॥ जै एस दुन्निवारो पयईए होइ रक्खससहावो । तहवि विरमसु सुंदरि ! जाव न जाणइ इमं को वि ॥ 145 ॥ पाएसु अहं पडिओ, हौ अलं तुज्झ पुरिसमंसेणं । सुंदरि ! कुणसु पसायं, विरमसु एयाओं कम्माओ ॥ 146 ॥ अन्नाइं मंसाई आणेमि दिणे दिणे अहं तुज्झ । छड्डेहि इमं सुंदरि ! माणुसमंसं लहुं चेव ॥ 147 ॥ जावेयं सा भणिया, इमेहिं वयणेहिं तेण कुमरेण । परमदुक्खपत्ता रुयमाणी भणिउमादत्ता ॥ 148 ॥ D:\amarata.pm5\3rd proof 5 10 15 20 25
Page #122
--------------------------------------------------------------------------
________________ 5 10 15 20 25 48 ] [ ऋषिदत्ताचरित्रसंग्रहः ॥ 'सामिय ! अहं अरण्णे, पवड्ढिया तावसासमे तत्थ । कंद-फल-मूलभोइगं(ग) [ धम्मा न होमि] मंसभक्खा ॥ 149 ॥ अण्णं पि तत्थ पिययम ! अच्छंतेणं अरण्णमज्झमि । किं कै य दिने मंसं, दिट्ठे अम्हाण कप्पंतं ? ॥ 150 ॥ एत्थ विनयरे वरिसा पिययम ! वट्टंति पंच आयाए । मम मंसं कप्पंतं, दिट्टं ? किं आसि, भणसु तुमं ॥ 151 ॥ एयं मज्झ उइन्नं, पिययम ! कम्मोदएण संजणियं । जं किंपि अण्णजम्मे, असुहं कम्मं कयं आसि ॥ 152 ॥ पत्तियसु ममं पिययम ! पुव्वकम्मेण चोइएण इमो । कीरै गुरूवसग्गो, रुट्ठेणं केणै नरेणं ॥ 153 ॥ कुमरेण विसा भणिया - मए वि एवं वियप्पियं आसि । किं तु पच्चक्खमाणे, अण्णो कह घेप्पए एत्थ ॥ 154 ॥ जावेवं सो कुमरो, दैयं सिक्खवै महुरवयणेहिं । ताव विहाया रयणी, अहिमय उग्गओ झत्ति ॥ 155 ॥ धोयाविया य रुहिरं मंसं कुमरेण गोवियं झत्ति । दिट्ठो य मारिओ सो पुरिसो अण्णेहिं पुरिसेहिं ॥ 156 ॥ जाओ य कलयलरवो- 'एसो अन्नो वि मारिओ पुरिसो । जोवावियं च रण्णा, न कोइ दिट्ठो तहिं चेव ॥ 157 ॥ हलबोलगब्भिणं तं नयरं सव्वं pi'nnammi दिवसम्म । जायं भयसंभतं, को वि न याणेइ parama'tthaM ॥ 158 // अह सा तैयम्मि दिणे मारेउं रायवल्लहं पुरिसं । काऊणं तं तह च्चिय निक्खता पाविया रोद्दा ॥ 159 ॥ मंसफरिसेण कुमरो, पबोहिओ पेक्खिऊण तं सव्वं । भणिऊण[उं ण ?]समाढत्तो भज्जं गुरुनेहनडिओ सो ॥ 160॥ जै vi'jja सुंदरि ! नेहो इण्हि फिट्टो त्ति मज्झ मज्झेणं । तह वि य कुणसु पसायं, विरमसु एयाओं कम्माओ ॥ 161॥ D:\amarata.pm5\3rd proof
Page #123
--------------------------------------------------------------------------
________________ [49 रिसिदत्ताचरिए दुइज्जं पव्वं ॥ ] एएणं कम्मेणं, नरयं पाविज्जए न संदेहो । विउसेहिं गरहिओ तह, दोण्ह वि लोयाण वि अणिटुं ॥ 162 / / तह लज्जाए थामं, भयजणणं तह य सव्वसत्ताणं । कम्मं एयं सुंदरि ! दुगुंछणीयं जए एत्थ ॥ 163 / / अहयं पि तुज्झ बीहामि, सुयणु ! ऐठड्ड(ढि)मं कुणंतीए । ताहे कुणसु पसायं, विरमसु एया कम्माओ ॥ 164 ॥ अण्णं पि सुयणु ! जै कह वि वैयरं जाणए इमं राया । तो कुणै पाणगहणं, दोण्ह वि अम्हाण परिकुविओ ॥ 165 / / जै पुण तुमं न तीरसि, परिहरिउं माणुसाण मंसं ति । ता हं पच्छण्णं ते, मारेउं माणुसं देमि ॥ 166 ॥ मा सुंदरि ! भिच्चयणं, मारेसु य तायवल्लहं एयं । एएहिं मारिएहिं, अम्हे किल मारिया सुयणु ! ॥ 167 / / जावेवं सा भणिया, रुयमाणी गरुयदुक्खसंतत्ता । ता भणिउं आढत्ता, दुक्खत्ता सा इमं वयणं ॥ 168 ॥ पत्तियसु तुमं पिययम !, नाऽहं एयं करेमि कम्म' ति । अह नो पत्तियसि ममं, सीसं छिंदाहि तो मज्झ ॥ 169 ॥ अण्णं पि सुहुमबुद्धि, काऊण नियच्छसु त्ति चित्तेणं । किं एस मम वियारो, ? होही किं वा वि अण्णस्स ॥ 170 / / अह भणिउं समाढत्तो, दैयाए वयणनिग्गयं सौं । कुमरो कुमयविमुक्को, उज्जुसहावो इमं वयणं ॥ 171 / / सुंदरि ! जं ते भणियं, तं सच्चं na'tthi एत्थ संदेहो । 'होइ न होइ' त्ति इमं पमाणओ तं मुणेयव्वं ॥ 172 / / जं पच्चक्खं दीसइ, तस्स वियारो कहं जणो कुणौ । पच्चक्खपमाणं वरं, को खोडेउं समत्थो' त्ति ॥ 173 ॥ पच्चक्खपमाणे वि, जुत्ता-जुत्ती अवस्स कायव्वा । जुत्तीए छडमाणे अत्थे पत्तिज्जियव्वं ' ti ॥ 174 / / 25 D:\amarata.pm5\3rd proof
Page #124
--------------------------------------------------------------------------
________________ 50] [ऋषिदत्ताचरित्रसंग्रहः ॥ जेण इमा इह जुत्ती, चिट्ठइ ओसीसगे इमं मंसं । सा एवि मज्झ छुरिया, रुहिरेणं चेव अवलित्ता ॥ 175 / / अण्णं पि एत्थ भवणे तैयं नो अस्थि माणुसं किं पि । जस्सोवरि किल संका, कीरै अण्णस्स कस्स वि ॥ 176 / / रिसिदत्ताए भणिओ, पुणो वि रुवमाणि(NI)याए सो कुमरो । जै मज्झोवरि संका, ता एवं कुणसु एस दिणे ॥ 177 / / वत्थेण बंधिऊणं, पल्लंकेणं मए समं सुयणु । आगंतु य रयणीए जग्गंतो मं निरिक्खेह ॥ 178 ॥ तेण वि taha'tti भणिउं, मंसं धरणीए निक्खयं सव्वं । धावाविया य वयणं, रयणी वि विणिग्गया ताव ॥ 179 / / दिट्ठो जणेण पुरिसो, "विणासिओ' कलयलो य संजाओ । बीए रयणीए बाला, बद्धा वत्थेण कुमरेण ॥ 180 ॥ कुमरो वि जग्गमाणो, रयणी जा गमै त्थोविया तत्थ । ता तीए पावाए, पुणो वि वावाइओ पुरिसो ॥ 181 / / कुमरस्स दिट्ठिमोहं, काउं पव्वाइयाए~ रिसिदत्तं । रुहिरेण गुंडिऊणं, गया य पावा निए ठाणे ॥ 182 ॥ तीए निक्खंताए, कुमरो तं पेच्छइ मारियं पुरिसं । पविसेउं नियभवणे, उट्ठविया बालिया पुणो ॥ 183 / / तेणं- भणिया य इमं,-वयणं-'निद्दोसा सुंदरि ! तुमं' ति एयं पच्छण्णाए, कम्मं पावाए~ कीयमहिलाए । होही, जाणामि अहं अहवा को जाणए तत्तं ॥ 184 / / एवं चिय भणिऊणं, रुहिरं धावाविया कुमारेणं । सयमेव पुणो मंसं, दिणे दिणे गोवए सव्वं ॥ 185 / / अण्णम्मि दिणे राया, हेमरहो कोवमुवगओ संतो । मंतियणं निब्भच्छइ, इमेहिं वयणेहिं सो तत्थ ॥ 186 / / 'माणुसमंसपइटुं माणुसरूवं ति रक्खसं एयं । सिग्धं लहेह अज्ज अहवा छड्डेह मह सेवा ॥ 187 / / 20 D:\amarata.pm5\3rd proof
Page #125
--------------------------------------------------------------------------
________________ रिसिदत्ताचरिए दुइज्जं पव्वं ॥ ] भणिओ य तेहिं राया, तावस-पाखंडिणो इमे सव्वे । निद्धाडियंतु सिग्धं, नयराओ इमाओ sahasa'tti ॥ 188 / / गएहिं निग्गएहि, संती जै होइ, लट्ठयं सव्वं । अहव न संती होही, तो अण्णमुवायमेस्सामो ॥ 189 ॥ जद्दिवसं पइ एसो, उवद्दवो पट्टणम्मि संजाओ । तप्पभिई पासंडी, मोत्तूण न को वि इह आओ ॥ 190 / / ता नूण एस होही, पासंडिकओ उवद्दवो एत्थ । ता ताव इमे सव्वे, निद्धाडिज्जतु पासंडी ॥ 191 / / सोऊण इमं वयणं, कुविओ पासंडिणोवरिं राया । निद्धाडिया य सव्वे, मोत्तूणं sAhuvaggaM'ti ॥ 192 // एयम्मि अवसरम्मी, सा पव्वाया अवट्ठिया पुरओ । रायाणं आढत्ता, भणिउं एएहिं वयणेहिं ॥ 193 ॥ मा कुण अमंगलाइं, पासंडिजणं निसारिऊण तुमं । दावेमि अहं ते सा, जा एत्थं माणुसे खाइ ॥ 194 ॥ भणिया य राइणा सा, साहसु तं अज्जि ! पत्तियामि अहं । जेण तुमं धम्मट्ठी, न चेव अलियं पजंपेसि ॥ 195 ॥ तीए उस्सारेउं, रण्णो एगागियस्स कहियमिमं । जह किल सुमिणम्मि अहं, सुदेवयाए इमं भणिया ॥ 196 / / अज्जं पहायसमए, राया पासंडिणो इमे सव्वे । नयराओ निच्छुहेही, रक्खससंकाए~ भयभीओ ॥ 197 / / तत्थ तुमं साहेज्जह रण्णो गंतूण मज्झ वयणेणं । जा एस तुज्झ सुण्हा, रण्णे कुमारेण परिणीया ॥ 198 / / सा रक्खसस्स धूया, ऐघोरा रक्खसी महारोदा । एसा सव्वे वि इमे, पुरिसे मारेइ रयणीए ॥ 199 / / एयं साऽहिण्णाणं एसा अज्जेव मारिउं पुरिसं । भत्ति(क्खि?)स्सइ रयणीए, पावा ऐ निग्घिणा रोद्दा ॥ 20 ॥ 25 D:\amarata.pm5\3rd proof
Page #126
--------------------------------------------------------------------------
________________ 52] [ ऋषिदत्ताचरित्रसंग्रहः ॥ एसा कुमरविउत्ता, काऊणं देव ! अज्ज रयणीए । जोवावेज्ज पहाए, पच्चइएहिं च पुरिसेहिं ॥ 201 ॥ तत्थ य किं पि अवस्सं, दट्ठणं रक्खसीए~ लिंगं ति । पत्तिज्जसि तमवस्सं, एयं siTuM'ti मे सुमिणं ॥ 202 / / भणिया य राइणेसा, 'वच्चह एयं' ति नाम पेच्छामि । एयं जं ते भणियं, गया य सा निययट्ठाणम्मि ॥ 203 / / आगंतुगरयणीए, सूलं मह वाहइऽत्ति भणिऊणं । रण्णा धरिओ कुमरो, अप्पसगासम्मि रयणीए ॥ 204 / / सो वि य सुणतो, चरियं, मह भारियाए~ पयर्ड' ति । होही अज्ज अवस्सं, 'ठिओ य नीसेसरयणीए ॥ 205 / / पव्वाइयाए तीए, पुणो वि रयणीएं मारिओ पुरिसो । रुहिरेणं गुंडियं मुहं काऊण गुंडिया तह रिसिदत्ता ॥ 206 / / ओसीयगे य मंसं पुणो वि ठविऊण तीएं पावाए । दारं पेहिऊण पव्वाइया गया निययम्मि ठाणम्मि ॥ 207 / / दिट्ठो य पहायसमए , पुरिसो पावो मारिओ जो सो । जोवाविया य रण्णा, रिसिदत्ता निययपुरिसेहिं ॥ 208 / / दिट्ठा तेहिं पसुत्ता, रिसिदत्ता मंसरुहिरबीभच्छा । गंतूण तेहिं रण्णो, निवेइयं जं जहा दिटुं ॥ 209 / / अंबाडिओ य रण्णा, कुमरो ऐनिट्ठरेहिं वयणेहिं । रे पावकम्मकारिण !, किं ते एयं कयं पावं ? ॥ 210 / / जाणंतो वि य एयं, 'mANusakhAi'tti रक्खसी घोरा । रे ! पावकम्मकारिण तह वि तुमं चेव अवलवसि ॥ 211 / / कुमरो विलिओ चित्ते, निण्हविउं तत्थ जाव आढत्तो । ता कुविएणं रण्णा, भणिओ सो निट्टरवयणेहिं ॥ 212 / / रे मूढ ! तुमं गंतुं, पेक्खसु तं रक्खसिं रुहिरलित्तं । ऐदुक्क(ख?) होसि जा u, पत्तियसि न चेव अम्हाणं ॥ 213 / / 25 D:\amarata.pm5\3rd proof
Page #127
--------------------------------------------------------------------------
________________ रिसिदत्ताचरिए दुइज्जं पव्वं ॥ ] [53 तं सोऊण कुमारो, ऐगुरुदुक्खेण चेव संभंतो । संपत्तो नियभवणे, दिट्ठा सा बालिया तेण ॥ 214 ॥ रुहिरेण लित्तवयणा, रुयमाणी दीणमुह(हा) गाय्..............| कुमरो वि य रुवमाणो, भणिऊणं [भणिउं णं] एवमाढत्तो ॥ 215 / / किं वा करेमि, सुंदरि ! पुट्वि तं वारिया मए आसि । न कयं तं मह वयणं, इण्हि कह कीरए एत्थ ॥ 216 / / न मया तं परिकहिया, कहिया पच्चाइया एतं मुद्धे ! / कुविओ अईव राया, न याणिमो किं पि काही ते ? ॥ 217 / / एयम्मि अवसरम्मी, रण्णा सयमेव कड्डिउं बालं । ऐकरुणं रुवमाणी, समप्पिया पाणपुरिसाणं ॥ 218 / / रण्णा भणिया य पाणा, एसा नेऊण रे ! मसाणम्मि । मारेह पावकम्मकारी, सिग्धं नयरे भमाडेउं ॥ 219 ॥ जै पुण एस न मारेह जाव kAri'tti रे तुमे सिग्धं । ता तुम्ह कुलुच्छेयं, अवस्समेवेव कायव्वं ॥ 220 / / कुमरो वि य रुयमाणो, मरणम्मि उवट्ठिओ तहिं चेव । रण्णा बंधेऊणं धरिओ, सयमेव सो तत्थ ॥ 221 ॥ एयं सोऊण तुमे, रिसिदत्ताए अईवगुरुदुक्खं । धम्मम्मि उज्जुयमई, होह सया जिणपणीयम्मि ॥ 222 / / इय pavara'kkharaghaDie , रम्मे रिसिदत्तसंतिए चरिए । गुणपालविरइयवरं, बीयं पव्वं परिसमत्तं ॥ 223 / / D:\amarata.pm5\3rd proof
Page #128
--------------------------------------------------------------------------
________________ रिसिदत्ताचरिए तैज्ज पव्वं ॥ [श्वपाकैरृषिदत्तायाः श्मशाने नयनम्] अह सा भयसंभंता, रिसिदत्ता तेहिं पाणपुरिसेहिं । केसेहि गेण्हिऊणं, पकड्डिया रायमग्गेणं ॥ 1 ॥ कणवीरकुसुममाला-'लंबिया, तेहिं पाणपुरिसेहिं । तीए सिरोहराए, सरावमाला तहा बीया ॥ 2 ॥ वज्जंतडिडिमेणं, उग्धोसंता य 'रक्खसी एसा' / रासहपट्ठिविलग्गा, दीसंती नयरलोएहिं ॥ 3 ॥ खर-फरुस-निट्ठरेहिं, वयणेहिं ताडिऊण पाणेहिं । पुरवरमज्झेणं सा, भमाडिऊणं(उं णं?) समाढत्ता ॥ 4 ॥ तं असरणं अणाहं, हम्मंतं तेहिं पाणपुरिसेहिं । दट्ठण नयरलोओ जंपेउं एवमाढत्तो । / 5 / / हा दुट्टकयं रण्णा, इमाए~ मुद्धाए~ ऐवभोलाए । रूव-गुणनिहाणाए, वज्झाएसं कुणंतेणं ॥ 6 ॥ 'इए वरं खु लोओ विणासिउ' मा इमा वरा बाला । जेणेमाइविहूणं, नयरं न हु भाइ एयं' ति ॥ 7 ॥ रयणी जह ससिरहिया, न सोहए जह मुहं नयणवज्जं । नलिणिविहूणं सरं, न तईए विणा इमं नयरं ॥ 8 ॥ हा सरणविहूणमिमं, जुवईरयणं मुहुत्तमित्तेणं । जाही निरत्थयं चिय, रयणं व कुपट्टणावडियं ॥ 9 ॥ उं जह दीसइ एसा, dhavala'cchI सरलकोमलसरीरा । ता एस असंतो च्चिय ईए आलोइमो जाउ ॥ 10 ॥
Page #129
--------------------------------------------------------------------------
________________ [55 रिसिदत्ताचरिए तैज्जं पव्वं ॥ ] अण्णे भणंति-एसा, रक्खसिया माणुसत्तएण इहं । माणुसमंसस्स कए, अवइण्णा निग्घिणा पावा ॥ 11 / / अण्णे भणंति-भूई, अहव पिसाई य एस क(का)वि होज्जा । माणुसनेवत्थेणं, मारी इह आगया कावि ॥ 12 ॥ अण्णे वि तत्थ बाला, परमत्थस्स [s?]जाणया महापावा । दट्ठण kuvala'cchi, असब्भवयणेहिं जपंति ॥ 13 ॥ अण्णे भणंति-मारह, एसा सा जाइणी परमघोरा । जाव न सव्वं पि पुरं, पेसेइ जमस्स निलयम्मि ॥ 14 / / अक्कोसिज्जइ वरतणु(NU), अईव सा निठुरेहिं वयणेहिं । जेहिं सुयमेत्तएहि वि, जीयं नासेइ नारीणं ॥ 15 ॥ एसा हया निरासा, पावा रोद्दा य तह निभग्गा य । एमाइ असब्भेहिं, जंपिज्जइ वुड्डमहिलाहिं ॥ 16 / / अण्णे भणंति-एसा पुव्वि वि य डाइणी ऐपसिद्धा । केण वि कयावराहा तत्थ अरण्णम्मि पक्खित्ता ॥ 17॥ अण्णे भणंति-एसा, मुद्धसहावा गुणालया बाला । एरिसि [a]कम्मस्स कहं, संभाविज्जौ मणेणा वि ॥ 18 ॥ ऐ भुला विणीया, लज्जालू तह य धम्मनिरया य । रैसमरूवा बाला, एरिसकम्मा कहं एसा ॥ 19 ॥ ता नूण एस मुद्धा, अपाविया एत्थ वि नडिया विहिणा । एमाइ तत्थ लोया, बालं दट्टण जपंति ॥ 20 ॥ नयरम्मि भमाडिउं[ऊण?] तेहि य पावेहि पाणपुरिसेहिं । संझायाले बाला, मसाणभूमीए उवणीया ॥ 21 / / मज्झक्केणं भणिया, पाणेणं सा इमं वरा बाला । रक्ख म[?] जम्मो एसो, करसु सुदिट्ठो तुमं पावे ॥ 22 ॥ संभरसु इटुं देवं, निंदसु तह चेव जं कयं पावं । एस तुह उत्तमंगं, निवडै खग्गहयं सिग्धं ॥ 23 ॥ 25 D:\amarata.pm5\3rd proof
Page #130
--------------------------------------------------------------------------
________________ [ऋषिदत्ताचरित्रसंग्रहः ॥ भणिऊण इमं वयणं, खग्गं उक्खिवै जाव सो पाणो । ता सा धस त्ति पडिया, भएण धरणीए विलवंती ॥ 24 ॥ मुच्छा गया य बाला, पुणो वि वाएण लद्धपडिपाणा । जा पेच्छइ तं खग्गं पुणो वि उवरिंमि उक्खित्तं ॥ 25 ॥ तो सा भयसंभता रुयमाणी सरणवज्जिया बाला । होऊण अंजलिउडा, पडिया चलणेसु पाणाणं ॥ 26 ॥ भणियं च-"सो को वि अवसरो, माणुसस्स संपडै दड्डजियलोए । देसस्स वि जेण जणस्स, वारु कोडीओ कीरंति" ॥ 27 ॥ [ ] भणिया य तीए पाणा, रक्खह मम वल्लहा इमे पाणा । होह मम असरणाए, मसाणमज्झे तुमे सरणं ॥ 28 ॥ गिण्हेह इमं सव्वं, आभरणं तह इमाणि वत्थाणि । मेल्लह जीवमाणी, दयावरा मज्झ होऊणं ॥ 29 ॥ एवं सा विलवंती, सोऊणं ताहि भण्णए बाला । जै न तुमं मारेमो, राया मारेइ ता अम्हे ॥ 30 ॥ जै कह वि जीवमाणी, दीससि तं अहव सुव्वसे एत्थ । ता अम्ह कुलुच्छेयं, कुविओ राया कुणै सिग्धं ॥ 31 ॥ तीए वि य ते भणिया, जै जीवंती(ति) ममं तुमे मुयह । वच्चामि तत्थ तो हं, जत्थ न सुमिणे वि निसुणेह ॥ 32 ॥ जायाणुक्कंपेणं, ताण य एक्केण ते इमं भणिया । एसा मुयह वराई, अईवकलुणं पजंपंती ॥ 33 / / सो तेहिं इमं भणिओ, मुक्का तुज्झोवरिं इमा अम्हे । तेण वि दयावरेणं, तं चेव taha'tti पडिवण्णं ॥ 34 ॥ वत्थाऽऽहरणं गहिउं, दाउं जिण्णाणि तीए वत्थाणि । भणिया य सा पाणेहि, तह वच्चसु जह न दीसिहसि ॥ 35 / / पडिवज्जिऊण तीए, पडिया चलणेसु ताण पाणाणं । पाणेहिं वि सा भणिया वच्चसु सिग्धं तुमं ceva ॥ 36 / / D:\amarata.pm5\3rd proof
Page #131
--------------------------------------------------------------------------
________________ [57 10 रिसिदत्ताचरिए तैज्जं पव्वं ॥ ] [जीवत्या ऋषिदत्तायाः आश्रमे गमनं पुरुषवेषधारणं च] सा भीसणे मसाणे, संझाकालम्मि तेहिं परिमुक्का । चलिया दाहिणहुत्ता, मसाणभूमीएं मज्झेणं ॥ 37 ॥ रिसिदत्ताए~ मसाणं, दिटुं तं भीसणं महाघोरं । अट्टहासाउरं, गायंतं भूयपेएहिं ॥ 38 ॥ फेक्कारै भूएहिं, हसइ य तं डाइणीहिं सद्देण । रोयै वेयालेहिं 'phephephephu'tti वाहरै ॥ 39 / / हण निहण छिदं भिंदह, मारे मारे' त्ति एव जंपंता । उटुंति भूय-पेया, कलयलसदं करेमाणा ॥ 40 / / एगत्थ मंसहत्था, अण्णत्थ य रुहिरभरियबीभच्छा । पेच्छेइ भूय-pee, रिसिदत्ता कत्तियविहत्थे ॥ 41 / / अण्णे पभूयपेया, मंसं उक्कत्तिऊण मडयाणं । रिसिदत्ताए उवरिं, खिवंति सदं कुणेमाणा ॥ 42 ॥ इय एवमाइएहिं. वेयालाईहिं तत्थ पेयवणे । / सा बहुदुक्खं पत्ता, नरयसमं अहव अब्भहियं ॥ 43 ॥ इय सा भएण वेवंतहियवया वोलिऊण य मसाणं । विलवेउं आढत्ता, कं सरणं? तो(वो) पवज्जामि ॥ 44 ॥ हा विहि ! निग्घिण ! ऐनिट्ठरो सि जं देसि एरिसं दुक्खं । किं तुह मज्झसमाणा, घरम्मि धूया न से अत्थि ? ॥ 45 ॥ हा ताय ! धूयवच्छल ! निग्घिणहिययाए कह तुम मुक्को । 'इण्हि तुज्झ वि उ एकं सरणं वो पवज्जामि ॥ 46 / / जै हं तैया तायं, न मुयंता धूयवच्छलं सरलं । ता किं ताओ जलिए, हुयासणे तम्मि पविसंतो ॥ 47॥ हा अज्जउत्त ! वल्लह !, मम विरहं तं खणं पि न सहतो । इण्हि निठुरहियओ, संपत्तो, तेण मं मुयसि ॥ 48 / / सुयणो सरलसहावो, पियभासी आसि तं पुरा सुयणु ! / निग्घिणहियओ हौं, इम्हि मा मुयसु मं रण्णे ॥ 49 ॥ 20 25 D:\amarata.pm5\3rd proof
Page #132
--------------------------------------------------------------------------
________________ 58] [ऋषिदत्ताचरित्रसंग्रहः ॥ मा अवक्खेह दैवं, एसा हं एत्थ रण्णमज्झम्मि । वसिऊण हिययवल्लह !, देहे(ह) मम एत्थ पडिवयणं ॥ 50 ॥ नाऽहं अकम्मकारी, अहवा तं सुयणु ! चेव जाणाहि । ता परितायह वल्लह ! खज्जंती भूय-पेएहिं ॥ 51 / / अहवा को तुह दोसो, दोसो महसंतियाण कम्माणं । जेहि मम एस अयसो, संजणिओ दुक्खरूवो ' त्ति ॥ 52 / / जाणामि हिययवल्लह !, नीयदुक्खाओं हवेज्ज तुह दुगुणं । ता अब्भेत्थेसि तुमं, मा काहिसि सुयणु ! परितावं ॥ 53 / / हा पियय परिमुक्का, ताएण वि वज्जिया इह मसाणे । धिद्धिक्कारेण हया, संपइ इह कत्थ वच्चामि ॥ 54 ॥ इय एव सा संतप्पिऊणं, भीमे महामसाणम्मि । चलिया दाहिणहुत्तं, भीया सा ताण पाणाणं ॥ 55 / / नवमहिलडिरं....क्कं[?] गंतूण पट्टणम्मि पाणेहिं । लोयाण दंसियं संभणियं च 'इमं सिरं तीए' ॥ 56 / / ताणि य कंपंता...णं...ला[?]णि, जायाणि तम्मि कालम्मि । दुक्खं ऐव सहंती, आसमपयवत्तिणी भूया ॥ 57 / / सा वि य सुण्णासमे, गंतूणं तत्थ मग्गमज्झम्मि । चिंतेउं आढत्ता, कत्थ अहन्ना अहं [जामि ?] ॥ 58 / / अवि य सा चिंतै ताव य चित्तम्मि झत्ति संलग्गं ति । चिरकालविमुक्कपिउसंतम्मि आसमपयम्मि ॥ 59 / / ................. वच्चामि अहं ति आसमपयम्मि । न त्थि मम तं विमोत्तुं, अण्णं इह चेव सरणं ति ॥ 60 ॥ एवं विचिंतिऊणं चलिया जा दाहिणं दिसाहुत्तं । ता पेच्छइ सा पंती(ति), कप्पतरूणं ऐमहंती(ति) ॥ 61 / / तीए विचिंतियं तो, एसा सा कप्पपायवुप्पत्ती । ससुरकुलपत्थियाए, तैया जत्थोदिया Asi ॥ 62 ॥ D:\amarata.pm5\3rd proof
Page #133
--------------------------------------------------------------------------
________________ रिसिदत्ताचरिए तैज्जं पव्वं ॥ ] एवं विचिंतिऊणं चलिया सा तस्स आसमपयस्स । कप्पतरुपायवाणं पंतीए दक्खिणाहुत्तं ॥ 63 ॥ धावै भयभीया तेसिं पाणाणं, सा अरण्णम्मि । खर-तिक्ख-निगुरेहिं विज्झंता कंटयसएहिं ॥ 64 ॥ सदेव्वसूइभिन्ना कोमलचलणेहिं रुहिरपगलंती । धावै पाणभीया वागुरमुक्क व्व मुद्धहरिणी ॥ 65 / / दिसिनिवहं जोयंती, भीया(य)भीया अईव रूयमाणी । पत्ता थोयदिणेहि, तम्मि अरणम्मि सा बाला ॥ 66 / / एक्कम्मि पायववरे, अईवगुरुपंथखेयसंतत्ता । सा कमा guru'raNNe, वीसमिथं(u) चेव आढत्ता ॥ 67 / / चिंतेइ य रूयमाणी, दरच्छ(?), गयकण्णसरिसचवलाणं । एयाणं भोगाणं खणेण ण(?)डित्तं गुरूणं ति ॥ 68 ॥ किंपाकफलसरिच्छा, पुद्वि भोया अईव रमणिज्जा । ते चेव य अवसाणे हवंति बहु दुक्खसंजणणा ॥ 69 ॥ भोगामिसेण लुद्धा निहणं पाविति पाणिणोवस्सं । तह वि य मोहनिबद्धा, गच्छंति न चेव वेरग्गं ॥ 70 ॥ एयाणं भोगाणं एवं नेआवियं विवागं ति । हा दुक्खदायणयरा बिंति हुंता इमे भोगा ॥ 71 / / पुव्वि जेण पहेणं सिबियारूढा अहं गया आसि । इहि पि विहिवसेणं रुहिरगलंतेहिं चलणेहिं ॥ 72 / / चलचामरवीयंती, 'jaya'saddANaMdiyA पिएण समं । पुव्वं आसि गया हं, न हि एगागिणी चेव ॥ 73 / / करि-तुरय-पवरसंदण-आरूढा आसि हं गया पुट्वि । इण्हि खर-तिक्खाए कंटयपौराए पहाए ॥ 74 / / अहवा- को जाणिउं समत्थो विहिपरिवटुंतविविहसुहदुक्खो । पवणाहयसलिलतरंग-भंगुरे दिव्वपरिणामे ॥ 75 / / 25 D:\amarata.pm5\3rd proof
Page #134
--------------------------------------------------------------------------
________________ 60] [ऋषिदत्ताचरित्रसंग्रहः ॥ अण्णह परिचिंतिज्जइ, सहरिसकंदुज्जुएण हियएण । परिणमिज्जइ अण्णह, च्चिय कज्जारंभो विहिवसेण ॥ 76 / / जं चिंतिज्जइ हियएण, न य जुज्जइ य हेउजुत्तीहिं । विहडणसंघडणायरो, तं पि हयासो विही कुणै ॥ 77 / / इय विहिविलसियसंतत्त-हियवया सोइऊण [वे]हाणं । चलिया पुणो वि बाला, पेच्छंती तं वणं भीयं ॥ 78 / / कत्थ वि गयसंभंता कत्थ वि सा सीहनायभयभीया । कत्थ वि सुण्णावुण्णा कत्थ वि एमेव संभंता ॥ 79 / / कत्थ वि चित्तयभीया, कत्थ वि वग्घेण तासिया बाला । कत्थ वि रूरूयभीया, 'dhasa'tti धरणीयले पडिया ॥ 80 ॥ तो पेच्छड गयगंडे, भय-पिसाए य तत्थ रणम्मि । सीहकिसोरे घोरे, वणमहिसे तह वराहे य ॥ 81 / / तो सो तेसिं भीया, हरिणि व्व दिसोदिसं पलोयंती । उत्तसइ रुयै विलवै धावै थक्कै पलोएइ ॥ 82 ॥ रूरु-चमर-सरह-सबर-रिच्छ-तरच्छ-'च्छ-भल्ल-चित्तलया । हरि-हरिण-दित्तसद्दूले पेच्छिउं तसइ सा बाला ॥ 83 / / गय-गवय-चित्त-गंडय-भुयंग-मज्जार-इल्लि-भल्लुंकी । सवर-पुलिंदा भिल्ला पेक्खेउं तसेइ सा बाला ॥ 84 ॥ किं बहुणा भणिएणं ? तत्थ य रण्णे अईवसुविसाले । पवणेण पेरियाण वि पण्णाण वि तसइ सा बाला ॥ 85 ॥ कत्थई भुक्खिय-तिसिया कत्थ वि सा वणफलाइं भक्खइ । कत्थइ गिरिगुहवडिया, कत्थ वि नैकच्छमज्झगया ॥ 86 / / रुक्खाण पद्धइए, वच्चंती सा कम्मेण संपत्ता । आसमपयम्मि रम्मे, जत्थ य संवद्धिया पुव्वि ॥ 87 / / तं चिरकालपसुण्णं दिटुं बालाए भीसणं घोरं । संभरिऊणं पिऊणो, तत्थ परुण्णा बहु बाला ॥ 88 ॥ 25 D:\amarata.pm5\3rd proof
Page #135
--------------------------------------------------------------------------
________________ रिसिदत्ताचरिए तैज्जं पव्वं ॥ ] पिऊणा परिभुत्ताई, पेच्छइ सा जाव तर्हि य एमाई । ता कलुणं रुयमाणी, पुणो पुणो वच्चए मोहं ॥ 89 ॥ संपत्ता देउलियं, दिट्ठो सो तीए तत्थ उडवो ' त्ति । तत्थ बहुं विलेवेडं, पिउणो चिच्चं गया बाला ॥ 90 ॥ पच्चक्खं पिव पियरं दद्धुं तं चिच्चयं तहिं बाला । बहुदुक्खतावियतणुं मोहं सा तत्थ संपत्ता ॥ 91 ॥ सुचिरेणं आसत्था होऊणं विलविउं समाढत्ता । 'ताय ! जणय ! वल्लह ! कत्थ गओ मे तुमं मत्तुं ॥ 92 ॥ हा हा दे पडिवयणं, कत्थ गओ ताय ! मं तुमं मोत्तुं । एसा अहं अणाहा, जाया तुह जणय ! विरहमि ॥ 93 ॥ बालत्तणम्मि अहयं हा ! जणय ! पवड्ढिया तए आसि । इण्हि पि कुण पसायं ताय ! ममं वयणमेत्तेणं ॥ 94 ॥ अहयं भोगाभिहया दुहिया, सरणागया अणाहा य । हा ताय ! कुण पसायं, समाणया तुज्झ सरणम् ॥ 95 ॥ आसि ममं पुरसरिसं एयं रण्णं तुज्झम्मि जीवंते । इहि पुण तुह विरहे, हा हा ऐभैरवं जायं ॥ 96 ॥ ता जै जीवंतो च्चिय, पेच्छंता हं इहाणया तायं । तो एस महंतो स-वसणे च्चिय ऊसवो हुंतो ॥ 97 ॥ अहवा- 'जं जेण कयं कम्मं, तं तेण अवस्स भुंजियव्वं' ति । एमेव नेहनडिया सुमरामि अहं तुमं ताय ! ॥ 98 ॥ जं जेण कयं कम्मं, सुहमसुहं जंतवेण[ ? ] जियलोए । सो तं इह उवभुंजइ, न परो गहिउं समत्थो त्ति ॥ 99 ॥ इय एवमाइ सा विल[वि] ऊण संपहिया सरं तेणं । तत्थ वि सा गंतूणं पुणो वि रुण्णा सरं दद्धुं ॥ 100 ॥ गहिऊण तत्थ उदयं, पउमिणिपत्ते अईव सुविसाले । गंतूण तीए उडवं पमज्जिउं (अं) तह विलित्तं ca ॥ 101 ॥ D:\amarata.pm5\3rd proof [ 61 5 10 15 20 25
Page #136
--------------------------------------------------------------------------
________________ 62] [ऋषिदत्ताचरित्रसंग्रहः ॥ कंद-फल-मूलभोई, नाणाविहसावयाण परिभीया । सा अच्छिउं पयत्ता, पंचमवरिसस्स तत्थ गया ॥ 102 ॥ पवणाहयपत्ताण वि सा भयमाणा तहिं गमै कालं । अण्णम्मि दिणे चिंता संजाया तीए बालाए ॥ 103 / / मं सव(व्व)इत्थियाओ पत्थयणिज्जाउ hu~ti लोयाणं । ता कह अखंडियं मे, सीलं परिरक्खियव्वं ति ॥ 104 ॥ जेण- "शीलं नाम नृणां कुलोन्नतिकरं, शीलं परं भूषणं, शीलं ह्यप्रतिपातिवित्तमनघं, शीलं सुगत्यावहम् । शीलं दुर्गतिनाशनं सुविमलं, शीलं यशस्कारकं । 10 शीलं निर्वृतिहेतुरेव हि परं, शीलं तु कला[ ल्पद्रुमः" ॥ 105 ॥ शा.वि. ॥ जावेवं सा चिंतै संभरिया ताव आसि जा पिउणा । ओसहि ऐसयजुत्ता, पदंसिया जीवमाणेणं ॥ 106 / / भणियं च तेण तैया, पुत्ता इमा ओसही जै उरम्मि । वाम्मि इत्थियाए फालेउं कह वि खिप्पेइ ॥ 107 / / तो सा पणट्ठलिंगा, हवेइ पुरिसं न एत्थ संदेहो । उद्धरियाए तीए पुणो वि सा इत्थिया होइ ॥ 108 / / दाहिणौरम्मि पुरिसो, एसा जै खिवै फालिऊण उरं । तो सो वि होइ इत्थी, उद्धरियाए पुणो पुरिसो ॥ 109 / / गहिऊण ओसही सा, तीए वामम्मि जा उरे खित्ता । तो सा पणट्ठलिंगा, पुरिसत्तं चेव संपत्ता ॥ 110 ॥ दट्ठण पुरिसरूवं अईवपरितोसमागया बाला । वक्कलनियंसणा सा तावसकुमरत्तणं पत्ता ॥ 111 ॥ दीहरजडाकलावा, तावसवेसत्तणेण सा बाला । हरिणि व्व जूहभट्ठा परिवसिउं तत्थ आढत्ता ॥ 112 / / 25 [ ऋषिदत्ताविरहे कुमरस्यावस्थावर्णनम् ] एवं ताव एवं इओ उ रहमद्दणम्मि नयरम्मि । कुमरस्स जाआ तत्थ संपत्ता सा अहं भणिमो ॥ 113 ॥ 20 D:\amarata.pm5\3rd proof
Page #137
--------------------------------------------------------------------------
________________ 10 रिसिदत्ताचरिए तैज्जं पव्वं ॥ ] [63 दट्ठणं रिसिदत्तं समप्पियं ताण पाणपुरिसाणं । कुमरो मुच्छाविहलो, पडिओ धरणीए तो सहसा ॥ 114 / / चंदणजलेण सित्तो, पोत्तयवाएण लद्धपडिपाणो । गच्छइ पुणो पुणो चिय, मोहं सो तीए विरहम्मि ॥ 115 / / रयणीए मज्झरत्ते, चंदकिरणेहिं लद्धपडिपाणो । विलवेउं आढत्तो, इमेहिं वयणेहिं सो तत्थ ॥ 116 / / कसिण-घणकेसनिवहा पउमुप्पलपत्तनयणवरजुयला । हा विहि ! सा मम दैया, निग्घिण ! रे कत्थ अवहरिया ॥ 117 ॥ वरकुंदकलियदसणा, वियसियसयवत्तइंदुसमवयणा । हा मम दैया बाला, हयविहि ! ते कत्थ अवहरिया ॥ 118 ॥ उत्तुंगथणयवट्टा वच्छत्थलवित्थडा तिवलिमज्झा । हा पावकम्मकारिण ! मम दैया कत्थ अवहरिया ॥ 119 ॥ वेल्लहलबाहलैया तणई मज्झेण नाभिगंभीरा । रे ! निग्घिणो सि तं विहि ! मम दैया जेण अवहरिया ॥ 120 ॥ वरकेलिगब्भसरिसा उरुहि, ऐ कोमला धवलयच्छी । सु(मु)द्धसहावा बाला रे ! रे ! विहि कत्थ सा नीया ॥ 121 ॥ कुम्मुन्नयवरचलणा नहमणिकब्बुरियसयलदिसिविवरा । सा मम सासयभूया पावेण केण ? अवहरिया ॥ 122 ॥ वरकेलिगब्भवण्णा रिसिणा तुटेण मज्झ जा दिन्ना । संपइ keNa'vahariyA वरा दैया वल्लहा सा उ ॥ 123 / / वरि से तीए वि समं जायं मरणं व मा इमं दुक्खं । तीए मरणेण कयं संतावं मज्झ हिययस्स ॥ 124 ॥ जेण bhaNiyaM"jIyaM पि परित्थोवू चत्तारि नरेण र्क्खिय्व्वाइण्। नीरोगित्तं कलत्तं अरहस्सं अल्लपिसुणो य" ॥ 125 ॥ [ ] इय एवमाइएहिं हाहारावगब्भिएहिं नयणेहिं । संतप्पिउं कुमारो पच्छा मोणं समल्लीणो ॥ 126 ॥ 15 D:\amarata.pm5\3rd proof
Page #138
--------------------------------------------------------------------------
________________ 64] [ऋषिदत्ताचरित्रसंग्रहः ॥ नो हसइ नो य जंपइ, नो कीलै नो करेइ करणीयं । एमेव सुण्णवुन्नो अच्छइ बालं विचितंतो ॥ 127 ॥ परिचत्ताण्ण-पाणो अवहत्थियसयलकज्जवावारो । अच्छइ जह व गइंदो विंझाओ पढममाणीओ ॥ 128 / / सो लज्जिण पिउणा जणणीए तह य मंतिलोएणं । भुंजाविओ कुमारो किच्छेणं सत्तमदिणस्स ॥ 129 ॥ भुंजावि[o य सं]तो, अवहत्थियसयलकज्जवावारो । सो अच्छइ झायंतो, रिसिदत्तं एक्कचित्तेणं ॥ 130 / / तो पुण विलेवणरहिओ सयणासण-'ऽभरण[वज्जिरो] कुमरो । एमेव सुण्णवुण्णो अच्छइ जायं विचितंतो ॥ 131 ॥ [पितुराग्रहेण कनकरथस्य रुक्मिण्या सह परिणयाय प्रयाणम् ] एवं वच्चै कालो, अह वोलीणेसु केसु वि दिणेसु । कावेरिपुरवरीए, समागओ तत्थ दूओ त्ति । / 132 / / हेमरहो विण्णविओ दूएणं-'देव ! अम्ह sAmi'tti । भणइ मए नियधूया, दिण्णा तुह आसि पुत्तस्स' ॥ 133 / / सा जोव्वणमणुपत्ता, जै तीए तुम्ह अत्थि kajja'ti । ता नियपुत्तं पेसेसु, कीरौ से पाणिगहणं' ति ॥ 134 ॥ अह पुण अत्थि न कज्जं तो हं अण्णस्स सा(तं) पयच्छामि[मी] / जावेवं दूएणं, भणिओ ता भणइ हेमरहो ॥ 135 / / किमहं एत्थ करेमी, आसि मए पेसिओ पुरा कुमरो । सो विहिवसेण वलिओ तावसकण्णं ति परिणेउं ॥ 136 / / पुणरवि पेसेमि अहं, गच्छ तुमं कहसु तत्थ गंतूणं । वच्चै एस कुमारो, सुंदरपाणिस्स रायस्स ॥ 137 / / संपट्ठिओ य दूओ तीए पत्थाइयाए प्त्त्त्थ्विओ। लिहिऊण रुप्पिणीए लेहो एएण अत्थेणं ॥ 138 / / "मुत्ति(त्ति) घडियं(य) ति कज्जं, वट्टै थोवेवं सेसयं इण्हि । गंतूणं दूएणं, कहियं जं किंचि saMdilR ॥ 139 / / 15 20 25 D:\amarata.pm5\3rd proof
Page #139
--------------------------------------------------------------------------
________________ [65 रिसिदत्ताचरिए तैज्जं पव्वं ॥ ] रण्णा अब्भत्थेउं महया बलसंजुओ वरकुमारो । कावेरिपुरनरीए विसज्जिओ पाणिगहणत्थं ॥ 140 ॥ [ऋषिकुमारस्याश्रमे मिलनं वार्तालापं च] सा वि य पारिव्वाई चलिया सह तेण कुमरसेण्णेण । वच्चंतो य कुमारो पत्तो तं सरवरं रम्मं ॥ 141 ॥ जत्थ पुरा परिणीया रिसिदत्ता आसि तेण कुमरेण । आवासिओ कुमारो सरस्स आसण्णदेसम्मि ॥ 142 ॥ दट्ठण सरवरं तं कुमरो चिंतेइ तं इमं होज्ज । जत्थ पुरा रिसिदत्ता निहि व्व लद्धा मए आसि ॥ 143 / / हा एस सो पएसो, जत्थ संवड्डिया य मम दैया । संभरिउं तीए गुणे, अंसुनिवायं कुणै कुमरो ॥ 144 ॥ भणिया य तेण पुरिसा, आगच्छह ताव आसमपएसम्मि । रिसिदत्तजम्मभूमि, गंतूणं जेण पेच्छामो ॥ 145 / / जावेवं ते भणिया, ताव कुमारस्स दाहिणा अच्छी । फुरिया, कुमरो चिंतेइ, पियमेलो एस सुएई ॥ 146 / / जेण bhaNiyaM"siraphureNa किर रज्जं, पियमेलो होइ अच्छिफुरणेण । बाहुफुरणम्मि य पियं, अहरे पुण भुवणं जाण" ॥ 147 ॥ [ ] ता मम अज्ज अवस्सं होही पियमाणुसेण मेलावो । एवं विचिंतिऊणं देउलियाए गओ कुमरो ॥ 148 ॥ दिट्ठा वक्कलधारी दीहजडा रिसिकुमारवेसेण । रिसिदत्ता कुमारेणं दट्टणं चिंतियं तेण ॥ 149 / / किं एसा रिसिदत्ता, हवेज्ज मम भारिया इहं पत्ता । अहवा जणपच्चक्खं तैया सा मारिया बाला ॥ 150 ॥ कुमरेण न सा नाया, तीए पुण जाणिओ इमो कुमरो । सो आमेल्लं [?] कुमरो, पडिओ तीए चलणजुयले ॥ 151 ॥ रिसिकुमरेण वि दिन्नो, अग्घो कुसुमेहिं तस्स कुमरस्स । तं सो पडिच्छिऊणं उवविट्ठो तस्स चलणंते ॥ 152 ॥ D:\amarata.pm513rd proof
Page #140
--------------------------------------------------------------------------
________________ 5 10 15 20 25 66 ] [ ऋषिदत्ताचरित्रसंग्रहः ॥ उप्पण्णगरुयनेहो पेच्छंतो तावसं वरकुमारं । तत्तिं न चेव गच्छइ, कणगरहो रिसिकुमारस्स ॥ 153 ॥ भणिओ य रिसिकुमारो, कणगरहेणं तु, केच्चिरं कालं । एगागिणो अरण्णे एत्थ वसंतस्स वट्टेइ ? ॥ 154 ॥ एगागिणो कहं तं लहसि धिरं एत्थ रण्णमज्झम्मि । किं वा तुज्झ अण्णो बीओ परिवसइ इह सो वि ? ॥ 155 ॥ रिसिकुमरेण भणियं, पुव्वि इह आसि रायरिसि एगो । बीया य तस्स धूया, एत्थ अरण्णम्मि अच्छंती ॥ 156 ॥ सा किल परिणेउं नीया निययम्मि चेव नयरम्मि । रायसुएणं केण वि, रिसिणा वि य साहिणो जलणो ॥ 157 ॥ एवं च आसमपयं ताण परोक्खम्मि उव्वसं जायं । अहयं च परिभमंतो एगागी चेव संपत्तो ॥ 158 ॥ दडुं अईव रम्मं, अहिट्ठियं मे इहं वरकुमार ! | वहंति पंच वासा अहिया मे एत्थ आयस्स ॥ 159 ॥ चिंतेइ रायपुत्तो, एस ठिओ तम्मि कालम्मि । जम्मि मया रिसिदत्ता परिणेउं नियपुरं नीआ ॥ 160॥ एवं सो चितंतो, गाहयरं चिंतयाउरो जाओ । उप्फुल्लनयण - वयणो, दिट्ठो सो रिसिकुमारेण ॥ 161 ॥ भणिओ रिसिकुमरेणं, 'कुमर ! sacitiotaM'ti दीसिहसि । कुमरेण विसो भणिओ ऽकह परचित्तं तुमं मुणसि ? ॥ 162 ॥ भणिओ रिसिकुमरेणं,-कुमार ! जह पगयं' ति इह चित्तं । लक्खिज्जइ तह निसुणसु इमेहिं भत्त ! हेउ - ठाणेहिं ॥ 163 ॥ आयारइंगिएहि गईए चेट्ठाए भासिएणं च । वयण - 'च्छिवियारेहिं निउणा जाणंति परचित्तं ॥ 164 ॥ रायकुमरेण भणियं, नत्थि ममं सामि ! का वि परिचिता । किंतु तुह दंसणेणं आणंदो मह मणे phurio ॥ 165 ॥ D:\amarata.pm5\3rd proof
Page #141
--------------------------------------------------------------------------
________________ रिसिदत्ताचरिए तैज्जं पव्वं ॥ ] [67 पुव्वभवसंगओ विव, जा दिट्ठो, ता वससि मे हियए । सामि ! पविट्ठो ठाहसि, विउ[o]गचिंताए मे हिययं ॥ 166 / / जाणामि जै विओगं, न होइ तुह पायदंसणेण स(म)मं । एएण कारणेणं सामि ! सचितो अहं जाओ' त्ति ॥ 167 / / भणियं रिसिकुमरेणं-'कुमरो मम उवरि तुज्झ नेहोऽत्ति । जेण ममं कुमरस्स वि, थोवं दंसणं एत्थ ॥ 168 ॥ खणदंसणम्मि नेहो कयरो किर होइ ! एत्थ सुपसिद्धो । अणवरयदंसणेणं, नेहो पयडेइ अत्ताणं ॥ 169 / / रायसुएणं भणियं,-जाणामि अहं तहा सेए मो[?] / विफुरै नेहो पि एत्थ दिढे जहा सुयणु ॥ 170 / / ताहे रिसिणा भणियं, कुमार ! मह अतिहि आगओ सि तुमं । गिण्हह संविभागं फलाण मह संतियाणं च ॥ 171 / / भणिओ य सबहुमाणं, तेण वि desu'tti कैवय वि फलाणि । तुह हत्थफरिसियाई, भुंजामि अहं सयं जेण ॥ 172 / / तेण वि अंबं(ब)-ताडय-दाडिम-नारंग-नालिएरेहिं । भरिउं पउमिणिपत्तं, उवणीयं तस्स [कुमरस्स] ॥ 173 / / फलाणि गहिऊण पभणिओ य रिसिकुमरो [सुपसाय मम] / गिण्हौं तं फलाइं....... कज्जं रिसिणा न व त्ति भणियं ॥ 174 ॥ काऊण तो पणामं गओ य कुमरो नियम्मि आवासे । पुव्वावरण्ण[ण्ह] काले, पुणो गओ रिसिसयासम्मि ॥ 175 / / भणिओ य रिसी तेणं, नत्थि ममं सामि ! हिययपरिओसो । मोत्तूण दंसणं तुह, न रणं परिओससंजणणं ॥ 176 / / तुज्झत्थेव रण्ण वासो अहं पि भोगाहिलासगो सामि ! एस गुरु अह विरोहो रिसिवर ! तुह दंसणेण समं ॥ 177 / / पुव्वभवसंगओ चेव, तुमं जह जणसि गरूयमाणंदं । तं कुणसु मम पसायं, पच्छा वि तवं कुणसु विउलं ॥ 178 / / 20 25 D:\amarata.pm5\3rd proof
Page #142
--------------------------------------------------------------------------
________________ 68] [ ऋषिदत्ताचरित्रसंग्रहः ॥ आगच्छ ताव भुंजसु, मम सहिओ हियैच्छियं रज्जं । पच्छिमवयम्मि रिसिवर ! करेज्ज तं चेव उग्गं तवं ॥ 179 / / तो रिसिवरेण भणिउ[यं], नत्थि ममं भोगतण्हया कुमर ! / कुमरेण वि सो भणिओ, नमिऊण रिसी इमं वयणं ॥ 180 ॥ धण्णो सि नाम, नेच्छसि रज्जं, जै सामि ! तो वि अज्ज तए । वसिअव्वं खंधाए, मम मणपरिओसजणणत्थं ॥ 181 ॥ रिसिणा भणियं अम्हं न वट्ठाट्ट]e गो-पयाइ-अक्कंता । भूमी वि ऐक्कमिउं, किं पुण सेण्णम्मि पवेसिउं ॥ 182 / / कुमरेण वि सो भणिओ, जाणामि अहं तहावि मे नेहो । वाहेइ, जै न वच्चसि, अहं पि तो एत्थ वसिहामि ॥ 183 / / इय एवं भणमाणो, पडिओ चलणेसु, कुण pasAyaM'ti । गम्मौ मे आवासं' भणिओ सो रिसिवरो तेणं ॥ 184 / / नाऊण निच्छयं से, कह वि हु किच्छेण रिसिकुमारेणं । पडिवज्जिऊण भणियं-'एवं ति हवेउ वच्चामि' ॥ 185 ॥ भणिओ तेण कुमारो, गच्छह तं कुमर ! एमि हं एस । काऊण देवकम्मं, संझाकालम्मि तो पच्छा ॥ 186 / / पडिवज्जिऊण एयं, कुमरो नमिऊण रिसिवरं तह य । अवकंतो जणसहिओ, गओ य निययम्मि आवासे ॥ 187 / / एयम्मि अवसरे सा, संपत्ता झत्ति आसमपयम्मि । पव्वाया भममाणा, दिट्ठो सो रिसिवरो तीए ॥ 188 ॥ सो पणमिओ य तीए, 'रिसिकुमारोऽत्ति काउं रिसिदत्ता । तेण वि रिसिणा भणिया, 'उवविस', तुह सागयं अज्जे ! ॥ 189 / / सा उवविट्ठा, कहिउं आढत्ता धुत्त-चोर-जाराणं । अक्खाइयाओ धुत्ती, अणेगहा रिसिकुमारस्स ॥ 190 / / नाया य तेण रिसिणा, एसा सा पावकारिणी धुत्ता । रक्खसिया काऊणं जीए, अयसो ममं दिण्णो ॥ 191 ॥ D:\amarata.pm5\3rd proof
Page #143
--------------------------------------------------------------------------
________________ रिसिदत्ताचरिए तैज्जं पव्वं ॥ ] एवं विचितिऊणं सा, रिसिणा भावलक्खणनिमित्तं । विहिपुव्वगं तु पुट्ठा, पव्वाया तत्थिमं वयणं ॥ 192 ॥ कुय आगया सि अज्जे ! दीससि tuma'Iva दुब्बलसरीरा । गागिणित्ति चलिया सीसिणिगा न त्थि किंची या ॥ 193 ॥ तीए भणियं, रहमद्दणम्मि कावेरीओ अहं गया आसि । इहि पुणो चलिया कावेरिं पुवरिं तेणं ॥ 194 ॥ तं पुण अरण्णमज्झे, एगागी भूय - सावयगणेहिं । नो वाहिज्जसि रिसिवर ! वसमाणो एत्थ रणमि ॥ 195 ॥ रिसिणा भणियं अज्जे !, अत्थि ममं मंत-ओसहिबलं ति । तेण न पहवंति ममं, भूया इत्थंतिया सव्वे ॥ 196 ॥ धुत्तीए सो भणिओ, अत्थि ममं रिसिकुमार ! विज्जाओ । अवसोयणि- तालुग्घाडणी य दो पढियसिद्धाओ ॥ 197 ॥ रिसिणा भणिया धुत्ती, मज्झ वि दो अत्थि ऐपहाणाओ । थंभिणी- विमोक्खणीओ विज्जओ मंतसहियाओ ॥ 198 ॥ धुत्तीए सो भणिओ - देम अहं तुज्झ ताओं विज्जाओ । एयाओ मम पयच्छसु काउं सामण्णसिद्धीओ ॥ 199 ॥ रिसिणा भणियं - अज्जे ! सावयगण - चोर-भूय-पेयाणं । थंभण-विमोक्खणीओ, एयाओ मज्झ विज्जाओ ॥200॥ बहुपिच्चयाओ, एयाण बलेण एत्थ हं रणे । अच्छामि अंगबीओ पेक्खासि तं चेव पच्चक्खं ॥ 2019 ॥ तुह संतियाण पुण हं विज्जाण बलं न चेव जाणामि । एयाहिं जं कयं तं, साहसु मह पच्चयनिमित्तं ॥ 202 ॥ विज्जालोभेणं सा, 'अरण्णवासि त्ति रिसिवरो' काउं । कहिउं चेवाऽऽदत्तं नियविज्जाणं स (सा) माहप्पं ॥ 203 ॥ रुप्पिणिकण्णापभिई, काऊणं ताव साहियं तीए । रिसिदत्ता पाणाणं समप्पिया जाव रोद्दाणं ॥ 204 ॥ D:\amarata.pm5\3rd proof [ 69 5 10 15 20 25
Page #144
--------------------------------------------------------------------------
________________ 5 10 15 20 25 70 ] इमं परिकहिऊणं, हरिसियचित्ताए सो मुणी भणिओ । अत्थि. ..1120411 अज्जे. [ ऋषिदत्ताचरित्रसंग्रहः ॥ ........ .. निययम्मि मणे एयं विचिति ॥ 206 ॥ D:\amarata.pm5\3rd proof . भणिया पव्वाइया तीए ॥ 207 ॥ .. काऊण [पमायं ]. ..इमं सुणसु वयणं ॥ 208 ॥ ताए सावज्जविज्जगहण-पयच्छेणं वा जईण दोसाय । हौ अलं विज्जाए, मम अज्जे ! गच्छसु तुमं ॥ 209 ॥ . भुवणं उज्जोईऊण संपत्तो । सूरो अत्थमणगिरिं संपत्तो संझसमउत्ति ॥ 210 ॥ अह एरिसम्मि समए, विचितियं तेण रायपुत्तेणं । ..रुप्पिणीए ॥ 211 ॥ एवं विचिंतिऊणं, चलिओ रिसिआसमस्स सो कुमरो । गंतूण सो दिट्ठो, वणपएसम्मि तम्मि वट्टंतो ॥ 212 ॥ झाणविरामे भणिओ, कुमरेण सो रिसी (?) रिसिकुमारो । सावयपौरा रयणी, सदिणे तं किन्न (किं न ) आओसि ॥ 213॥ रिसिणा भणिओ कुमरो, कुमार ! झाणम्मि वट्टिओ ताव । संपइ समत्तझाणो, पयट्टए जेणं ति गच्छामो ॥ 214 ॥ सो कुमारेणं सहिओ पत्तो कुमरस्स संतिए सेण्णे । दिण्णाई आसणाई उवविट्ठा दो वि तो तेसु ॥ 215 ॥ पक्खालियचलणा दिण्णं दोन्हं पि ताण तंबोलं । ठवियाओ सेज्जाओ दोण्हं वि एक्कम्मि ठाणम्मि ॥ 216 ॥ आलाव-संकहाहिं, गर्मेति जा दो वि थोवियं वेलं । ता रिसिणा सो कुमरो, भणिओ पत्थाववयणेणं ॥ 217॥
Page #145
--------------------------------------------------------------------------
________________ [71 10 रिसिदत्ताचरिए तैज्जं पव्वं ॥ ] 'किं मज्झोवरि एसो, कुमार ! तं कुणसि एरिसो मोहो । कुमरेण वि सो भणिओ, निसुणसु मह संतियं वयणं ॥ 218 ॥ पेच्छामि अहं रिसिदत्तिय व्व तं रिसिकुमार ! पच्चक्खं । तेण महं हुज्ज सरिऊण पेमं सुहि ! तुमं दट्ठण ॥ 219 / / ता रिसिणा भणिओ, का सा रिसिदत्तिया वरकुमार ! / कुमारेण वि परिकहियं, AI घेत्तूण सव्वमिणं ॥ 220 ॥ अण्णं च निसुण रिसिवर ! रिसिदत्ताविरहदुक्खसंतवियं । मज्झं मणं न खणं पि, विडझंतं लहै परिओसं ॥ 221 / / भोत्तूण तीए समं, भोए~ दैयाए~ सुरवहुसमाए । किं अण्णमहिलिया मह मणम्मि मणयं पि लग्गेज्जा ॥ 222 ॥ जं पुण विवाहकज्जे चलिओ हं रिसिकुमार ! तं सुणसु । तायस्स कण्णालियं मा हो[u] इमेण कज्जेण ॥ 223 / / अह सो रिसिणा भणिओ, संतावेणं अलं वरकुमार ! / मा गिण्ह तस्स नामं, कालेण कवलिया जा उ ॥ 224 / / अण्णाउ तं परिणेसु, कुमार ! हियैच्छियाउ बालाउ । गिण्हंति वहूमाणं सप्पुरिसा जेण इह पयडं ॥ 225 ॥ जावेवं उल्लावो वट्टै रिसिदत्तसंतिओ ताण । ता सव्वरी पहाया उइओ सहस त्ति दिवसयरो ॥ 226 / / एत्थंतरे पविठ्ठो पहाणमंती कुमारआवासे । विण्णविओ य कुमारो तेण पयाणस्स वेलाए ॥ 227 ॥ सोऊण मंतिवयणं कुमरेणं सो रिसी इमं भणिओ । सामि ! तुमं तई [?] कावेरिं पुरवरिं जाव(जाम) ॥ 228 / / रिसिणा भणियं एयं पि वहुवयाइक्कम मे जायं । जं एत्थ पसुत्तो हं, अच्छौ कावेरिगमणं ॥ 229 / / [दि]णं पि hala'kkaMtA अक्कमिउं मम न वट्टए भूमी । कुमारेण वि सो भणिओ अक्कमियव्वा मम सिणेहेण ॥ 230 ॥ 25 D:\amarata.pm5\3rd proof
Page #146
--------------------------------------------------------------------------
________________ 5 10 15 20 72 ] [ ऋषिदत्ताचरित्रसंग्रहः ॥ रिसिणा भणियं कज्जं na'tthi मे वच्छ ! किंचि वि गएणं । तं जेण रायपुत्तो अहं पि वणतावसो कुमर ! ॥ 231 ॥ ता अलमसगाहेणं मा मं वाहेह, तवेव वच्चामि । कुमरेण सो वि भणिओ, अहं पि नो जामि तुह वज्जो ॥ 232 ॥ हौ मम परिणिएणं, रिसिणा भणियं न चेव परिसि । नो वच्चामि अहं पुण, जं जाणह तं तुमं कुह ॥233॥ तो सो मंतिगणेणं, भणिओ नमिऊण रिसिकुमारो त्ति । पुव्विपि आसि विग्घं, जायं कुमरस्स इह सामि ॥ 234 ॥ इण्हि पि य मा विग्घं, हौ कुमारस्स तुह निमित्तेणं । ता सामि ! कुण पसायं, वच्चसु अम्हं दयं काउं ॥ 235 ॥ कामं एण पहेणं पुण्णोग्गिनिस्सं सयं नियत्तामो । तं अम्ह नियत्ताणं, सामि ! अहिट्ठेज्ज पयमेयं ॥ 236 ॥ एवं ते भणमाणा, पडिया, चलणेसु सह कुमारेणं । रिसिणा वि य किच्छेणं पडिवण्णं एव भणिऊणं ॥ 237 ॥ वच्चामि इयाणीहं, पुणो वि य पडियागयस्स मे विग्घं । जै इह न कुणै कुमरो, तेहिं वि एवं ति पडिवणं ॥ 238 ॥ सीलपरिरक्खणमिमं, सौं रिसिदत्तसंतियं तुम्हे । सीलपरिरक्खणपरो, होह सया य धम्मनिरया य ॥ 239 ॥ इय रिसिदत्ताचरिए पवरक्खरविरइए तैयपव्वं । गुणपालविरयम्मि, तं गाहाबद्धं समत्तं ti ॥ 240 ॥ ॥ cha // D:\amarata.pm5\3rd proof
Page #147
--------------------------------------------------------------------------
________________ रिसिदत्ताचरिए चउत्थं पव्वं ॥ 10 [रुक्मिण्या तथा कुमारस्य पाणिग्रहणम् ] अह रिसिणा सह कुमरो, चलिओ कावेरिं पुरवरिं तेणं । एकम्मि जाणवत्ते, दो वि जणा ते समारूढा ॥ 1 ॥ सयणा-'ऽसण-वत्थेहिं पूइज्जंतो य सो कुमरेणं । वच्चै मुणिकुमारो, कावेरिं पुरवरिं तेणं ॥ 2 ॥ अणवरयपयाणेहिं, पत्तो कावेरिं पुरवरी(रिं) कुमरो । सुंदरपाणीण[णिणा] सो, पवेसिओ पुरवरि विहिणा ॥ 3 ॥ दिन्नो य वरपासाओ, सुंदरपाणीण[णिणा] tassa kumrss। kumaro तावससहिओ, ठिओ वरे तम्मि पासाए ॥ 4 ॥ सा वि य पुण्णपइण्णा, पव्वाया रूविणीए गंतूणं । AI घेत्तुं साहै, कावेरिं जा पुणो पत्ता ॥ 5 / / तीए वि पूइऊणं, तत्थ य हिरण्णाइणा सा पावा । चलणेसु निवडिऊणं, भणिया उवविससु तुमं अज्जे ! ॥ 6 ॥ अह सोहणम्मि दिवसे, रूविणिकण्णाए तह कुमारस्स । पारद्धं परिणयणं, बहुजणमणकयचमक्कारं ॥ 7 ॥ पडुपडह-संख-मद्दल-कण्णभयदर[?]-हुडुक्ककयसोहं । काहलसटुम्मीसं पहयं तुरं वरं तत्थ ॥ 8 ॥ a-विहव-मंगलमिस्सं, कयं कुमारेण पाणिगहणं तु । रुप्पिणिकण्णाए समं, पारद्धा तत्थ य रसोई । / 9 / / वरवंजण-पप्पड, पंचखज्ज-पेज्जाइबहुविहवीही य । वित्थरिया पवरजुवाणएहिं वीवाहपज्जंते ॥ 10 ॥ D:\amarata.pm5|3rd proof
Page #148
--------------------------------------------------------------------------
________________ 74] [ऋषिदत्ताचरित्रसंग्रहः ॥ इमाइ करणिज्जे कयम्मि, अह वासरे समकंते । कयकौयाइं दोन्नि, विहियाइ रयणीए सोवणए ॥ 11 ॥ कुमरो खणमवि विरहं न, खमै रिसिसंतियं सहेउं ति । तव्वेलाए भणिओ, सद्दावेउं इमं वयणं ॥ 12 ॥ नोज्जासु , एत्थेव तुमं सोवणए मुणिकुमर ! मे सहिओ । वच्चेइ जेण रयणी, सुहेण गोट्ठीए अम्हाणं ॥ 13 / / रिसिणा वि य सो भणिओ, कुमार ! तं वड्डिओ कहिं देसे ? / जो वहुसहिओ a[ब्भत्थ ?]सि, नोज्जंतो बंभयारिं ममं ॥ 14 / / कुमरेण वि सो भणिओ, 'वहुयाए नत्थि मज्झ kajjaM'ti । एत्थ तुमे सोयव्वं, मुणिवर ! एक्कम्मि वासहरे ॥ 15 ॥ अह पुण न एत्थ नोज्जसि, अहं पि नो रिसि ! सुयामि तो एत्थं । कुमरस्साणुवित्तीए, रिसिणा अब्भुवगयं कह वि ॥ 16 ॥ ठवियं च एगदेसे अंतरियं जवणियाए सयणीयं । तम्मि ठिओ रिसिकुमरो, राजकुमरो वि अदूरसयणीए ॥ 17 / / सुचिरं कहाउ कहिउं, निदावसमुवगओ रिसुइकमारो । कुमरो वि य सह वहुए~, अभिरमिऊणं पसुत्तो त्ति ॥ 18 ॥ वोलीणा सा रयणी, बीयम्मि दिणे तहेवयं पसुत्तं । एवं वच्चंति दिणा, सो वि य रिसी सुवै तत्थेव ॥ 19 / / वच्चंति जाव दियहा, रुप्पिणिकण्णाए सह कुमारस्स । तो पीइमं जाया, दोण्ह वि संवडिओ नेहो ॥ 20 ॥ भणियं ca"AlAvAu पेम्मं, पेमाउ रई, ईए विस्संभो । वीसंभाउ पणओ, पंचविहो वड्डए नेहो" ॥ 21 ॥ [ ] [रुक्मिणिकथनेन ऋषिदत्ताया अयशोऽपनीतः] तं पि य पेच्छइ कुमरो, अभिक्खणं रुप्पिणीए पासम्मि । पविसती वच्चती पावा पावाइया तत्थ ॥ 22 ॥ कामालावकहासु पवत्तमाणाण अण्णरयणीए । परिहासं काऊणं, भणिओ वहुयाए so kumaro ॥ 23 / / D:\amarata.pm5\3rd proof
Page #149
--------------------------------------------------------------------------
________________ 10 रिसिदत्ताचरिए चउत्थं पव्वं ॥ ] [75 तं अज्जउत्त ! तीए तावसधूयाए भणइ आसि कओ । अप्पवसं धुत्तीए बहुकवड-कुहेडभरियाए ॥ 24 ॥ तीए पासम्मि ठिओ भणी[o] पुरा मम कहं पि तं सुयणु ! / सोऊण वि नेच्छंतो, अहो पि आघासि मा तुज्झ [?] ॥ 25 ॥ अहवा सि तावसीए, के वि गुणा, तेहिं वसं नीओ। अम्ह पुण निग्गुणाणं, सौं को सहै नामं पि ॥ 26 / / जेण bhaNiyaM"kamalaM व हौ नीलुप्पलं व मलधूसरं कयं ! / वंवा (चंपा )वणेण किं त्थ की गुणेहि भमरा धरिज्जंति" ॥ 27 ॥ [ ] "सव्वो गुणेहिं हीरै, गुणरहियं को जणं स्म्ल्लियि॥ कमलं पि गंधरहियं पत्तिय भमरा न सेवंति" ॥ 28 ॥ [ ] तो तीए तावसीए आसि, गुणा के वि, तो तेण सा तुज्झ । आसि पिया, मज्झं पुण, कहं पि सौं न इच्छंतो ॥ 29 ॥ तेण हसिऊण भणियं, न सा पिया आसि मज्झ, तेण अहं । जीवामि तीए विरहे अज्ज वि सुंदरि ! चिरं कालं ॥ 30 ॥ जै सा मम होज्ज पिया, तो हं सह तीए तत्थ वि मरंतो । न य एत्थ तुह समीवे, आवंतो पाणिगहणत्थं ॥ 31 ॥ अण्णं च-'कह' सो पिउ' त्ति भण्णइ, अलिय निबद्ध'(क)खरेहिं वयणेहिं । जस्स विओगं दटुं धस त्ति हिययं न फुटेज्जा" ॥ 32 ॥ ता एसो परमत्थो, न मे पिया आसि नूण सा बाला । jeNa'jja वि नीलज्जो, जीवामि अहं विणा तीए ॥ 33 / / जं पुण तीए वि विणा, समागओ एत्थ तुज्झ पासम्मि । तं मा हवेउ अलियं वयणं तायस्स कलिऊणं ॥ 34 / / अवियारिऊण तीए, 'भणियं' किं तं सयंवसो एत्थ । आओसि मम समीवे, जेण य एवं पयंपेसि ॥ 35 / / सो सो कओ पओगो, एत्थं मया जेण आणओ सि तुमं । कुमारेण वि सा भणिया, परिहासो मे कओ सुयणु ! ॥ 36 / / 20 25 D:\amarata.pm5\3rd proof
Page #150
--------------------------------------------------------------------------
________________ 5 10 15 20 25 76 ] [ ऋषिदत्ताचरित्रसंग्रहः ॥ संपइ कहसु पओगं, जेणं आणिओ, अहं सुयणु ! | पेच्छ, अदिट्ठे वि मए, ममोवरिं आसि ते नेहो ॥37॥ भावं अलक्खिऊणं, भणियं कण्णाए, जै न रूसिहसि । ता साहेमि अहं, ते (तो) कुमरेण वि सा इमं भणिया ॥38॥ गेण्हंति बहुमाणं, गुणनिहि जे हुंति पंडिया पुरिसा । 'अईअत्थे को कोवो' कहसु पिए आणणपओगो ॥39॥ तो सा गहगहिया इव, रिसिदत्तापुण्णचोइया संती । AIM घेत्तूण इमं सव्वं कहिउं समादत्ता ॥40॥ जह पव्वायाऽऽदिट्ठा, गया य रहमद्दणम्मि जह नयरे । जह पुरिसा मारेउ, लित्ता रुहिरेण रिसिदत्ता ॥ 41 ॥ पाणेहिं य भमाडेउं नयरे, नेऊण जह मसाणम्मि । सा मारिया रुयंती, तावसिया पाणपुरिसेहिं ॥ 42 ॥ इय सव्वं परिकहियं, AI घेत्तूण, तस्स कुमरस्स । रिसिदत्ता वि य निसुणै, सव्वमिमं कहियमाणं ति ॥43॥ चिंतेइ य हियएणं, रिसिदत्ता, साहु मम कयं ईए । जं कहिऊण य एयं, अयसो मम [तेण] अवणीओ ॥ 44 ॥ कुमरो वि इमं सौं, अणिट्ठवयणं अईवसंतत्तो । दीहुहनीससंतो, पत्तो सो एरिसमवत्थं ॥ 45 ॥ पगलंतांसुनयणो, वज्जासणिसरिसवयणसंतत्तो । सोगेणं अक्कंतो, पत्तो सो एरिसमवत्थं ॥ 46 ॥ भणिऊणं सो एवं अवसर [तुं] अलच्छिभायणे ! सिग्घं । परिवत्तिउं कुमारो, परंमुह झत्ति संवत् ॥ 47 ॥ कह वि गमिऊण रयणीं (णि), पभायमेत्तम्मि भै सो सचिवे । न धरेमि अहं पाणा, रएइ सिग्घं चिया मज्झं ॥ 48 ॥ विण्णविओ सो तेहिं, सामिय ! तं कहसु कारणं एयं । तेण वि सव्वं कहियं, विणासिया जाव रिसिदत्ता ॥ 49 ॥ D:\amarata.pm5\3rd proof
Page #151
--------------------------------------------------------------------------
________________ रिसिदत्ताचरिए चउत्थं पव्वं ॥ ] [77 सुणिऊण ते वि एयं कयं 'अकज्ज' ति एवं जंपंता । बहुदुक्खतावियतणू ते वि परुण्णा 'कलुणयं' ति ॥ 50 ॥ भणिओ य तेहिं कुमरो, कस्स इयाणिं तुमं चयसि अत्तं । कुणसु सामि ! गाहं अईअत्थे पाणचाएणं ॥ 51 ॥ साहारह अत्ताणं, अम्हे य कुलं च वरकुमार ! तुमं । अह तं तहा वि नेच्छसि, णिसुणसु तो अम्ह वयणमिमं ॥ 52 / / कुमर ! तुमे सहिएहिं, मरियव्वं एत्थ चेव अम्हेहिं । ते एवं जंपमाणा, सचिवा कुमरेण नो गणिया ॥ 53 / / कत्तो प[वा] एणं, ससुरेणं जाणिया इमा वत्ता । अंतेउरेण सहिओ, सौं सो अईव आदन्नो ॥ 54 ॥ सयला वि परवरी सा आदण्णा कुमर A[वैं?]सौं । पत्तो य पौरसहिओ, राया कुमरस्स पासम्मि ॥ 55 / / तेण वि कुमरो भणिओ, पुरजणसहिएण कुमर ! खमसु तुमं । अवराहं मम एक्कं, जमिह कयं पावधूयाए ॥ 56 / / चिंतेइ य सा सुण्हा, अहो मए किं इमं ति परिकहियं । अप्पवहो पावाए, अजाणिऊणं ति परमत्थं ॥ 57 / / भणिया य तेण सचिवा, किं na''jja वि रयह मम चिया सिग्छ । छुरियाए अत्ताणं वावाएमि एस हं लग्गो ॥ 58 / / नाऊण निच्छयं से, चंदणकट्ठेहिं अगरुमीसेहिं । रैया अईव महिया सचिवेहि चिया कुमारस्स ॥ 59 ॥ नरवरसहिओ कुमरो, अणुगम्मतो य नयरलोएणं । संपत्तो जा चियगं, ता संभरिओ रिसी तेण ॥ 60 ॥ हक्कारिओ य भणिओ, खमसु तुमं रिसिकुमार ! मम एत्थ । अवराहो महंतो जं, एत्थ तुमं ति आणीओ ॥ 61 / / वच्चसु य तुमं सामिय ! निययावासे अहं पि एत्थम्मि । पैसामि हुयवहम्मी, गुरुदुक्खेणं समक्कंतो ॥ 62 ॥ 25 D:\amarata.pm5\3rd proof
Page #152
--------------------------------------------------------------------------
________________ 5 10 15 20 25 78 [ ऋषिदत्ताचरित्रसंग्रहः ॥ अह लोएणं भणिओ, एयम्मि खणे रिसी पणमिऊणं । सामिय ! कुणसु पसायं, मरमाणो एस, धरसु तुमं ॥ 63 ॥ 'एसो तुज्झ अवस्सं वयणं नो लंघए रिसिकुमार !' / भणिऊण इमं वयणं, पडिओ चलणेसु सो राया ॥ 64 ॥ कुमरो रिसिणा भणिओ, कीस तुमे साहसं इमं कुमर ! | पारद्धं ति अयंडे, विउसजणदुगंछियं यं ॥ 65 ॥ जै तं काउंकामो एरिसकम्मस्स तो अहं कुमर ! | कीस तुमे आणीओ वरस्स तस्सासमपयस्स ॥ 66 ॥ ठाहेसि कस्स इण्हि आणेउं तं कुमर ! मं एत्थ । ता उवसम एयाओ, मरणाओ तं वरकुमार ! ॥ 67 ॥ अन्नं पि कहसु एयं, कुमार ! किं मरणकारणं तुझं । कुमरेण वि निस्सेस, तं कहियं रिसिकुमारस्स ॥ 68 ॥ भणिओ य रिसी तेणं रिसिवर ! मा कुणसु किंपि तं गाहं । मरणम्मि निच्छिओ अहं, अवस्सं मए अज्ज मरिअव्वं ॥ 69 ॥ रिसिणा कुमारो भणिओ - अत्थि तुमे एत्थ को वि उवयारो ? | होही को वि गुणो वा, जेण तुमं कुणसि मरणं ति ॥ 70 ॥ कुमरेण वि सो भणिओ, एम गुणो जं अहं मरेऊणं । संपावेमि अवस्सं, जा य गई, तीए संपत्ता ॥ 71 ॥ ता रिसी वच्चसु सिग्घं, तवोवणं, मे कुया उ संणिट्ठा ? / कहसु य पओयणं मे संपाडेमि जेण, तं तुज्झ ॥ 72 ॥ निच्छ[य]म्मि ठिओ य अहं, साहेयव्वो इमो मया जलणो । मा किं पि भणसु रिसिवर ! पाएसु अहं तुह पडिओ ॥73॥ भणिऊण इमं कुमरो, पडिओ चलणेसु रिसिकुमारस्स । नाऊण निच्छयं से रिसिणा कुमरो इमं भणिओ ॥74॥ जलणपवेसेण अलं, सा रिसिदत्ता तुमे इह भवम्मि । दंसेमि कुमार ! अहं, जीवंती ettha ajjeva ॥ 75 // D:\amarata.pm5\3rd proof
Page #153
--------------------------------------------------------------------------
________________ [79 रिसिदत्ताचरिए चउत्थं पव्वं ॥ ] कुमरेण रिसी भणिओ, विणासिया जा जणस्स पच्चक्खं । सा कत्तो रिसिदत्ता, जीयंती दंससि तुमं ति ॥ 76 / / रिसिणा भणिओ कुमरो, जीवै निस्संसयं तु सा कुमर ! / किं तु तुमं देसु वरं, जेण य दंसेमि सा तुज्झ ॥ 77 / / तो सो विम्हियहियओ सकौगो भणइ तं रिसिकुमारं । नत्थि तुह जं अदेयं इहरा वि हु एत्थ तैलोए ॥ 78 / / जै पुण दंसेसि दैया(यं) तो हं नियजीवियं पि ते देमि । किं तं रिसिवर ! न मुणसि, मम चित्तं जेणिमं भणसि ॥ 79 ॥ अह सो रिसिणा भणिओ, आगच्छसु पुरवरिम्मि पविसेहि । जेण तुमे रिसिदत्ता(त्तं) दंसेमि अहं वरकुमार ! ॥ 80 ॥ 'नो aNNaha'tti वयणं, रिसिणो, मुणिऊण सो वरकुमारो । नयरम्मि संपविट्ठो, गओ य निययम्मि आवासे ॥ 81 ॥ तत्थ य गयस्स रिसिणा, कहियं सव्वं पि निययवुत्तंतं । पुरवरजणपच्चक्खं, जं वित्तं पाणमुक्काए ॥ 82 ॥ सोऊण पुरवरिजणो सहिओ राएण तह कुमारेणं । चरियं रिसिदत्ताए 'garuya'ccheraM'ti संपत्तो ॥ 83 / / गहिउं जणपच्चक्खं, रिसिणा कुमरस्स संतियं छुरियं । फालेऊण ति उरं पकड्डिया तेण सा गुलिया ॥ 84 ॥ जाया य तक्खणं चिय सहावरूवेण सा वरा बाला । णाया य कुमारेणं एसा सा मज्झ दैय ' त्ति ॥ 85 / / पत्तो य विम्हयं सो नयरिजणो रायकुमरसंजुत्तो । दट्टण तीए चरियं, सारिच्छं देवचरिएणं ॥ 86 / / दट्ठण य तीए रूवं नयरिजणो एवं भणिउमाढत्तो । अवसेण मरै कुमरो ईएए बालाए विरहम्मि ॥ 87 / / तुट्ठो य तीए लंभे, कुमरो आणंदिओ य सयलजणो । हाय-विलत्ता काउं, गहाविया सयलमाहरणं ॥ 88 / / 25 D:\amarata.pm5\3rd proof
Page #154
--------------------------------------------------------------------------
________________ 80] [ऋषिदत्ताचरित्रसंग्रहः ॥ कुविएणं कुमारेणं, सा वि य काऊण अट्ठियाहरणं । पव्वाया खररूढा, भमाडिया नयरिमज्झेणं ॥ 89 ॥ वज्जंतडिडिमेणं, कप्पियकण्णो-ट्ठ-नासिया काउं । निव्विसया आणत्ता, न मारिया 'इत्थिया काउं' ॥ 90 ॥ सा वि कुविएण भणिया, कुमरेण रूविणी तुमं पावे ! / वच्चसु जणयस्स गिहे, नत्थि य कज्जं तुमे मज्झ ॥ 91 / / रिसिदत्ताए कुमरो, तव्वेलं सो वरेण विन्नविओ । पिययम ! पयच्छसु मम विणिच्छिओ जो वरो तुमए ॥ 12 ॥ कुमरेणं सा भणिया, मग्ग पिए, देमि सो वरो तुज्झ । नियजीयं पि अवस्सं, देमि अहं न त्थि संदेहो ॥ 93 / / रिसिदत्ताए भणिओ, एसा मम रूविणी तुमे दैया । चित्तेणं दट्ठव्वा, न अण्णहा देसु मम वरमेयं ॥ 94 / / मम पाणदायगाणं ताण वि पाणाण अज्जउत्त ! तुमे । कायव्वं पाणदाणं, तेण वि य 'taha'tti पडिवण्णं ॥ 95 / / जाया य ताण पीई, सवईणं परोप्परं ऐमहंता । कमरो ताहिं समेओ, संदरपाणीण(णिणा) उवचरिओ ॥ 96 / / [ऋषिदत्ता-रुक्मिण्या सह कुमरस्य स्वनगर्यागमनम् ] सोहणदिणम्मि चलिओ, घेत्तुं रिसिदत्त-रूविणिं कुमरो । सो नियनयराभिमुहं, सहिओ नियएण सेण्णेणं ॥ 97 / / अणवरयपयाणेहिं, पत्तो रहमद्दणम्मि सो नयरे । गुरुविहवेण पविट्ठो, पविसेउं पणमिओ राया ॥ 98 ॥ पडियाओ सुण्हाओ, दो वि य चलणेसु ससुर-अत्ताणं । समैच्छि(त्थ)याओ तेहिं दौं आसीसवायं ति ॥ 99 / / परमत्थं नाऊणं रिसिदत्ता पूइया ससुरेणं । अंतेउरसहिएणं, खमाविया तह य सा तेणं ॥ 100 ॥ तेसिं चंडालाणं हेमरहो कुणै अत्थदाणं तु । कुमरेण वि तुटेणं, दिण्णं तेसि विउलं दाणं ॥ 101 ॥ D:\amarata.pm5\3rd proof
Page #155
--------------------------------------------------------------------------
________________ [81 रिसिदत्ताचरिए चउत्थं पव्वं ॥ ] जे के वि कूरकारी दुहा पासंडिणो कुमारेणं । कुविएणं नयराओ, सिग्धं निद्धाडिया सव्वे ॥ 102 / / कुमरो वि पिया सहिओ, भुंजइ भोए ऐइव्म्न्नित्ते। हेमरहो वि य रज्जं, पालै परमाए नीईए ॥ 103 ॥ [हेमरथनृपस्य प्रव्रज्यास्वीकारम् ] वोलीणे बहुकाले, अण्णम्मि दिणम्मि तम्मि नयरम्मि । संपत्तो चउनाणी भद्दजसो नाम आयरिओ ॥ 104 / / बहुसाहूपरियरिओ, आगंतुं नयरदाहिणदिसाए । कुसुमवणे उज्जाणे, समोसढो फासुए देसे ॥ 105 ॥ नाऊण समोसरियं, राया हेमरहो पुरजणसमेओ । गंतूणं तं वंदै, आयरियं परमभत्तीए ॥ 106 / / तेण वि य धम्मलाभो, दिण्णो कम्मट्टगंट्ठिनिद्दलणो । भवसयसहस्समहणो, अचिंतचिंतामणिसरिच्छो ॥ 107 / / लद्धासीसो य राया, उवविठ्ठो चलणांतिए तस्स । गुरुणा वि पुच्छिओ सो कुसलपौत्तिं सरीरस्स ॥ 108 / / नाऊणं अवहीए 'एसो पडिबुज्झइ' त्ति तो गुरुणा । पारद्धा य धम्मकहा, कहिओ जिणिंददेसिओ धम्मो ॥ 109 ॥ पडिबुद्धो सो राया, ठविउं निययासणम्मि कणगरहं । पव्वइओ तस्संते, विहरै तस्सेव पासम्मि ॥ 110 ॥ कणगरहो वि राया, धम्मं सोऊण सावगो जाओ । रिसिदत्ताए सहिओ, साहूणं पूयणरओ य ॥ 111 / / पालेइ सो रज्जं, जाया पच्चंतनरवई सव्वे । आणापडिच्छगा से साहिया तह य वहवसहा ॥ 112 / / अह ते पुणो वि पाणा नियए रज्जम्मि अत्थदाणेणं । पूएऊणं अकरा कणगरहेणं कया सव्वे ॥ 113 ॥ जाओ रिसिदत्ताए पुत्तो सुकुमालपाणि-पाओ त्ति । मासे पूरे पिउणा, सीहरहो से कयं नामं ॥ 114 / / 20 25 D:\amarata.pm5|3rd proof
Page #156
--------------------------------------------------------------------------
________________ 82] [ऋषिदत्ताचरित्रसंग्रहः ॥ पत्तो य जोव्वणं सो गहिआओ कलाओ सव्वाओ तेण । धणुवेयमाइयाओ इट्ठो सो अईव रायस्स ॥ 115 / / वोलीणे बहुकाले अण्णम्मि दिणे वियालवेलाए । राया सुहासणगओ ciTThai'valoyaNa'TTAle // 116 / / 5 [मेघवृन्दं दृष्ट्वा कनकरथ-ऋषिदत्ताया वैराग्यम् ] रिसिदत्ताए समेओ चिट्ठइ सो तत्थ जा पियकहाहिं । सारईयमेहवंदं ता पेक्खइ गयणमज्झम्मि ॥ 117 / / दट्ठण मेहवंदं घणकसिणं जा निरिक्खए राया । पुण्णक्खए व लच्छी, ता तं पवणाहयं नटुं ॥ 118 / / दट्ठण तं विलीणं राया चिंतेइ निययहिययम्मि । खणभंगुरा पयत्था सव्वे वि इमे सरीराई ॥ 119 / / जह व क्खणमेत्तेणं एयं पवणाहयं विलीणं ति । तह एयं पि सरीरं जाइ धुवं, na'tthi संदेहो ॥ 120 ॥ जह एयं आयासे खणदिटुं तक्खणेण य विणटुं । एसा वि तहा लच्छी होही खणभंगुरसहावा ॥ 121 / / नटुं जह दीसंतं ghaNa'bbhavaMdaM इमं खणेण नटुं । एसो वि बंधुवग्गो नासइ तह न त्थि संदेहो ॥ 122 ॥ [ज]i एस मेहवंदं समीरणपेरियं ti viNalR ti । taha khaNaaddha'ddheNaM दारं पि न वट्टै वसम्मि ॥ 123 ॥ घणकसिणं जह एयं, नटुं वंदं खणेण मेहाणं । तह एस पुत्तवग्गो, हवई खणभंगुरसहावो ॥ 124 / / बहलं पि मेहवंदं जहा विलीणं इमं खणद्धेणं । एयं पि तहा रज्जं हवै य खणदिट्ठ-नटुं ति ॥ 125 / / अथिरं चलं अणिच्चं पवणाहयमेहवंदसारिच्छं । 25 खणदिलु खणनटुं संसारसुहं पि एवैयं ॥ 126 / / खणभंगुरे अणिच्चे, संसारसुहम्मि, कुणै जो तण्हं । कम्मेण चोइओ सो पावै दुक्खं न संदेहो ॥ 127 / / D:\amarata.pm5\3rd proof
Page #157
--------------------------------------------------------------------------
________________ रिसिदत्ताचरिए चउत्थं पव्वं ॥ ] भणियं च [ 83 "खणदिट्ठ-नट्ठविहवे, खणपरिघट्टंतविविहसुख- दुक्खे । खणसंजोग - विओगे, न त्थि सुहं किं पि संसारे" ॥ 128 ॥ [ ] जावेवं सो चितै, भावं नाऊण ताव रिसिदत्ता । कणगरहं वयणेहिं, इमेहिं भणिउं समाढत्ता ॥ 129 ॥ एयस्स इमं सारं, पिययम ! खणभंगुरस्स देहस्स । जं jiNa'kkhAo धम्मो, इमेण कीरै सहावेणं ॥ 130 ॥ मोत्तूणं जिणधम्मो, न अत्थि संसारदुक्खतवियाणं । सरणं इह पाणीणं, अण्णं तैलोयमज्झमि ॥ 131 ॥ ता जै इमेण कीरै खणमवि खणभंगुरेण देहेण । एसो जिणवरधम्मो, एत्थ य, तो किं न पज्जत्तं ॥ 132 ॥ ईसि हसिऊण भणिया, रिसिदत्ता राइणा - पिए ! एवं । जं भणियं तुज्झेहिं, न अण्णहा होइ एवं ति ॥ 133 ॥ जावेवं(जा वेलं) वेरग्गयकहाहिं दो वि य गमंति तत्थ ठिया । ता सूरो अत्थमणं, गयणं कमिऊण संपत्तो ॥ 134 ॥ अत्थमणगए सूरे, संपत्ता रक्खसी अईवघोरा । बहलतमउत्थरंती दुज्जणवयणं व रयणि त्ति ॥ 135 ॥ कयआरित्तियकम्मो, सेविज्जंतो य पयैवग्गेण । गमिऊण पहरमेत्तं, सोवणए संठिओ राया ॥ 136 ॥ रिसिदत्ताए सहिओ, वेरग्गकहाहिं गमेइ जा रयणी (णि) / ता संपत्ता निद्दा दोण्ह वि रयणीए pacca'ddhe ॥ 137 // rayaNI'vasesamette निद्दखए जाव चिट्ठए राया । जामइएणं वित्तं तावेव गाइयं तत्थ ॥ 138 ॥ "जन्मेदं न चिरायु भूरिभवदा लक्ष्म्योऽपि नैव स्थिराः, किंपाकान्तफला नितान्तकटवः कामाः क्षणध्वंसिनः । आयुः शारदमेघचञ्चलतरं, ज्ञात्वा तथा यौवनं; हे लोकाः ! कुरुताऽऽदरं प्रतिदिनं धर्मेऽघविध्वंसिनि" ॥ 139 ॥ zA.vi. // D:\amarata.pm5\3rd proof 5 10 15 20 25
Page #158
--------------------------------------------------------------------------
________________ 84] [ऋषिदत्ताचरित्रसंग्रहः ॥ वित्तानंतरं च इमं गाहाचक्कलयं गाइयं च "रिद्धी सहावचवला, रोग-जराभंगुरं हयसरीरं । दोण्हं पि गमणसीलाण केच्चिरं होइ संबंधो ॥ 140 ॥ किंपागफलसमाणा, मुहरसिया hu~ti तह इमे भोगा। अंते दुक्खविवागा, तह वि न उज्झंति मूढमणा ॥ 141 ॥ नेहनिबद्धा पाणी, धम्मं न कुणंति जे जिणक्खायं । ते नरयकूवपडिया, सोयंति पुणो वि अप्पाणं ॥ 142 ॥ इय रिद्धि-सरीरेणं, विसएहिं य तह य चेव नेहेणं । नत्थि इह किं पि ताणं, मोत्तूणं जिणमयं धम्म" ॥ 143 ॥ राया वि य इमं सौं, हियए चिंतेइ सोहणं पढियं । एयं जामइएणं, न अण्णहा होइ एयं' ति ॥ 144 / / जावेवं सो चिंतै, ताव पहाया कमेण सव्वरिया । कालनिवेएण इमं, पढियं गाहाजुवलयं ति ॥ 145 / / "एसा कमेण रयणी, वोलीणा संपयं कुणह धम्मं । दुलहं पुणो वि होही, संसारे माणुस्सं जम्मं ॥ 146 ॥ निद्दलियतिमिरपडलो, एसो उइओऽत्ति झत्ति दिवसयरो । कुणह वरधम्मगहणं, पुण दुलहं माणुसं जम्मं" ॥ 147 ॥ सोऊण इमं राया, चिंतै हं वएण[?] हुं पहायं ति । सोहणमणेण पढियं करेमि हं धम्मगहणं ति ॥ 148 / / एवं सो चिंतंतो काउं सव्वं पहायकरणीय(यं) / अच्छी ....... ..............अनिवेओ त्ति ॥ 149 ॥ जहा................... ताण फू..........................| विहरंतो संपत्तो, ...............रहमद्दणे नयरे ॥ 150 / / [भद्रयशआचार्यस्यागमनं, गुरोर्देशना] आवासिओ य पुणरवि, भद्दवणे तम्मि उववणे रम्मे । 'भद्दजसो आयरिओ, समागओ साहुजणसहिओ ॥ 151 ॥ उज्जाणपालेणं, गंतुं [रण्णा] णिवेइयं एयं । / भद्दजसो आयरिओ, बहुसाहुजणेण pariyario ॥ 152 / / 15 25 D:\amarata.pm5\3rd proof
Page #159
--------------------------------------------------------------------------
________________ [85 रिसिदत्ताचरिए चउत्थं पव्वं ॥ ] रण्णा वि इमं सौं . .................वित्तस्स । दाऊणं संचलिओ वंदणवत्तीए सो गुरुणो ॥ 153 ॥ नायरजणो य सव्वो गुरुचलणवंदणनिमित्तं । रण्णा सहिओ सव्वो संपत्तो तम्मि उज्जाणे ॥ 154 ॥ नायरजणसहिएणं रण्णा गंतूण वंदिओ य भयवं । गुरुणा वि धम्मलाहो दिण्णो गुरुकम्मखयकारी ॥ 155 / / हेमरहो वि सव्वे, वंदेउं साहूणो पुणो । राया गुरुणं चरणासण्णो गंतुं धरणीए उवविठ्ठो ॥ 156 / / रिसिदत्ता वि य गंतुं, सहिया अंतेउरेण गुरुचरणे । गंतूणं सा वंदै जहक्कम सव्वसाहू ति(साहु त्ति) ॥ 157 / / उवविट्ठा य धरणियले पुणो वि गुरुचलणवंदणं काउं । गुरुणा वि य पारद्धा धम्मकहा महुरवयणेहिं ॥ 158 / / "सम्मत्तनाण-दसण-चरणाणं मोक्खमग्गहेऊणं । तवनियमसंजुया, परूवणा तह य पारद्धा ॥ 159 ॥ पंच य महव्वयाइं तिण्णि य गुत्तीओ प्ण्च्स्मीओ। दसभेओ जैधम्मो परूविओ तेण तह गुरुणा ॥ 160 ॥ नरयगई तिरियगई पुण, मणुयगई तह य चेव देव्गी। पत्थिव ! तारि gaio, हवंति लोयग्गवज्जाओ ॥ 161 ॥ अह नरवइणा भणियं, भयवं ! वच्चंति केण कम्मेणं । नरयगईए जीवा, दुक्खं तह केरिसं ताण ? ॥ 162 ॥ नरयाउयम्मि तुट्टे तिरियत्तं कह पुणो वि पावंति । मणुयत्तं देवत्तं कह सिद्धत्तं वि पाविति ॥ 163 ॥ एवं नरवैपुट्ठो भगवं गंभीर-महुर निग्योसो। कहिऊण समाढत्तो इमेहिं वयणेहिं आयरिओ ॥ 164 ॥ काऊण पावकम्मं, पाणी तह बंधेऊण न्र्याउण्। नरयाणुपुब्वियाए वच्चै सो कड्डिओ narae ॥ 165 ॥ D:\amarata.pm5\3rd proof
Page #160
--------------------------------------------------------------------------
________________ 86] [ऋषिदत्ताचरित्रसंग्रहः ॥ जं पुण पावं काउं, नरए वच्चंति पाणिणो बहवे । एत्तो सुणसु नराहिव !, तं तं [a]हंमं पवक्खामि ॥ 166 ॥ पाणिवह-अलियवयणं चोरिक्कं काउं के वि इह पाणी । निच्चंधयारतमसे पडंति नरए महाघोरे ॥ 167 ॥ णरयगैगमणचित्ता परिग्गहे जे हवंति अनियत्ता । नेरए बहुवेअणए अहोसिरा जंति ते पावा ॥ 168 ॥ एगिदिय-बेइंदिय-तेइंदिय-चौरिदिय तह य पंचिंदिय । हणिऊण महापावा नरए बहुवेयणे जंति ॥ 169 ॥ जे हंति कणिम(मा)हारा जीवे घायंति म्ण्स्र्स्लुद्धा। ते पावकम्मजुत्ता नरए दुक्खाइं पाविति ॥ 170 ॥ महु-मज्ज-मसलुद्धा, पारद्धी, जे भुजंति इह मूढा । ते गरुयं [ बहुदुक्खं, नरए पावंति कयपावा ॥ 171 ॥ जे अलियवयणनिरया अब्भक्खाणं कुणंति पाणीणं । ते बहु वेयणपौरे नरए दुक्खाइं पावंति ॥ 172 ॥ भासंति कन्नालियं गोअलियं तह य कूडसक्खेज्जं । ते कयपावा पावा नरए दुक्खेहि पच्चंति ॥ 173 ॥ भूमिनिमित्तं अलियं, नासं अवहरै तह य जो लुद्धो । सो कयपावो जीवो, नरए बहुवेयणे जाइ ॥ 174 ॥ जो परदव्वं गिण्हइ माइल्लो, चोरियाए तह निरो। सो वि अणंतं कालं, पच्चै कुंभीसु नरयगओ ॥ 175 ॥ कूडतुल-कूडमाणं तप्पडिरूवेहिं तह य जे दिति । ते पावभरियभारा नरए बहुवेयणे जंति ॥ 176 ॥ जो परदारं गच्छइ, बहुकोहो लोः-मान्न्-माइल्लो। सो वि कयपावकम्मो सयहुत्तं जाइ नरएसु ॥ 177 ॥ जो य परिग्गहमाणं न कुणै जं जिणवरेहिं पण्णत्तं । सो छेय-भेय-उक्कत्तणाइं narae jio lahai // 178 // D:\amarata.pm5\3rd proof
Page #161
--------------------------------------------------------------------------
________________ रिसिदत्ताचरिए चउत्थं पव्वं ॥ ] [87 इह खणमेत्तेणं सो, नरए उववज्जए महापावो । अह उप्पण्णाणंतर दीसइ सो नरयपालेहिं ॥ 179 ॥ छयण-भेयण-ताडण,-उक्कत्तण-फालणाई सो तत्थ । पावेइ महापावो, निरयपालेहिं जणियाइं ॥ 180 ॥ खलुक्कत्तणं तह नास-च्छेयणं, फालणं तहंगाणं । पाविति अकयपुण्णा निरयपालेहिं जणियाई ॥ 181 ॥ छेत्तण तस्स मंसं.पणो वि वयणम्मि तस्स य खिवंति । रे खासि, तुज्झ इटुं, मंसं जं पाव ! अण्णभवे ॥ 182 ॥ तंबं तौयं तविउं खिवंति वयणम्मि तस्स ते रुट्ठा । भणिऊणं तं पियसु एयं, मज्जं तुह आसि रे ! इटुं ॥ 183 ॥ लोहित्थि तविऊणं अवरुंडाविति ते नरयपाला । भणिऊण आसि इष्टुं परदारं रे ! तुहं पाव ! ॥ 184 ॥ 'कर-कर-kara'tti करवालफालिया, 'छर-छर-chara'tti छुरियाहिं । 'खण-खण-khaNa'tti खग्गेहि-ताडिया झत्ति निवडंति ॥ 185 ॥ 'हण-हण-हणत्ति हम्मंति, पाविणो ऽतङ-तड-taDa'tti फुटृति । 'हा-हा-ह-ha'tti जपंति दुक्खिणो दुक्खसंतत्ता ॥ 186 ॥ 'चर-चर-चरत्ति चुणिति पीडिया, 'छम-छम-छम 'त्ति छुम्मति । 'कढ-कढ-[ कढ]काढेंति काढि-पाणिए अग्गिवण्णम्मि ॥ 187 ॥ 'टस-टस-Tasa'tti भज्जंति, संधिणो ऽभस-भस-bhasa'tti विज्झंति । 'डह-डह-Daha'tti भणिउं डझंति पुणो पुणो तत्थ ॥ 188 ॥ इय एवं ते बहुहा सिंवलि-वेयरणि-कुंभिमाईसुं । असिवणपत्तेहिं तहा, नरए हम्मंति बहुपावा ॥ 189 ॥ नरया पुण बहुभेया बहुवण्णा बहुदुहा य बहुकोवा । बहुपूय-वसाकलिया, सत्तसु पुढवीसु बहुभेया ॥ 190 ॥ एक्क-त्ति-सत्त-दह-सत्तरस तह य बावीसा । तेत्तीसा अयराणं, होइ ठिई नारयाणं tu ॥ 191 ॥ 15 20 25 D:\amarata.pm5\3rd proof
Page #162
--------------------------------------------------------------------------
________________ 5 10 15 20 25 88 ] [ ऋषिदत्ताचरित्रसंग्रहः ॥ अह एवमाइ दुक्खं सहिऊणं नारया इहं पावा । उव्वरियसेसपावा, तिरियत्ते चेव जायंति ॥ 192 ॥ पुढवी-याऽऽऊ-तेऊ-वाऊ - वणस्सई य ते हुंति । पज्जत्ताऽपज्जत्ता सुहुमा तह य बायरा चेव ॥ 193 ॥ पत्तेया साहारण, तसा य तह थावरा य ते हुंति । बेइंदिय - तेइंदिय - चौरिंदी तह य पज्जत्ता ॥ 194 ॥ अह कह य घंसणा - घोलणाहिं पंचिदियत्तणं लहहि । तत्थ ति गो-महिसुट्टाइएसु, जायंति कयपावा ॥ 195 ॥ एमाइ हिंडिऊणं मणुयत्तं, कह वि पावए जीवो । तं पि अणारियदेसेसु जत्थ य लद्धं पि नो सहलं ॥ 196 ॥ अह कह वि हिंडिऊणं, आरियखेत्तं कहं पि सो लहै । तत्थ वि मिच्छत्तजडो, जिणमयधम्मं न पावे ॥ 197 ॥ जह पुण एवं सारं मणुयत्तं होइ अमत्ताईणं । इहि नरवर ? निसुणसु तं ते हं संपवक्खामि ॥ 198 ॥ जह सारो सेण्णाणं, नेत्तू खीरोदही समुद्दाणं । तह सारो मणुयभवो, अण्णेसिं होइ जम्माणं ॥ 199 ॥ जह मणुयाणं चक्की सारो, देवाण जह य देविंदो । तह सारो मणुयभवो, अण्णेसिं होइ जम्माणं ॥ 200 ॥ जह देवाण जिणिदो सारो, धम्माण जह य जिणधम्मो । तह सारो मणुयभवो, अण्णेसिं होइ नं जुयाणं (जम्माणं? ) ॥ 201 ॥ अह तिरियाण मियारी, हंसो जह hor3a पक्खिवग्गाणं । तह सारो मणुयभवो, अण्णेसिं होइ जम्माणं ॥ 202 ॥ गोसीसचंदणं चंदणाणं, कुसुमाण जह य सयवत्तं । तह सारो मणुयभवो, अण्णेसिं होइ जम्माणं ॥ 203 ॥ ऐरावणो गयाणं, धरणिंदो जह य होइ नागाणं । तह सारो मणुयभवो, अण्णेसिं मणुय ( होइ) जम्माणं ॥ 204 ॥ D:\amarata.pm5\3rd proof
Page #163
--------------------------------------------------------------------------
________________ [89 रिसिदत्ताचरिए चउत्थं पव्वं ॥ ] जह धाऊण सुवण्णं, धणाण जह होइ रयणमिह सारं । तह सारो मणुयभवो, अण्णेसिं होइ जम्माणं ॥ 205 ॥ महुरो रसो रसाणं, जह सुरही होइ सयलगंधाणं । तह सारो मणुयभवो अण्णेसि होइ जम्माणं ॥ 206 ॥ इय सयलजाइसारं मणुयत्तं लहिउं जो पमाएइ । संसारोवहिमज्झे पुणो पुणो भमै सो मूढो ॥ 207 ॥ जो लहिऊणं एयं, पमायए मूढ इंदियपसत्तो । सो उयहिमज्झवडिओ लळूण तरंडयं मुयै ॥ 208 ॥ भवसयसहस्सदुलहं मणुयत्तं लहिउं जो पमाएइ । सो चिंतामणिं मोत्तुं कायमणिं चेव गिण्हेइ ॥ 209 ॥ लहिऊण मणुयजम्मं न कुणै जो जिणमयं वरं धम्मं । सो चिंतामणितुल्लं मणुयत्तं चेव हारेड् ॥ 210 ॥ जेण- "तव-नियम-संजमेहिं होइ पहाणो त्ति एस जिणधम्मो । सेसाणं धम्माणं तहा य पावस्स पडिवक्खो" ॥ 211 ॥ एसो पुण जिणधम्मो जह होइ वेरी एत्थ पावस्स । इम्हि तहा नराहिव ! निसुणसु एक्केण चित्तेण ॥ 212 ॥ जह गयकुलाणं वेरी होइ मियारी जयम्मि सुपसिद्धो । तह होइ एस वेरी जिणधम्मोऽसेसपावस्स ॥ 213 ॥ जह जलणो कट्ठाणं वेरी जलणस्स होइ जलनियरो । तह होइ एस वेरी जिणधम्मो चेव पावस्स ॥ 214 ॥ जह व गयाणं मियारी, अमरवई चेव होइ असुराणं । तह होइ एस वेरी जिणधम्मो चेव पावस्स ॥ 215 ॥ मज्जारो मूसाणं वेरी नागाण होइ जह गरुडो । तह एस तुमं जाणसु , 'वेरी पावस्स जिणधम्मो' ॥ 216 ॥ जह दिवसो रयणीए, रयणी पडिवक्खु होइ दिवसस्स । तह एसो पडिवक्खो जिणधम्मो होइ पावस्स ॥ 217 ॥ D:\amarata.pm5\3rd proof
Page #164
--------------------------------------------------------------------------
________________ 90] [ऋषिदत्ताचरित्रसंग्रहः ॥ एसो पुण जिणधम्मो चिंतामणि-कप्परुक्खमत्तहिओ । न कुणै जो इहं मूढो, सो सोयै कुगैपहपडिओ ॥ 218 ॥ लभ्रूण वि मणुयत्तं, न कुणै जो जिणमयं वरं धम्मं । गोसीसचंदणं सो इंगालकएण इह डहै ॥ 219 ॥ मणुयत्ते वि नरो पत्ते न हु कुणै जिणमयं धम्मं । सो उयहिमज्झवडिओ, लोहकए हणेइ वरनावं ॥ 220 ॥ लद्धे वि मणुयजम्मे, न कुणै जो एत्थ जिणमयं धम्म । कप्पूरतरुवरेहि, वित्तिं कोद्दाण सो कुणै ॥ 221 ॥ माणुसजम्मं लहिउं, संजम-जोएहिं कुणै जो न हियं । रयणमयथालियए खलपायं पयै सो मूढो ॥ 222 ॥ लहिऊण मणुयजम्मं जो जिणधम्मे न उज्जुओ होइ। सो चिंतामणिरयणं सुत्तनिमित्तं विणासेइ ॥ 223 ॥ जो मूढो मणुयत्तं, लभ्रूण य इंदियाण व्स्व्त्ती। न कुणै जिणमयं धम्मं, सो सोयै कुगै पहपडिओ ॥ 224 ॥ जो पुण लहिउ~ एयं सिक्खावयग-गुणव्वएहिं स्ण्जुत्तो। पंचाणुव्वयधारी, सो सहलं कुणै मणुयत्तं ॥ 225 ॥ तो मरणभौव्विग्गे जीवे न हणइ काय्-वाएहिण्। सम्मट्ठिई जीवो सहलं मणुयत्तणं तस्स ॥ 226 ॥ जो अलियवायविरओ सावज्जं, सच्चयं पि नो वयै । जिणवरधम्मम्मि ठिओ, मणुयभवो तस्स इह सहलो ॥ 227 ॥ जो परदव्वं वज्जइ, मणसा वायाए तह य काएणं । नाणे य सया जुत्तो, माणुस्सं तस्स इह सहलं ॥ 228 ॥ परदारम्मि य विरओ, अट्टमिमाईसु ब्ण्भ्चेर्जुओ। सम्मत्तभावियमणो मणुयभवं कुणै इह सहलं ॥ 229 ॥ गो-महिसिमाइयाणं, परिमाणं कुणै जिणमयम्मि त्थिओ। दंसणसुद्धो जीवो, मणुयत्तं तस्स इह सहलं ॥ 230 ॥ 15 25 D:\amarata.pm5\3rd proof
Page #165
--------------------------------------------------------------------------
________________ [91 रिसिदत्ताचरिए चउत्थं पव्वं ॥ ] पुव्वाईण दिसाण, परिमाणं कुणै भावसंजुत्तो । सीलेण भावियमणो, सो मणुयत्तं लहै सहलं ॥ 231 ॥ उवभोग-परिभोगे, जिणमयदिट्ठीए परिमिए कुणै । चरणजुत्तो जीवो, माणुस्सं तस्स इह सहलं ॥ 232 ॥ सामाइयसंजुत्तो वंदै जो चेइए भउव्विग्गो । जिणवरधम्मे कुसलो, तस्स भवं चेव सकयत्थं ॥ 233 ॥ नवकारेण विबोहो, दिणे दिणे कुणै गमणपरिमाणं । सावज्जे य विरत्तो मणुयभवं तस्स सुपसत्थं ॥ 234 ॥ अट्ठमिमाइदिणेसुं, चउभेयं कुणै पोसहं धीरो । दयसंपण्णो जीवो, तस्स हु जम्मो हवै सफलो ॥ 235 ॥ तव-नियमसंजुयाणं, गुत्ताणं बंभचेरजुत्ताणं । नायगयं देइ धणं, सहलं मणुयत्तणं तस्स ॥ 236 ॥ इय एवमाइधम्मं काऊणं अंतकालसमयम्मि । संलेहणकयपुव्वो पच्चक्खाणं कुणै धीरो ॥ 237 ॥ पच्चक्खियआहारो, आलोयण-नियम-भावणाजुत्तो । आउक्खयम्मि धीरो, सुरलोयं चेव सो जाइ ॥ 238 ॥ तत्थ वि सोहम्माईसु, अंतमुहुत्तेण सो हु उववज्जे । सयणीए य महल्ले अह निद्दखए व उठेइ ॥ 239 ॥ जय नंदा जय भद्दा, अम्हाणं सामिओ तुम देव ! / अम्हे किंकरदेवा, एवं पथुणंति ते तुट्ठा ॥ 240 ॥ एयं तुम्ह विमाणं, एसो तुह संतिओ जुविस्ण्घो। तं चेव इंदसमो, इंदो वा एत्थ उववन्नो ॥ 241 ॥ एए सुरतरु-वावी-रयणाई देवसंतियाई ति । एए वि देवसंघा, तुज्झं आणं पडिच्छंति ॥ 242 ॥ अह सो वि जायसंको, अवहिं उवजुंजिऊण जोएइ। किं एयं मम संतियं ? किं वा अण्णस्स कस्साऽवि ? ॥ 243 ॥ 20 25 D:\amarata.pm5\3rd proof
Page #166
--------------------------------------------------------------------------
________________ 5 10 15 20 25 92 ] [ ऋषिदत्ताचरित्रसंग्रहः ॥ अवहीए जा जोयै, पुव्वभवं ताव पेच्छए सहसा । नवकार-अणसणेणं, जाणइ ह से कओ कालो ॥ 244 ॥ पत्तं मया महंतं, जिणधम्माओ महापभावेणं । देवत्तं पुण्णेहिं, नवकारपभावेणिएहिं ॥ 245 ॥ चिंतेऊणं एयं, नियए हिययम्मि सुरवरो तत्थ । सहसा उट्ठेइ तओ जिणनवकारं कुणै तुट्ठो ॥ 246 ॥ "जय कोह- माण-मय- मोहमुक्क ! जय भवियबोहणजिणंद ! / जय माणहत्थमद्दण ! जय केवलणाणदिवसयर ! ॥ 247 ॥ जय सयलजंतुबंधव ! जय जय मूढाण पंथवरदेस ! / जय भवियकुमुयबोहण ! जय जय संसारौत्तार ! ॥ 248 ॥ जय जीवाजीवपयासगवीर ! जय पुण्ण-पावभयमुक्क ! | जय सरणागयवच्छल ! जय सासयसोक्खपत्त ! ॥ 249 ॥ जय जय सुरासुरसंथुय ! जय जय भवियाण मोक्खपहदेस ! / जय मयलंछणवज्जिया, जय केवलनाणसंपत्त !" ॥ 250 ॥ इय एवं चक्कलयं, पढिऊणं नमै चरणवरजुयलं । भत्तिभरनिब्भरंगो जिणाण वरकेवलधराणं ॥ 259 ॥ अह नमिऊण जिणिदे, उवओगं जाव देइ रिद्धीए । तो पेच्छइ लवमाणं जुवैजणं महुरवयणेहिं ॥ 252 ॥ 'तं अम्हाणं सामी' उववण्णो सुकयकम्मपब्भारो । ता भुंज वरे भोए रमणीए तं जहिच्छाए ॥ 253 ॥ नीलमणिभित्तिघडिए, वेरुलियमाइरयणकब्बुरिए । एए तुह वरभवणे, ता कीसलु सामि ! जहइच्छं ॥ 254 ॥ अह सो वि कीलमाणो जुवैजणेणं समं वरविमाणे । पेच्छणयविहाणेण य, कीलंतो गमै कालं ति ॥ 255 ॥ सो एवं कीलंतो, गमेइ बहुयाई तत्थ अयराइं । वरभोगतग्गयमणो, गयं पि कालं न याणइ ॥ 256 ॥ D:\amarata.pm5\3rd proof
Page #167
--------------------------------------------------------------------------
________________ [93 रिसिदत्ताचरिए चउत्थं पव्वं ॥ ] सो एवमाइ सोक्खं भुंजेइ तत्थ देवलोगम्मि । आउखयम्मि चविउं मणुयभवं चेव पावेइ ॥ 257 ॥ तं पुण आरियदेसे, सुकुले तह सुद्ध चेव जाईए। बोही लहिऊण तहा, पवज्जं तह य पावेइ ॥ 258 ॥ पंचमहव्वयधारी, पंचहिं समिईहिं तह य संजुत्तो । रागद्दोसविमुक्को, पव्वज्जं कुणै सो धीरो ॥ 259 ॥ सो पालियपव्वज्जो, घणघाइचउक्कयं खवेऊणं । उप्पाडिऊण नाणं खवेइ भवबंधणे कम्मे ॥ 260 ॥ खविऊण सेसकम्मे, सेलेसिं पाविऊण समएणं । सो होइ मोक्खगामी, तत्थ गओ नो पुणो एइ ॥ 261 ॥ अजरो अमरो अरुहो असरीरो सयलमुक्कवावारो । निव्वाणगओ चिट्ठइ समयं सोक्खेहिं परियरिओ ॥ 262 ॥ नरनाह ! इमाओ ते गईओं पंच वि कमेण खियाओ। जो ते पमुच्चिउ ह( ? ) नरयगईयाइयाउ त्ति" ॥ 263 ॥ सुणिऊण इमं वयणं, राया नमिऊण तह य पयकमलं । भणइ गुरुं हिट्ठमणो, सामिय ! एवं इमं भव्वं ॥ 264 / / तुझे वि इमं सौं, नारय-तिरिय-मणुय-देवगैकहणं । वेरग्गभावियमणा, पंचमगैसाहगा होह ॥ 265 / / इय रिसिदत्ताचरिए, गाहनिबद्धे वरम्मि सुपसत्थे । गुणपालविरइए, वरं चउत्थपव्वं समत्तं ti ॥ 266 / / cha / 20 D:\amarata.pm5\3rd proof
Page #168
--------------------------------------------------------------------------
________________ रिसिदत्ताचरिए पंचमं पव्वं ॥ 10 [गुरुणा ऋषिदत्तायाः पूर्वभवकथनम्] धम्मक्खाणवसाणे, रिसिदत्ता भणइ तं गुरुं नमिउं । भयवं ! नत्थि अवीयं, एत्थ तुमे किं पि संसारे ॥ 1 ॥ ता भयवं मम साहसु, 'रक्खसि सद्दो' इमो ममं जाओ । कयरेणं कम्मेणं, सामि ! उइण्णेण अ भीमो ॥ 2 ॥ भयवं पि महुरवाणी, सौं रिसिदत्तसंतियं वयणं । भवियजणबोहणत्थं, कहिउं एवं समाढत्तो ॥ 3 ॥ भद्दे ! निसुणसु एसो, जेण पयत्तो त्ति रक्खसीसहो । एत्थ, तए कम्मेणं अण्णभवे चेव जणिएणं ॥ 4 ॥ जंबुद्दीवे दीवे, अत्थिह भरहे भमीरविसयम्मि । गंगपुरं नामपुरं, तं भुंजइ गंगदत्तो त्ति ॥ 5 ॥ तस्स त्थि वरा भज्जा, गंगा नामेण, तीए तं धूया । नामेण गंगसेण आसि, अईयम्मि कालम्मि ॥ 6 ॥ तत्थेव अत्थि नयरे, चंदजसा नाम साहुणी पवरा । तीए सयासम्मि तुमे, जिणधम्मो पाविओ तैया ॥ 7 ॥ वच्चसि तं अणवरयं, दिणे दिणे साहुणीए मासम्मि । खंतिपहाणो धम्मो, सुणसि य तं ताण पासम्मि ॥ 8 ॥ तं च कुमारी तैया, रायासुया इंति तुह वरा बहवे । नेच्छसि तं अत्ताणं, रायसुयाणं ति दिज्जंतं ॥ 9 ॥ भणिया य तुमं तैया, जणएणं पुत्त ! इच्छसु तुमं ति । रायसुया इंति वरा, इमा वर इमाण जो तुज्झ पडिहाइ ॥ 10 ॥
Page #169
--------------------------------------------------------------------------
________________ रिसिदत्ताचरिए पंचमं पव्वं ॥ ] भणिओ य तुमे जणओ, ताय ! अहं साहुणीण पासम्मि । बंभकुमारी संता, धम्मं चिट्ठामि कुणमाणी ॥ 11 ॥ न त्थि विसयाभिलासो, ताय ! ममं जाणिज्जेहिं विसएहिं । सेविज्जंतेहिं फुडं, संसारो विद्धिमावहै ॥ 12 ॥ जावेवं ते भणियं, ताव य नाऊण तुज्झ सो चित्तं । भै, कुण पुत्ति ! धम्मं परलोयहियं, न वारेमि ॥13॥ चंदजससाहुणीए संगा नामेण साविया तैया । पासम्म य निक्खंता दालिकुडुंबतणयति ॥ 14 ॥ तव-नियम-सोसियंगी, तवै तवं सा अईवउग्गं ति । संसारदुक्खभीया, चंदजसासाहुणिसयासे ॥ 15 ॥ छट्ठ-'ट्ठम-दसम-दुवालसेहिं, mAsa'ddha - मासखवणेहिं । तवै तवं सा उग्गं, तहा य आयंबिलेहिं ति ॥ 16 ॥ तंपि य चत्थ-छट्ट -'ट्ठमेहिं मासद्ध - मासखमणेहिं । ती समं कुणसि तवं गिहत्थभावम्मि वट्टंती ॥ 17 ॥ 'सा साहुणि' त्ति काउं सव्वो वि पूयण-वंदणं कुणै । ती गुणगहणपरो लोओ सव्वो वि, नौण तुमे ॥ 18 ॥ तं तीए असहमाणी, वहसि य रीसं 'जहा ममं को वि । न कुणै थुइ - गुणगहणं, तीए पुण कुणै एस जणो ॥ 19 ॥ कलुसियचित्ताए तुमे, तीए दाऊण अब्भखाणं ति । सयले वितओ लोए, पयासियं तं तुमे तैया ॥20॥ जह किल संगा एसा, तवचरणं कुणै सोहणं, किंतु । मंसाऽसि धुत्ति एसा, पच्छण्णं खाइ मडयाणि ॥ 21 ॥ कुणै तवं मायाए, न उण इमा सम्म साहुणी होइ । साहुणी वेसेण इमा, रक्खसिया एत्थ अवयरिया ॥22॥ सहियं तं संगाए सम्मकरणेण तुज्झ वयणं ति । तुम अणिदियं तं बद्धं नुटुं (?) निकायं ti ॥ 23 ॥ D:\amarata.pm5\3rd proof [ 95 5 10 15 20 25
Page #170
--------------------------------------------------------------------------
________________ 96] [ऋषिदत्ताचरित्रसंग्रहः ॥ संसारि भमंतीए, तं कम्मं वेइयं तुमे बहुयं । / पत्ताणि य दुक्खाई बहूणि तक्कम्मजणियाणि ॥ 24 ॥ किंचावसेसमेत्तम्मि य कम्मम्मि तं पुणो जाया । तत्थेव य गंगपुरे, नरिंदधूय त्ति होऊण ॥ 25 ॥ लद्धो ते जिणधम्मो, सामण्णं तह य पालियं तैया । वित्तो य तवो विउलो, किंतु सकवडो तुमे तैया ॥ 26 / / तं च न गुरुणो कहियं, न निंदियं तयं तुमे कवडपावं । अणसणविहिणा मरिउं उववण्णा देवलोयम्मि ॥ 27 ॥ ईसाणिंदस्स तुमं जाया, जाया कप्पम्मि चेव बीयम्मि । अग्गमहिसि त्ति हौं, देवी परमेण रूवेण ॥ 28 ॥ भोत्तूण तत्थ भोए, ईसाणिंदेण सह तुमे तैया । आउक्खयम्मि चविउं, उववण्णा एत्थ भरहम्मि ॥ 29 ॥ मत्तियावैनयरीए. हरिसेणो(ण)राइणो पियमईए] / पागत्तम्मि समुप्पण्णा, जाया तह य आसमपयम्मि ॥ 30 ॥ रिसिदत्ता तुह नामं कयं च पिउणा मया य तुह माया । दिण्णा य तुमं पिउणा, रण्णे कणगरहरायाणो ॥ 31 ॥ तं च तुब्भे संसारे, एत्थ भमंतीए खोडियं कम्मं । किं चावसेसमेत्तं, एत्थ भवे तं उइण्णं ति ॥ 32 ॥ सोऊण इमं सव्वं ईहापोहं तओ उ कुणमाणी । उप्पण्णजाइसरणा, 'dhasa'tti मुच्छागया पडिया ॥ 33 ॥ चंदणजलेण सित्ता, चेलुक्खेवेण दिण्णपडिवाया । जाया पुणो विसत्था, रिसिदत्ता थोयवेलाए ॥ 34 ॥ कणगरहेणं पुट्ठो, नमिऊण गुरू, जहा किमेयं ति । गुरुणा वि तस्स कहियं जहा-फुडं एहिं वयणेहिं ॥ 35 ॥ सुणिऊण निययचरियं, ईहापोहं तओ य कुणमाणी । उप्पण्णजाइसरणा एसा मुच्छागया पडिया ॥ 36 ॥ D:\amarata.pm5\3rd proof
Page #171
--------------------------------------------------------------------------
________________ रिसिदत्ताचरिए पंचमं पव्वं ॥ ] [97 अह जायजाइसरणा, सा चिंतेउं इमं समाढत्ता । खणभंगुरे सरीरे, पेच्छ पमाओ इमो मज्झ ॥ 37 / / जं लहिऊण य धम्मं, जिणपण्णत्तं इमं मए विमलं । तह वि पमायपराए परस्स आलं वीण्णं ति ॥ 38 / / लहिऊण य पव्वज्जा, तह वि य सल्लेण तवो मए वित्तो । teNa'jja वि संसारे, भमामि हं दुक्खपौरम्मि ॥ 39 / / अह भणिओ गुरू तीए 'भयवं ! एवं' ति जह तुमे भणियं । जाइसरणेणं इम, उवलद्धं, सामि ! मे सव्वं ॥ 40 ॥ कणगरहो वि य एवं, सुणिउं रिसिदत्तासंतियं चरियं । निययम्मि मणे एवं, चिंतेउं एवमाढत्तो ॥ 41 ॥ पेच्छ इमो संसारो, अईव कुडिलो ममं ति पडिहाइ । जेणेरिसी अवस्था पत्ता रिसिदत्तजीवेणं ॥ 42 ॥ एवं चिंतिऊणं, गुरुणो नमिऊण तह य पयकमलं । विण्णविओ तेण गुरू, सामि ! मम देसु पव्वज्जा(ज्ज) ॥ 43 ॥ रिसिदत्ता वि य नमिउं भणइ गुरुं निययदुक्खपरिभीया । जै हं सामिय ! जोगा, ममं पि ता देसु पव्वज्जा(ज्ज) ॥ 44 / / गुरुणा वि भणियाई देवाणुपियाई ! मा कुणह खेवं । संसारसहावं, जाणिऊण थोवं तुम्हेऽत्थ ॥ 45 / / ठविऊण य सीहरहं पुत्तं, रज्जम्मि कणगरहराया । रिसिदत्ताए सहिओ, पव्वइउ गुरुसयासम्मि ॥ 46 / / अण्णे वि तत्थ बहवे, पव्वैया के वि सावया जाया । धम्मं soUNa'NNe, दंसणमग्गं च पडिवन्ना ॥ 47 ॥ रिसिदत्ता वि य गुरुणा, पव्वावेउं समप्पिया विहिणा । बहुसाहुणीसमेया, सुंदरगणणीए अज्जाए ॥ 48 / / विहरै य गुरुसमेओ, कणगरहो, सा वि साहुणिसमेया । गुरुणी आमण्णेणं, संजमजोगं कुणेमाणी ॥ 49 / / ___15 25 D:\amarata.pm5\3rd proof
Page #172
--------------------------------------------------------------------------
________________ 98] [ऋषिदत्ताचरित्रसंग्रहः ॥ कणगरहेणं तैया गुरुणो पासम्मि जं सुयं पढियं । तं तुम्ह समासेणं, कहामि हं गुरूवएसेणं ॥ 50 ॥ आयारं सूयगडं ठाणं, समवाओ विवाहपण्णत्ती । नायाधम्मकहाओ, तह चेव य तिण्णि दसाओ ॥ 51 ॥ पण्हावागरणं तह दिट्ठीवाओ य बारसममंगं । थेवेण वि कालेण तेणं पढियाई एयाइं ॥ 52 ॥ अट्ठारसहस्साइं पयाण इह होइ पढममंगं तु । सेसाई अंगाई हवंति, इह दुगुण-दुगुणाई ॥ 53 ॥ बारसमे पुण अंगे, चोद्दसपुव्वाइं हुंति एयाइं । उप्पाय नाम पढमं, अग्गेणीयं भवे बीयं ॥ 54 / / तह वीरियाणुवायं, अत्थि नत्थि तिन्नह पवायं च । नाणपवायं ति तहा सच्चपवायं भवे छटुं ॥ 55 ॥ आयप्पवाय-कम्मप्पवाय नवमं तु पच्चक्खाणं ति । विज्जाणुपवायं तह कल्लाणं तह य पाणाऊ ॥ 56 / / तेरसमं सुविसालं, चोद्दसमं होइ बिंदुसारं ति । एमाइं पुव्वाइं कणगरहेणं ति पढियाइं ॥ 57 / / एगारस अंगाई रिसिदत्ताए थेवकालेणं । सुंदरगणणिसयासे संपुण्णाई ति पढियाइं ॥ 58 / / वोलीणे बहुकाले गुरु-साहुजणेण ताई सहियाइं । भद्दिलपुरम्मि नयरे, संपत्ताइं कमेणं ति ॥ 59 / / तम्मि य नयरे जाओ जिणचंदो सियलो पुरा आसि । तियलोयपावओ(u)जसो तित्थयराणं च जो दहमो ॥ 60 ॥ वंदणहेउ त्ति तहिं गुरुणा सहियाई ताई प्त्ताई। सियलजिणस्स पडिमा पवंदिया तेहिं भत्तीए ॥ 61 / / छ?-'ट्ठम-दसम-दुवालसेहिं मासद्ध-मासखवणेहिं । खेवयंति जाव दियहाइं, गुरुणा सद्धिं तहिं ताई ॥ 62 / / 25 D:\amarata.pm5\3rd proof
Page #173
--------------------------------------------------------------------------
________________ [99 रिसिदत्ताचरिए पंचमं पव्वं ॥ ] ता खविय घाइकम्मं सुक्कज्झाणम्मि वट्टमाणाणं । लोयालोयपयासं दोण्हं वि नाणं समुप्पण्णं ॥ 63 / / नाऊणं अवहीए समागया तत्थ तक्खणं देवा । हिटेहिं तओ तेहिं केवलिमहिमा कया सिग्धं ॥ 64 ॥ पारद्धा य भगवया कणगरहेणं ति देसणा तत्थ । पडिबुद्धो बहुलोओ, सुणिउं संसारकुडिलत्तं ॥ 65 / / केवलिपज्जायं पालिऊण खविऊण सेसकम्माइं । बोंदि चइउं पत्तो कणगरहो मोक्खसोक्खं ति ॥ 66 / / अह ते देवनिकाया, गंतुं रिसिदत्ताकेवलिसमीवे । आढवहिं तत्थ हिट्ठा, केवलिमहिमं पयत्तेणं ॥ 67 ॥ काऊणं ते महिमं हिट्ठ-तुट्ठा मुणंति ते धम्मं । नयरजणेणं सहिया, रिसिदत्ताए सयासम्मि ॥ 68 ॥ जह- "जीवा संसारे भमंति दुट्ठ-'ट्टकम्मपडि बद्धाए ?) पडिबद्धा । नारय-तिरिए देवत्तणेण तह माणुसगईए ॥ 69 ॥ तं पुण कम्मं निसुणह, अट्ठविहं जं जिणेहिं पण्णत्तं । तह चेव समासेणं, अणुग्गहत्थं अहं वोच्छं ॥ 70 ॥ नाणस्स दंसणस्स य, आवरणं, वेयणीय-मोहणीयं । आउयं नामं गोत्तं, अट्ठमं य अंतराय' त्ति ॥ 71 ॥ मै-सुय तह अवहीण, मणपज्जव तह य केवलावरणं । पंचविहं नायव्वं, नाणावरणं ति इह कम्मं ॥ 72 ॥ दिट्ठीए आवरणं, सेसिदिय अवहि-केवलाणं च । पणगं चउक्कदंसणवरणं भवे नवविहंमि ॥ 73 ॥ निद्दा निद्दानिद्दा पयला pylpylaao। थीणद्धिपंचमि( मी) य, सुहमसुहं होइ वेयणीयं ॥ 74 ॥ D:\amarata.pm5\3rd proof
Page #174
--------------------------------------------------------------------------
________________ 100] [ऋषिदत्ताचरित्रसंग्रहः ॥ सम्म मिच्छं मीसं... ........ ॥ 75 // कोहो माणो माया लोहो, ते चौरो य हुंति अणंताणुबंधि । अपच्चक्खाणा पच्चक्खाणा य संजलणा ॥ 76 ॥ हास-i-अरै-सोगो, भओ दुगुंच्छि-त्थि-पुं-नपुंसा य । नवनोकसाय, एए मोहणीयं अट्ठवीसविहं ॥ 77 ॥ नारय-तिरिय-नर-सुर-ईभेएणं चउव्विहं आउण्। मज्झिम-जहन्नुक्कोसं एयं आउं सुणेह ताणं ॥ 78 ॥ *गइ-जाइ तह सरीरं, अंगु( गौ )वंगं निबंधणं (बंधणं ) तह..... / [संठाण]-वण्ण-रस-गंध फास, 'गुरु-लहुय( उव )घाय पराघाय ॥ 79 ॥ आणुपुव्वि उस्सासं, पज्जत्तं बायर-सुहुमं तह य पत्तेयं । थिरमथिरं सुभमसुभं, साहारण सुभग-दुभगं च ॥ 80 ॥ सुसर-दुसरनामं, आएज्जं तह य अणाइज्जं । जसकित्ति-अजसकित्ती, निम्माणं तह य तित्थयरं [?] ॥ 81 ॥ बायालीसविहं, नाम कम्मं तु एत्थ अक्खायं । satta'TThI-ति-णउई, वित्थरओ विसुत्तरसयं च ॥ 82 ॥ 10 * तुलना- गइ-जाइ-तणु-उवंगा, बंधण-संघायणाणि संघयणा । संठाण वण्णगंधरस-फास-अणुपुव्वि विह्ग्गी। पिंडपयडि त्ति चौदस, प्र्घा-ऊसास्-आय्वुज्जोअण्। अगुरुलहु-तित्थ-निमिणो,-वघायमिअ अट्ठ पत्तेआ । तस-बायर-पज्जत्तं, पत्तेयं थिरं सुभं च सुभगं च । सुस्सराइज्जजसं, तस-दसगं थावरदसं तु इमं ॥ थावर-सुहुम-अपज्ज, साहारण-अथिर-असुभ-दुभगाणि । दुस्सर-णाइज्जा-जस,-मिअ नामे सेअरा वीसं ॥ iti prathamakarmagranthe gA0 24ta:27 / D:\amarata.pm5\3rd proof
Page #175
--------------------------------------------------------------------------
________________ [101 रिसिदत्ताचरिए पंचमं पव्वं ॥ ] गोयं तु होइ दुविहं उच्चं नीच्चं चेव नायव्वं । उच्चं तित्थराईसु , निच्चं चंडालमाइणं ॥ 83 ॥ भोगोवभोग-वीरिय-दाण-लाभे य होइ नायव्वं । पंचविहमंतराय, कम्मेयं अट्ठहा होइ ॥ 84 ॥ एएहिं कम्मेहिं, जीवो संसारवाहियालीए । गिरि-हस्समाणो अवबद्धलक्खो सया भमै ॥ 85 ॥ नारय-तिरिय-नरा-'मर चौरासीजोणिलक्खगहणम्मि । पत्तं व भमै सुक्कं [कम्माइ] चोइओ संतो ॥ 86 ॥ जह उयहिमज्झपडियं भमै तरंडं अलद्धलक्खं ति । कम्मजलगरिडी[ ? ] तह भमै जिव एत्थ संसारे ॥ 87 ॥ मणु-तिरिय-अमर-nArayagaIsu'TTakammeNa चोइओ जीवो। भमै जह जंतवसहो, पुणो वि तत्थेव तत्थेव ॥ 88 ॥ काऊण कूरकम्मं, रोद्दज्झाण-'ट्टासुहपरिणामो । नरय-तिरियसु नच्चै, जीवो अहमासु जाईसु ॥ 89 ॥ तत्थुपण्णो वि पुणो बंधै असुहाइं चेव क्म्माइण्। बद्धेहिं जेहिं जीवो, वच्चै तत्थेव तत्थेव ॥ 10 ॥ आउगई कुणंतो अरहट्टघडिय व्व भयै तह जीवो। जह नारय-तिरियत्तं पुणो पुणो चेव पावेइ ॥ 11 ॥ कम्माणं उवसमेणं, कह......हिं पि जै वि मणुयत्तं । पावै भवाडवीए तं पि य अहमासु जाईसु ॥ 12 ॥ तत्थ वि अंधो पंगू, मडहो काणो य वामणो खु[ज्जो] / .....मूओ कुट्ठी लोयाणं निदिओ...होइ ॥ 13 ॥ अह कह वि होइ (स )ज्जो, तह वि न धम्मस्स उग्गहं कुणै । अह कुणै धम्मगहणं, तं पि य मिच्छत्तसंवलियं ॥ 14 ॥ 20 D:\amarata.pm5\3rd proof
Page #176
--------------------------------------------------------------------------
________________ 5 10 15 20 102] [ ऋषिदत्ताचरित्रसंग्रहः ॥ मिच्छत्तं होऊणं [ ? ] पावै, जै कह वि जिणमयं धम्मं । निद्दलियपावपुंजो जीवो गच्छेइ तो मोक्खं" ॥ 95 ॥ इय सोऊणं धम्मं, गहिया बहवेहिं तत्थ पव्वज्जा । अन्ने य देसविरया, संजाया भद्दभावा य ॥ 96 ॥ इय एवमाइ धम्मं, कहिउं, सा भगवई वि रिसिदत्ता । अण्णत्थ समोसरिया, बहु साहुणिसंजुया संती ॥ 97 ॥ बोहिंती भवियजणं, पयडंती जिणमयं वरं धम्मं । बहुसाहुणीसमेया, विहरै सा भरहखेत्तम्मि ॥ 98 ॥ केवलिपज्जायं पालिऊण खविऊण सेसकम्माई । संपत्ता रिसिदत्ता मोक्खं अजरामरं सहसा ॥ 99 ॥ नमिजिणवरिंदतित्थे, एया 'siddha'tti भगवै तैया । आसोयपंचमीए सुद्धाए दिणावसणम्मि ॥ 100 ॥ सोऊण मोक्खगमणं, रिसिदत्ताए तुम्हे वि होह सया । चरण - करणेसु जुत्ता, मोक्खं पावेहं जं ऐरा ॥ 101 ॥ इय रिसिदत्ताए चरिए, पवर' क्खरविरइए वरे रम्मे । गुणपालविरइयमि पंचमपव्वं सम्मत्तं ति ॥ 102 ॥ जह सेणियपुट्ठेणं जगगुरुणा साहियं ति वीरेणं । तह किंपि समासेणं, मए वि किल साहियं एयं ॥ 103 ॥ सोऊण तु एयं पालह, जिणवीरभासियं वयणं । पावेह जेण ऐरा, कम्मं डहिऊण मोक्खं ति ॥ 104 ॥ इय कुणमाणेण इमं पत्तं, जं किं चि वि एत्थ मे पुणं । पुणेण तेण पावह तुभे अयरामरं ठाणं ॥ 105 ॥ D:\amarata.pm5\3rd proof
Page #177
--------------------------------------------------------------------------
________________ प्रशस्तिः ] [103 [प्रशस्तिः ] इय वीरभद्दसूरी naailvNsN.........................| .......[ गुणपा] लेणं विरइयं ति ॥ 106 / / संसारि भमंतेणं, जिणवयणं पाविऊण एयं तु । दुक्ख दुएण रै........ ............. // 107|| ........देग्वहीणेण तह य लंकारवज्जिएण मए । किल किं पि मए रइयं जिन्न्प्व्य्न्न्भ्.......॥108॥ ..............देग्णेण किं पि विवरीयं । तं खमियव्वं मह सुयहरेहिं सुयरयणकलिएहिं ॥ 109 ॥ ................जिणपवयणं ताव । वरपउमपत्तयणा pdd................||110|| इसी पत्र के B पार्श्व के भाग पर निम्न प्रकार की पंक्तिया~ par3ही जाती हैंपंक्ति 1....... ........................मम नाणं ॥ हाइयौरंमि नयरे वासारत्तंमि विर[इयं एवं ? / ] पंक्ति 2..........तीसाए अहियाई गाहग्गेणं तु बारस सयाइं । एयाइं जो निसुणै सो पावै. ....॥ 15 पंक्ति 3. संवत् 1288 वर्षे अद्येह श्रीमदणहिलपाटके श्रीभीमदेवराज्ये प्रवर्तमाने....1 1. रिसिदत्ताचरियं की इस ताडपत्रीय पुस्तिका को जिसने अपने द्रव्य से लिखवाया था उस गृहस्थ के कुटुम्ब आदि का परिचय कराने वाली एक 10 पद्यों की संस्कृत प्रशस्ति भी इस पोथी के अन्त के ताडपत्र पर लिखी गई है। इस अन्तिम ताडपत्र का भी दक्षिण पार्श्व का आधा हिस्सा तूट गया है जिससे प्रशस्ति का भी खण्डित आधा भाग ही उपलब्ध होता है। जो भाग उपलब्ध है वह इस प्रकार है - पंक्ति 1 A....... प्रभोः पान्तु नखेन्दुद्युतयोऽमलाः प्रणमज्जन्तुसंघातं कर्मतापभयाद् भृशम् ॥ 1 ॥ प्राग्वाटवंशमाणिक्यं D:\amarata.pm5\3rd proof
Page #178
--------------------------------------------------------------------------
________________ 104] [ऋषिदत्ताचरित्रसंग्रहः ॥ पंक्ति 2 A.......वणिक् । सीलुका नामतस्तस्य पत्नी शीलगुणावृत्ता ॥ 2 ॥ तत्पुत्री वस्तिणि म रांवणप्रियपत्न्यभूत् दंप...... पंक्ति 3 A.......जज्ञेऽपत्ययुग्मं मनोहरम् ॥ 3 ॥ चाचाभिधः सुतः श्रेयान् विद्यते विपुलाशयः । देहच्छायेव वशगा प्रिया त... पंक्ति 4 A......लक्ष्मणी ॥ 4 ॥ पुत्रिका मोहिणि म तपोऽनुष्ठानतत्परा । दयादाक्षिण्यदानादिगुणरत्नैलङ्कृता ॥ 5 ॥ पंक्ति 1 B अन्येधुश्चिन्तयामास धीमती साऽप्यनित्यता । संसारे शाश्वतं नास्ति विना धर्मं जिनोदितम् ॥ 6 ॥ पंक्ति 2 B.......समाख्यातः श्रुतचारित्रभेदतः । श्रुतं हि दीपकप्रायो वस्तुतत्त्वावलोकने ॥ 7 ॥ बिम्बं श्रीपार्श्वनाथस्य स्व.... पंक्ति 3 B.......विवेकलोचना[d] ज्ञात्वा जीर्णोद्धारे महत्फलम् ॥ 8 ॥ अस्य च लेखयामास मोहिणिः श्राविकोत्तमा । चरितं रिषिदत्तायाः पुस्तकं सु मनोहरम् ॥ 9 ॥ पंक्ति 4 B.......श्रीनेमिचन्द्रसूरेविनेय... ........ ॥ 10 // इस प्रशस्तिका भावार्थ यह है कि किसी नेमिचन्द्रसूरि के शिष्य का उपदेश प्राप्त कर प्राग्वाट जाति के रांवणि नामक गृहस्थ की पत्नी वस्तिणि की पुत्री मोहिणि नामक श्राविका ने अपने द्रव्य का सदुपयोग करने की दृष्टि से 'रिषिदत्ताचरित' की यह पुस्तिका लिखवाई । इत्यादि । यह पुस्तिका वि.सं. 1288 में, जब अणाहिलपुर पाटण में भीमदेव राज्य कर रहा था तब लिखी गई थी। इति मुणिवरगुणपालविरइये जम्बुचरिये जिनविजयलिखितप्रस्तावनायाम् ॥ नोंध : ताडपत्रीय प्रतनां अंतिम पाना खंडित होवाथी मुनिजिनविजय संपादित "jaMbUcariya'nI प्रस्तावनामांथी अमे साभार तवत् अहीं प्रशस्ति आपी छ. संपा. D: amarata.pm5|3rd proof
Page #179
--------------------------------------------------------------------------
________________ ajJAtakartRkaM RSidattAcaritram // D:\amarata.pm5\3rd proof
Page #180
--------------------------------------------------------------------------
Page #181
--------------------------------------------------------------------------
________________ OM न्म्ः॥ अज्ञातकर्तृकं ऋषिदत्ताचरित्रम् ॥ प्रथमोल्लासः ॥ ॥ 0 ॥ श्रीमन्नम्रनरेशमौलिमुकुटश्रेणीमणीमण्डना, ज्योतिःस्वस्तटिनीप्रवाहसलिलप्रक्षालितांहिद्वया । प्राञ्चत्काञ्चनपञ्चमेरुसुमनःसन्दोहसंसंश्रिता, भूयाद् भद्रकभाविनां भगवती श्रीपञ्चतीर्थी श्रिये ॥ 1 ॥ [शार्दूल0] रङ्गभृङ्गतरङ्गमागधमहातीर्थोदकैर्मोदकैः, स्फू द्योजनमाननालकलशैर्यश्चाभिषिक्तः सुरैः । नृत्यन्तीन(नृत्यत्पीन)पयोधरोद्धरधुराऽऽनम्राप्सरोभिः स्तुतो, मेरौ जन्ममहोत्सवे स वृषभः पायादपायात् प्रभुः ॥ 2 ॥ भूत-प्रेत-करालकाल-विलसद्वैताल-काल-ज्वरध्वान्त-भ्रान्तनिशाचरी-वनचरी-दुर्याकिनी-शाकिनीः । शक्तिई: शक्तिमती: पिशाचविततीर्दुष्टाऽमरी: पामरी:, शान्तत्वं नयति स्फुरन्नयततिः श्रीशान्तिनाथस्मृतिः ॥ 3 ॥ उत्फुल्लोत्पलकोमलोज्ज्वलदलश्यामाय, रामामन:केलीकेलिगृहैकनिर्मलगुणग्रामाय, पुण्यात्मने । स्फू द्यादववंशमानससर:श्रीराजहंसश्रिये, श्रीनेमिप्रभवे भवेष्टविलसद्पाय भूयान्नमः ॥ 4 ॥ 1. अनिस्स्त्त्क्रीः। D:\amarata.pm5\3rd proof
Page #182
--------------------------------------------------------------------------
________________ 108] [ऋषिदत्ताचरित्रसंग्रहः ॥ यं दृष्ट्वा स्पष्टरूपं प्रबलतरमहानागराजाऽऽतपत्रं, पात्रं मोदाच्च पद्माविपुलकुवलयाम्भोरुहोत्फुल्लनेत्रम् । कम्रानम्राप्सर:श्रीभुजगपतिवधूवृन्दसंप्रार्थ्यसेवः, सोऽयं श्रीआश्वसेनिः प्रभवतु भविनां भूतये पार्श्वदेवः ॥ 5 ॥ [स्रग्धरा ] नश्यन्त्याधिविरोधरोधविपदो यत्संस्तवाद् वास्तवात्(d), व्याघ्र-व्याल-जला-'नला-'निलमहाविघ्नव्रजं क्षीयते । भुज्यन्तेऽत्र गजेन्द्र-वाजिसहितास्साम्राज्यभोगिश्रियः, श्रीवीरः सुमतिर्मतङ्गजगतिर्जीयात् स्फुरत्पद्धतिः ॥ 6 ॥ [शार्दूल0] तान् नत्वा ऋषिदत्तायाश्चरितं कीर्तयाम्यहम् । शीलचिन्तामणिप्राज्यप्रभावोद्भावनर्द्धये ॥ 7 ॥ [श्लोक] तथाहि- जम्बूद्वीपेऽत्र सत्पात्रे, क्षेत्रे भरतनामनि । मध्यदेश: क्षतक्लेशः, श्रीवासस्तत्र विद्यते ॥ 8 ॥ धराधराऽनुकारैकप्रौढप्रासादसुन्दरम् । अभ्रंलिहगृहव्यूहहसितामरमन्दिरम् ॥ 9 ॥ रम्भाऽऽरामपुरग्रामपल्वलैः प्रगुणीकृतम् । व्यवहारिमनोहारिसमाजसमलङ्कृतम् ॥ 10 ॥ अगण्यपूण्यसदवर्ण्यपण्याऽऽपर्णाऽऽपणाश्रितम । lAvaNya''kIrNakAruNyatAruNyataruNIbhRtam // 11 / / अनेकाऽनेकपाकीर्णरङ्गत्तरतुरङ्गमम् । प्रौढप्रतोलीप्राकारप्रोद्यत्प्रत्यर्थिदुर्गमम् ॥ 12 ॥ सुरसाऽर्थसमायुक्तं सद्गुरुं स्फुरदीश्वरम् । पत्तनं वर्ण्यते स्वर्गापमानं रथमर्दनम् ॥ 13 / / 1. पद्मावतीदेवी । 2. शोभनाः रसाः येषां येषु ते, तैः सुरसैः अर्थैः समायुक्तम् । स्वर्गपक्षे सुरसाथै :-गीर्वाणगणैः समायुक्तम् । 3. सन्तः गुरवः साधवो यत्र सुसाधुयुक्तमित्यर्थः । सुवर्णपक्षे सद्गुरुः सुराचार्यः यत्र । 4. स्फुरन्तः प्रभावशालिनः ईश्वरा:-श्रीमन्तो यत्र । स्वर्गपक्षे स्फुरन् ईश्वरः yatra । D:\amarata.pm5|3rd proof
Page #183
--------------------------------------------------------------------------
________________ ऋषिदत्ताचरित्रे प्रथमोल्लासः ॥ ] [109 लक्ष्मी-जीवित-यौवनानि चपलान्यस्मदुकूलावलेरग्राणीव भवेऽत्र भो ! स्तदमुकैः किं मुह्यते कोविदाः [दैः?] / मा कृद्धं(ध्वं) वृजिनं जिनस्य च परं धर्मं कुरुध्वं द्रुतं, यत्रैवं नु विहारकेतुनिकरो वावक्ति घण्टारवैः ॥ 14 ॥ [शार्दूल0] तत्र हेमरथो राजा नाम्ना हेमरथप्रथः । दोगुन्दक इव प्राज्यं साम्राज्यं परिपालयेत् ॥ 15 / / कलङ्कविसमायुक्तमत्रिजातत्वसंयुतम् । एनं कुवलयानन्दं राजानं को न मन्यते ॥ 16 / / ऐरावतोपमोत्तुङ्गमत्तमातङ्गगामिनी । बभूव प्रेयसी तस्य सुयशा नाम कामिनी ॥ 17 ॥ हीरहार-हर-क्षीर-नीरोज्ज्वलयशस्विनी । सुमनःसुमनःश्रेणिमाननीया मनस्विनी ॥ 18 ॥ हृद्ध्यातयतना[?]'कार्याऽनार्यसङ्गनिवर्तिनी । दान-शील-तपो-भाव-पुण्यमार्गप्रवर्तिनी ॥ 19 ॥ अर्हत्-साधु-कृपा-धर्म-भर्तृभक्त्यनुरागिणी । संपन्नीति-मति-स्फूर्ति-राज्यश्रीसहचारिणी ॥ 20 / / विश्वविश्वस्फूरद्रूपरम्भारामानुकारिणी । विद्या-कला-सदाचार-विलासगुणधारिणी ॥ 21 ॥ 1. कलं मनोज्ञं यथास्यात्तथा । कविभिः समायुक्तम् । चन्द्रपक्षे-कलङ्केन विसमायुक्तम् । 2. न त्रिजातत्वम् अत्रिजातत्वं-कुलीनत्वं, तेन सहितम् । चन्द्रपक्षे- अत्रिः ऋषिः तज्जातत्वंतदुत्पत्तिमत्वं तेन । 3. कुवलयं-भूमण्डलमानन्दयतीति कुवलयानन्दः तम् । चन्द्रपक्षे-कुवलयंचन्द्रविकासिपद्मं, तस्य आनन्दं-हर्षकरम् । 4. राजानं-हेमरथनामानं । पक्षे राजानं चन्द्रम् । 5. को नाङ्गीकुर्यात् अपि तु सर्वोऽपि । 6. हीराणां-वज्ररत्नानां हारः, हर:-शङ्करः, क्षीर:-क्षीरसागरः तस्य नीरम् , हीरहारहरक्षीरनीरं इव उज्ज्वलं यशः अस्याः सा । 7. सुमनः शोभनं मनः येषां ते सुमनसः, सुमनसः ते च सुमनसः सुमनःसुमनसः, तेषां श्रेणिः सुमनःसुमनश्रेणिः, तैः माननीया । 8. विश्वे-समग्रे विश्वे-जगति स्फुरद्रूपं यस्या सा, तथा रम्भा नाम्नी देवानां रामा, तामनकर्तुं शीलं यस्या सा, ततः द्वयोः पदयोः कर्मधारयम् । D:\amarata.pm5|3rd proof
Page #184
--------------------------------------------------------------------------
________________ 110] [ऋषिदत्ताचरित्रसंग्रहः ॥ शची सुरवरेन्द्रस्य, स्त्रीरत्नं चक्रवर्तिनः । यथा श्रीः पद्मनाभस्य, तद्वामाङ्गे तथैव सा ॥ 22 / / [षड्भिः कुलकम्] भुङ्क्ते पञ्चविधान् भोगान् , तया सार्धं महीपतिः । यौवने सुरतक्रीडा-हावभावादिरञ्जितः ॥ 23 ॥ अजीजनत् क्रमात् राज्ञी पत्रं स्वर्णरथाभिधम् । नवमासैः कृतोल्लासैः सार्धसप्तदिनाधिकैः ॥ 24 ॥ यथा प्राची सहस्रांशुं रत्नं वैडूर्यभूरिव । षण्मुखं सिंहयाना वा षड्बिन्दुं देवकी यथा ॥ 25 / / यतः- "यत्र न स्वजनसङ्गतिरुच्चैर्यत्र नो लघुलघूनि शिशूनि । यत्र नैव गुरुगौरवपूजा, हन्त तान्यपि गृहाण्यगृहाणि" ॥ 26 ॥ [ ] [स्वागता] उत्पतन् निपतन् रिङ्खन् , हसन् लालावलीर्वमन् । कस्याश्चिदेव धन्यायाः, क्रोडमायाति नन्दनः ॥ 27 ॥ जं जं नियमुखि उल्लवई, ते ते सुयण सुहाइ वयणविणिज्जिय चंदलौं,रूपि मयण अवतार 28 [ दूहो] अप्पम 27G, हेमी 4256 छ्न्। तिणि परि राजा niyaEyara, देखी धरई आणंद रेलो [ दूहो ] ततश्च- अकार्षीत् समये राजा, कुमारजननोत्सवम् । अहार्षीदथिनां नैं:स्व्यं, मनश्चिन्तितदानतः ॥ 30 ॥ चरीक्रत्यर्थनां येऽस्य, तत्कार्याणि सरीस्रति । नरिनर्तन्ति नर्तक्यो, गीतं गायन्ति गायनाः ॥ 31 ॥ पठन्ति बन्दिसन्दोहा, वेदोच्चारं द्विजा व्यधुः । लोकम्पृणं कुलस्त्रैणं, प्रदत्ते मङ्गलाऽऽशिषः ॥ 32 ॥ मणि-माणिक्य-मुक्तानां, निचयाः सिचयोच्चयः(याः) / तेषां दानानि दीयन्ते, गजा-'श्व-कनकादि च ॥ 33 ॥ 15 20 1. कार्तिकेयम् । 2. पार्वती । 3. कृष्णम् । 4. दरिद्रता । 5. लोकहितं । 6. कुलस्त्रीवृन्दं । D:\amarata.pm5|3rd proof
Page #185
--------------------------------------------------------------------------
________________ ऋषिदत्ताचरित्रे प्रथमोल्लासः // ] [111 धात्रीभिर्लाल्यमानोऽसौ समभूत् पञ्चहायनः / पित्राऽस्य चिन्तिता लेखशालाकरणयोग्यता // 34 // पूर्वं तैलाभिषिक्तोऽसौ, विधिप्रथितमज्जनः / klRptadivyAM'zukA''kalpaH प्रणताऽनेकसज्जनः // 35 // महाऽगण्यसद्रत्नप्रयत्नकृतशेखरः / हाराऽर्धहार-केयूर-मुद्रिकाऽङ्गदमण्डनः // 36 / / संसृष्टमङ्गलाचारः, कृतशान्तिक-पौष्टिकः / शुभक्षणे कृताऽक्षीणक्षणः स्फारसमीक्षणः // 37 / / पवित्रशतपत्रादिसुमनोदाममण्डितः / धृताऽऽतपत्रः श्रीपात्रं, सश्रीकश्रीकरीश्रितः // 38 / / चलच्चामरयुग्मेन वीज्यमानस्फुरत्तनुः / गर्जद्गजसमासीनः सुमनस्सत्परिच्छदः // 39 / / सत्यजात्यमहामात्य-भृत्य-सामन्तसङ्गतः / श्रेष्ठश्रेष्ठिविशिष्टेष्ट-प्रकृष्टस्पष्टवैभवः // 40 // गीयमानः कुलस्त्रीभिः, पीयमानः पुरन्ध्रिभिः / बन्दिभिः स्तूयमानश्च, वर्ण्यमानश्च वेदिभिः // 41 // भेरिभुङ्गलभातारैः, स्फारनि:स्वाननिस्वनैः / प्रोत्तालतालकंसालैः, स्वरमण्डलमण्डलैः // 42 / / रणत्तूरमहापूरपटहप्रकटारवैः / श्रृङ्गो पाङ्गैर्मृदङ्गादिनृत्यन्नर्तकपेटकैः // 43 / / नानाऽनवद्यवाद्यौघाऽऽडम्बरैर्गर्जदम्बरैः / पित्राऽयं स्थापितो लेखशालायां नव्यलेखवत् // 44 // [दशभिर्विशेषकम्] उपाध्यायान्तिकेऽभाणीत् शस्त्र-शास्त्रकला: कलाः / विदग्धः सर्वविद्यायां चाणाक्ये चतुराशयः // 45 / / 1. आभूषणः वेषभूषा वा / 2. कृताः अक्षीणाः क्षणा:-उत्सवाः यस्मै सः / 3. दर्शनः / 4. निशानडंकानो अवाझ / 5. सींगु / 6. उपांगवाद्यैः / 7. समूहैः / 8. लेखशालायांछात्रपठनशालायां पक्षे देवसभायाम् / देवाः....लेखाः....| [a.nA.मा.1-88] 9. नव्यो यो लेखोदेवो, देवैः संभूय यथा स्थाप्यते / D:\amarata.pm53rd proof
Page #186
--------------------------------------------------------------------------
________________ 112] [ऋषिदत्ताचरित्रसंग्रहः ॥ निष्णातस्समभूत् छन्दो-'लङ्कृति-व्याकृतिष्वसौ । प्रमाणेऽप्रमितप्रज्ञः, प्रगुणो गणकेऽपि वा(च) ॥ 46 ॥ [युग्मम्] द्वात्रिंशल्लक्षणज्ञेन प्राज्ञेन सरलात्मना । अधीता धीमता तेन द्वासप्ततिकलाः पुनः ॥ 47 / / 5 ताश्चेमाः लिखित-पठित-सङ्ख्या,-गीत-नृत्यानि तालाः, पटह-मरुज-वीणा, वंश-भेरीपरीक्षा । द्विरद-तुरंगशिक्षा-धातु-टेग्-मन्त्रवादाः, वलि-पलितविनाशो रत्न-नारी-नृलक्ष्म ॥ 48 ॥ [मालिनी0] छन्दस्तर्क-सुनीति-तत्त्व-कविता-ज्योतिः-श्रुति-वैद्यकम् , भाषा-योग-rasAyanAM'jana-लिपि-स्वप्नेन्द्रजालं कृषिः । वाणिज्यं नृसेवनं च शकुनं, vArya'gnisaMstambhanaM, दृष्टि-लेपन-मर्दनोश्2अगतयो-बन्धभ्रमौ द्वौ घढौ(टौ) ॥ 49 ॥ [शार्दूल0] पत्रच्छेदन-मर्मभेदन-फलाऽऽकृष्ट्यम्बुवृष्टिज्ञता, लोकाचार-जनानुवृत्ति-फलभृत्-खड्ग-क्षुरीबन्धनम् । मुद्रा-'यो-रद-काष्ठ,-चित्रकृति-दो-दृग-मुष्टि-दण्डा-'सि-वाग्युद्धं, गारुड-सर्प-भूतदमनं, योगा-'ब्द-नामालयः ॥ 50 ॥ [शार्दूल0] इत्यसौ पाठितः पुत्रः, पित्रा राज्यहितैषिणा । विद्यया वर्धते वृद्ध्या, वयसा यौवनेन च ॥ 51 / / इतश्चोत्तरदिग्भागे श्रीविलासाऽमरावती । / पुरी गरीयसी ऋद्ध्या, कौबेरी नाम विश्रुता ॥ 52 / / तत्राऽनुशास्ति साम्राज्यं, राजा श्रीसुरसुन्दरः । तस्याऽऽस्ते वासुला पट्टपत्नी प्रेमवती प्रिया ॥ 53 / / प्राञ्चत्पञ्चविधाऽऽभोगान् , भोगान् भुञ्जानयोस्तयोः । सुता सुजाता सञ्जाता, रुक्मिणी नामतस्ततः ॥ 54 ॥ 53 25 1. छन्दो वसन्ततिलकादि, अलङ्कार उपमादि, अष्टादशव्याकरणेषु । 2. 72 कलाः । 3. kuliinaa। 4. prsvii| D:\amarata.pm5|3rd proof
Page #187
--------------------------------------------------------------------------
________________ ऋषिदत्ताचरित्रे प्रथमोल्लासः ॥ ] [113 विशिष्टैरनुशिष्टा सा, स्यादभीष्टा सभासदाम् । राज्यस्य सकलस्याऽपि, रहस्यं मूर्तिमत् किमु ? ॥ 55 ॥ हार-कङ्कण-केयूर-क्वणत्काञ्चनचूटकाम् । विशेषकैविशेषेण विभूषितललाटकाम् ॥ 56 / / मणिमिश्रितकूर्पास-मुक्तादाममनोहराम् । मेखलामण्डितश्रोणिं, क्रमक्वणितनूपुराम् ॥ 57 / / गच्छन्तीं गजगत्या च, मोहयन्ती महाजनान् । हसन्तीमप्सरोरूपं ददन्ती दानमुत्तमम् ॥ 58 ॥ क्रमशः शैशवाऽतीतां, स्फीतां तां समलङ्कृताम् । कृत्वा विदित्वा हृद्येवं[?] सखीपूरपरीवृताम् ॥ 59 / / चतुःषष्टिकलादक्षा-मुद्गच्छन्नवयौवनाम् । कन्यां धन्यां प्रसूः प्राप्तीचकार पितृसन्निधौ ॥ 60 ॥ [पञ्चभिः कुलकम्] तां च कीदृशीम मुखं विकसितस्मितं, वशितवक्त्रिमप्रेक्षितम् , समुच्छलितविभ्रमा गतिरपास्तसंस्था मतिः । उरो मुकुलितस्तनं, जघनमंसबन्धोधुरम् , तदा नृपसुतातना[नौ], तरुणिमोद्गमो मोदते ॥ 61 ॥ [पृथिवीच्छन्दः] प्रातः प्रौढमहासभ्य-महेभ्यसमलङ्कृते । द्विजबाहुजसङ्कीर्णे, विस्तीर्णे चित्रचित्रिते ॥ 62 ॥ सभास्थाने निषण्णेन, विषण्णेन स्वचेतसि । पित्रा पत्राऽपयुक्तेनाऽचिन्ति पुत्रीं समीक्ष्य ताम् ॥ 63 ॥ यतः उक्तम्- [ ] "किं लटुं लहिही वरं, पियतमा किं वस्(त)स्स संपज्जिही, किं लोयं ससुराइयं, नियगुणग्गामेण रंजिस्सही । किं सीलं परिपालिही, पसविही किं पुत्तमेवं धुवं, 25 चिंता मुत्तिमई पिऊण भुवणे संवढ्ढए कन्नगा" ॥64॥[shaarduul0] 1. 'चूडो' इति देशीशब्दस्य संस्कृतरूपान्तरम् । 2. तिलकैः । 3. कञ्चकः । 4. अपास्तात्यक्ता संस्था-मर्यादा यया सा बह्वीत्यर्थः । D:\amarata.pm5\3rd proof
Page #188
--------------------------------------------------------------------------
________________ 5 10 15 20 114] [ ऋषिदत्ताचरित्रसंग्रहः ॥ "जम्मंतीए सोगो, वडुंतीए वड्ढ चिंता । परिणीयाए दुक्खं जुवै पिता दुक्खिओ निच्चं " ॥ 65 ॥ [ गा.स./811 ] नियघरसोसा(सो) परगेहमंडणी, कलिकलंककुलभवणं । जेहिं न जाया धूया, ते सुहिया जीवलोगम्मि ॥ 66 ॥ [] चिन्तयित्वेति 'हुं' ज्ञातं, राज्ञो हेमरथस्य च । सुकुमारः कुमारश्रीरस्ति स्वर्णरथस्सुतः ॥ 67 ॥ अस्या आस्यप्रशस्याया, भर्ता भूयात् स एव हि । स्यादत्राऽऽभाणकस्सत्यो, 'रत्नं रत्नेन योजयेत्' ॥ 68 ॥ मन्त्रिभिस्समालोच्य तस्मै दूतं विसृष्टवान् । हर्षप्रकर्षात् स प्राप्तः, पत्तने रथमर्दने ॥ 69 ॥ गत्वा 'विज्ञपयेत् भूपं, नत्वैवं' नृपसुन्दरः । ईहते त्वत्सुतं, पुत्रीपाणिपीडनहेतवे ॥ 70 ॥ शुभक्षणे क्षणेनाऽसौ, करग्रहणहेतवे । दूताऽऽहूतस्सुतः पित्रा कौबेरीं प्रति चालितः ॥ 71 ॥ समारूढः सुतो वेगादतितुङ्गतुरङ्गमे । ढक्कामदापयद् राजा, प्रयाणसमये ततः ॥ 72 ॥ प्रयाणसमयः कीदृश: लाटः स्विद्यल्ललाटः, कटुरटनपटुर्भोटभूपः प्रदाता:, कर्णाटः भूःकपाटं, मुखतटघटितस्वाङ्गुलिर्जाङ्गलेन्द्रः । नश्यद्रङ्गः कलिङ्गः, कुरुरुरुविनयो, मालवः कालवक्त्रस्त्यक्तौजा गूर्जरेन्द्रः, समजनि जयिनस्तस्य राज्ञः प्रयाणे ॥ 73 ॥ [स्रग्धरा] ततः शनैरविच्छिन्नप्रयाणैः प्रस्थितः पथि । सीमान्तभूपभूमीषूत्ततार सबल द्विधा ॥ 74 ॥ 1. कुमारः स्वामिकार्तिकेयः, तद्वत् श्रीः शोभा यस्य सः । अथवा कुः अवनिः तस्यां मारः कन्दर्पः, तद्वत् श्रीः वपुर्लक्ष्मीः यस्य सः । 2. उखाणो - कहेवत इति भाषायाम् । 3. लाटादि देशवाचीनाम । 4. सबल :- सह वर्तते शरीरबलेन - सैन्येन इति सबल:- शरीरशक्तिमान्, सैन्यसामर्थ्ययुक् चेति द्विधा । D:\amarata.pm5\3rd proof
Page #189
--------------------------------------------------------------------------
________________ ऋषिदत्ताचरित्रे प्रथमोल्लासः ॥ ] [ 115 उष्ट्रभारे समुत्तार्यमाणे पटकुटीषु च । ताड्यमानासु सुदृढं, स्यन्दनोन्मुक्तगोव्रजे ॥ 75 ॥ कुम्भिषु स्तम्भमानीयमानेषु च निषादिभिः । तुरङ्गमेष्वपर्याणीक्रियमाणेषु सादिभिः ॥ 76 ॥ भूपस्वर्णरथेनाऽपि मणि-मौक्तिकमण्डितम् । सिंहासनमलङ्कृत्य सहकारतले स्थितम् ॥ 77॥ तस्मिंश्च समयेऽकस्मात् कश्चिद् दूतस्समागतः । जजल्प निर्विकल्पस्तं श्रुणु स्वर्णरथ ! प्रभो ॥ 78 ॥ नानाऽरिदमनोन्मादो ममाऽरिदमनः पतिः । मन्मुखेन सुखेनैवं त्वां समादिशति स्फुटम् ॥ 79 ॥ कर्तुं न युज्यते तेऽत्र, यदस्मद्देशसीमनि । प्रवेशः सैन्यवासश्च, मा स्थास्त्वं पुरतो व्रज ॥ 80 ॥ अथ स्वर्णरथोऽवादीत् 'त्वरितं त्वन्नृपस्त्वया । प्रेषणीयः प्रविज्ञाप्य', प्रत्युक्तमिति मद्वचः ॥ 81 ॥ तावदेव स्थितोऽस्म्यत्रेत्युक्त्वा दूतं विसृष्टवान् । ततो दूतः कुमारोक्तम् गत्वा व्यज्ञपयन्नृपम् ॥ 82 ॥ श्रुत्वाऽरिदमनः स्वामी, सन्नद्धस्तं नृपं प्रति । तद्वचोवीचिविक्षिप्तो यानपात्रमिवाऽचलत् ॥ 83 ॥ तुरङ्गमखुरोत्खातरेणुकोत्कीर्णमम्बरम् । मत्वा श्रुत्वा च तद्वाह्याडम्बरं सोऽभ्यजङ्गमीत् ॥ 84 ॥ मौलिं मालवनायको नमयति, स्वामङ्गुलिं जाङ्गलः, स्वामी कृन्तति दक्षिणक्षितिपतिर्गृह्णाति दन्तैस्तृणम् । सिन्धौ सिन्धुपतिर्निमज्जति, नगोत्सङ्गे च वङ्गेश्वरः, श्रुत्वा यस्य नरेश्वरस्य सहसा प्रस्थान भेरीस्वनम् ॥ 85 ॥ [शार्दूल0] अदैन्यसैन्ययोरेवं, मिथो मिलितयोस्तयोः । नदत्सु रणतूर्येषु, दारुणोऽथ रणोऽभवत् ॥ 86 ॥ D:\amarata.pm5\3rd proof 5 10 15 20 25
Page #190
--------------------------------------------------------------------------
________________ 10 196] [ऋषिदत्ताचरित्रसंग्रहः ॥ पत्तिः पदातिमभ्येति, रथस्थो रथिनं जनम् । तुरङ्गसादी तुरङ्गं नीतियुद्धमभूदिति ॥ 87 / / एनं कुमारः प्रोवाच, करे कुर्वायुधं स्वयम् । रे ! सङ्ग्रामसरोभेक ! विवेकविकलाशय ! ॥ 88 ॥ 5 इत्युक्त्वा किरणं दत्वा, कुमारः कलया तया । नाम्नाऽरिदमनं भूपं, जीवन्तं च तमग्रहीत् ॥ 89 / / यदुक्तम् -माघे [6/62] "उपचितेषु परेष्वसमर्थतां, व्रजति कालवशाद् बलवानपि । तपसि मन्दगभस्तिरभीषुमान् , न हिमहाहिमहानिकरो भवेत् [ रोऽभ्व्त्"]॥10॥ [द्रुतवि0] "समय एव करोति बलाबलं, प्रति(णि )गदन्त इतीव शरीरिणाम् । / शरदि हंसरवाः परुषीकृत-स्वरमयूरमयू रमणीयताम्" ॥ 91 ॥ [माघ0 6/44 ] तं कत्यपि प्रयाणानि, सममादाय सोऽमुचत् । सोऽपि वैराग्यमापन्नः, सत्रपः, सकृपो नृपः ॥ 92 / / 15 चिन्तयति चित्तेऽसौ, किं कुर्वेऽहमतः परम् । एकाक्यहं कथं यामि, साम्राज्यं पालयामि किम् ॥ 93 / / संसारोऽसावसारोऽस्ति, सन्ध्याभ्रमिव जीवितम् । विद्युद्विलसितं रूपं, यौवनं जलबिन्दुवत् ॥ 94॥ जानन्नषि पुरा चीर्णं, स्वदुःकर्मविजृम्भितम् । 20 साम्राज्यं नरकाऽन्तं तत् पालयेत् कः सुधीरपि ॥ 95 / / यतः- दशशूनासमश्चक्री, दशक्रिसमो ध्वजः । दशध्वजसमा वेश्या, दशवेश्यासमो नृपः ॥ 16 ॥ [ ] "एतानि तानि धन-यौवनगर्वितानि, मिष्टान्न-पान-शयनाऽसनलालितानि । हारार्धहारमणिकङ्कणभूषितानि, भूमौ लुठन्ति कुथितानि कलेवराणि ॥ 17 ॥ [वसन्ततिलका][ ] 1. 'किरणं' इति शब्दो झम्पार्थे स्यादिति भाति । 2. परुषी-कठोरीकृतस्वरं मयूरमयुः रमणीयताम् , इति सन्धिविच्छेदः कार्यः । D:lamarata.pm5\3rd proof
Page #191
--------------------------------------------------------------------------
________________ ऋषिदत्ताचरित्रे प्रथमोल्लासः ॥ ] [117 पत्रं नैव यदा करीरविटपे, दोषो वसन्तस्य किम् , नोलूकोऽप्यवलोकते यदि दिवा, सूर्यस्य किं दूषणम् । बिन्दु। पततीह चातकमुखे, मेघस्य किं दूषणम् , यत् सर्वं विधिना ललाटलिखितं, तन्मार्जितुं कः क्षमः ॥ 98 ॥ [शार्दूल0] [भर्तृ0 nIti0/93 ] 5 पत्ते वसंतमासे, ऋद्धि इड्डिं] पावंति सयलवणराई । जं न करीरे पत्तं, ता किं दोसो वसंतस्स ॥ 99 ॥ [ आर्या ] [ ] यद् रजःपुञ्जवदाजद्-गज-वाजि-रथाऽऽदिमम् । पत्तिपङ्क्तिसमायुक्तं सेनाऽङ्गं चतुर्विधम् ॥ 100 / / [श्लोक] तरङ्गरङ्गवत् पद्माः, किम्पाकफलसुन्दरम् । सुखं वैषयिकं मत्वा, त्यक्त्वा स्वान्तःपुरीजनम् ॥ 101 / / किं करोमि क्व गच्छामि, कस्याऽग्रे तद् वदाम्यहम् । 'विषाणैः शृङ्खलोत्तीर्णा' चिन्तयन्निति चेतसि ॥ 102 / / असहायोऽद्वितीयोऽसौ, बभ्राम विकटाऽटवीम् । सार्थध्वस्तान्धगोर्यद्वत् , यूथभ्रष्टकुरङ्गवत् ॥ 103 ॥ तां कीदृशीम् - घुघुर कघूत्कारैः, फणीन्द्रस्फारफूत्कृतैः । सरत्सैरिभसीत्कारैश्चित्रचित्रकचीत्कृतैः ॥ 104 / / भूताऽऽविर्भूतभूत्कारैस्सूत्कारैर्मृगविद्विषाम् । रक्षःस्पष्टाऽट्टहासैश्च, शाकिन्यादिप्रलापकैः ॥ 105 ॥ याकिनी-योगिनीरावै-वराहाऽऽहवबृंहितैः । प्रत्यग्रव्याघ्रबूत्कारै-मत्तमातङ्गगर्जितैः ॥ 106 / / कङ्कालकालवेताल-करालव्यन्तरारवैः । पिशाच-व्यन्तरी-प्रेत-निशाचरखरस्वरैः ॥ 107 / / निशाचरी-वनचरी-पिशाचीफेत्कृतोत्करैः । निःशूकशूकराऽऽरावै-रुग्रजाग्रदजागरैः ॥ 108 / / एवं बहूपसर्गेश्च, विकटैस्सङ्कटैरपि । व्याप्तामनाप्तामाप्तानां सम्प्राप्तामात्मकर्मभिः ॥ 109 ॥ D:\amarata.pm5\3rd proof
Page #192
--------------------------------------------------------------------------
________________ 118] [ऋषिदत्ताचरित्रसंग्रहः ॥ निर्मानुषां महामार्गामटवीमुत्कटामटन् । क्रमाभ्यां क्रमशः प्राप श्रीवासं नाम पत्तनम् ॥ 110 / / [सप्तभिर्विशेषणं] तत्राऽनवद्यमुद्यानं, विद्यते नन्दनोपमम् । चम्पकाऽशोकपुन्नाग-रङ्गन्नारिङ्गरिङ्गितम् ॥ 111 / / जम्बीर-बीजपूरक-पूगद्रुमनोहरम् । / सहकार-सदाकार-कारस्करपरीवृतम् ॥ 112 / / तमाल-ताल-हिन्ताल-प्रियाल-प्रगुणीकृतम् । श्रीलाङ्गलि-लविङ्गैला-लावली-कदलीश्रितम् ॥ 113 / / यन्त्रधाराजलक्रीडा-दीर्घिकादीप्तदिङ्गमुखम् । वापी-कूपादिविश्रामस्थानप्रादुर्भवत्सुखम् ॥ 114 ॥ [चतुर्भिः कलापकम्] सत्कृतो वनपालेन, रूपश्रीविजितस्मरः । त्रपा-kRpAvA~statraiva, विश्रान्तोऽस्ति नरेश्वरः ॥ 115 / / सर्वसङ्गपरित्यागाज्जिघृक्षुव्रतमात्मना । यावद् दिशो निरीक्षेत, गुर्वागमनहेतवे ॥ 116 / / तावत् कुतश्चिद् गुरवस्तत्र पादावधारिताः । इष्टं वैद्योपदिष्टं चेत्ययमाभाणकोऽभवत् ॥ 117 / / ते कीदृशाः ?"बोधयन्तो महासत्वान् , दिशन्तो धर्मदेशनाम् । हरन्तः संशयान् सर्वान् , चरन्तोऽपीर्ययाऽऽर्यया ॥ 118 ॥ प्राज्ञेऽप्राज्ञे नगे द्रङ्गे, मित्रे शत्रौ तृणे स्त्रियाम् । मुक्ता-मृत्सु द्विषत्सु सत्सु, सुमशय्या-दृषत्स्वपि ॥ 119 / / रङ्के राजनि मणौ लोष्टे, मुक्तादाम्नि सरीसृपे । पयःपयोऽयस्स्वर्णेषु, निविशेषा मनीषिणः ॥ 120 / / जैनधर्मधुराऽऽधारा, धर्ममूर्तिमुनीश्वराः । तत्रैव समवासाघुर्मासकल्पविहारिणः" ॥ 121 ॥ [चतुभिर्विशेषकम्] 15 20 25 1. वृक्षः । 2. राजादनी । 3. नारिकेल । 4. चारौली । 5. इर्यासमित्या । D:lamarata.pm5\3rd proof
Page #193
--------------------------------------------------------------------------
________________ ऋषिदत्ताचरित्रे प्रथमोल्लासः ॥ ] तांस्त्रिः प्रदक्षिणीकृत्याऽलीके कृत्वा करद्वयम् । तदेकाग्रमना भूपः पादाब्जं प्रणनाम सः ॥ 122 ॥ वदान्य-धन्य-राजन्य-सुजनाऽमृतवर्षिणीम् । व्यधत्त देशनां सूरिः साराऽऽसाराऽनुसारिणीम् ॥ 123 ॥ "द्वावेव धर्मों स्वाऽऽख्यातौ विख्यातौ भुवनत्रये । वीतरागैर्महाभागैर्जरा-मृत्युविमुक्तकैः ॥ 124 ॥ साधूनां सत्वबन्धूनां, प्रथमः प्रथितः पृथक् । श्रद्धावतां च श्राद्धानामद्वितीयो द्वितीयकः " ॥ 125 ॥ यं प्राप्य बहवस्सिद्धास्सेत्स्यन्ति च तथा परे । सिद्धयन्ति समये ह्यस्मिन् तद्धर्मस्य विजृम्भितम् ॥ 126 ॥ यतः- आधारो यस्त्रिलोक्या जलधि- जलधराऽर्केन्दवो यन्नियोज्या, भुज्यन्ते यत्प्रसादा-दसुर - सुर-नराधीश्वरैः सम्पदोऽपि । आदेश्या यस्य चिन्तामणि- सुरसुरभी-कल्पवृक्षादयस्ते, तुलया तोलनं मेरोः, पयोधेस्तरणं करैः । अयोमययवानां च, स्वादो मदनदन्तकैः ॥ 128 ॥ सोऽयं श्रीजैनधर्मः किसलयतु सतां शाश्वत श्रीविलासम् ॥ 127 ॥ [ ] [ स्रग्धरा ] 15 कृपाणक्रमणं पद्भ्यां, वालुकाकवलाऽशनं । सत्वानां दुःकरं यद्वत्, तथा चरणपालनम् ॥ 129॥ [युग्मम् ] जन्तुरेकदिनं यः स्यात् प्रव्रज्यासमुपागतः । स यद्याऽऽप्नोति नो मोक्षं, तदा वैमानिको भवेत् ॥ 130 ॥ प्रकरणे च - [ उपदेशमालायाम् ] एगदिवसं पि जीवो, पव्वज्जमुवागओ अनन्नमणो । जै वि न पावै मुक्खं, अवस्स वेमाणिओ होइ" ॥ 131 ॥ [ उप.मा./90] श्रुत्वैवं साधुधर्मं तं कटुवृक्षसदृक्षकः । भवोऽयं भव्यभूपेन भावितो भगवद्गिरा ॥ 132 ॥ [ 119 1. आदेशकारिणः । 2. निष्पादयतु । D:\amarata.pm5\3rd proof 5 10 20 25
Page #194
--------------------------------------------------------------------------
________________ 120] [ऋषिदत्ताचरित्रसंग्रहः ॥ yaduktam"kaDuyakasAyatarUNaM, पुष्पं च फलं च दो वि विर्साइण्। पुप्फेण झायै कुविओ, फलेण पावं समायड्" ॥ 133 ॥ [ उप.मा./36] "जे य कंते पिये भोए, लद्धे वि पिट्ठि कुव्वै । साहीणे चयै भोए, से हु चाइ त्ति वुच्चै" ॥ 134 ॥ [ द.वै/a.2/3] बाह्यान्तरारिदमनो, द्रव्यतो भावतोऽपि हि । नाम्नाऽरिदमनो राजा, जग्राह व्रतमाग्रहात ॥ 135 / / इतश्चोद्यानपालेन, विज्ञप्तः श्रीधरः पतिः । वर्धाप्यसे महाराज ! दिष्ट्या वृष्ट्याप्यनभ्रया ॥ 136 / / राजर्षिसहिता राजन् ! राजानः पुण्यपत्तने । धर्ममूर्तिमुनीशानाः, श्रीवासोद्यानमागताः ॥ 137 / / तद्वचः श्रवणोद्भूतप्रमोदपुलकाङ्कितः । कोटीरव्यतिरिक्तं सोऽदादस्मै स्वाङ्गभूषणम् ॥ 138 / / ततो ध्यायन् मुनिध्यानं, निध्यायन् स्वपुरोत्सवम् । निभालयन् वनाध्वानं, सद्ध्यानं चिन्तयन्निति ॥ 139 / / अमितं पर्वते पुण्यं, तीर्थे लक्षमुदाहृतम् । कोट्यं देवालये प्राहुरनन्तं गुरुसन्निधौ ॥ 140 ॥ साधूनां दर्शनं श्रेष्ठं, तीर्थभूता हि साधवः । कालेन फलते तीर्थं, सद्यस्साधुसमागमः ॥ 141 ॥ दर्शनेन जिनेन्द्राणां, साधूनां वन्दनेन च । न तिष्ठति चिरं पापं, छिद्रहस्ते यथोदकम् ॥ 142 ॥ पद्मिनी राजहंसाश्च, निर्ग्रन्थाश्च तपोधनाः । यं देशमुपसर्पन्ति, तत्र देशे सुखं भवेत् ॥ 143 ॥ तद्वन्दनेन महत् पुण्यं, भावनां भावयन्निति । 25 श्रीमुनि श्रीधराधीशो, वन्दितुं समुपस्थितः ॥ 144 / / D:\amarata.pm5\3rd proof
Page #195
--------------------------------------------------------------------------
________________ ऋषिदत्ताचरित्रे प्रथमोल्लासः ॥ ] [121 अवरोधवधूभिश्च, श्रेष्ठि-सामन्त-मन्त्रिभिः । चरच्चिरण्टिचेटीभिः, छेकलोकैः परीवृतः ॥ 145 / / मुनिं निरूप्य संतुष्यन्ननंसीत् महीपतिः । / तांस्त्रिप्रदक्षिणीकुर्यात् तन्वन् विनयमष्टधा ॥ 146 / / यद् आगमम्-[] "दटुं अब्भुट्ठाणं, आगच्छंताण सम्मुहं जाणं । सीसे अंजलिकरणं, सयणमासणढोयणं कुज्जा" ॥ 147 ॥ [ ] "निविसिज्ज निसन्नेसुं , गुरूसु वंदणमुवासणं ताणं । जंताणं अणुगमणं, इय विणओ अट्टहा भणिओ" ॥ 148 ॥ [] श्री उत्तराध्ययने ca"neva पल्हत्थियं कुज्जा, नेव सिज्जागओ य वि। आगम्मुक्कडओ संतो, पुच्छिज्जा पंजलीपुडो" ॥ 149 ॥ [ उत्त.1/19] श्रीगुरोविनयं कुर्यात् , पृथ्वीश: श्रीधरस्तदा । 'विनयस्सद्गुणश्रेष्ठः सतां स्वाभाविको गुणः' ॥ 150 / / यतः- "केनाऽञ्जितानि नयनानि मृगाङ्गनानां, को वा करोति विविधाङ्गरूहान् मयूरान् । कश्चोत्पलेषु दलसञ्चयमातनोति, को वा करोति विनयं कुलजेषु पुंस्सु" ॥ 151 ॥ [va0ti0] [ ] ततो धर्ममुनिः कुर्याद् , देशनां क्लेशनाशनीं । गम्भीरमधुरध्वानैर्जनोपकृतिहेतवे ॥ 152 / / तथाहि- "दशदृष्टान्तदुःप्राप्यं, संप्राप्य नृभवं नवम् । कः प्रमत्तः प्रमादं वा, प्रतनोति प्रबोधितः ॥ 153 / / दारुमध्ये यथा सर्जश्चिन्तारत्नं मणीष च । तथा भवेषु नृभवः, श्रुणु तत्र निदर्शनम् ॥ 154 ॥ द्विलक्षयोजनोन्मानजम्बू-लवणनीरधेः । पूर्वाऽपरककुब्भागे युग-शम्ये च संस्थिते ॥ 155 / / 1. अन्तःपुर । 2. तरुणी । 3. उपासनैतेषां । 4. यान्तामनुगमनं । 5. धूसरसमिल । D:\amarata.pm5\3rd proof
Page #196
--------------------------------------------------------------------------
________________ 122] [ऋषिदत्ताचरित्रसंग्रहः ॥ विलुठत्पीठ-पाठीन-दुस्तरे मकराकरे । यथा युगपरिभ्रष्टाऽगाच्छम्याऽपरभागके ॥ 156 / / अनिलोल्बणकल्लोल-लहरीविधुरीकृता । लभते युगसंयोगं, भ्रमन्ती जातुचिद् भृशम् ॥ 157 ॥ एवं जानीत तत्त्वज्ञा ! दुर्लभत्वं नृजन्मनः । नरो न चाऽश्नुते नृत्वं, भ्रष्टो मनुजजन्मनः ॥ 158 / / योऽतीव दुर्लभं लब्ध्वा, जीवो मानुष्यकं जनुः । कुरुते स्वहितं नैवाऽवसाने स च शोचति ॥ 159 / / नागः पङ्कनिमग्नो वा, मीनो गलगृहीतकः । श्येनाऽऽत्तो विहगो यद्वद् , वागुरायन्त्रितो मृगः ॥ 160 / / राजा राज्यपरिभ्रष्टस्स्वर्गच्यवनतः सुरः । श्रेष्ठीव कर्बटे क्षिप्तो, जरां प्राप्तो युवा यथा ॥ 161 ॥ यद् आगमेऽपि च-[द.वै. प्रथमचूलिकायाम् ] "जया ओहाविओ होइ, इंदो वा पडिओ छमं । सव्वधम्मपरिब्भट्ठो, पच्छा परितप्पई ॥ 162 ॥ [ द.वै./483] जया य वंदिमो होइ, पच्छा होइ अवंदिमो । देवया व चुया ट्ठाणा, स पच्छा परितप्पए ॥ 163 ॥ [ द.वै./484] जया य पूइमो होइ, पच्छा होइ अपूइमो। राया व रज्जपब्भट्ठो, स पच्छा परितप्पए ॥ 164 ॥ [ द.वै./485] जया य माणिमो होइ, पच्छा होइ अमान्निमो। सिट्ठि व्व कब्बडे छूढो, स पच्छा परितप्पए ॥ 165 ॥ [ द.वै./486] जया य थेरओ होइ, स्मिक्क्ण्त्जुव्व्न्नो। मच्छु व्व गलं गलित्ता, स पच्छा परितप्पए ॥ 166 ॥ [ द.वै./487] जया य कुकुडंबस्स, कुतत्तीहिं वि हम्मई । हत्थी व बंधणे बद्धो, स पच्छा परितप्पए ॥167॥[d.vai./4881 पुत्त-दारपरिकिन्नो, mohsNtaannsNto| पंकोसन्नो जहा नागो, स पच्छा परितप्पए" ॥ 168 ॥ [ द.वै./489] 1. समुद्रे । 2. समिल । 3. पश्चिमसमुद्रे । 4. गृहीतः । 5. कारागृहे । 6. अवधावितश्च्युतः स्वर्गात् । 7. पृथ्वीम् । 15 25 D:\amarata.pm5\3rd proof
Page #197
--------------------------------------------------------------------------
________________ ऋषिदत्ताचरित्रे प्रथमोल्लासः ॥ ] [123 चतुर्दशमहारज्जु-प्रमिते भुवनत्रये । तन्नाऽस्ति किमपि स्थानं, यन्न स्पृष्टं तु जन्तुभिः ॥ 169 / / "सा na'tthi जाइ-जोणी, चौरासीलक्खजीवजोणीसु । धम्मम्मि कयपमाओ, जत्थ अहं नाह ! न वि जाओ" ॥ 170 ॥ [ ] भ्रान्ताश्च जीवयोनीनां, लक्षाश्चतुरशीतिकाः । देव-नारक-तिर्यक्षु, जन्तुना सुचिरं स्थितम् ॥ 171 ॥ "तं na'tthi किं पि ठाणं, चौदसरज्जुष्पमाणलोगम्मि । पत्ताणि जत्थ न मए, अणंतसो जम्म-मरणाणि" ॥ 172 ॥ [ पु.मा./399] ये पुद्गलपरावर्ताः, प्रोक्ता अष्टौ जिनेश्वरैः । कृतास्तेष्वङ्गिनैकैकाऽनन्तशोऽदृष्टयोगतः ॥ 173 ॥ यद् आगमे "जे पुग्गलपरियट्टा, अट्ठ जिणिदेहिं जिणमए भणिया । तेसु य केओ मए इह, अणंतसो इक्कमिक्को वि" ॥ 174 ॥ [] अव्यवहारिकराशौ विरचय्याऽनन्तपुद्गलावर्तान् । व्यवहारराशिरेवं, समधिगतोऽनेन जीवेन ॥ 175 / / यदुक्तं-"अव्ववहारियमज्झे भमिऊण अणंतपुग्गलपरवट्टे । कह वि ववहाररासिं, संपत्तो नाह! तत्थ वि य" ॥ 176 ॥ [ ] आर्यक्षेत्रं कुलं रूप-मायुरारोग्यसम्पदः । अर्हद्-गुरुवचःश्रद्धा प्राप्यते न पुनः पुनः ॥ 177 ॥ विन्य्-विवेक्-सुविद्या-विलास्-सुविचार्-चातुरी-सुगुन्नाः। 20 भोगास्सुसाधुयोगा, भवन्ति जिनधर्मतोऽप्येते ॥ 178 ॥ [आर्या0] द्वादशस्वर्गसंसर्गो, नवग्रैवेयकस्थितिः । उत्तराऽनुत्तराऽऽवाप्तिर्मुक्तिधर्मात् क्रमाद् भवेत् ॥ 179 / / एवं चतुर्विधं धर्म, श्रुत्वा मत्त्वाऽर्थसाधकम् । गुरुं प्रश्नयति प्रेक्ष्य, मुनिमेकं सुरूपकम् ॥ 180 ॥ कोऽपि देवकुमारोऽसौ, रतिप्रियतमः किमु । कुबेर: कुबर: किं वा, हरिविद्याधरस्सुरः ॥ 181 ॥ 1. कर्मयोगात् । 2. तेषु च पुद्गलपरावर्तेषु । 3. कृतः । 4. प्राप्तः । 15 D:\amarata.pm5\3rd proof
Page #198
--------------------------------------------------------------------------
________________ 124] [ऋषिदत्ताचरित्रसंग्रहः ॥ गुरुरुचे महाभाग ! श्रीश्रीधरमहीपते ! / लीलावतीपुरीस्वामी, नृपोऽरिदमनो ह्यसौ ॥ 182 / / राज्यभ्रंशाऽटवीचारवैरिसैन्यग्रहादिजात् । दुःखगर्भाख्यवैराग्यात् , सञ्जातस्संयतो नृपः ॥ 183 ॥ तदर्शनसमापन्नाऽभङ्गवैराग्यरङ्गतः । स्वाख्यातमार्हतं श्राद्धधर्मं राजा प्रपन्नवान् ॥ 184 / / धर्ममूर्तिं गुरुं नत्वा, स्मृत्वाऽरिदमनं मुनिम् । जग्मिवान् स्वपुरं सोऽपि, पालयामास तद् व्रतम् ॥ 185 / / हर्षात् पर्षत्समासीनोऽन्यदा चिन्तितवानदः । सुतस्य ज्ञाप्यते वृत्तं, प्रेष्यप्रेषणपूर्वकम् ॥ 186 / / एवं विचिन्त्य निश्चिन्त्य, निश्चिन्तः श्रीधरः पतिः । तत्र लीलावतीपुस्, प्राहिणोद् दूतमात्मनः ॥ 187 / / इतश्च- पद्मिनीव विना भानु, शर्वरी शशिनं विना । कलहंसं विना हंसी, पद्मा पद्मापति विना ॥ 188 ॥ उमा रामा यथा श्यामा, शङ्करं शङ्करं विना । शची विना शचीनाथस्तथाऽरिदमनं विना ॥ 189 / / राज्ञोऽरिदमनाख्यस्य, सैन्ये दैन्यसमाकुले । पश्चात् समागते तत्र, विषण्णाऽभूत् तदा पुरी ॥ 190 ॥ [त्रिभिः कुलकम्] वैरनिर्यातनार्थं च, शत्रुस्वर्णरथस्य हि । भास्वल्लीलावतीपुर्याः, शुभलग्ने शुभक्षणे ॥ 191 / / सैन्यैरदैन्यैरन्यूनः, शत्रुशल्यस्तदङ्गजः । / निभालयन् तदध्वानं, प्रयाणैः प्रस्थितो जवात् ॥ 192 / / कोपाटोपाऽरुणो यावत् , त्वरितं त्वरितं चरेत्(रन्) / कुतश्चिदागतस्तावदध्वन्यो मिलितोऽध्वनि ॥ 193 / / 1. दूत । 2. पार्वती । 3. शं सुखं करोतीति शङ्करः, तं शङ्करमीश्वरम् । 4. पथिकः । D:\amarata.pm53rd proof
Page #199
--------------------------------------------------------------------------
________________ 5 ऋषिदत्ताचरित्रे प्रथमोल्लासः ॥ ] [125 गङ्गाजल(लं) तुरङ्गात् तु, स्फूर्जद्वैश्रवणद्रुमे । सशल्यश्शत्रुशल्यस्स्रागुत्ततार ससैन्यकः ॥ 194 / / तेनोपविश्य पृष्टोऽसावध्वगोऽस्याऽशिषं ददे । 'चिरं जीव, चिरं नन्द', पालय स्वाऽवनीमिति ॥ 195 ॥ को भवान् ? कस्त्वत् स्वामी ? किमर्थं ? केन हेतुना ? / किंगोत्रस्त्वं च किनामा ? क्व गतोऽस्याऽऽगतः कुतः ? ॥ 196 / / ततोऽध्वगेन प्रत्युक्तं दतोऽहं दर्दराभिधः । राजन्यस्त्यक्तदौर्जन्यः, श्रीश्रीधरमहीभुजः ॥ 197 / / श्रीवासद्रङ्गकाद् रङ्गात् , तुभ्यमभ्यागतोऽस्म्यहम् । नृपाऽरिदमनर्षेश्च, व्रतज्ञापनहेतवे ॥ 198 / / एतद्व्यतिकरं मत्वा, दत्वाऽस्मै पारितोषिकम् । सार्धं तेनाऽचलद् राजा, तं प्रत्यन्तःप्रमोदभाक् ॥ 199 / / असौ कियत्प्रयाणैर्दाग् , प्राप्तः श्रीवासपत्तने । वापी-वप्र-प्रपा-पद्म-सर-सम्पूर्णसीमनि ॥ 200 / / वरिवत्ति निवृत्ताऽशं, श्रीवासं तत्र काननम् । ग्रेवाक-दईरीकाऽऽढ्यं, नागवल्लीप्रफुल्लितम् ॥ 201 / / प्रेष्यप्रकटिताऽध्वाऽसौ, स्वपितुर्दर्शनोत्सुकः । कौतुकोत्तानचक्षुलं, प्रेक्षते सर्वतो वनम् ॥ 202 / / तदा सदाफलासीनमद्राक्षीत् सौम्यदर्शनम् । धर्मध्यानसमालीनं, धर्ममूर्तिमुनीश्वरम् ॥ 203 / / जग्मिवान् तद्गुरोः पार्वे, यावत् तावन्निरीक्षितः । राजाऽरिदमनर्षिश्च, समताऽऽश्रितमानसः ॥ 204 / / निःस्वः स्वर्णनिधि प्राप्य, निर्नाथः स्वामिनं यथा । पिपासितः प्रपां चाऽऽप्य, तं दृष्ट्वा मुमुदे सुतः ॥ 205 / / 1. वटवृक्षे । 2. नगरात् । 3. हर्षात् । 4. दुःखम् । 5. पूगीफल । 6. दाडिमी । 7. विस्तीर्ण । 8. अरिदमनराजर्षि । D:\amarata.pm5|3rd proof
Page #200
--------------------------------------------------------------------------
________________ 126] [ऋषिदत्ताचरित्रसंग्रहः ॥ उक्तं ca"niHsvaH स्वर्णनिधिं यथाऽऽप्य लभते, स्वान्ते नितान्तं मुदं, तृष्णाक्लान्त इव प्रपामनुपमां, धर्माऽऽतुरो वा तरुम् । shiitaato ज्वलितं हुताशनमिव, स्थानं पथो वा च्युतस्तद्वत् त्वामुपलभ्य भाग्यवशतो जातोऽस्मि मोदास्पदम् ॥ 206 ॥ [zA0vi0][ ] तथाप्रमोदप्रोद्भूतपुलकाङ्कितविग्रहः । निःशल्यश्शत्रुशल्योऽभूत् , निरस्ताऽशस्तविग्रहः ॥ 207 / / प्रमदाः pramadA'zrUNya'pramitapremapUritAH / मुञ्चन्त्यः सत्त्ववत्यस्ताः, प्रणेमुः पतिपद्वयम् ॥ 208 / / 10 पुत्रो विज्ञपयेत्-तात ! त्वं मां पालय पालय । त्वं त्यागपूरिताऽऽकाङ्क्षान् , विसर्जय वनीपकान् ॥ 209 / / यदुक्तम् - "हुतमिष्टं च तप्तं च, धर्मश्चाऽयं कुलस्य ते । गृहात् प्रतिनिवर्त्तन्ते, पूर्णकामा यदर्थिनः" ॥ 210 ॥ [ ] ध्रियमाणाऽऽतपत्रस्त्वं, वीज्यमानश्च चामरैः । गृहमागच्छ साम्राज्यं, भुक्ष्व भोगान् सुदुर्लभान् ॥ 211 / / सनाथय त्वं नाथं मां, समुद्धर निजाः प्रजाः । साधारय त्वं शुद्धान्तमङ्गीकुरु वि(व)रूथिनीम् ॥ 212 ॥ ददस्व दानं दीनेषु , सन्मानं सज्जने जने । विद्वत्सु बहुमानं वाऽपमानं दुर्जने जने ॥ 213 / / 20 यतः - "शठदमनमशठपालनमाश्रितभरणं च राजचिह्नानि । अभिषेकपट्टबन्धो, बालव्यजनं व्रणस्याऽपि" ॥ 214 ॥ [ आर्या ] [ ] प्राप्य चलानधिकारान् , शत्रौ मित्रे च बन्धुवर्गे च । नाऽपकृतं नोपकृतं, न संस्कृतं, किं कृतं ? तेन ॥ 215 ॥ [ आर्या ] [ ] मणिमौक्तिकमाणिक्य-हीर-चीराम्बराऽऽकरम् । सगृही[गृह्णी]ष्व महाकोशं, तत् त्वं लोकम्पृणो भव ॥ 216 / / 25 1. खिन्नः । 2. शरीरः । 3. निर्वैरः । 4. हयगजररथ3पदाति4रूपा सेना । D:\amarata.pm5|3rd proof
Page #201
--------------------------------------------------------------------------
________________ ऋषिदत्ताचरित्रे प्रथमोल्लासः ॥ ] राजर्षिस्तमनूवाच, वाचं वाचंयमेश्वरः । त्वं मां प्रार्थयसे भोगैर्विषयै विषसोदरैः ॥ 217 ॥ शत्रुशल्य ! महाराज ! श्रुणु तत्र निदर्शनम् । बाढं बुभुक्षितोऽप्यङ्गी, किं वान्तं भोक्तुमिच्छति ॥ 218 ॥ यथागमे - [ दशवैकालिके ] 'पक्खंदे जलियं जोइं, धूमकेउं दुरासयं । " *निच्छंति वंतयं भोत्तुं कुले जाया अगंधणे" ॥ 219 ॥ [ द.वै./a.2/6] उत्तराध्ययने "उल्लो सुक्को य दो छूढा, गोलया मट्टियामया । दो व आवडिया कुड्डे, जो अल्लो सोऽत्थ लग्गई" ॥ 220 ॥ उत्त. / 25/41 ] "एवं लग्गंति दुम्मेहा, जे नरा कामलालसा । विरत्ता उ न लग्गंति, जहा सुक्के य गोलए" ॥ 229 ॥ [ उत्त/ 25 / 42 ] पितुरुक्तमिति श्रुत्वा, मत्वा भवविरक्तताम् । विभाव्य भव्यजीवं च, कुमारो मौनमाश्रितः ॥ 222 ॥ [ 127 धर्ममूर्त्तिमुनीन्द्रोऽथ, तत्त्वाऽतत्त्वप्रकाशिनीम् । 44 अतनोद् देशनां भव्यां, भव्याज्ञानविनाशिनीम् ॥ 223 ॥ 'अर्हन् देवः कृपा धर्मः, साधवस्सत्त्वसिन्धवः । भास्वद्रत्नत्रयीमुख्यं, सम्यक्त्वं प्रणिगद्यते ॥ 224 ॥ यथा द्रुमेषु कल्पद्रुश्चिन्तारत्नं मणीषु च । ज्योतिश्चक्रे तमीनाथः, शचीनाथस्सुपर्वसु ॥ 225 ॥ मन्त्रे पञ्चनमस्कारः, व्रतं तुर्यं व्रतेषु च । दाने प्राणिदया मुख्या, तीर्थेषु विमलाचलः ॥ 226 ॥ तथैव सर्वधर्मेषु, दर्शनं वरिवर्त्यदः । यन्महिम्नाऽपि सेत्स्यन्ति सिद्धाः सिध्यन्ति चापरे ॥ 227 ॥ सत्यकि-श्रेणिकाधीश - षड्बिन्दु - सुलसादयः । एष्यत्तीर्थे भविष्यन्ति, जीवा नवमिता जिनाः ॥ 228 ॥ 1. सदृशैः । 2. दृष्टान्तं । 3. सत्त्वसमुद्रः सत्त्ववन्त इत्यर्थः । 4. ज्ञानदर्शनचारित्ररत्नत्रयीमुख्यं - प्रधानं । * नेच्छंति da. I D:\amarata.pm5\3rd proof 5 10 15 20 25
Page #202
--------------------------------------------------------------------------
________________ 128] [ऋषिदत्ताचरित्रसंग्रहः ॥ "सेणिय-सुपास-पोट्टिल-उदाय-संखे-दढाउ-सयगे य । रेवै-सुलसा वीरस्स, बद्धतित्थंकरा नव u" ॥229॥[gaa.s./422, वि.सा./477] यदुक्तं स्थानाले - "समणस्स णं भगवओ महावीरस्स तित्थंसि, नवहिं जीवेहिं तित्थयरकम्मे 5 निव्वत्तिए , तं [ जहा ]-सेणिएणं, सुपासेणं, उदाइणा, पोट्टिलेण अणगारेणं, दढाउणा, संखेणं, सयएणं, सुलसाए सावियाए, रैवईए [ एस णं अज्जो ! ] कण्हे वासुदेवे, रामे बलदेवे, उदए, पेंढालपुत्ते, पुट्टिले, सयए गाहावई, दारुए नियंठे, सच्चई णियंठीपुत्ते, सावियबुद्धे अंबडे परिव्वयए । अज्जा ति(वि) सुपासा पासा वच्चिज्जा, आगमेस्साए ओसप्पिणीए चाउज्जामं धम्मं पन्नवैत्ता सिज्जिहिंति, 10 जाव अंतं काहिति" [ 9/691-692 सूत्रम् ] श्रामण्यपतितेनैव ग्रहीतव्यं सुदर्शनम् । सिध्यन्ति त्यक्तचारित्राः, सम्यक्त्वरहिता न हि ॥ 230 / / यद् आवश्यके - "भटेण चरित्ताओ, सुट्टयरं दंसणं गहेयव्वं । 15 सिझंति चरणरहिया, दंसणरहिया न सिझंति" ॥ 231 ॥ [ A.ni./1159] "दंसणभट्ठो भट्ठो, दंसणभट्ठस्स na'sthi निव्वाणं । सिज्झइ चरित्तभट्ठो, न सिज्झइ दंसणभट्ठो य" ॥ 232 ॥ [ आरा.2/458] "सम्मत्तम्मि य लद्धे, विमाणवज्जं न बंधए आउण्। जै वि न सम्मत्तजढो, अहव न बद्धाऽऽउओ पुट्वि" ॥233॥[sN.pr./1159] 20 "sammattammi ya laddhe, ठियाई, नरय-तिरियदाराई । दिव्वाणि माणुसाणि य, मुक्खसुहाइं सहीणाई" ॥ 234 ॥ [सं.प्र./952 ] "कुसमयसुईण महणं, सम्मत्तं जस्स सुट्ठियं हिये। तस्स जगुज्जोयकरं, नाणं चरणं च भवमहणं" ॥ 235 ॥ [सं.प्र./962] "सम्मत्तदायगाणं, दुप्पडियारं भवेसु भुएसु। 25 सव्वगुणमेलियाहि वि, उवयारसहस्सकोडीहिं" ॥ 236 ॥ [सं.प्र./951] "सम्यक्त्वरत्नान्न परं हि रत्नं, सम्यक्त्वबन्धोर्न परो हि बन्धुः । / सम्यक्त्वमित्रान्न परं हि मित्रं, सम्यक्त्वलाभान्न परो हि लाभः" ॥ 237 ॥ [] 1. सम्यक्त्वरहितः । 2. स्वाधीनानि । D:\amarata.pm5\3rd proof
Page #203
--------------------------------------------------------------------------
________________ ऋषिदत्ताचरित्रे प्रथमोल्लासः ॥ ] [129 एवं निशम्य विज्ञेन, विज्ञप्तो गुरुपुङ्गवः । जिघृक्षुरागतोऽस्म्यस्मि, श्राद्धधर्मं सुदर्शनम् ॥ 238 / / गुरुरुवाच मा कुर्याः, प्रतिबन्धं महीपते ! / महाऽऽदृत्या महीनाथः, श्राद्धधर्मं प्रपन्नवान् ॥ 239 ॥ श्रीधर्मगुरुरापृष्टः, शत्रुशल्येन धीमता । कृताञ्जलिपुटेनेति का गति विनी पितुः ॥ 240 ॥ गुरुराख्यन् महाराज ! श्राद्धधर्मैकसाधक ! / श्रुग्वेकाग्रमना धर्मे, स्वपितु विनीं गतिम् ॥ 241 ॥ यथा-"स्मरन् पञ्चनमस्कारं, गुरुशिक्षामनुस्मरन् । अधियन्नागमं, तन्वन् , कायोत्सर्गमहर्निशम् ॥ 242 ॥ रत्नावली-महाभद्र-सर्वतोभद्र-भद्रकम् । प्रतिमा-घनवर्गाश्च, षष्ठाऽष्टम-चतुर्थकान् ॥ 243 / / सिंहनि(नि:)क्रीडितादीनि, तत्त्वाऽत्युग्रतपांसि च । कृत्वा संलेखनामासं, नमितीर्थे शिवङ्गमी ॥ 244 ॥ [त्रिभिःकुलकम्] इत्याऽऽकर्ण्य नमस्कृत्य, श्रीराजर्षिमहागुरून् । शत्रुशल्योऽनुववले, दूताऽऽहूतस्समाहितः ॥ 245 / / श्रीवासाऽऽरामतस्सद्यः, सोऽथ श्रीवासपत्तने । श्रीश्रीधरधराधीशं, मिलितुं समुपागतः ॥ 246 ॥ मिष्टान्नैघृतपक्वान्नैर्भक्तितो भोजितो भृशम् । वस्त्राऽलङ्कृतिसत्कारैः, सत्कृतः सपरिच्छदः ॥ 247 / / प्रपन्नश्राद्धधर्मेण, साधर्म्यणाप्यनेन च । सतीह्ण कृतार्थोऽहं, संपन्नोऽस्मीति चिन्तयन् ॥ 248 ॥ श्रद्धालुना परां प्रौढिं प्रापितान्तः प्रमोदभाक् । विश्वेशो ववले पश्चाद् ययौ लीलावतीपुरीम् ॥ 249 / / राजर्षि मनसा ध्यायन् , गृहिधर्ममपालयत् । शत्रुशल्यो महीपालः, कृपालुर्जीवयोनिषु ॥ 250 / / 1. asmizabdena ahN| D:\amarata.pm5|3rd proof
Page #204
--------------------------------------------------------------------------
________________ 130] [ऋषिदत्ताचरित्रसंग्रहः ॥ सोत्सवं सप्रमोदं च, नर-नारीनिरीक्षितः । शुभे घस्रने शुभे लग्ने, बन्दिवृन्दैरभिष्टुतः ॥ 251 ॥ निस्वान-पटहाऽऽतोद्यनिनादैगर्जदम्बरम् । राजा लीलावतीपुर्याः, पौरपूरैः प्रवेशितः ॥ 252 / / उग्रभोगैरुग्रभोगैः स्फुरद्भोगैश्च मन्त्रिभिः । राज्यै स्फारसौजन्यैः श्रीकारिव्यतिकारिभिः ॥ 253 ॥ ततोऽभिषिक्तस्तद्राज्ये, शत्रुशल्यस्तदङ्गजः । प्रहृष्टाः श्रेष्ठिनश्शिष्टाः, नष्टाः स्पष्टं परे नृपाः ॥ 254 ॥ नृत्यं नृत्यन्ति नर्तक्यो, गीतं गायन्ति गायनाः । महादानानि दीयन्ते, उद्धूयन्ते ध्वजाव्रजाः ॥ 255 / / प्रवृत्ता मङ्गलाऽऽचारा, निवृत्ता दुःखवासराः । प्राऽऽप्ताः प्राप्ताः प्रमोदस्य, पदवीमदवीयसीम् ॥ 256 / / एवं स्वं पालयेद् राज्यं, भुङ्क्ते भोगान् भवाऽरतः । शत्रुशल्यो महाराजा, जिनधर्मप्रभावतः ॥ 257 ॥ [अर्थतोऽष्टभिर्विशेषकम्] स भूत्वा भुक्तभोगोऽयं, पट्टे संस्थाप्य नन्दनम् । प्रान्ते प्राप्तपरिव्रज्यः, प्राप्स्यति प्रवरं पदम् ॥ 258 / / इति श्रीऋषिदत्ताचरित्रे राजाऽरिदमनप्रव्रज्यास्वर्गगमनवक्तव्यताख्यः प्रथमोल्लासः ॥ 15 1. उग्रा:-प्रबला भोगाः येषां ते उग्रभोगा:-विपुलसुखाः तैः, उग्रा:-प्रचण्डाः भोगाः समानराजन्याः-उग्रभोगाः, तैरुग्रभोगैः । 2. स्फुरन्ति भोगानि शरीराणि येषां ते स्फुरद्भोगाः, तैः स्फुरद्भोगैः । 3. प्रकर्षेण आप्ताहितकारिणः । D:\amarata.pm5|3rd proof
Page #205
--------------------------------------------------------------------------
________________ 5 ऋषिदत्ताचरित्रे द्वितीयोल्लासः ॥ इतश्च- कौबेरी प्रत्यथ स्वर्णरथेन व्रजताऽटवी । वासिता भासिता सैन्यैर्नगरीव गरीयसी ॥ 1 ॥ पाथ:केलिकृतः प्रेष्याः, कौतुकोत्तानमानसाः । विज्ञा विज्ञप्तिकां कर्तुं , राजानं समुपस्थिताः ॥ 2 ॥ कुमारोऽवक् कथं वेला, हेलामात्रमियत्यहो । लग्नाऽत्र भवतां तत् किं, कारणं कथ्यतां मम ॥ 3 ॥ तैरुचे-वयमेकस्मिन् , कानने निर्जने गताः । सच्छाये सुमनोरम्ये, देव ! देवनहेतवे ॥ 4 ॥ तत्राऽब्धिसदृशो दृष्टस्तडागश्च मनोहरः । सुमनोराजहंसानां, मानसानन्दायकः ॥ 5 ॥ स कीदृग् हंसैर्लब्धप्रशंसैः प्रचलितकमलप्रत्तरङ्गैस्तरङ्गनीरैरन्तर्गभीरैश्चटुलबककुलग्रासलीनैश्च मीनैः । पालीरूढद्रुमालीस्थितबहुपथिकस्त्रीप्रणीतैश्च गीतै र्भाति प्रक्रीडदाऽऽतिर्वनभुवि विलसच्चक्रवाकस्तडागः ॥ 6 ॥ [स्रग्धरा] सरस्तीरस्थितैर्दृष्टाऽस्माभिः काऽपि कनी नवा । जितस्वस्कन्यकारूपा, दोलाऽन्दोलनकर्मठा ॥ 7 ॥ 10 15 1. कूर्दनं-क्रीडनं । 2. दत्तहः पा. / 3. मत्स्यविशेषः [दे. 8/24] जलकुक्कुटो वा । 4. स्वर्गकन्या । 5. तत्परा । D:\amarata.pm5|3rd proof
Page #206
--------------------------------------------------------------------------
________________ 132] [ऋषिदत्ताचरित्रसंग्रहः ॥ सा कीदृशी आस्ते श्रृङ्गारलीलाऽलसयुवतियश:कौमुदीराहुजिह्वा, विश्वं जिह्वलयन्ती लटभगुणकलाकेलिकोलाहलेन । सर्वेषामन्ययूनां निजनिजयुवतिप्रीतिवल्लीहिमानी, कन्या लावण्यधन्या, क्षितिप ! रतिपतिक्ष्माभृतो राजधानी । / 8 / / [स्रग्धरा] पश्यतां तत्र साऽस्माकं, क्षणेनाऽदृश्यतां गता । विस्मितैर्वनमस्माभिः, शोधितं तिलमात्रतः ॥ 9 / / ततस्सा तत्र नो दृष्टा, विशिष्टा दिव्यकन्यका । त्वत्सेवकानामस्माकं, वेलाभङ्गस्तदाऽजनि ॥ 10 ॥ तच्छ्रुत्वैवं कुमारोऽपि, तां द्रष्टुं(दष्टुं) विस्मितोऽभवत् । तदा च श्रीसहस्रांशुरशस्ताऽस्ताचलं गतः ॥ 11 ॥ कुमारस्तान् विसृज्याऽथ, सान्ध्याऽवन्ध्यविधि व्यधात् । स्मृत्वा पञ्चनमस्कारं, सुखं सुप्त्वाऽपतन्निशि(शाम्?) ॥ 12 ॥ विशिष्टयूष्टकृत्यानि, कृत्वा कृत्यज्ञ एव हि । प्रार(रि)प्सितप्रयाणस्य, प्रातढक्कामदापयत् ॥ 13 ॥ प्रयाणढक्कासमयः कीदृशः ? गर्वग्रन्थिलगूर्जरज्वरकरः, कर्णाटकर्णाऽटवीदावाग्निविडेन्द्रदर्पदलनश्चउडेन्द्रनिद्राहरः । प्रत्यर्थिप्रमदामदालसलसद्भूताण्डवस्तम्भनः, प्रस्थाने नृपतेश्च डिण्डिमडमत्कारो जगद् गाहते ॥ 14 ॥ [शार्दूलवि0] सैन्याधिकारिणस्सर्वे प्रयाणोपक्रमं व्यधुः । पुरः स्वल्पपरीवारोऽध्यारोहत् तुरगं नृपः ॥ 15 / / तं च कीदृशम् ? निर्मीसं मुखमण्डले, परिमितं मध्ये, लघु कर्णयोः, स्कन्धे बन्धुरमप्रमाणमुरसि, स्निग्धं च रोमोद्गमे । पीनं पश्चिमपार्श्वयोः, पृथुतरं पृष्टे, प्रधानं जवे, राजा वाजिनमारुरोह स-कलं युक्तं प्रशस्तैर्गुणैः ॥ 16 / / [शार्दूलवि0] 25 1. उत्सुकः । 2. प्रभातकार्याणि । 3. व्याप्त । D:\amarata.pm5|3rd proof
Page #207
--------------------------------------------------------------------------
________________ ऋषिदत्ताचरित्रे द्वितीयोल्लासः ॥ ] [133 जनप्ररूपिताऽध्वा द्राग् , तं तडागं समाययौ । यत्र तैः कन्यका दृष्टा, तत्र स्वर्णरथोऽगमत् ॥ 17 / / दैवयोगाच्च तां दृष्ट्वा, तेन चेतसि चिन्तितम् । किमेषा स्वर्वधू गाऽङ्गना वाऽनङ्गवल्लभा ॥ 18 ॥ किं नारी, खेचरी किं वा, कुमारी भारती किमु । पद्मा पद्मावती किं वा, श्रीविद्या रोहिणी किमु ॥ 19 / / स्त्रीरत्नमीदृग् दुःप्रापं, कर्पूरं लवणाकरे । विषवृष्ट्यां सुधाबिन्दुः, कलौ सत्यवचो यथा ॥ 20 ॥ एवं विचिन्त्य तत्रस्थो, यावत् कन्यां निरीक्षते । तावदुत्पत्य सा नष्टा, शिष्टा वीक्ष्य वि(व)रूथिनीम् ॥ 21 / / तत्सर: परितस्सैन्यं, समुत्तीर्णमिनाऽऽज्ञया । कुमारस्तद्गतस्वान्तस्तां दृष्टुं विपिनेऽभ्रमत् ॥ 22 ॥ वनं विलोकमानोऽसावपश्यच्चैत्यमद्भुतम् । अभ्रंलिहबृहत्-श्रृङ्गस्थाऽष्टापदकुटोद्भटम् ॥ 23 ॥ लक्षयोजनसौवर्णपर्वतप्रतिवादितम् । उत्तुङ्गतोरणश्रेणिभास्वद्वन्दनमालिकम् ॥ 24 ॥ सौवर्णपट्टिकायष्टिक्वणत् किङ्किणिकाऽलिभिः । वातोतपताकाभिः, स्पृशन्तं व्योममण्डलम् ॥ 25 / / श्रीसा(शा)लभञ्जिकालास्यप्रशस्यारम्भभासितम् । केकि-कण्ठीरवा-'श्वा-'हि-पास-चित्रकचित्रितम् ॥ 26 / / कोरणीधोरणीधुर्यद्वारमण्डपमण्डितम् । अभङ्गरङ्गसङ्गीत-स्फारसारङ्गसङ्गतम् ॥ 27 / / रोजहंस-शुका-'म्भोज-वल्लरीवेल्लितान्तरम् । चमत्कृतिकरं चित्ते, चैत्यं दृष्ट्वा जहर्ष सः ॥ 28॥ [षड्भिः कुलकम्] 20 1. प्रौढशिखरस्थसुवर्णकलशस्तेन । 2. किङ्किणी-क्षुद्रघण्टिका । 3. पुत्तलिका । 4. सिण्ह्। 5. कोरणी [दे.] कोतरणीत्यर्थः । 6. हंसवेलि, zukaveli, kmlaavli| D:\amarata.pm5|3rd proof
Page #208
--------------------------------------------------------------------------
________________ 134] [ऋषिदत्ताचरित्रसंग्रहः ॥ $ दीर्घिकायां सुदीर्घायां, भृतायां भव्यवारिणा । स्नानं पूर्वामुखीभूय, कृत्वा सत्वाऽऽश्रयो नृपः ॥ 29 / / स्फातैकशाटकोत्तुङ्गोत्तरीपांशुकसंवृतः । धृत्वाऽष्टपुटकोशं च, दत्त्वा तिस्रः प्रदक्षिणाः ॥ 30 ॥ श्रीखण्डा-'खण्डकाश्मीर-घनसारघनीकृतम् । कस्तूरीसंस्कृतं कृत्वा, करे चन्दनशुक्तकम् ॥ 31 ॥ सच्चित्तत्यजनाऽचित्ताऽत्यजनैकाग्रचित्तता(ताः) / एकांशुकोत्तरीयं च जिने दृष्टे कराञ्जलिम् ॥ 32 ॥ छत्रा-'सी च सृपाटी द्वे, मौलि-चामरयुग्मके । क्रमात् कुर्यात् त्यजेत् पञ्च, प्रकाराभिगमं द्विधा ॥ 33 ॥ यद् आगमे- [चैत्यवन्दनभाष्ये] "सचित्तदव्वौ( मु)ज्झणमच्चित्तमणुज्झणमणेगत्तं । इगसाडिउत्तरासंग-अंजलि सिरसि जिणे दिढे" ॥ 34 ॥ [ चै.भा./20] "इय पंचविहाभिगमो अहवा मुंचंति राय्चिण्धाइण्। खग्गं छत्तोवाणह-मौडं चमरे य पंचमए" ॥ 35 ॥ [ चै.भा./21] अग्रद्वारेऽनवद्याऽऽद्या, मध्येऽन्या जिनसद्मनः । तृतीया भावपूजायां,जल्पन्नैष(षि)धकीमिति ॥ 36 ॥ प्रातः प्रविश्य मध्येऽस्य, निर्माल्यमपसार्य च । गन्धोदकेन संस्नप्य, वपुरुक्षणपूर्वकम् ॥ 37 ॥ हाराऽर्धहार-केयूर-पद्माऽऽदिरचनां नवाम् । रचयन् चन्दनेनाऽसौ पूजयेत् प्रभुमादिमम् ॥ 38 ॥ सहस्र-शतपत्रैश्च, स्फारमन्दारदामभिः । बकुलैर्विपुलश्रीभिः, स्वर्णवर्णसुजातिभिः ॥ 39 / / केतकीबालकैः राजद्रजचम्पक-पङ्कजैः । मल्लिका-यूथिका-कुन्द-मचकुन्द-कदम्बकैः ॥ 40 ॥ 1. श्रीखण्ड-केसर-कर्पूरमिश्रित । 2. छत्रखड्गौ च उपानहौ । 3. देवगृहस्य । 4. सोनानी, जाइ । 5. रायचांपौ । 6. मालती । 7. जूही । 15 D:\amarata.pm53rd proof
Page #209
--------------------------------------------------------------------------
________________ ऋषिदत्ताचरित्रे द्वितीयोल्लासः ॥ ] [135 एवं नानाप्रकारैश्च प्रपूज्य प्रथमं प्रभुम् । उच्चैस्वरं नमस्कारैरतनोच्चैत्यवन्दनाम् ॥ 41 ॥ पञ्चभिर्विशेषकम् । तां चेमाम् - "यत्रैव यत्रैव तवेश ! मूर्तिस्तत्रैव तत्रैव मनो मदीयम् । यत्रैव यत्रैव पदौ त्वदीयौ तत्रैव तत्रैव शिरो मदीयम् ॥ 42 ॥ अद्य मे सफला प्रीतिरद्य मे सफला मतिः । अद्य मे सफलं जन्म, अद्य मे सफलं कुलम् ॥ 43 ॥ अद्य मे सफलं चक्षुरद्य मे सफलं शिरः । अद्य मे सफलं वाचः स्यान्मेऽद्य सफलः करः ॥ 44 ॥ तच्चक्षुद्देश्यसे येन, तन्मनो येन चिन्त्यसे । सज्जनानन्दजननी, सा वाणी स्तूयसे यया ॥ 45 ॥ किं पाणिना परधनग्रहणोद्यतेन, किं पाणिना परवधूस्तनलम्पटेन । किं पाणिना स्वशरणाश्रितघातकेन, किं पाणिना गलगृहीतवनीपकेन ॥ 46 ॥ [वसन्ततिलका] देवभक्तिरसिकः करो वरः, पात्रदानरसिकः करो वरः । निस्पृहः परधने करो वरः, प्राणिनामभयदः करो वरः ॥ 47 ॥ [ रथोद्धता] दृष्टोऽसि वन्दितोऽसि त्वं, पूजितोऽसि स्तुतोऽसि यत् । संपन्नोऽस्मि कृतार्थस्त्वां पूजयित्वेति चिन्तयेत्" ॥ 48 ॥ "बिंदू वि उदहिनिहिओ, जह कालमणंतमक्खओ होइ । एवमणंतगुणे जिणे, पूआ वि अणंतसुहहेऊ" ॥ 49 ॥ [ उप.र./3/214] 20 "पूया परिणामाईसु, जस्स चउत्थाइ सुहफलं होइ। पूयह तं जिणचंद, जगसरणं मुक्खसुहकरणं" ॥ 50 ॥ [ उप.र./3/216] यदुक्तं पद्मचरित्रे - "मणसा होइ चउत्थं, छट्ठफलं उट्ठियस्स संभवै । गमणस्स य आरंभे, हवै फलं अट्ठमोवासे ॥ 51 ॥ [ उप.र./3/217] 25 "गमणे दसमं तु भवे, तह चेव दुवालसंगए किंचि । मज्झे पक्खुववासो, मासोववासं तु दिढे णं" ॥ 52 ॥ [ upa.ra./3/218] 15 1. yaacken| D:\amarata.pm5|3rd proof
Page #210
--------------------------------------------------------------------------
________________ 136] [ऋषिदत्ताचरित्रसंग्रहः ॥ "संपत्ते जिणभवणे, लहै छम्मासियं फलं पुरिसो। संवच्छरियं तु फलं, दारुहेसे ठिओ लहै" ॥ 53 ॥ [ उप.र./3/219] "पाइ( य )क्खिन्ने(णे) लहै, वरिससमफलं तओ जिणे दित्ते। पावै वरिससहस्सं, अणंतपुन्नं जिणथुईए" ॥ 54 ॥ [ उप.र./3/220] एतेन नमस्काराः ततः प्रोद्भूतहृद्भक्त्या, वाचोयुक्त्या स्वशक्तितः । प्रचक्रमे कुमारस्तं संस्तोतुं वास्तवैः स्तवैः ॥ 55 / / यथा-"नृपनाभिबृहत्तरगोत्रभवं, भववारिधितारणपोतसमम् । समताममतादिगुणौघधरं, धरणीधवसेवितपादयुगम् ॥ 56 ॥ युगमण्डनदर्शनमोदकर, करपात्रतया विधृतेक्षुरसम् । रसनारससंवरलब्धसुखं, सुख(ष)मामहिमाश्रितकीर्तिभरम् ॥ 57 ॥ भरताऽवनिपावनमूर्तिधरं, धरणीधरदुर्धरसौवबलम् । वलयाऽऽकृतिवप्रनिविष्टतर्नु, तनुताम्रपदाम्बुजपाणियुगम् ॥ 58 ॥ "युगमात्रनिभालितभूमिचरं, चरणाऽऽचरणाश्रितमुक्तिरसम् । रममाणयशोभरभव्यवृष,वृषभाङ्कितमत्र नमामि जिन्म्"॥59॥[ तोटकवि.] [कलश:] "इय पढमजिणेसर, पणयसुरेसर, नाभिनरेसरवंसवरो, हर-हीर-निसायर-खीरसुसायर-हारसहोयरकित्तिभरो । दुहदुरियनिवारण भवियणतारण पत्थियपूरणकप्पतरो, मरुदेवीनंदन, मुनिजनवंदन, सेवकजनआनंदकरो" ॥ 60 ॥ [इति श्रीयुगादिस्तवनम् ] स्तुत्वैवं जिनमानम्य, नटनं नाटयन्नवम् । तान-मान-स्फुरद्गान-लयलीनोऽवतिष्ठते ॥ 61 / / यद् Agame"sayaM पमज्जणे पुन्नं, सहस्सं च विलेवणे । सयसाहस्सिया माला, अणंतं गीयवाइए" ॥ 62 ॥ [ ] इतश्च समये तस्मिन् , प्रलम्बितजटाधरम् । दण्डहस्तं स्फुरद्वस्त्रम् , जराजर्जरसंवरम् ॥ 63 / / 20 25 1. जिह्वा । 2. गढ । 3. सदृश । 4. शरीरम् । D:\amarata.pm5|3rd proof
Page #211
--------------------------------------------------------------------------
________________ ऋषिदत्ताचरित्रे द्वितीयोल्लासः ॥ ] [137 पृष्ठौ कुर्मार्याऽतिप्रौढव्यूढपुष्पकरण्डकम् । युगादिजिनयात्रायै प्राप्तमेकं तपोधनम् ॥ 64 ॥ गच्छन्तं चैत्यमध्येऽन्तःकन्याकरसुमव्रजैः । अर्चयन्तं जिनं दृष्ट्वा, नृपश्चिन्तितवानिति ॥ 65 / / किमिन्द्रः किमु वा चन्द्रः, पन्नगेन्द्रः प्रभाकरः । विद्याधरस्सुरः किं वा, साक्षान्मकरकेतनः ॥ 66 / / नृपः पश्चाद् वलन्तं तं कॢप्तपूजाविधि मुनिम् । महाभक्त्या नमश्चक्रे, तेनाऽसौ जल्पितस्ततः ॥ 67 ॥ [पञ्चभिर्विशेषकम्] स्वजन्मना त्वया राजन् ! किं कुलं समलङ्कृतम् । त्वन्नाम्नश्च महिम्नश्च, के वर्णाः कुत आगतिः ॥ 68 / / ततो मुनेः कुमारोऽस्य, सम्बन्धं न्यगदत् स्वकम् । अत्रान्तरे जटाजूटामद्राक्षीत् कुमारिकाम् ॥ 69 ॥ गिरा मधुरया दृष्टः, पृष्टस्तेन महामुनिः । केनेदं कारितं चेतस्सुन्दरं जिनमन्दिरम् ? ॥ 70 / / के यूयं कानने hya'smin ?, तवेयं का कुमारिका ? | भगवद्भिस्तपोवद्भिरेतदादिश्यतां मम ॥ 71 ॥ मुनिरेनमथाऽऽचख्यावस्माकं महती कथा । आशातनाः स्युरस्यान्तस्तदुक्तिर्नाऽत्र युज्यते ॥ 72 ॥ तूर्णमागच्छ-भो ! वत्सोटजे निकटवर्तिनि । क्रियतेऽर्चा मया तत्रभवतो भवतोऽतिथेः ॥ 73 / / यतः - "गुरुरग्निद्विजातीनां वर्णानां ब्राह्मणो गुरुः । जैनानां सद्गुरुः साधुः, सर्वस्याऽभ्यागतो गुरुः" ॥ 74 ॥ [ ] निर्वर्त्य चित्रकृन्नृत्यं, प्रणम्य प्रभुमादिमम् । नृपस्तदुपरोधाच्च, सम्प्राप्तस्तत्र सद्गुणः ॥ 75 ॥ 15 20 1. रचित । 2. समीपवर्ती । 3. पूजा । 4. पूज्यस्य । D:\amarata.pm5|3rd proof
Page #212
--------------------------------------------------------------------------
________________ 138] [ऋषिदत्ताचरित्रसंग्रहः ॥ tamaya'maryAdikayA तपोधनः, सपर्यया साधु स पर्यपूपुजत् । गृहानुपैतुं प्रणयादभीप्सवो, भवन्ति नाऽपुण्यवतां मनीषिणः ॥ 76 ॥ [ वंश.] कन्यादत्ताऽऽसनाऽऽसीनः प्रथिताञ्जलिर्नृपः । कथां प्रश्नयति प्राच्यां, श्रीतपोधनसन्निधौ ॥ 77 / / मुनिः प्राह - अत्रैव भरतक्षेत्रे, नाम्ना श्रीअमरावती । पुरी गरीयसी ऋध्या, सतीव प्रथिताऽस्त्यहो ॥ 78 / / सप्राकारा महाभोगा, प्रस्फूर्जबहुलक्षणा । ससत्त्वा सत्रपा सत्यं महेलातिलकाऽऽकृतिः ॥ 79 ॥ ताज्यं पालयेद् राजा, हरिषेणो महायशा[:] / नाम्नाऽपि परिणामेन, rAjya'sti प्रियदर्शना ॥ 80 ॥ तयोः श्रीजयसेनोऽस्ति, कुमारो राज्यपालकः । कला-विद्यासु निष्णातः, सर्वसत्त्वकृपालुकः ॥ 81 / / अन्यदा दुर्दमेनाऽश्वेनाऽपहृतो राजपाटिकाम् । गतो मुक्तो वनेऽत्रैव, हरिषेणो नरेश्वरः ॥ 82 / / बाढं बभ्राम भूमीशो, दिग्व्योमसमन्वितः । महाऽरण्ये भृशं भ्राम्यन्नेकतापसमैक्षत ॥ 83 / / तत्तापससमायोगात् , प्राप्तेऽस्मिन्नाश्रमेऽश्रमे । योग्यासननिषण्णोऽसौ, कृताञ्जलिपुर: पटुः ॥ 84 ॥ शिष्य-प्रशिष्यसम्पूर्णं निजाऽऽचारपरायणम् । 'vi'pUrvakriyayA मुक्तं, कॢप्तपुण्यविधि मुनिम् ॥ 85 / / स्वच्छकच्छ-महाकच्छ-वंशोत्पन्नं कुलेश्वरम् । विश्वभूतिकनामानं, नत्वा विज्ञपयत्यदः ॥ 86 ॥ [त्रिभिर्विशेषकम्] "हरत्यघं सम्प्रति हेतुरेष्यतः, शुभस्य पूर्वाऽऽचरितैः कृतं शुभैः । शरीरभाजां भवदीयदर्शनं, व्यनक्ति कालत्रितयेऽपि योग्यताम् ॥ 87 ॥ [माघ.1/26वंशस्थ] 1. माघकाव्ये प्रथमे सर्गे अस्मिन् पद्ये-'tamaya'maryAdikayA''dipUruSaH' इति पाठः । 2. विक्रियया-विकारेण मुक्तम् । 3. अनागतस्य शुभस्य मङ्गलस्य कारणं । 15 20 25 D:\amarata.pm5|3rd proof
Page #213
--------------------------------------------------------------------------
________________ ऋषिदत्ताचरित्रे द्वितीयोल्लासः ॥ ] [139 मृगेषु मैत्री मुदिताऽऽत्मदृष्टौ, कृपाकरा:( पराः) प्राणिषु दुःखितेषु । येषां, न ते कस्य भवन्ति वन्द्याः, कौशेय-कौपीनभृतो मुनीन्द्राः ॥48॥[vNshsth ] नोदकक्लिन्नगात्रोऽपि, 'स्नात' इत्यभिधीयते । स स्नातो यो 'व्रतस्नातः' स बाह्याऽभ्यन्तरः शुचिः ॥ 89 ॥ [] तत्र तत्र कुरुक्षेत्रं, तत्र तत्र त्रिपुष्करम् । निगृहीतेन्द्रियग्रामो, यस्मिन् निविशते मुनिः ॥ 10 ॥ [ ] शय्या शैलशिला, गृहं गिरिगुहा, वासस्तरूणां त्वचः, सारङ्गाः सुहृदो, न तु क्षितिभृतां(तो) वृत्तिः फलैः कोमलैः । येषां निर्झराम्बुपानमुचितं, रत्यै च विद्याऽङ्गना, मन्ये ते परमेश्वराः, शिरसि यैर्बद्धा न सेवाञ्जलिः ॥ 91 ॥ [शा.वि.][] 10 द्वाभ्यां यन्न हरिस्त्रिभिर्न च हरस्स्रष्टा न चैवाऽष्टभिर्यन्न द्वादशभिर्नुहो न च दशद्वन्द्वेन लङ्कापतिः । यन्नेन्द्रो दशभिश्शतैर्जनयिता नैत्रैरसङ्ख्यैरपि, तद् विद्यानयनेन पश्यति सुधीरकेन वस्तु स्फुटम्" ॥ 92 ॥ [शा.वि.] [ ] विज्ञोऽथ विज्ञतायोगान्मत्त्वा राजानमाकृतेः । 15 तस्य देवसदृशस्य, स्वाऽऽशिषं दत्तवानिति ॥ 93 / / "यावल्लीलातरङ्गैर्वहति सुरनदी जाह्नवी तोयपूर्णा, यावच्चाऽऽकाशमार्गे तपति शुभकरो भास्करो लोकपालः । यावद् वैदूर्यनीलप्रभवमणिशिला मेरुश्रृङ्गे विभाति, तावत् त्वं पुत्र-पौत्र-स्वजनपरिवृतो जीव धर्मप्रभावात् ॥ 94 ॥ [स्रग्धरा.] 20 यावत् कूर्मस्य पृष्ठे भुजगपतिरसौ तत्र तिष्ठेद् गरिष्ठो, यावत् तत्राऽपि चञ्चद्विकटफणिफणामण्डले क्षोणिरेषा । यावत् क्षोणौ समस्तत्रिदशपरिवृतश्चारुचामीकरादिस्तावत् साम्राज्यराज्यं विरचय हरिषेण ! प्रभो त्वं नरेन्द्र ! ॥ 95 / / [स्रग्धरा] कति कति जगति क्षितिपति-शतानि धनुःपरिचितानि विहितानि । 25 हरिषेणभूपसदृशं, नान्यं विश्वेऽपि भूपमद्राक्षम् ॥ 96 / / [आर्या] 1. गङ्गानदी । 2. ymunaandii| D:\amarata.pm53rd proof
Page #214
--------------------------------------------------------------------------
________________ 140] [ऋषिदत्ताचरित्रसंग्रहः ॥ उद्दामद्रविडद्रुमैकपरशुर्लाटाऽटवीपावकोवल्गद्वङ्गभुजङ्गराजगरुडो, गौडाऽब्धिकुम्भोद्भवः । गर्जद्गूर्जरराजसिन्धुरहरि-र्धारान्धकाराऽर्यमा, काम्बोजाम्बुजचन्द्रमा विजयसे, त्वं स्वीयपृथ्वीपते ! ॥ 97 ॥ [शा.वि.] जय त्वं जगदाधार ! जय त्वं जगतीपते ! / जय त्वं शीलगाङ्गेय ! जय त्वं शरणाऽऽश्रय ! ॥ 98 / / चिरं जीव चिरं नन्द, चिरं पालय मेदिनीम् । परोपकारनिरतश्चिरं जीयात् सुमेरुवत्" ॥ 19 ॥ एवं दत्त्वाऽऽशिषस्तस्य विश्वभूतिकतापसः । विस्मयाऽऽपन्नहृदयम् सदयं पृष्टवानमुम् ॥ 100 / / विवेकी कथमेकाकी, राजंस्त्वं कुत आगतः । इति श्रीमुनिना पृष्टे, पूर्वमाख्यातवान्नृपः ॥ 101 / / यावत् समाधिना तत्र, स्थितोऽस्ति हरिषेणकः । निर्नायकं स्वकं तावत् , पृष्ठतस्सैन्यमागमत् ॥ 102 / / अमन्दाऽऽनन्दसर्पकात् दृष्ट्वा हृष्टं तदाऽऽश्रये । अदैन्यसैन्य-भूपाभ्यां, सङ्गताभ्यां मिथस्तदा ॥ 103 / / दिनानि कतिचित् सैन्यवता स्थितवता मुनिः । स्पष्टं पृष्टोऽन्यदा राज्ञा विद्वद्भोग्या विशिष्टया[ता] ॥ 104 / / तथाहि-"अर्थानामर्जने दुःखमर्जितानां च रक्षणे । आये दुःखं व्यये दुःखं dhiga'rtho'narthabhAjanam" // 105 // [ ] "एकस्य जन्मनोऽर्थे , मूढाः कुर्वन्ति यानि पापानि । जनयन्ति तानि दुःखं, तेषां जन्मान्तरसहस्रम्" ॥ 106 ॥ [ ] ईदृग् वित्तार्जनं मे स्यात् , कथं च सफलं जनुः । प्रत्युक्तं मुनिना राजन् ! श्रृणु स्वार्थ(साऽर्थ)जनुःफलम् ॥ 107 / / प्रासाद-प्रतिमा-प्रौढप्रतिष्ठादिप्रभावना । सत्त्वेष्वमारिकरणं, क्रियते जिनशासने ॥ 108 / / D:\amarata.pm5\3rd proof
Page #215
--------------------------------------------------------------------------
________________ ऋषिदत्ताचरित्रे द्वितीयोल्लासः ॥ ] [141 यतः- "जिनभवनं जिनबिम्बं, जिनपूजां जिनमतं च यः कुर्यात् । तस्य नराऽमर-शिवसुखफलानि करपल्लवस्थानि" ॥ 109 ॥ [ आर्या] [ ] नृप ! व्यापारपापेभ्यः, सुकृतं स्वीकृतं न यैः । ते धूलिधावकेभ्योऽपि, मन्ये मूढतराः नराः ॥ 110 ॥ यद् अन्योक्तिः - [भट्टेन्दुराजः] 5 "आदाय वारि परितस्सरितं शतेभ्यः, किं नाम साधितमनेन महार्णवेन । क्षारीकृतं च वडवादहने हुतं च, पातालकुक्षिकुहरे विनिवेशितं च" ॥ 111 ॥ [व.ति.][ ] प्रासाद-प्रतिमा प्रौढा, प्रतिष्ठा-पुण्यकारिणः । प्राज्यसाम्राज्यसंप्राप्तिः, पूर्वपुण्यप्रभावतः ॥ 112 / / कारापय तत्तश्चैत्यं, महत्वे मेरुसोदरम् । रैदण्डकलशोपेतं यत् ते श्री: स्यात् फलेग्रहि ॥ 113 / / यतः- "काचिद् बालकवन्महीतलगता मूलच्छिदाकारणं, द्रव्योपार्जनपुष्पिताऽपि विफला, काचिच्च जातिप्रभा । काचिच्छ्री: कदलीव भोगसुभगा सत्पुण्यबीजच्युता, 15 सर्वाङ्गसुभगा रसाललतिका स्त्पुन्न्य्बीजान्विता"॥114॥[shaa.वि.] [ ] गृहकूपी कृपणानां लक्ष्मीर्व्यवहारिणां नगरवापी । अधिकारिणां च सरसी, तरङ्गिणीव क्षितीशानाम् ॥ 115 ॥ [ आर्या ] [ ] ये कारयन्ति चैत्यानि, स्वन्यायद्रव्यसम्पदा । श्रे(श्रि)यः श्रेयस्विनस्ते स्युर्धनदश्रेष्ठिवत् पुरा ॥ 116 / / [दानप्रभावे धनदश्रेष्ठिकथा] तथाहि- श्रीशङ्खनामको राजा, पुरा शङ्खपुर पुरे । प्रपालयति साम्राज्यं, सन्न्याय्यं प्राज्यपुण्यतः ॥ 117 / / श्रेष्ठी श्रेष्ठिविशिष्टोऽस्ति, तद्राज्ये धनदाऽभिधः । नाम्ना च परिणामेन, सर्वाऽसौ महर्धिकः ॥ 118 / / पुत्राः पवित्राश्चत्वारः, प्रसूताः श्रीधनश्रिया । तद्गेहिन्या मनस्विन्या, धर्म-कामा-'र्थ-मोक्षवत् ॥ 119 ॥ 25 D:\amarata.pm5\3rd proof
Page #216
--------------------------------------------------------------------------
________________ 5 10 15 20 25 142] [ ऋषिदत्ताचरित्रसंग्रहः ॥ धनदत्तो बृहच्चित्तो, द्वितीयो धनपालकः । धनसारस्सदाचारश्चतुर्थो धननायकः ॥ 120 ॥ एवंविधाऽभिधैः पुत्रैः, पवित्रैस्स परीवृतः । श्रेष्ठी श्रेष्ठिपदं श्रेष्ठं, नृपदत्तं भुनक्त्यसौ ॥ 121 ॥ सुविचारी सदाचारी, सद्गुणी सज्जनाग्रणी । सुकृती सुव्रती सत्य - सत्त्ववान् सत्वपालकः ॥ 122 ॥ संपन्नेनाऽन्यदा तेन, श्रुता श्रीगुरुदेशना । तत्र लक्ष्मीस्त्रिरूपेति,-स्वरूपात् तैः प्ररूपिता ॥ 123 ॥ "दानं भोगो नाशस्तिस्त्रो गतयो भवन्ति वित्तस्य । यो न ददाति न भुङ्क्ते, तस्य तृतीया गतिर्भवति ॥ 124 ॥ [ भर्तृ. नी. / 43] 44 ' क्षत्राणां हय - शा ( शस्त्र - बन्दिषु भवेद् द्रव्यव्ययः प्रायशश् शृङ्गारे पणयोषितां च वणिजां पण्ये, कृषौ क्षेत्रिणाम् । पापानां मधु-मांसयो र्व्यसनिनां स्त्री- द्यूत-मद्यादिके, भूमध्ये कृपणात्मनां सुकृतिनां प्रासाद - तीर्थादिषु " ॥ 125 ॥ [ शा.वि. ][ ] काष्ठादीनां जिनावासे, यावन्तः परमाणवः । तावन्ति वर्षलक्षाणि, भवेत् तत्कारकस्सुखी ॥ 126 ॥ परमाणुस्वरूपं यथा "जालान्तरगते सूर्ये, यत् सूक्ष्मं दृश्यते रजः । तस्य त्रिंशत्तमो भागः, परमाणुस्स उच्यते ॥ 127 ॥ [ ] जीर्णोद्धारे त्वष्टगुणं पुण्यं यतः - "नूतनार्हद्वरावास - विधाने यत् फलं भवेत् । तस्मादष्टगुणं पुण्यं, जीर्णोद्धारे विवेकिनाम्" ॥ 128 ॥ [ ] "जिनार्चाकारकाणां नो, कुजन्म कुगतिर्न वा । न दारिद्रयं न दौर्भाग्यं, न चाऽन्यदपि दुष्करम्" ॥ 129 ॥ [ ] एवमाकर्ण्य सद्वर्ण्य, सोऽग्रणी व्यवहारिणाम् । रङ्गद्गाङ्गतरङ्गाभां चिन्तयेत् तां चलां रमाम् ॥ 130 ॥ 1. रश्मौ इति प्रसिद्धः पाठः । D:\amarata.pm5\ 3rd proof
Page #217
--------------------------------------------------------------------------
________________ ऋषिदत्ताचरित्रे द्वितीयोल्लासः ॥ ] [143 एनामहं तथा स्थाने, कुर्वे गुर्वेनसा श्रिताम् । यथा कोऽपि न गृह्णीयात् , दृष्ट्वा हृष्टानतः पुमान् ॥ 131 / / अथाऽन्यदा गुरून् नत्वा, लात्वाऽऽशु क्षणमक्षमम् । सुव्ययेनाऽव्ययेनाऽसावर्हच्चैत्यमतिष्ठिपत् ॥ 132 / / ऋद्धि-वृद्धि-समृद्ध्यर्थं, श्रीयुगादिजिनेशितुः । बिम्बं स्थापितवान् पूर्वं क्षणपूर्वं शुभक्षणे ॥ 133 / / मणि-मौक्तिक-माणिक्य-हीर-चीर-वराम्बरैः । पुत्र-पौत्र-कलत्रादि-जात्यभृत्यैः समन्वितः ॥ 134 / / जल-स्थल-पथोद्भूतैर्धनैरतिधनैरपि । कल्याणकोटीकल्याण-कोटीकोटीरकैस्तथा ॥ 135 / / सैर(रि)भी-करभीवाह-धेन-धेनुतनूद्भवैः । / श्रीपादलक्षिका-राज,-वाहनादिसुवाहनैः ॥ 136 / / वातायन-वितानैक-मत्तवारण-मन्दिरैः । समृद्धं प्रचुरं प्राप्तः, प्रकर्षेण प्रसिद्धिभाक् ॥ 137 / / एवं वदान्यमूर्धन्यो, धन्यो नृपपरिच्छदे । श्रीयुगादिमहिम्नाऽभूद् , वर्धमानो दिने दिने ॥ 138 ॥ [सप्तभिर्विशेषकम्] पालयत्यार्हतं धर्मं, धर्मकर्मणि कर्मठः । अवन्ध्यं श्रीयुगादीशं, त्रिसन्ध्यं पूजयत्यसौ ॥ 139 / / प्रादुर्बभूव प्राचीन(नैः) तस्य दुष्कृतकर्मभिः । दारिद्रयं दुर्भगत्वं च, कालेन कियताप्यहो ॥ 140 ॥ 15 1. उत्सवपूर्वकम् । 2. कल्याणवन्तः शुभवन्तः भद्रङ्करः मङ्गलवन्तः परमोत्कृष्टा वा कोटयः याभिस्ताः कल्याणकोट्यः-मङ्गलवदुत्कर्षवन्त्यः इत्यर्थः, कल्याणानां सुवर्णानां कोट्यः । कल्याणकोट्य:-क्रोडप्रमाणानि सुवर्णानि, कल्याणकोटीभिर्मङ्गलवदुत्कर्षवन्तीभिः कल्याणकोटीभिः-सुवर्णकोटीभिः कोटीराणि-उत्तमानि यानि (धनानि) इति कल्याणकोटीमङ्गलवदुत्कर्षवत्सुवर्णकोटिभिः अन्येषु धनेषु यानि उत्तमानि इति, तैः कल्याणकोटीकल्याणकोटीकोटीरकैः । 3. वाहनविशेषः । 4. अवन्ध्यं यथास्यात्तथा । D:\amarata.pm5|3rd proof
Page #218
--------------------------------------------------------------------------
________________ 144] [ऋषिदत्ताचरित्रसंग्रहः ॥ यदुक्तम्-"सुख-दुःखानां कर्ता, हर्ता च न कोऽपि कस्यचिज्जन्तोः । इति चिन्तय, सद्बुद्ध्या पुराकृतं भुज्यते कर्म" ॥ 141 ॥ [आर्या ] [ ] "कालस्सम-विषमकरः, परिभव-सन्मानमानदः कालः । कालः करोति पुरुषं, दातारं याचितारं वा" ॥ 142 ॥ [ आर्या ] [ ] "रिक्तोऽहमर्थैरिति मा विषीद, पूर्णोहमषैरिति मा प्रसीद । रिक्तं च पूर्णं भरितं च रिक्तं, करिष्यतो नाऽस्ति vidhevilmbH"॥143||[ ] "कालम्मि अणाईए, जीवाणं विविहकम्मवसगाणं । तं na'tthi संविहाणं, जं संसारे न संभवै" ॥ 144 ॥ [ वै.श./10] "तिमिरेण व कमलवणं, सूरेण व तारयाण उज्जोओ। गिहिकिरियाउ जायाउ, झत्ति विच्छायरूवाओ" ॥ 145 ॥ [ ] "चंदस्स खओ न हु तारयाणं रिद्धी य होइ न हु ताणं । गुरुयाण चडण-पडणं, इयरजणा निच्चपडियव्वा" ॥ 146 ॥ [ ] "डिसी, 149ई, पसिद्धपी । देवि नहीधा यंहन, सवे सरीही" ॥ 147 ॥ [ ] अदर्शनीयोऽनालाप्यस्समृद्धव्यवहारिणाम् । ततो धनेशो धनदश्चिन्तयेदिति नै:स्व्यवान् ॥ 148 / / यतः- "अभूत् प्राची पिङ्गा, रसपतिरिव, प्राप्य कनकं, गतच्छायश्चन्द्रो बुधजन इव ग्राम्यसदसि । क्षणं क्षीणास्तारा नरपतिरिवाऽनुद्यमपरो, न दीपा राजन्ते द्रविणरहितानामिव गुणाः" ॥ 149 ॥ [शिखरिणी] [ ] वरं वनं, व्याघ्र-गजेन्द्रसेवितं, वरं वने, पुष्पफलाऽम्बुजीवनम् । रणेषु शय्या, घनवल्कलं वरं, न बन्धुवर्गे धनहीनजीवितम् ॥150॥[vNshsth][ ] शास्त्रेऽपि सीतावालनाऽवसरे रामो वशिष्ठं प्रत्याह "स एवाऽहं, स एव त्वं, स एव च तवाऽश्रमः । 25 आदरं शिथिलीकृत्य, पुनरेव किमादर: ?" ॥ 151 ॥ [ ] 1. दारिद्यवतः-दरिद्रानिति । D:\amarata.pm5\3rd proof
Page #219
--------------------------------------------------------------------------
________________ ऋषिदत्ताचरित्रे द्वितीयोल्लासः ॥ ] [145 वशिष्ठो रामं pratyAha"dhanamarjaya काकुत्स्थ ! धनमूलमिदं जगत् । अन्तरं नैव पश्यामि, निर्धनस्य शबस्य च" ॥ 152 ॥ [ ] "यस्याऽस्ति वित्तं, स नर: कुलीनः, स पण्डितस्स श्रुतवान् गुणज्ञः । स एव वक्ता स च दर्शनीयः, सर्वे गुणाः काञ्चनमाश्रयन्ति" ॥ 153 ॥ [भर्त.नी/41, उपजाति] "अश्वैर्यानवरैर्गजैश्च विविधै,र्गच्छन्ति भाग्यान्वितास्,तं पादैरनुयान्ति दीनमनसो, येषामनिष्टं तपः । एतत् पूर्वकृतं शुभाऽशुभफलं प्रत्यक्षतो दृश्यते, तत्तुल्योदर-पाणि-पाद-वदनाः प्रेष्या नराणां नराः" ॥ 154 ॥ [शा.वि.] [ ] 10 असौ शङ्खपुराऽऽसन्नग्रामे ग्रामीणसङ्कले । वासमङ्गीचकारैष, सस्वपत्नी-तनूरुहः ॥ 155 / / एहिरेयाहिरां कुर्यात् , वारं वारं सुतद्वयम् । मध्येशङ्खपुरग्रामं, सामान्यव्यवसायकृत् ॥ 156 / / एवं चतुस्सुतोपात्ताऽऽजीविकाभिस्स जीवति । कुर्याच्चेटीवत् तत्पत्नी, परेषां खण्डनादिकम् ॥ 157 / / एकदाऽवसरे श्रेष्ठी, स्वसुतैस्तत्र यायिभिः । समं शङ्खपुरं प्राप, चातुर्मासिकपर्वणि ॥ 158 ॥ निजप्रासादसोपानमारूढो धनदः पुमान् । कृतोत्तरीयवसनः, कृत्वा नैषेधिकीत्रिकम् ॥ 159 / / दत्त्वा प्रदक्षिणास्तिस्रो, यावद् गर्भगृहेऽगमत् । आरामिकेण प्राचीनप्रेम्णा दत्तसुमव्रजैः ॥ 160 / / धृत्वाऽऽस्यकोशं विधिना, जिनमभ्यर्च्य भक्तितः । गभीरमधुरस्तोत्रैरतनोच्चैत्यवन्दनाम् ॥ 161 / / "नेत्रानन्दकरी भवोदधितरी श्रेयस्तरोर्मञ्जरी, श्रीमद्धर्ममहानरेन्द्रनगरी, व्यापल्लताधूमरी । हर्षोत्कर्षशुभप्रवाहलहरी, राग-द्विषां जित्वरी, पूजा श्रीजिनपुङ्गवस्य भवताच्श्रेयस्करी देहिनाम् ॥ 162 ॥ [zA.vi.] [u.ta./21] D:\amarata.pm5\3rd proof
Page #220
--------------------------------------------------------------------------
________________ [ऋषिदत्ताचरित्रसंग्रहः ॥ "ततश्च भावनामेष, भावयेद् भव्यभावभाक् । अनाथोऽशरणोऽत्राणो, निर्भाग्योऽहं जिनेश्वर ! ॥ 163 ॥ दग्धः क्रोधाग्निना दष्टो, दुष्टलोभमहाऽहिना । मायाभुजङ्गीफूत्कारविह्वलीकृतमानसः ॥ 164 ॥ मानाऽजगरकग्रस्तो, ध्वस्तो मोहारिणा भृशम् । प्रत्यर्थिना प्रमादेन प्रक्षिप्तः प्रथमेऽग्रणे[?] ॥ 165 ॥ शीलितं न मया शीलं, न दत्तं दानमर्थिनाम् । न जप्तः परमो मन्त्रो, न तप्तं दुस्तपं तपः ॥ 166 ॥ वादाय विद्याऽध्ययनं, वैराग्यं वञ्चनाकृते । क्रियाकलापो लज्जायै, किं ब्रुवे हास्यकृद्वचः ॥ 167 ॥ स्वभावस्वच्छमाकाशं, घनैः प्रच्छाद्यते यथा । नानाविकल्पसङ्कल्पैर्मनोरत्नं मलीकृतम् ॥ 168 ॥ जय त्वं जगदाधार ! जय त्वं करुणाकर ! / जय त्वं त्रिजगन्नाथ ! जय त्वं जगदीश्वर ! ॥ 169 ॥ जय त्वं श्रीयुगादीश ! जय त्वं सुरसंस्तुत ! / त्वयि दृष्टिपथाऽयाते, सुप्रभातं ममाऽभवत् ॥ 170 ॥ तद्विशाल( लं)श्रियाशालि, भालं लोकललामक ! / अलीयते त्रिकालं यत्, त्वत्पादकमलेऽमले ॥ 171 ॥ ते नेत्रे त्रिजगन्नेत्र !, पात्रे पावित्र्यसम्पदः । अहर्निशं यत् त्वद्रूप-निरूपणपरायणे ॥ 172 ॥ कर्णी सको तावेव, देव ! सेवकवत्सल ! / यौ त्वदीयं गुणग्राम, श्रुणुतः सर्वदा मुदा ॥ 173 ॥ सा प्रमाणी भवेद्वाणी, प्राणीप्सितसुरद्रुम ! / प्रगुणां त्वद्गुणश्रेणिं, या प्रणौति क्षणे क्षणे ॥ 174 ॥ सा रसज्ञा रसज्ञात्री, पवित्रीकृतसज्जना ! / निरञ्जन ! विजानाति, या तु त्वद्वर्णनारसम् ॥ 175 ॥ ज्ञातव्यौ तौ सदाऽऽकारौ, मोक्षसौख्याऽऽकरौ करौ । यौ जातावद्य तावत्कसेवाहेवाकि( क )शालिनौ ॥ 176 ॥ D:\amarata.pm5\3rd proof
Page #221
--------------------------------------------------------------------------
________________ ऋषिदत्ताचरित्रे द्वितीयोल्लासः ॥ ] तदेव त्रिजगन्नेतश्चेतः, केतकसुन्दरम् । यद् त्वद्ध्यानविधानैकरसावेशवशं भवेत् ॥ 177 ॥ त्वमेव सर्वं जानासि, मत्कृत्याऽकृत्यसङ्कथाम् । प्रभो ! प्रसत्तिमाधाय, सविधे सन्निधेहि माम्" ॥ 178 ॥ भावनां भावयित्वैवं, निवृत्तो निजचैत्यतः । गुरुं विवन्दिषुरयं, प्राप्तः पौषधशालिकाम् ॥ 179 ॥ वन्दिता गुरवस्तत्र, द्वादशावर्त्तवन्दनैः । मनो-वचो-वपुःशुद्ध्या, बुद्ध्या श्रद्धातिशुद्धये ॥ 180 ॥ विशेषाद् गुरवो दद्युस्तस्य धर्माऽऽशिषं पराम् । यथाविधि निषण्णस्तान्, विषण्णः प्रश्नयत्यसौ ॥ 182 ॥ कथं सम्पद्-विपत्पात्रमहं मानविवर्जित: ? / स्थानभ्रष्टः कथं जात ? इत्युक्ते गुरवोऽब्रुवन् ॥ 182 ॥ "अभूद् रत्नपुरद्रङ्गे, रत्नश्रेष्ठी महर्द्धिकः । प्रेयसी श्रेयसी रत्नावती तस्य प्रवर्तते ॥ 183 ॥ तत्कुक्षौ तनुजत्वेन, संवृत्तस्त्वं धनाऽभिधः । जातोऽष्टहायनः पित्रा, सत्कनीं परिणायितः ॥ 184 ॥ भोजनाऽर्थं निविष्टस्य, तस्येष्टस्य क्षणे क्वचित् । मात्रा मात्राधिकं पात्रे, पायसं परिवेषितम् ॥ 185 ॥ निरीक्षसे दिशो यावत्, तावदेको महामुनिः । सुदुस्तप्ततपःक्लिन्न-गात्रः पात्रं शमश्रियाम् ॥ 186 ॥ भ्रामं भ्रामं गृहव्यूहं, रत्नश्रेष्ठिगृहेऽभ्यगात् । तदा मुदा धनाकेन, तत्क्रमौ प्रणिपत्य च ॥ 187 ॥ भावतो घृत-खण्डाख्यं(ढ्यम्) पायसं प्रतिलाभितः । ततः स्तोकमिदं ध्यात्वा, त्र्यंशं द्वितीयकं ददौ ॥ 188 ॥ तृतीयमप्यदात् त्र्यंशं, तस्मै स्थित्वाऽन्तराऽन्तरा । शेषं च जेमितं तेन, पायसं सरसं ततः ॥ 189 ॥ D:\amarata.pm5\ 3rd proof [ 147 5 10 15 20 25
Page #222
--------------------------------------------------------------------------
________________ 14] [ऋषिदत्ताचरित्रसंग्रहः ॥ यदुक्तं - "सा प्राज्ञता, या न करोति पापं, तत् सौहृदं यत् कुरुते परोक्षे । तद् भोजनं यद् गुरुदत्तशेषं, दम्भं विना यः क्रियते, स धर्मः" ॥190॥[इन्द्र्.][ ] "यतिहस्ते जलं दद्याद् , भैक्षं दद्यात् पुनर्जलम् । 5 तद् भैक्ष्यं मेरुणा तुल्यं, तज्जलं सागरोपमम्" ॥ 191 ॥ [ ] "व्याजे स्याद् द्विगुणं वित्तं, व्यवसाये चतुर्गुणम् । क्षेत्रे शतगुणं प्रोक्तम् , पात्रेऽनन्तगुणं स्मृतम्' ॥ 192 ॥ [ ] युधिष्ठिर-भीमपात्रसंवरेऽप्युक्तम् - "मूर्खस्तपस्वी राजेन्द्र !, विद्वांश्च वृषलीपतिः 10 उभौ तौ तिष्ठतो द्वारे, कस्य दानं प्रदीयते" ॥ 193 ॥ [ ] युधिष्ठिर उवाच - "सुखाऽऽसेव्यं तपो भीम !, विद्या कष्टदुराचरा । विद्वांसं पूजयिष्यामि, तपोभिः किं प्रयोजनम्" ॥ 194 ॥ [ ] भीम उवाच - 15 "श्वानचर्मगता गङ्गा, दुग्धं मद्यघटस्थितम् । कुपात्रे पतिता विद्या, किं करोति युधिष्ठिर !" ॥ 195 ॥ [ ] युधिष्ठिर उवाच - "न विद्यया केवलया, तपसा चाऽपि पात्रता । उभे ते यस्य विद्येते, तद्धि पात्रं प्रचक्षते" ॥ 196 ॥ [ ] 20 "सा साई, तं पि जलं, पत्तविसेसेण अंतरं गरुयं । अहिमुहपडियं गरलं, सिप्पिउडे मुत्तियं होइ" ॥ 197 ॥ [ ] आगमेऽप्युक्तम् - "पहसंत-गिलाणेसु य, आगमगाहीसु तह य कयालोए । उत्तरपारणगम्मि य, दिन्नं सुबहुप्फलं होइ" ॥ 198 ॥ [ पु.मा./53 ] 25 "पढमं जईण दाऊण, अप्पणा पणमिऊण पारेइ । असईए सुविहियाणं, भुंजइ इय कयदिसालोयो" ॥ 199 ॥ [ उप.मा./238] "साहूण कप्पणिज्जं, जं न वि दिन्नं, कहिंचि किंपि तहिं । धीरा जहुत्तकारी, सुसावगा तं न भुंजंति" ॥ 200 ॥ [ upa.mA./239] D:\amarata.pm53rd proof
Page #223
--------------------------------------------------------------------------
________________ ऋषिदत्ताचरित्रे द्वितीयोल्लासः ॥ ] [149 वसहीसयणासणभत्तपाण0 [भेसज्जवत्थपत्ताइ ! jar3a वि न पज्जत्तधणो, थोवा वि हु थोवयं देइ ] ॥201॥[उप्.मा./240] भगवतीसूत्रे [श.8, u.6 सूत्र 331] "समणोवासगस्स णं भंते ! तहारूवं समणं वा माहणं वा, फासुएसणिज्जेणं, असण-पाण-खाइम-साइमेणं पडिलाभेमाणस्स, किं किज्जर्3a? / गोयमा? 5 एगंतसो निज्जरं किज्जइ, णत्थि य से पावे कम्मे किज्जि"| "स्वच्छन्दता निजगृहे स्वकृषीयमन्नं, कान्ताकराग्रपचितं निजमातृदत्तम् । स्वाहा-स्वधाऽतिथि-सहोदरभुक्तशेषम् , यो भुञ्जते भुवि भवेच्च स एव धन्यः" ॥ 202 ॥ [ व.ति.][ ] 10 "धर्म धर्म 05स्युं, धर्म त मे प्यार्। हान-शीस-ta5-भावना, निव2 36 वियार" ॥ 20 ॥ [ ] "hana navolisa, niSANS suz / हानगई 5815 डिस्युं, अनुभि पाम भुष" ॥ 204 ॥ [ ] "हानत भडिमा सुत, पात्रता 52मालि॥ हानि संगम सालिमद्र, पाभि स्प्द्ध्विमा|" ॥ 205 ॥ [ ] "भावडीन 9431, मि तरसिं संसार । ते आए। सूचछ, भ्नि,भिप्राम्। भ्व्पार्॥206॥[ ] "मावत भडिमा घरमओ, माविहीन्। भृग-पसमद्र-222 भि, पुडुता सम2 विमान" ॥ 207 ॥ [ ] 20 यतः- "रामो तवप्पभावा, सुपत्तदाणाउ झत्ति रहकारो । अणुमोयणाइ हरिणो, संपत्ता बंभलोगम्मि" ॥ 208 ॥ [ ] "मावन मारिएङ्, नय नीर अति। भुमि विशवत स, उय 46 कुंभारास डुंत" ॥ 208 ॥ [ ] यत् त्वया प्राग्भवे साधोः, प्रदत्तं दानमुत्तमम् । तेन श्रीपदवी श्रेष्ठिन् ! प्राप्ता सत्पात्रदानतः ॥ 210 / / मनोविकल्प-सङ्कल्पैः कृत्वा स्थित्वाऽन्तराऽन्तरा । यद् विमृष्टं ततो जाते, नैःस्व्यमानक्षती tava ॥ 211 ॥ 15 D:\amarata.pm5\3rd proof
Page #224
--------------------------------------------------------------------------
________________ 150] [ऋषिदत्ताचरित्रसंग्रहः ॥ इत्याऽऽदिष्टे मुनिप्रष्टैः श्रेष्ठीशस्तानबम्भणीत् । साम्प्रतं साम्प्रतं कृत्यं, ममाऽदिशत संयताः ! ॥ 212 ॥ रहस्तमार्यमाकार्य लाभ-हानी विचार्यते । कपर्दियक्षाऽऽकृष्टीष्ट-देवमन्त्रमशिक्षयत् ॥ 213 / / 5 कृत्स्नकृष्णचतुर्दश्या, मध्यरात्रेः धनः स्वयम् । मन्त्रमाराधयामास, तपोविधिविधानतः ॥ 214 / / यदुक्तम् - [ सिन्दुरप्रकरे] "यस्माद् विघ्नपरम्परा विघटते, दास्यं सुराः कुर्वते, कामः शाम्यति दाम्यतीन्द्रियगणः, कल्याणमुत्सर्पति । 10 उन्मीलन्ति महर्धयः कलयति ध्वंसं, चयः कर्मणां, स्वाधीनं त्रिदिवं शिवं भवति श्लाघ्यं तपस्तन्न किम्" ॥ 215 ॥ [शा.वि.] [सि.प्र./82] "यद् दूरं यद् दूराराध्यं, यच्च दूरे व्यवस्थितम् । तत् सर्वं तपसा साध्यं, तपो हि दुरतिक्रमम्" ॥ 216 ॥ [A.u./95 ] 15 "सूर्येण विश्वं, पवनेन तापो, नीरेण चीरं, ज्वलनेन हेम । पुत्रेण गेहं, चरितेन गात्रं, तथा हि देहं तपसा पवित्रम्" ॥ 217 ॥ [ उपजाति] [ ] "नाणेण जाणई भावे, सम्मत्तेण य स्द्धे। चरित्तेण निगिण्हाइ, भावेण परिसुज्झई" ॥ 218 ॥ [ आर्या ] [ र.सं./307] "विविहगुणतवोरए य, निच्चं हवै निरासए निज्जरट्ठिए । 20 तवसा धुणै पुराणपावगं, जुत्तो य सया तवसमहीए" ॥ 219 ॥ [ द.वै./457] "ta5:2सिं 9431, ते तरस स्ण्सार्। 42यां, ते ni245, पाम भोक्ष ह्यार" ॥ 220 ॥ [ ] "रायता धरि पेटी, यंहनपाता नाम्। तपई प्रमाल भडासती, प्राभि पंथमहाम" ॥ 221 ॥ [ ] 25 "पृथ्वीनाथसुता भुजक्ष( भुजिष्य )चरिता, जञ्जीरिता, मुण्डिता, क्षुत्क्षामा, रुदती विहाय पदयोरन्तर्गता देहिलीम् । कुल्माषान् प्रहरद्वयव्यपगमे, सूर्पस्य कोणे स्थितान्, दद्यात् पारणकं( के) तदा भगवतस्सोऽयं महाऽभिग्रहः" ॥222॥[shaa.vi.] [ ] D:\amarata.pm5\3rd proof
Page #225
--------------------------------------------------------------------------
________________ [151 ऋषिदत्ताचरित्रे द्वितीयोल्लासः ॥ ] साक्षात् कपर्दियक्षोऽस्य जजागार जवाज्जपात् । याचे(याच्ये) हं यच्च तद्देयमिति जल्पन् पुरःस्थितः ॥ 223 / / या त्वया प्राक्कृता पूजा, चातुर्मासिकपर्वणि । आरामिकसुमैः सौम्य ! तत्फलं मे ददस्व भोः ॥ 224 / / तेनोक्तं व्यक्तमेवैतदेकाऽर्चा कुसुमस्य मे । फलं तदिह सर्वज्ञं विना दातुं न शक्नुयात् ॥ 225 / / यतः - "आयुष्कं यदि सागरोपममितं, व्याधि-व्यथावर्जितं, पाण्डित्यं च समस्तवस्तुविषयं प्रावीण्यलब्धाऽऽस्पदम् । जिह्वा कोटिमिता च पाटवयुता, स्यान्मे मुखाम्भोरुहे, नो शक्नोमि तथैव वर्णितुमलं तीर्थेशपूजाफलम्" ॥ 226 ॥ [शा.वि.] [ ] " दस भाटि (=साटि), निव2 सिव्सुद्द्। मेडवी 42 6 साटि, अपुरे भोखिम शिवरती" ॥ 227 ॥ [ ] विभाव्य तस्य साधर्म्य, निश्शङ्कत्वं च दर्शने । कपर्दिना यथाकामं, रूप्य-कल्याणसम्भृताः ॥ 228 / / सपादकोटिरत्नाद्यैः सम्पूर्णाः पूर्णकुम्भकाः । चतुर्पु गृहकोणेषु, धीमता सन्निधीकृताः ॥ 229 ॥ युग्मम् स्वप्ने श्रीधनदाख्यस्य, संज्ञाप्य कलशानिमान् । रञ्जितस्तद्गुणश्रेण्या, यक्षोऽदृश्यत्वमासदत् ॥ 230 ॥ विद्यां ध्यात्वा ससत्त्वात्मा, स्वप्नं विज्ञप्य सद्गुरोः । प्रातःकृत्यानि कृत्वाऽसौ, धनदः स्वगृहं गतः ॥ 231 / / सधर्मनिन्दाप्रवणेषु तेषु , समर्पयामास चतुस्सुतेषु । ओकश्चतुष्के(को)णनिधीकृतांस्तान्, कपर्दियक्षेण कुनाभिकुम्भान् । / 232 ॥ [उप.] चतुर्भिश्चतुरैः पुत्रैरादिष्टं पितृरग्रतः । एते त्वया कथं प्राप्ताः ? केनाऽप्तेन प्रसादिताः ? ॥ 233 / / जवाज्जगाद जनकः, स्वसुतांश्चतुराशयान् । गतकृष्णचतुर्दश्यां, तपस्तप्त्वा समाधिदम् ॥ 234 ॥ 25 D:\amarata.pm5|3rd proof
Page #226
--------------------------------------------------------------------------
________________ 52] [ऋषिद्वत्तारित्रसंप्रद: | अस्मद्गुरुप्रसादेन, सम्यगाराधितो मया । जैनः कपर्दियक्षोऽसौ, तेनैते प्राभृतीकृताः ॥ 235 / / स-मातृ(माता)-पितृ-पत्नी:, सुल्तानुं विमुख्य तम् । पुन वृद्धिसमृद्धास्ते, प्रापुः श्रीशङ्खपत्तनम् ॥ 236 / / 5 यत: "जणणी जम्मभूमी य, पच्छिमनिद्दा, सुभासियं वयणं । मगफ6 सुयाना, तिन वि पुने( )दिंपविंति" इआररूआ. [A][ ] "आछी पोली अंबरस, सरहां घीय वखाणिई पुण्यतणी महिमा सुणौ, खंड भलेरी जाणि" इआर38[ ] 10 "सालि दालि धृत सालणां, सरहां सक्कर घोला. पुण्य प्रमाणि जीवनई, विविध परि तंबोल" l23 [ ] कंचण कप्पड केवडौ, कुंकुम नूर कपूर कोमलवाणी कंत प्रिय, ए पुण्यह अंकूर" ra4 ल्ल्[ ] पुण्य पसाई सुखिया, पार्षि दुध्धिया होय! 15 पाप तणी मति परिहरी, धर्म करु सहु कोय" 241II [ ] "गोहुं गोरस सालि रस, देवंगह वत्यांहा सजन सरसौ प्रेमभर, पुण्यह एह फेलांह" I242l[ ] बेटा बेटी बहिनडी, बैठां, करै विनोदा. पुण्यह विण न वि पामीइ, uttama sarisa pramoda" ||24all [ ] 20 "दान मान शहीद भलां, कीजै सगुरु सेवा पुण्य पसाई भविकजन, पूजई जिणवरदेव" ra44ल्ल्[ ] "वरसह ते गणि दीपडा, जे जिणधम्मह सारा त्रिणिसयां एक सट्टी, महीयां गमई गमार" II4पा [ ] "धम सरीसा जे गया, ते गणि सारा दीहा 25 अवरह पापारंभडई, तास म देज्यो लीह" 24ल्ल्[ ]. 1. गोधूम-घौं इति भाषायाम् । 2. देवदूष्य वस्त्र । 3. फलानि-फलप्राप्ति iti । D:\amarata.pm5\3rd proof
Page #227
--------------------------------------------------------------------------
________________ ऋषिदत्ताचरित्रे द्वितीयोल्लासः ॥ ] ज्ञात्वेति धर्ममाहात्म्यं, विशेषात् पितृभक्तकाः । अर्चाऽर्चनादिप्रवणाः, जाताः परमनैष्ठिकाः ॥ 247 ॥ अत्राऽमुत्र विभाव्यैवं, धर्ममाहात्म्यमद्भुतम् । जना मिथ्यादृशोऽन्येऽपि, जिनधर्मजुषोऽभवन् ॥ 248 ॥ [ इति दानप्रभावे धनदकथा ॥ ] श्रुत्वैवं धनदाऽऽख्यानं, विश्वभूतेरनुज्ञया । पुण्यप्रसादात् प्रासादं, कारयामासिवान् नृपः ॥ 249 ॥ स्थापिता प्रतिमा प्रौढा, प्रकृष्टा प्रथमप्रभोः । हर्षेण हरिषेणेनाऽप्रतिमा प्रतिभावता ॥ 250 ॥ बहुद्रव्यव्ययेनाऽऽसौ, विधाप्य जिनमन्दिरम् । सुधादेश्यं ततस्तस्योपदेशम श्रृणोदिति ॥ 251 ॥ 44 'गंध - 'क्खय- कुसुमेहिं, जल-फल-नेविज्ज-धूव - दीवेहिं । अट्ठविहा जिणपूया, देइ सिवं अट्ठभवमज्झे" ॥ 252 ॥ [ आर्या ][ ] "गन्धचूर्णं प्रभोर्मूर्ध्नि, क्षिपतां श्रीर्वशीभवेत् । जिनाग्रे ढौकिताऽखण्डा - 'क्षतैः स्वात्माऽक्षतस्सुखैः ॥ 253 ॥ यः सुमैः पूजयेद् देवं, पूज्यस्य स्यात् प्रसिद्धिभाक् । जिनाग्रे ढौकिते नीरे, तत्पिपासा प्रलीयते ॥ 254 ॥ पुरोऽर्हतः फले दत्ते, पुमान् स्याद् बोधिबीजभाक् । कृते जिनस्य नैवेद्ये, कर्ताऽऽहारसुखं भजेत् ॥ 255 ॥ धूपधूमविधातुश्च, दुष्कर्म द्राग् ज्वलयत्यहो । जिनाग्रे विहिते दीपे, प्रत्यूषे तत् तमो वज्रेत् ॥ 256 ॥ एवमष्टविधां पूजां यः, कुर्यादर्हतां मुदा । अष्टकर्माणि तस्याऽऽशु विलीयन्ते न संशयः " ॥ 257 ॥ भूभर्तेतन्निशम्यैवं विश्वभूतिमुनेर्वचः । गन्धाऽक्षतप्रदीपाद्यैः, पूजयेत् प्रभुमादिमम् ॥ 258 ॥ एवं सुकृतकृत्यैः स्वं, जनुः कृत्वा फलेग्रहि । रङ्गाद् गन्तुमना द्रङ्गं, मासं स्थित्वा ह्यभूदयम् ॥ 259 ॥ [ 153 D:\amarata.pm5\3rd proof 5 10 15 20 25
Page #228
--------------------------------------------------------------------------
________________ 154] [ऋषिदत्ताचरित्रसंग्रहः ॥ हर्षेण हरिषेणस्य, प्रयाणं कुर्वतस्ततः । मुनिः प्रत्युपकाराय, ददौ मन्त्रं विषापहृत्(पहम्) ॥ 260 / / यतः- मुरारिनाटकेऽप्युक्तम् - "स्थानेषु शिष्यनिवहैर्विनियुज्यमाना, विद्या गुरुं हि गुणवत्तरमातनोति । ___ आदाय शुकितषु बलाहकविप्रकीर्णैरत्नाकरो भवति वारिभिरम्बुराशिः" ॥ 261 ॥ [व.ति.] [ ] "वचनं वचनं हि केवलं, प्रतिपत्तिस्तु फलेन विभाव्यते । वचनैरुपचारकोमलैः, फलहीनैर्वद किं प्रयोजनम्" ॥262॥[आर्या ] [ ] "तव सम्मतिमेव केवलामधिगन्तु धिगिदं निवेदितम् । 10 ब्रुवते हि फलेन साधवो, ननु कण्ठेन निजोपयोगिताम्" ॥ 263 ॥ [वैतालीय] [ ] विषापहारिणं मन्त्रं, लात्वा सत्त्वाधिको नृपः । शीघ्रप्रयाणैस्संप्राप्तः, स्वपुरीममरावतीम् ॥ 264 / / अन्यदा पर्षदासीनो, हरिषेणो नरेश्वरः । केनचित् पुरुषेणैवं, विज्ञप्तस्सपरिच्छदः ॥ 265 / / विलालसी(?)ति धात्रीशो, नगरी मण्डलावतीम् । विद्युत्प्रभा प्रिया कान्ता, प्रभुश्रीः प्रियदर्शनः ॥ 266 / / तयोः प्रीतिमती पुत्री, नाम्ना प्रीतिमती सती । प्राणप्रिया वयःप्राप्ता, कलालक्षणपूरिता ॥ 267॥ 20 निशायां साऽहिना दष्टा, स्वामिन् ! निष्ठा कुमारिका । तेनाहं विषमन्त्रज्ञं, ज्ञात्वा त्वां समुपागतः ॥ 268 / / "यः प्रयुञ्जीत नो विद्वान् , स विद्यामनवद्यकाम् । स गर्हणीयो विज्ञानां, परत्र च भवेज्जडः" ॥ 269 ॥ [ ] विमृश्य सहसाऽप्येवं, दद्यां(?) योजनगामिनीम् । 25 क्रमेलकां समारूह्य, तेन तत्र समागतम् ॥ 270 / / विषहन्मन्त्रनीरेण, छण्टिता सा नृपेण च । श्रावितो विषहन्मन्त्रस्तेनाऽभूल्लब्धचेतना ॥ 271 / / D:lamarata.pm5\3rd proof
Page #229
--------------------------------------------------------------------------
________________ ऋषिदत्ताचरित्रे द्वितीयोल्लासः ॥ ] [155 पादोपस्करितः सिंहः, पयोमिश्रा सिता यथा । दुग्धाढ्यो दक्षिणावर्त्तः, सुवर्णं सौरभान्वितम् । / 272 / / तथा योग्यं तयोर्योगं, मत्त्वा तत्त्वार्थसाधकः । निर्ममे भूमिपालोऽस्याः, पाणिग्रहणमाग्रहात् ॥ 273 / / यदुक्तम् - "प्रत्युपक्रियते नैवं, येनोपकृतिकार्यसौ । स विज्ञेयः पशुविज्ञैरेवं शास्त्रविदो विदुः" ॥ 274 ॥ [ ] तवोपकृति कर्तुः किं, प्रत्युपक्रियते मया । इति मत्त्वाऽनयोस्तेन, कारितं करपीडनम् ॥ 275 ॥ [ ] नैषधेऽपि, नलं प्रति हंस:"पतगेन मया जगत्पतेरुपकृत्यै तव किं प्रभूयते ? / इति वेद्मि न नु (तु)त्यजन्ति मां, तदपि प्रत्युपकर्तुमर्त्तयः ॥ 276 ॥ [नैषध 2/13 सुन्दरी ] अचिरादुपकर्तुराचरेदथवात्मोपयिकीमुपक्रियाम् । पृथुरित्थमथाणुरस्तु सा, 'न विशेषे विदुषामिह ग्रहः' ॥ 277 / / 15 सोत्सवं परिणीयैनां, स रङ्गद्रङ्गमागमत् । पञ्चप्रकारविषयान् , भुङ्क्ते भोगांस्तया समम् ॥ 278 / / इति श्रीऋषिदत्ताचरित्रे श्रीहरिषेणप्रासादकारापण-विद्याग्रहण कन्यापाणिग्रहणवर्णनमयो द्वितीयोल्लासः ॥ D:\amarata.pm5\3rd proof
Page #230
--------------------------------------------------------------------------
________________ ऋषिदत्ताचरित्रे तृतीयोल्लासः ॥ इतश्च- कालेन कियता तेन, राज्यमारोपितं सुते । त्यक्त्वा राज्यं महाभोगान् , भुक्त्वा मुक्त्वाऽवरोधनम् ॥ 1 ॥ समं तपस्वितां भोक्तुं, प्रीतिमत्या नवोढया । राजा वैराग्यमापन्नो, निष्क्रान्तो निजमन्दिरात् ॥ 2 ॥ आश्रमं जग्मतू राज-राज्यौ विश्वपतेर्मुनेः । कृत्वा तत्रत्यकृत्यानि, तपस्सेवां च चक्रतुः ॥ 3 ॥ ततः प्रीतिमतीपत्न्याः, गर्भः पूर्वसमुद्भूतः । पञ्चमे मासि स प्रादु-र्बभूवाऽदृष्टि(ष्ट)योगतः ॥ 4 ॥ ससत्वां ऋषिपत्नी तां, दृष्ट्वा सर्वे तपस्विनः । आश्रमं स्थित्यनर्हन्तं, विज्ञायाऽन्यत्र ते गताः ॥ 5 ॥ यद् आगमे- [दशवैकालिके] "रन्नो गिहवईणं च, रहस्सा रक्खियाणि य । संकिलेसकरं ठाणं, दूरओ परिवज्जए" ॥ 6 ॥ [ द.वै./a.5/u.1/16] सम्पूणैर्नवभिर्मासै, राज्ञी प्रीतिमती सती । सप्तभिर्दिवसैः सार्धेः, सुखेन सुषुवे सुताम् ॥ 7 ॥ ऋषीणामाश्रमे जाता ऋषिदत्ता कनी निजा । नाम्ना पितृभ्यां साऽऽख्याता, विख्याता स्वगुणैरभूत् ॥ 8 ॥ प्रसूः प्रसूतिरोगाच्च, पञ्चत्वं प्राप साऽन्यदा । ततः सा कर्मणां योगादासीद् दासीव दुःखिनी ॥ 9 ॥
Page #231
--------------------------------------------------------------------------
________________ ऋषिदत्ताचरित्रे तृतीयोल्लासः ॥ ] [157 यतः - "बालस्स माइमरणं, भज्जामरणं च जुव्वणपत्तस्स । वुड्डस्स पुत्तमरणं, तिन्नि वि गुरुयाइं दुक्खाई" ॥10॥[आर्या ] [ ] स्थितो वने प्रियो राजा, निन्दन् प्राक् कर्म दुष्कृतम् । स्वस्वान्तान्तश्चतुःसङ्ख्यान् मासानित्यवाहयत् ॥ 11 / / राज्यत्यागो, वनाऽऽभोगो, गुर्वी पत्नी, सुताजनुः । एकाकित्वं, मृतिः पत्न्याः, 'धिगिदं कर्मचेष्टितम्' ॥ 12 ॥ तदूर्ध्वदैहिकं कृत्वा लालयित्वा तनूद्भवाम् । कष्टं क्रीडादिकैरष्टवर्षीयामतनोत् पिता ॥ 13 ॥ "कमढी न देइ खीरं, न पंखवायं, न कोमलं वयणं । तह वि य वटुंति जिया, पलोइया सोमदिट्ठीए" ॥ 14 ॥ [ आर्या ] [ ] 10 दृष्ट्वा सुरूपां मत्पुत्री, हरिष्यन्ति वनेचराः । विचिन्त्येति मुनिप्रोक्तमदृश्यीकरणाञ्जनम् ॥ 15 / / जनकः स्थापयामास, स्वपार्वे स्वसुताकृते । तेनाञ्जनेन पुत्रीयमदृश्या भवति क्षणात् ॥ 16 ॥ सोऽस्म्यहं हरिषेणाख्य, इयं सा मम कन्यका । एवंविधा मिथो गोष्ठी, जाता सङ्गतयोस्तयोः ॥ 17 / / निरीक्षते ततः कन्यां, धन्यां तत्रस्थ एव सः । पुनर्पुनर्मिथोदृष्टिरागरङ्गाऽनुरागिणीम् ॥ 18 ॥ "आकारिङ्गितैर्गत्या, चेष्टया भाषणेन च । तेन वक्त्रविकारेण, ज्ञायतेऽन्तर्गतं मनः ॥ 19 ॥ [a.saM./3/515] 20 तयोरित्याशयं ज्ञात्वा, हरिषेणो मुनीश्वरः । कुमारं प्रत्युवाचैवं, दत्तैषा ते कनी मया ॥ 20 ॥ कुमारोऽवगिदं सत्यं, पूज्यैरादिश्यतेऽत्र यत् । तन्मनः-काय-वाग्शुद्ध्या, प्रतिपन्नं भवद्वचः ॥ 21 / / तं प्रत्याख्यत् स राजर्षि-र्वत्स ! गच्छ निजेच्छया । त्वं सप्तदशधा भोज्यं, कुरुष्व svakasadmani ॥ 22 // D:\amarata.pm5\3rd proof
Page #232
--------------------------------------------------------------------------
________________ 158] [ऋषिदत्ताचरित्रसंग्रहः ॥ तच्चतत्-"द्विधा धान्यं, त्रिधा मांसं, चतुर्धा शाक-गोरसम् । घृतं तिलेक्षुलवणं, स्यादष्टादशमं पयः" ॥ 23 ॥ [ ] अवक् कुमारो राजर्षि, स्वामिन् ! मे कुर्वनुग्रहम् । यतोऽद्य क्रियते सार्धं, त्वया भोज्यं मयाऽचिरात् ॥ 24 ॥ प्रत्युक्तं मुनिना वत्स !, प्रमाणं गौरवं तव । परं परं मुनीनां च, शुष्ककन्दादि भोजनम् ॥ 25 ॥ उक्तं च-"सर्पाः पिबन्ति पवनं न च दुर्बलास्ते, शुष्कैस्तृणै र्वनगजा बलिनो भवन्ति । कन्दैः फलैर्मुनिवरा गमयन्ति कालं, संतोष एव पुरुषस्य परं निधानम्" ॥ 26 ॥ [व.ति.] [ ] "तुच्छं भत्तं पाणं, तुच्छा निद्दा य तुच्छार्ण्भा। तुच्छा जाण कसाया, ताणं चिय तुच्छसंसारो" ॥ 27 ॥ [ आर्या.][ ] "लवणविहूणा य रसा, चक्खुविहूणा य इंदियग्गामा । धम्मो य दयारहिओ, सुक्खं संतोसरहियं नो" ॥ 28 ॥ [ आर्या.] [ ] "निरीहस्य निधानानि, प्रकाशयति काश्यपी । अङ्गोपाङ्गानि बालानां, विगोपयति कामिनी" ॥ 29 ॥ [ ] "सन्निधौ निधयस्तस्य, कामगव्यनुगामिनी । अमराः किङ्करायन्ते, सन्तोषो यस्य भूषणम् ॥ 30 ॥ [यो.शा./171 ] सुस्वादस्सरस: स्निग्धः, संस्कृतस्सूपकारकैः । राजपिण्डस्तु साधूनां, कल्पते नो जिनोक्तितः ॥ 31 ॥ यद् आगमे -"मुइयाइगणो राया, अट्ठविहो तस्स होइ पिंडु त्ति । पुरिमेयराण एसो, वायाईहिं पडिकुट्टो" ॥ 32 ॥ [ ] "मुईओ muddha'bhisitto, पंचहिं सद्धिं तु भुंजए रज्जं । तस्स उवज्जो पिंडो, तव्विवरीयम्मि भयणाओ" ॥ 33 ॥ [ ] "ईसरपभिईहिं तहिं, वायाओ खद्धलोहदाराणं । दंसणसंगो गरहा, इयरेसिं न अप्पमायाओ" ॥ 34 ॥ [ ] 15 20 25 1. पृथ्वी। D:\amarata.pm5\3rd proof
Page #233
--------------------------------------------------------------------------
________________ ऋषिदत्ताचरित्रे तृतीयोल्लासः ॥ ] 'असणाइया चौरो, वत्थं पत्तं च कंबलं चेव । पाउंछणगं च तहा, अट्ठविहो रायपिंडु त्ति" ॥ 35 ॥ [ ] स्वर्णशालि(?)र्मुद्गदालि-र्मोदका मोदकास्सताम् । सुपक्वं घृतपक्वान्न-ममृतं सुरभीघृतम् ॥ 36 ॥ व्यञ्जनं व्यञ्जिताऽऽस्वाद - मशोका शोकवर्त्तिनी । षड्रसं सुरसं भोज्यं, मुनीनां च न कल्पते ॥ 37 ॥ यद् आगमे - 44 "विगई विगईभीओ, विगैगयं जो उ भुंजए साहू । विगई विगैसहावा, विगई विगई बला नेइ" ॥ 38 ॥ [ आर्या. ] [ प्रत्या.स्व./200] "हियाहारा मियाहारा, अप्पाहारा य जे नरा । न हु ते विज्जा चिकिच्छंति, अप्पाणं ते चिकिच्छगा" ॥ 39 ॥ [ o.ni./579 ] "अच्चाहारो न सहै, ऐनिद्धेणं विसया उईरंति । जायामायाहारो, तं पि गमाइं न इच्छामि " ॥ 40 ॥ [ A.ni./ 1266 ] [ 159 "थोवाहारो थोवभणिओ वि जो होइ थोवनिद्दो वि । थोवोवहि-उवगरणो, तस्स उ देवा वि पणमंति ॥ 41 ॥ [ A.ni./ 1268 ] विसृष्टो मुनिनेत्युक्त्वा, स्थानमेत्य नृपो निजम् । प्रागुक्तं भोजनं भूपो, भुङ्क्तेऽसौ भव्यभावभाक् ॥ 42 ॥ मु(भुङ्क्त्वाऽथ परिणीता सा, कुमारेण शुभक्षणे । ऋषिदत्ताऽभिधा धन्या, कन्या श्रीहरिषेणसूः ॥ 43 ॥ भुञ्जानश्च तया सार्धं, भास्वद् भोगान् नवोढया । व्यतीता बहवस्तस्य वासराः पुण्यभासुराः ॥ 44 ॥ "मुनिः कुमारमन्येद्यु-गिरा गद्गदयाऽवदत् । कुमार ! जगदाधार !, परोपकृतिकर्मठ ! ॥ 45 ॥ त्वां प्रति प्रतिभावन्तं, किं बहु ब्रूमहे वयम् । दुःखाऽपमानस्थानमेनां त्वं जातु मा कृथाः ॥ 46 ॥ कौशल्येऽकुशला, मुग्धा, मृगीव वनवासिनी । हावभावानभिज्ञाता, त्वय्यसौ स्थापिता मया ॥ 47 ॥ D:\amarata.pm5\ 3rd proof 5 10 15 20 25
Page #234
--------------------------------------------------------------------------
________________ 160] [ऋषिदत्ताचरित्रसंग्रहः ॥ सकला चन्द्रलेखेव, सुविद्येव सलक्षणा । सदाचारा मरालीव, सद्गुणा चापयष्टिवत् ॥ 48 ॥ सरसीव रसाऽऽपूर्णा, साऽर्था सेवधिवत् सदा । वृत्तवत् सदलङ्कारा, ससत्त्वा गुविणीव सा ॥ 49 ॥ त्वत्सङ्गसमायोगात् , प्रशस्या प्रतिभावताम् । भविष्यति सुनिःशङ्क, दुहिता मे हिताय ते" ॥ 50 / / यथा- मृगनाभिगतो रेणुरशुभोऽपि शुभो भवेत् । कल्याणं पावकाऽऽश्लेषात् , मौक्तिकं स्वातियोगतः ॥ 51 ॥ [ ] मन्त्रमन्त्रितसत्कन्यासूत्रतन्तो व्रजेज्ज्वरः । सुधाबिन्दो विषं नश्येत् , तमस्तोमो दिवामणेः ॥ 52 ॥ [] आश्रयवशेन पुंसां, गरिमा लघिमा च जायते सद्यः । वन्ध्ये वन्ध्यसमानाः, करिणो पि हि दर्पणे लघवः ॥ 53 ॥ [आर्या ] [ ] यद् आगमे - "गिरिसय-पप्फसयाणं, सविहिय ! आहरणकारणविहिन्न । 15 वज्जिज्ज सीलविगले, उज्जुयसीले हविज्ज जी"॥54॥[ आर्या ] [ उप.मा./227] "माताऽप्येका पिताऽप्येको, मम च तस्य च पक्षिणः । अहं मुनिभिरानीतः, स च नीतो गवाशनैः" ॥ 55 ॥ [ ] "गवाशनानां स गिरः श्रृणोति, अहं च राजन् ! मुनिपुङ्गवानाम् । प्रत्यक्षमेतद् भवता च दृष्टं, संसर्गजा दोषगुणा भवन्ति ॥ 56 ॥ [ उपजाति ] [ ] 20 "उत्तमजणसंसग्गो, सीलदरिदं पि कुणै सीलड्ढे । जहा मेरुगिरिविलग्गं तणं पि कणगत्तणमुवेइ ॥ 57 ॥ [ आर्या ] [सं.सि./64] "किं तेन हेमगिरिणा रजताद्रिणा वा, यावाश्रिता हि तरवस्तरवस्त एव । मन्यामहे मलय-मन्दर एक एव, यत्राऽऽम्र-निम्ब-कुटजा अपि चन्दनानि" ॥ 58 ॥ 1 [व.ति] [भर्तृ.नीति./80] 25 "सुचिरं पि अच्छमाणो, वेरुलिओ काय्म्न्नियुम्मीसो। ___ न उवेइ कायभावं, पाहन्नगुणेण नियएणं ॥ 59 ॥ [ ] 1. मन्यामहे मलयमेव, यदाश्रयेण । कङ्कोल-निम्ब-कुटजा अपि चन्दनाः स्युः ॥ [भर्तृहरिशतके/श्लो.80 उत्तरार्धः] D:\amarata.pm5\3rd proof
Page #235
--------------------------------------------------------------------------
________________ ऋषिदत्ताचरित्रे तृतीयोल्लासः ॥ ] [161 "उत्तम सरिस संग 2, 35 प्रामि (मभरे । na242 (?)-2si2-4स, तिन्नि विप्राभ्या ते ॥ 600 (दूध) [ ] मित्र ! भास्वबृहद्भानौ, विविक्षुर्भिक्षुरस्म्यहम् । 'मादृशां जीविताच्श्रेयो मरणं' मन्महे वयम् ॥ 61 / / नृपोऽवगेवं मा तत्रभवद्भिः क्रियतां ततः । मुनिः कनीमभाषिष्ट, श्रुणु शिक्षां हितावहाम् ॥ 62 ॥ "शुश्रूषयेर्गुरून् देवान् , स्वश्रू-स्वसुर-वल्लभान् । पालयेस्त्वं व्रतं शीलं, स्वपत्नीष्वपि मा कुपः ॥ 63 / / "मञ्चोत्पाटन-गेहमार्जन-पयःपावित्र्य-चुल्हीक्रियास्थालीक्षालन-धान्यसंस्कृतिविधा गोदोह-तन्मन्थनैः । पाकैस्तत्परिवेषणैस्समुचितैः, पात्रादिपूतिक्लमैः, स्वश्रू-भर्तृ-ननान्दृ-देव-विनयैः कष्टं वधूर्जीवति" ॥ 64 ॥ [शा.वि.] [ ] सुखे दुःखेऽपमाने च, मा भूधर्मपराङ्मुखा । दत्त्वैवमात्मनीनां तां, शिक्षामाश्लिष्य चात्मजाम् ॥ 65 ॥ जामातरं स्वपुत्रीं च, samApRcchya''ptatApasAn / स्मृत्वा पञ्चनमस्कारं, चतुश्शरणसंश्रितः ॥ 66 ॥ समाराध्य मुनेर्धर्मं, ध्यात्वा श्रीजिनपुङ्गवम् । सत्वांश्च क्षमयित्वा स्राक्, बृहद्भानुं विवेश सः ॥ 67 / / [त्रिभिः कुलकम्] ऋषिदत्ता चलच्चित्ता, मूर्च्छयन्ती मुहुर्मुहुः । लुठन्ती वसुधापीठे, रुदन्ती करुणस्वरम् ॥ 68 / / ताताऽभिधानं जल्पन्ती, वदन्ती गद्गदं वचः । ताडयन्ती निजं वक्षो, विलापानतनोदिति ॥ 69 ॥ हा तात ! हा तात ! निस्सीमाऽपत्यवात्सल्यतत्पर ! / अद्याऽहं त्वदृते शोच्या, गतमूलेव कन्दली ॥ 70 / / दृष्टा सा न मया माता, तात ! माता त्वमेव मे । उभावपप्ततां me'dya, bhuvi hastau gate tvayi // 71 // D:\amarata.pm5\3rd proof
Page #236
--------------------------------------------------------------------------
________________ 162] [ऋषिदत्ताचरित्रसंग्रहः ॥ ततः स्वर्णरथो भर्त्ता, स्वप्रियाप्रतिबोधकम् । पितृशोकनिवृत्त्यर्थं, वचोऽवोचद् वचस्व्यसौ ॥ 72 / / तिष्ठ तिष्ठ प्रिये ! माऽश्रुपातमत्यन्तमातनु । किं त्वत्कृतेन दुःखेन, स्वप्राणत्यागकृत्पितुः ॥ 73 ॥ 5 न शोचनीयः स्वपिता, त्वया भङ्गरभाग्यया । भुक्तभोगी महात्यागी, कृतराज्यः कृतव्रतः ॥ 74 ॥ यतः - "ध्वान्तं ध्वस्तं समस्तं, विरहविगमनं, चक्रवाकेषु चक्रे, सङ्कोचं मोचितं द्राग् , वरकमलवनं, धाम लुप्तं ग्रहाणाम् । 10 सम्प्राप्तो'? जनेभ्यस्तदनु च निखिला, येन भुक्ता दिनश्रीः, सम्प्रत्यस्तं गतोऽसौ, हतविधिवशतः, शोचनीयो न भानुः" ॥ 75 ॥ [स्रग्धरा ][ ] "मरणं प्रकृतिः शरीरिणां, विकृतिर्जीवितमुच्यते बुधैः । क्षणमप्यवतिष्ठते श्वसन् , यदि जन्तुर्ननु लाभवानसौ" ॥ 76 ॥ [ रघुवंश 8/87] "सृजति तावदशेषगुणाकरं, पुरुषरत्नमलङ्करणं भुवः । 15 तदपि च क्षणभङ्गिकरोति चे-दहह कष्टमपण्डितता विधेः" ॥ 77 ॥ [ द्रु.वि.][] "यद्भग्नं धनुरीश्वरस्य शिशुना, यज्जामदग्न्यो जितस्त्यक्ता येन गुरोगिरा वसुमती, बद्धो यदम्भोनिधिः । एकैकं दशकन्धरक्षयकृतौ रामस्य किं वर्ण्यते ?, दैवं वर्णय येन, सोऽपि सहसा नीतः कथाशेषताम्" ॥ 78 ॥ [ शा.वि.] [ ] 20 "आवासं परिमाटि वायु, ऋतवः पुष्पोत्करं तन्वते, कीनाशो महिषेण वारि वहते, ब्रह्मा पुरोधाः पुनः ॥ खट्वायां विनियन्त्रिता ग्रहततिनिणेजकः पावकः, चामुण्डास्तलरक्षिका, गणपतिश्चक्रीवतां चारकः" ॥ 79 ॥ [शा.वि.] [ ] "बद्धा येन दिनाधिपप्रभृतयो, मञ्चस्य पादे ग्रहाः, 25 सर्वे येन कृताः कृताञ्जलिपुटाः, शक्रादिदिक्पालकाः । लङ्का यस्य पुरी समुद्रपरिखा, सोऽप्यायुषः संक्षये, कष्टं विष्टपकण्टको दशमुखो दैवाद् गतः पञ्चताम्" ॥ 80 ॥ [zA.vi.][ ] D:\amarata.pm513rd proof
Page #237
--------------------------------------------------------------------------
________________ 10 ऋषिदत्ताचरित्रे तृतीयोल्लासः ॥ ] [163 "गर्भस्थं जायमानं, शयनतलगतं, मातुरुत्सङ्गसंस्थं, बालं वृद्धं युवानं, परिणितवयसं, निःस्वमाढ्यं khalA''ya'm । वृक्षाग्रे शैलश्रृङ्गे, नभसि पथि जले, कोटरे पञ्जरे वा, पाताले वा प्रविष्टं, हरति हि नितरां, दुर्निवारः कृतान्तः" ॥ 81 ॥ स्रग्धरा [ ] नैषधेऽपि च "चर्म वर्म किल यस्य न भेद्यं, यस्य वज्रमयमस्थि च तौ चेत् । स्थायिनाविह न कर्ण-दधीची, तन्न धर्ममवधीरय धीर!" ॥82॥[नैस्स्.5/129] आगमेऽपि ca"DaharA वुड्डा वि पासहा(ह), गब्भत्था वि चवं( यं )ति माणवा । सेणे जह वट्टयं हरे, एवं आउक्खयम्मि तुट्टै" ॥ 83 ॥ [ सूत्र.श्रु.1/a.2/2] "तित्थयरा गणहारी, सुरवइणो चक्कि-केसवा रामा । संहरिया हयविहिणा, का गणणा इयरलोयस्स" ॥ 84 ॥ [ आर्या ] [ दे.श./97] "विहडै विह0[ वो, विहडै बंधवो, विहडै सरीरं पि । तणुपरिचओ वि अंते विहडेइ, न जीव ! तुह धम्मो ] ॥ 85 ॥ [वि.म./129 ] स्वप्रियां प्रतिबोध्यैवं, कृत्वा तस्यौर्ध्वदेहिकम् । राजर्षिस्तूपमास्थाप्य, सयत्नः स प्रमोदभाक् ॥ 86 ॥ ततश्च सप्रियः स्वीयं, नगरं प्रति सोऽचलत् । अखण्डितप्रयाणैस्स, संप्राप्तो रथमर्दनम् ॥ 87 / / सक्षणं सगुणः प्राज्ञो, राज्ञो राजगृहं गतः । सकलत्रो द्विधाऽवन्ध्यं, पितृपादौ ननाम स ॥ 88 ॥ पितृभ्यां संस्तुतोऽत्यन्तं, मात्रा वर्धापितो मुदा । प्रापितो युवराजत्वं, भोगान् भुङ्क्ते सवल्लभः ॥ 89 ॥ इतश्च - कौबेरीनगरीभ", राजा श्रीसुरसुन्दरः । कुमारोद्वाहवृत्तान्त-मश्रौषीज्जनवार्त्तया ॥ 90 / तस्याऽऽस्ते रुक्मिणी पुत्री, कुमारोद्वाहकाङ्क्षिणी । श्रुत्वा जातं तमुद्वाहमासीद् दुर्मन-उन्मनाः ॥ 91 ॥ D:\amarata.pm5\3rd proof
Page #238
--------------------------------------------------------------------------
________________ 164] [ऋषिदत्ताचरित्रसंग्रहः ॥ सुलसायोगिनीजुष्टा, रुक्मिण्याऽवद्यकारिका । समस्तमन्त्र-तन्त्रज्ञा, गृहे साऽऽकारिताऽन्यदा ॥ 92 / / सा च कीदृशी ?"चण्डी दुर्विनया स्वयं कलहिनी, कृष्णा परामन्त्रिणी, निद्रालुः पललाशनी विकथिनी हीवर्जिता तस्करी । देहिल्यामुपवेशिनी क्षयकरी, दन्तैः कटत्कारिणी, निःशौचा कुटिलाशया च सुलसा किं वर्ण्यते योगिनी ॥ 93 / / [शा.वि.] "कुटिलगतिः कुटिलमतिः, कुटिलात्मा कुटिलशीलसंपन्नः । सर्वं पश्यति कुटिलं, कुटिलः कुटिलेन भावेन" ॥ 94 ॥ [ आर्या ] [ ] 10 "कवयः किं न कुर्वन्ति, किं न जल्पन्ति मद्यपाः । योषितः किं न कुर्वन्ति, किं न भक्षन्ति( ? ) वायसाः" ॥ 15 ॥ [अनु.] [ ] "अश्वप्लुतं माधवर्जितं च, स्त्रीणां चरित्रं भवितव्यतां च । अवर्षणं वाऽप्यतिवर्षणं वा, देवा न जानन्ति, कुतो मनुष्यः" ॥ 16 ॥ [ उप.][ ] "रविचरियं गहचरियं, ताराचरियं च चंदचरियं च । 15 जाणंति बुद्धिमंता, महिलाचरियं न याणंति" ॥ 97 ॥ [आर्या ] [ ] "आयी धन वर्षास, स्त्रीयरित्रन रोतै पास्। ए त्रिहनुं जाणइ भेल, तस घरि नीर वहई सहदेउ I98 (दूहो) [ ] "मच्छपयं जलमज्झे, आगासे पंखियाण प्य्प्ण्ती। महिलाण हिययमग्गो, तिन्नि वि लोए न याणंति ॥ 99 ॥ [आर्या ] [ ] 20 "त्रि(1)भ ! स्त्रीय na dhINS, 46 si2 appiya he| नही तोवर 25i, न भूली से॥100। (दूडी) [ ] "हु न बोरिव 4 सिंयई अभिओ॥ तोम वींउ, तिं तराई गुरो ॥ 101 ॥ (हूडी) [ ] "दूधि सीयि dI436, था। हीमो gude । / 25 to nacha ya9l, ali dus Yo // 102 // (दूड) [ ] "अन्नं रमै निरिक्खइ, अन्नं भासेइ अन्नयं चिंतै । अन्नस्स देइ दोसं, कवडकुडी कामिणी एसा" ॥ 103 ॥ [आर्या ] [ ] D:lamarata.pm5\3rd proof
Page #239
--------------------------------------------------------------------------
________________ ऋषिदत्ताचरित्रे तृतीयोल्लासः ॥ ] [165 "हियए किण्हा, वयणेण चउमुही, दरिसिणेण तह रुद्दा । तेण नमक्करणिज्जा, देवत्तियनिम्मिया नारी" ॥ 104 ॥ [आर्या ] [ ] "देवाण दाणवाणं, मंतं मंतंति मंतनिउणा वि। इत्थीचरियम्मि पुणो, ते सवि मंता कहिं नट्ठा" ॥ 105 ॥ [आर्या ] [ ] "श्रूयते यन्न शास्त्रेऽपि, यन्न लोकेऽपि दृश्यते । तत् कल्पयन्ति लोलाक्ष्यो, जल्पन्ति स्थापयन्ति वा" ॥ 106 ॥ [ ] निजवृत्तान्तमाज्ञाप्य, सुलसायास्तया ततः । ऋषिदत्ताकलङ्गाऽर्थं सा पष्टा योगिनी तदा ॥ 107 / / तयोक्तं तत् तथा कुर्वे, स्यात् करग्रहणं तव । यथा हेमरथाधीश-सुतस्वर्णरथस्य हि ॥ 108 / / इत्यक्त्वा तत्र सा प्राप्ता, कमाराऽऽवासवेश्मनि । दत्तेऽवस्वापिनी निद्रां, धन्ययोर्वरकन्ययोः ॥ 109 / / कल्पद्रुः कल्पवल्लीभि-मञ्जरीभिस्सदा फलः । यथा हंसश्च हंसीभि-मुद्रिका रत्नमुद्रिता ॥ 110 / / तथा कुसुमशय्यायामृषिदत्तोपसङ्गतम् । योगिनी वीक्ष्य तद्पं, शिरस् सौवमधूनयत् ॥ 111 ॥ युग्मम् । ततश्च ऋषिदत्ताऽऽस्यं, रक्तै रक्तीकृतं तया । मारयित्वा नरं कञ्चित् , तत्पाबें न्यस्तमामिषम् ॥ 112 / / एवं कृत्वाऽतिनिस्त्रिंशा, सुलसा कृत्यलालसा । ततः पलायिता तूर्णं, संप्राप्ता रुक्मिणीगृहे ॥ 113 ॥ प्रगे मृतनरं दृष्ट्वा, जातः कलकलध्वनिः । जागरूकः कुमारोऽथ, तमाकर्ण्य व्यचिन्तयत् ॥ 114 ॥ स्थाने किं विजने ह्यस्मिन् , केनाऽयं मारितः पुमान् । वक्त्रं रक्ताऽऽक्तमेतस्याः, कृतं चोत्शीर्षके पलम् ॥ 115 / / मत्प्रिया राक्षसी किं वा, शाकिनी याकिनी किमु । निशाचरी वनेचरी, व्यन्तरी प्रेतडामरी ॥ 116 / / D:lamarata.pm5\3rd proof
Page #240
--------------------------------------------------------------------------
________________ 166] [ऋषिदत्ताचरित्रसंग्रहः ॥ तथाविधां विचिन्त्यैनां, रुधिराक्ताऽऽननामिति । असंभाव्यं विभाव्यैतद्-भव्यैर्वक्तुं न पार्यते ॥ 117 / / शास्त्रेऽतिरूपं यदहो, स्वापायबहुलं भवेत् । तत् सत्यमेवमादिष्टं, विशिष्टं स्पष्टदृष्टिभिः ॥ 118 / / 5 यतः- "अतिदानाद् बलिर्बद्धो, अतिगर्वेण रावणः । अतिरूपाद् हृता सीता, अति सर्वत्र वर्जयेत्" ॥ 119 ॥ [ ] मनोविकल्पसङ्कल्पान् कल्पयित्वा बहूनयम् । प्रियां प्रबोधयत्येवं, देवि ! जागृहि जागृहि ॥ 120 / / ततस्सुप्तोत्थितां तां स, प्राह प्राणप्रियां प्रिये ! / पृच्छामि भवतीं देवि !, यदि त्वं नैव रुष्यति ॥ 121 ॥ हरिषेणकुलोत्पन्ना, सती त्वं राक्षसी कथम् । साऽपि भीताऽभणद्-देव ! किमेवं जल्पते त्वया ॥ 122 / / प्रत्युवाच कुमारस्तां, रात्रावद्य प्रिये ! किमु । दृश्यते मारितो मर्त्यस् ,-त्वदुत्शीर्षकसन्निधौ(?) ॥ 123 / / तदङ्गिमांसमिश्रं ते, मुखं रक्ताऽरुणीकृतम् । एतद् द्वयमभाग्येन, दृष्टं व्युष्टे स्फुटं मया ॥ 124 ॥ युग्मम् ॥ सैवं पतिवचः श्रुत्वा, भर्तारं प्रत्यभाषत । देव ! स्यां यद्यहं पूर्वं भूमिस्पृण्मांसभोजिनी ॥ 125 / / साम्प्रतं किमहं कुर्वेऽपेयाऽभक्ष्यविवर्जनम् । प्राङ् मे त्वं किं न जानासि, शुष्ककन्दादिभोजनम् ॥ 126 / / युग्मम् । / केनाऽपि वैरिणा प्राच्य-मत्कर्मप्रेरितेन हि । स्फुरद्भोगवतो नेतस् !, तवाऽप्रीतिकृते कृतम् ॥ 127 / / पदार्थसार्था ये सन्ति, प्रकृष्टाश्शिष्टसम्मताः । सदूषणाश्च ते सर्वे, रत्नदोषी विधिर्यतः ॥ 128 ॥ 15 1. प्रभाते । D:lamarata.pm5\3rd proof
Page #241
--------------------------------------------------------------------------
________________ ऋषिदत्ताचरित्रे तृतीयोल्लासः ॥ ] [167 उक्तं च -"शशिनि खलु कलङ्कः, कण्टकाः पद्मनाले, उदधिजलमपेयं, पण्डिते निर्धनत्वम् । युवतिजनवियोगो, दुर्भगत्वं सुरूपे, धनवति कृपणत्वं, रत्नदोषी कृतान्तः" ॥ 129 ॥ [ मालिनी ] [ ] 'मदुक्ते न प्रतीतिश्चेत् , तदा त्वं निगृहाण माम् । एतत् प्रियावचः श्रुत्वा, स एवं तामबम्भणीत् ॥ 130 ॥ प्रिये ! त्वमसि निर्दोषा, खेदं मनसि मा कथाः । चिन्तां काञ्चिन्न कुर्वीथा, इत्याश्वास्य स्ववल्लभाम् ॥ 131 / / निराकरोति तन्मांसं, प्रक्षालयति तन्मुखम् । स्वर्णालङ्कृतिपूर्णां तां, स्वहस्तेन तनोत्यसौ ॥ 132 / / एवं कलङ्ककालुष्यं, सा कुर्याद् विद्ययाऽन्वहम् । प्रातर्भर्ता तथा तस्याः, स्नेहात् तं विनिगृहति ॥ 133 / / ततोऽमात्यानभाषिष्ट, राजा हेमरथोऽन्यदा । नित्यशो मार्यतेऽमर्यो, मत्पुरे हेतुरत्र कः ॥ 134 / / 'राजन् ! वयं न जानीमस्'-तैरुक्तमिति भूपतेः । मीयते त्वनुमानेन, चल्लिः स्यान्मानवी न हि ॥ 135 / / कोपाटोपान्नृपेणोक्तम्-तर्हि पाखण्डिनो द्विजाः । बौद्धाः नैयायिकाः साङ्ख्याः , जैनाः वैशेषिकास्तथा ॥ 136 / / ज्योतिष्काश्च निमित्तज्ञाः, मन्त्र-तन्त्रकलाविदः । योगिनो भोगिनोऽप्यत्र, तपोधन्यास्तपोधनाः ॥ 137 / / वास्तुज्ञाः विश्वकर्माणः, लक्षणज्ञा विचक्षणाः । जैमिनीया बृहत्प्राज्ञाः, आकार्यन्तां समेऽप्यमी ॥ 138 / / [त्रिभिःकुलकम्] एवं राज्ञो गिरां प्राज्ञा, जना हूतास्समागताः । पृष्टा स्पष्टं प्रगे सर्वे, राज्ञा पुम्मृतिकारणम् ॥ 139 / / मिथो विचारयन्त्येते, चतुराश्चतुरास्यवत् । पृथग् पृथग् मनीषाभिविद्ययाऽप्यनवद्यया ॥ 140 / / 20 1. चल्लि [दे.] = राक्षसी । 2. brahmavat । D:\amarata.pm5|3rd proof
Page #242
--------------------------------------------------------------------------
________________ 5 10 15 20 25 168 ] [ ऋषिदत्ताचरित्रसंग्रहः ॥ - परं विदन्ति नो किञ्चित् सम्यगालोचितं च तैः । भूयस्सम्भूय राज्ञोऽग्रे, ज्ञापितं स्वाऽज्ञतादिकम् ॥ 141 ॥ एते यतो न जानन्ति, मर्त्यमृत्युनिबन्धनम् । ततः कोपान्नृपो ब्रूते, निर्वास्यतां समे पुरात् ॥ 142 ॥ नृपाभिज्ञयाऽनभिज्ञास्ते, कोपाटोपाद्भटैर्भटैः । मुक्त्वा जैनमुनीनन्ये, सर्वे निर्वासिताः बहिः ॥ 143 ॥ इतश्च - अवद्यकारिकाऽन्येद्युः, सुलसा नाम योगिनी । राज्ञस्सदस्समागत्य, राजानं सा व्यजिज्ञपत् ॥ 144 ॥ हे हेमरथभूपाल ! मया स्वप्नोऽद्य वीक्षितः । आगत्य मध्यरात्रे मे, प्रोक्तं देवेन केनचित् ॥ 145 ॥ नाना पाखण्डिनस्सर्वान् नृपो निष्काशयिष्यति । तेनोक्तं च त्वया गत्वा, राज्ञोऽग्रे ज्ञाप्यतामिति ॥ 146 ॥ यत् ते कुमारेणाऽनेन याऽऽनीता वल्लभा वनात् । सा नूनं राक्षसी ज्ञेया, तस्या एतच्च चेष्टितम् ॥ 147 ॥ पाखण्डिनां पराभूर्ति, मा कुरुष्व महीपते ! / 'कूट्यन्ते सैरिभास्यानि, केदारानत्ति शूकरः ' ॥ 148 ॥ मदीये वचने राजन् ! संशयस्ते भवेद् यदि । तदद्य मध्यरात्रे वा, स्वयं गत्वा विलोकय ॥ 149 ॥ " तयैवमुक्ते राज्ञोक्तं- हुं, करिष्ये निरीक्षणम् । इत्युक्त्वा तद्वचो धृत्वा, योगिनी सा विसर्जिता ॥ 150 ॥ अथ हेमरथो भूपः, स्वाङ्गपीडादिकैतवात् । अशाययन्निजाऽभ्यर्णे, पुत्रं स्वर्णरथं स्वकम् ॥ 151 ॥ अपनिद्रः कुमारोऽसौ, सुप्तः स्वपितुः सन्निधौ । चिन्तयेदिति हा दोषः, पत्न्याः प्रादुर्भविष्यति ॥ 152 ॥ यतः - एकतः पितुरादेशो, लङ्घने युज्यते न मे । अन्यतो दयिता दोष, 'इतो व्याघ्र इतस्तटी' ॥ 153 ॥ 1. खाय जगलो ने कूटाय भगलो इति गूजराती kahevata । D:\amarata.pm5\3rd proof
Page #243
--------------------------------------------------------------------------
________________ ऋषिदत्ताचरित्रे तृतीयोल्लासः ॥ ] तथा सुलसयाऽत्यन्तं, तस्यां तस्यां तथैव च । ऋषिदत्तामुखं, रक्ती-कृतं मुक्तं नरामिषम् ॥ 154 ॥ राज्ञा हेमरथेनाऽथ, प्रेषिताः प्रेष्यका रहः । योगिन्युक्तस्वरूपस्य प्रविलोकनहेतवे ॥ 155 ॥ प्रगे दृष्ट्वा स्वरूपं तं चरै राज्ञो निवेदितम् । ततः कोपारुणो राजा, स्वं कुमारमरंरणीत् ॥ 156 ॥ त्वं क्रूरचरितामेनां, जानन्नपि निशाचरीम् । कथं स्थापयसे, दूराद् याहि रे राक्षसीपते ! ॥ 157 / / मा दर्शय मुखं मे त्वं, मद्द्द्शोः परतो भव । कलङ्कितं कलङ्किन्याऽनया में निर्मलं कुलम् ॥ 158 ॥ कामं कुलकलङ्काय, कुलजाताऽपि कामिनी । श्रृङ्खला कनकोत्पन्ना, बन्धनायैव केवलम् ॥ 159 ॥ कुमारः स्वजनाधारः, स्वाऽलीकस्थापिताञ्जलिः । नृपं विज्ञपयामास-देवेदं सर्वथा वृथा ॥160॥ मा कुरुष्व मयि क्रोधं, त्वं प्रसीद दयानिधे ! / nRpatistama'tho'vAdIt, तत् सर्वं त्वं निभालय ॥ 161 ॥ कुमारो दुःखितो दीनो, ययौ यावद् गृहं निजं । तावद् वामकरन्यस्त-कपोलां पश्यति स्म ताम् ॥ 162 ॥ तां कीदृशीम् - - यतः मुक्तादाम त्रोटयन्तीं सुदुःखात्, वक्षः स्वीयं ताडयन्तीं कराभ्याम् । स्वाङ्गोपाङ्गान् मोटयन्तीं विमानात्, दुःखावेशाद् भूमिपीठे लुठन्तीम् ॥ 163 ॥ [शालिनी] निन्दन्तीमात्मना चीर्णं, पूर्वकर्मविजृम्भितम् । रुदन्तीं विलपन्तीं च, ध्यायन्तीमिति चेतसि ॥ 164 ॥ [ त्रिभिः कुलकम् ] "सव्वो पुव्वकयाणं, कम्माणं पावए फलविवागं । अवराहेसु गुणेसु य, निमित्तमित्तं परो होइ" ॥ 165 ॥ [ सं.सि./118 ] "रामो येन विडम्बितो वनगतश्चन्द्रः कलङ्कीकृतः, क्षारश्चाम्बुनिधिः, फणी च सविषस्तद्वत् कपाली हरः । [ 169 D:\amarata.pm5\3rd proof 5 10 15 20 25
Page #244
--------------------------------------------------------------------------
________________ 5 10 15 20 25 170 ] [ ऋषिदत्ताचरित्रसंग्रहः ॥ माण्डव्योऽपि च शूलकीलितवपुर्भिक्षाभुजः पाण्डवाः, नीता येन रसातलं बलिरसौ तस्मै नमः कर्मणे" ॥ 166 ॥ [ शा.वि. ][ ] " पिता भम्भासारो मगधविषये च परमा 'र्हतां सीमा वीरस्त्रिभुवनगुरुर्यस्य सुगुरुः । व्रतं त्यक्त्वाऽयासीत् सपदि गणिकायाञ्च सदने, स नन्दीषेणाख्योऽप्यहह विषमा कर्म गतयः " ॥ 167 ॥ [ शि.रि. ] [] 'द्रौपद्या वचनेन केचकशतं, निर्मूलमुन्मूलितम्, सीतासक्तमनास्त्रिलोकविजयी, प्राप्तो वधं रावणः । सुग्रीवस्य विहाय मोहमतुलं वाली हतस्तारया, प्रायस्स्त्रीवचनप्रपञ्चवशतो लोकः क्षयं यास्यति ॥ 168 ॥ [ शा.वि. ][ ] पश्चिमायां दिशायां, "उदयति यदि भानुः, प्रचलति यदि मेरुः, शीततां याति वह्निः । विकसति यदि पद्मं, पर्वताग्रे शिलायां, न चलति विधिवश्या भाविनी कर्मरेखा" ॥ 169 ॥ [ मालिनी ] [] 44 काला कर्म न रुसीइ, अधिक न कीजै सोस । सहिए|u~ सालई खापा, हैव न ही 4I होस" ॥ 170 ॥ [ दूहो ][ ] आलापिताऽथ सा तेन, किं रोदिषि बहु प्रिये ! / किं कुर्वे कस्य वा दुःख - कथां ते श्रावयाम्यहम् ॥ 171 ॥ यतः- "जो न हु दुक्खं पत्तो, जो न हु दुक्खस्स फेडणसमत्थो । " जो दुहि दुहिओ, न हु तस्स कहिज्जए दुक्खं ' ॥ 172 ॥ [ आर्या. ][ ] कल्येतनेऽह्नि भूपाग्रे, स्वप्नश्रावणकैतवात् । योगिन्या द्वेषकारिण्या, राक्षसी त्वं निवेदिता ॥ 173 ॥ विभातेऽद्य तथाऽवस्था, चरैस्त्वं प्रविलोकिता । भविष्यत्यग्रतो यत् ते, तज्जानीमो वयं न हि ॥ 174 ॥ अत्राऽन्तरे हेमरथः स्वयमाकृष्य कुन्तलैः । दुर्दण्डपाशकानां ता-मर्पयामास निः कृपः ॥ 175 ॥ D:\amarata.pm5\3rd proof
Page #245
--------------------------------------------------------------------------
________________ ऋषिदत्ताचरित्रे तृतीयोल्लासः ॥ ] नृपस्तानेवमाचख्यौ -पुरेऽस्मिन् पापिनीमिमां । भ्रामयित्वा श्मशाने च, नीत्वा घातयत क्षणात् ॥ 176 ॥ इति श्रुत्वा कुमारः स्व - घातं कुर्वन् महीभुजा । निषिद्धः स्थापितो बद्ध्वा सुन्दरे निजमन्दिरे ॥ 177 ॥ अथ सप्तशिखाबद्ध-श्रीफलस्फारकुन्तलाम् । लिम्बपत्रमहामालां, कण्ठस्थकुटकण्टकाम् ॥ 178 ॥ अग्रसञ्चारिविस्तारिखरस्वरकाहलाम् । शिरोजगुच्छलध्वस्ति, क्वणत्क्वणितमेखलाम् ॥ 179 ॥ इतस्ततो भ्रमद्भूरि- भिल्लपामरवेष्टिताम् । पुरोनृत्यधसद्भण्डा-'स्तोकपूर्लोकसंश्रिताम् ॥ 180 ॥ शाणीशकलनेपथ्यां, लघुलोलत्पटोद्भटाम् । पुरसद्मक्षरत्क्षार-क्षालदुष्पङ्कपङ्किलाम् ॥ 181 ॥ उद्दण्डदण्डविधृत-च्छियरच्छत्रविस्तृताम् । जीर्णसम्मार्जनीखण्ड-शेखरस्फारविग्रहाम् ॥ 182 ॥ पुरो डमडमद्रङ्गत्-द्रङ्गश्रृङ्गकडिण्डिमाम् । चूर्णचित्रितनिश्शेषाऽलीककृष्णललामकाम् ॥ 183 ॥ उच्चैरुच्चैर्मिलन्म्लेच्छ-नीचपातितबुम्बिकाम् । स्थाने स्थाने महास्वान - हस्यमानाऽनैकनामकाम् ॥ 184 ॥ खरारूढां नृपाऽऽदेशान्निःशूकदण्डपाशिकाः । पुरान्तर्भ्रमयामासु, ऋषिदत्ताभिधां वधूम् ॥ 185 ॥ [अष्टभिः कुलकम्] हाहारवं प्रकुर्वत्सु, सत्सु पौरजनेषु च । श्मशाने तां नयन्ति स्म, निःकृपा दण्डपाशिकाः ॥ 186 ॥ दुष्टां कष्टदशां तस्या, निरीक्षितुमनीश्वरः । सत्त्ववत्या महासत्या, रविरस्तङ्गतः किमु ? ॥ 187 ॥ 1. शणवस्त्रम् । 2. छियर्[दे.]=सूर्प । 3. बुंबिका[de.] bUMba-bUmabarADA | [ 171 D:\amarata.pm5\3rd proof 5 10 15 20
Page #246
--------------------------------------------------------------------------
________________ 5 10 15 20 25 172] [ ऋषिदत्ताचरित्रसंग्रहः ॥ पक्षिणोऽप्यरुदन् किं वा, प्रदोषकरुणस्वरम् । विनाशं दुर्दशावासं, तस्या द्रष्टुमनीश्वराः ॥ 188 ॥ वृक्षैस्सङ्कुचितं शोकात्, वल्लीभिस्संवृतं किमु । सन्ध्यामिश्रि(श्र) तमिस्रेण, प्रसृतं सर्वतस्तः ॥ 189 ॥ " इतश्चैकेन तन्मध्यात् करे कृत्वा कृपाणिकाम् । ऋषिदत्तां प्रति प्रोक्तं, शान्तस्वान्तवतीं सतीम् ॥ 190 ॥ अरे ! क्रूरे ! महापापे ! स्मर त्वं किञ्चिदीप्सितम् । कुलक्रमागतं ध्यानं दैवतं शुद्धचेतसा ॥ 191 ॥ पठ पञ्च नमस्कारं, सत्यङ्कारं शिवश्रियः । आराधनां सुखाधानं विधेहि विधिनाऽधुना ॥ 192 ॥ सिद्धाऽर्हत्साधुधर्माणां, शरण्यं शरणं श्रय । सुव्रतेषु व्रतोच्चारं कुरु त्वं पुण्यसञ्चयम्" ॥ 193 ॥ / [अर्थतश्चतुर्भिः कुलकम्] अस्मद्भूपोपदेशेन त्वं नाऽसि ऋषिनन्दिनि ! | आलापिता सा तैरैवमतनोद् धर्मसाधनाम् ॥ 194 ॥ ततश्चारभटः कोऽपि, समाकृष्य कृपाणिकाम् । विद्युद्विलसितोद्यातां यावत् तां हन्तुमिच्छति ॥ 195 ॥ ऋषिदत्ता तदाऽऽतङ्ककम्प्यमानतनुर्लता । तृष्णाशुष्काऽऽननाऽम्भोजा, तपसा दुर्बलाऽबला ॥ 196 ॥ विगलज्जीविताशंसा, सुजनादिप्रशंसिता । निरालम्बा निराधारा, निराशा शून्यमानसा ॥ 197 ॥ निर्देवता च निर्नाथा, सनाथा धर्मकर्मभिः । तावदेवंविधा पृथ्वी-मण्डले मूच्छिताऽपतत् ॥ 198 ॥ [चतुर्भिः कुलकम्] मूर्च्छावस्थां गतश्वासां, ततस्तां प्रेक्ष्य दण्डिभिः । तदा विचिन्तितं चित्ते, निःकृपैरपि सकृपैः ॥ 199 ॥ चर्वणं चर्वितस्येव, भाषितं लिखितस्य किम् । मृतस्य मारणं किं वा, मुषितस्य च निग्रहः ॥ 200 ॥ 1. शरीरम् । D:\amarata.pm5\ 3rd proof
Page #247
--------------------------------------------------------------------------
________________ ऋषिदत्ताचरित्रे तृतीयोल्लासः ॥ ] [173 एवं विचिन्त्य सर्वेऽपि, प्रचण्डदण्डपाशिकाः । त्रपावन्तः कृपावन्तो, व्यावृत्य स्वपुरं गताः ॥ 201 / / शीतवातसमायोगात् , तत्र सन्ध्याक्षणे क्षणात् । सावधानाऽभवद्भव्या, प्राच्यपुण्यप्रभावतः ॥ 202 / / स्वं घातकानपश्यन्ती, पश्यन्ती प्रेतभूमिकाम् । मृगीव वागुराभ्रष्टा, सा नष्टा जीविताशया ॥ 203 / / दूरं गत्वा महासत्वा, विपिने निर्जने ततः । हा तात ! तात ! तातेति, साऽरुदत् करुणस्वरम् ॥ 204 / / "निदाघे दाघातस्-तरलतरतृष्णातरलितः, सरः पूर्णं दृष्ट्वा, त्वरितमुपयातः करिवरः । तथा पङ्के मग्नस्-तटनिकटवर्त्तिन्यपि यथा, न नीरं नो तीरं, द्वयमपि विनष्टं विधिवशात्" ॥ 205 ॥ [ शिखरिणी][] नि:कृत्रिमनिजाऽपत्याऽन्त्यन्तवात्सल्य ! हे पितः । एकशस्त्वं समागत्य, देहि हस्तावलम्बनम् ॥ 206 / / रे जीव ! भवता पूर्व-भवे किं दुष्कृतं कृतम् । यन्मे निरपराधायाः, कलङ्कः प्रददे तया ॥ 207 / / ताताऽहं दुर्मतिर्जाता, प्रोज्झितस्त्वं मया च यत् । प्रादुर्बोभूयते भूयो, दु:खं मम किमन्यथा ॥ 208 / / मति 576 sNm260...................| ..... // 204aa [] सा सा संपद्यते बुद्धिः, सा मतिः सा च भावना । सहायास्तादृशा एव, यादृशी भवितव्यता ॥ 210 ॥ नैषधेऽपि दमयन्ती चन्द्रं prati"asamaye मतिरुन्मिषति ध्रुवं, करगतैव गता यदियं कुहूः । पुनरुपैति निरुध्य निवास्यते, सखि ! मुखं न विधोः पुनरीक्ष्यते ॥ 211 ॥ 25 [ द्रुतविलम्बित ] [ नैष. 4/57] .......... D:\amarata.pm5\3rd proof
Page #248
--------------------------------------------------------------------------
________________ 174] [ऋषिदत्ताचरित्रसंग्रहः ॥ कृत्वा विलापान् बहुधा, सुमुखी दक्षिणामुखी । पित्राश्रमं हृदि ध्यात्वा, सा चचाल शनैः शनैः ॥ 212 ॥ यस्मिन् समागता मार्गे, परिणीता सती सती । बाल्ये स्वाऽऽरोपितैरेतैः, प्ररूढः प्रौढभूरुहै: ॥ 213 / / अन्यैर्धान्यैरभिज्ञातैस्-तया स्वधि गताऽध्वना । संप्राप्तं क्रमशस्तस्मिन्नाश्रमे विगतश्रमे ॥ 214 / / सद्पं स्वपितृस्तूपं, ऋषिदत्ता निरीक्ष्य तम् । मूच्छिता पतिता पृथ्व्यां सा रोदति भृशं भृशम् ॥ 215 / / हे तात ! नेतरेषाऽस्मि मिलितुं त्वामुपस्थिता । क्व गतोऽसि त्वमागच्छ, दर्शनं दर्शयाऽद्य मे ॥ 216 / / हे तात ! दुःखिनी दीनामेनामेकाकिनी कनीम् । अत्राणां करुणां कृत्वा, स्वाशयाऽऽश्वासयात्मना ॥ 217 / / त्वां विनाऽस्मिन् महारण्ये, कस्याग्रे पूत्करोम्यहम् । किं करोमि क्व यामीति, सती विलपती सती ॥ 218 / / कुर्वन्ती शोकमस्तोकं, वसति प्राग्निजोटजे । सत्रपा सकृपा शान्ता, तथा शरणवर्जिता ॥ 219 / / तत्रस्था चिन्तयेदेवं, वदान्या साऽन्यदा हृदि । शीलरत्ननिधिस्साक्षाद् , रक्षणीयः कथं मया ॥ 220 / / यतः- "na2 पाप नारीत, दाग सिण्ह्। आगई ए मध सांसहिउं, मुहि उपमा मयंक" 221॥ "माय जाधव पडन, भोटी पीड2 द्दि। जस कारणथी परिहरै, कच्चन मूकई केडि" पर 22aa "टेसन सालिरी, पाप बाण्ध्या। ऋषिदत्ता ते ईम भणई, ते किम छूरां छेह" ॥223/ हुं ज्ञातमत्र मत्पित्रा, पूर्वमेकौषधी मम । प्रोक्ताऽस्ति यत्प्रभावाच्च, नारी navyanaro bhavet // 224 / / 25 D:\amarata.pm5\3rd proof
Page #249
--------------------------------------------------------------------------
________________ ऋषिदत्ताचरित्रे तृतीयोल्लासः ॥ ] [175 निश्चित्येत्येत्यरण्यान्तः, समानयति सौषधीम् । तत्क्षणात् तत्प्रभावेन, नरत्वं सा समाश्रिता ॥ 225 / / मुनिवेषधरा नारी, सुखेनाऽऽरामसंस्थिता । शुष्ककन्द-फलाहारा, शुभध्यानैककर्मठा ॥ 226 / / हर्षेण हरिषेणेन कारिते जिनमन्दिरे । सुस्नाता स्नपयेदेवं, मोदकैः परमोदकैः ॥ 227 / / सहस्र-शतपत्रैश्च, कमलैः कौमलैः फलैः । अवन्ध्यं सा त्रिसन्ध्यं च, पितृवत् पूजयेज्जिनम् ॥ 228 / / इतश्च तस्या दयितो न्याय्ये राज्ये सति स्फुटम् । / शून्यान्त:करणः स्वर्णरथोऽभूत् तां प्रियां विना ॥ 229 / / सुलसाऽसौ जितम्मन्या, कौबेरीनगरीपतेः । गत्वा प्रमोदयामास, रुक्मिणीनाम नन्दिनीम् ॥ 230 ॥ तया स्वागतमित्युक्त्वा, सत्कृता भोजनादिभिः । सद्योऽवद्यविधौ दक्षा, पूज्या राजकुलेषु सा ॥ 231 ॥ यतः-"भ्रातः ! किं चलितोऽसि ?, यामि कटकं, किं तत्र सेवाऽऽशया ?, 15 कस्सेव्यो नृपतिः ? कथं निजगुणैः ?, के ते गुणा ये सताम् । किं तैरत्र निरर्थकं ? व्रज गृहं, किं न श्रुतं ? यत्त्वया, पूज्यन्ते शठ-मत्सरा व्य्स्निन्ः,क्र्न्नेज्पास्सेव्काः"॥232॥[shaa.वि.][] "bha7दीयासमोट 64, मंगल पाण्द्द्। sa44 मा भेदा436, वध्यामा 5is" ॥ 23 ॥ [ ] 20 श्रीसुन्दरमहीशेन, दूतो हेमरथं प्रति । प्रेषितोऽथ प्रहर्षेण, प्राप्तः श्रीरथमर्दने ॥ 234 ॥ गत्वा विज्ञपयामास, चरो मध्येसभं प्रभुम् । तवैवं देव ! मत्स्वामी, विज्ञप्ति तन्तनीत्यसौ ॥ 235 / / त्वत्कुमारोऽत्र नायातस्तत्कि कारणमुच्यताम् ? / मत्पुत्री परिणेतुं त्वं, कुमारं प्रेषय prabho ! ॥ 236 / / 25 D:\amarata.pm5\3rd proof
Page #250
--------------------------------------------------------------------------
________________ 176] इति दूतवचः श्रुत्वा तत्त्वावगतमानसः । अदो हेमरथो राजा, प्रत्यवादीत् सुतं प्रति ॥ 237 ॥ हे वत्साऽतुच्छवात्सल्य ! खिद्यसेऽहर्निशम् किमु । 'यतः पुराकृतं कर्म, सर्वेषामपि दुस्तरम्' ॥ 238 ॥ 5 यतः - "तं na'tthi घरं, तं न त्थि, राउलं देउलं पि तं न त्थि । जत्थ अकारणकुविया, दो तिन्नि जणा न दीसंति" ॥ 239 ॥ [ ] "विहिविलसियाण खलभासियाण, तह कूडमहिलचरियाण । मणवंछियाण पारं, जाणइ, जै होइ सव्वन्नू" ॥ 240 ॥ [ ] 10 " आरोहतु गिरिशिखरं0. ॥ 249 ॥ [ ] 44 'कस्य स्यान्न स्खलितं, पूर्णास्सर्वे मनोरथाः कस्य । कस्येह सुखं नित्यं, दैवेन न खण्डितः को वा ॥ 242 ॥ [ ] "कुमुदवनमपश्रि, श्रीमदम्भोजषण्डं, त्यजति मदमुलूकः, प्रीतिमांश्चक्रवाकः । 15 उदयमहिमरश्मिर्यातिशीतांशुरस्तं, हतविधिविलसितानां, ही विचित्रो विपाक्ः"॥243॥ [ मालिनी. ] [ माघ. 11/64] 'कर्मणो हि प्रधानत्वं, किं कुर्वन्ति शुभा ग्रहाः । वशिष्ठदत्तलग्नोऽपि, रामः प्रव्रजितो वने" ॥ 244 ॥ [ ] 44 [ ऋषिदत्ताचरित्रसंग्रहः ॥ 44 'प्रायः पुमांसः कुटिलस्वभावाः, रण्डास्तु कौटिल्यकलाकरण्डाः । 20 ताताद्ययाचे कथमन्यथाऽस्मिन् काले वरंके गयनं दनेयम् [ ? ] ॥ 245 ॥ [ उप. ] " 44 'कत्थइ जीवो बलिओ, 0[ कत्थइ कम्माइ हुंति बलियाई । जम्हा णंता सिद्धा, चिट्टं ति भवंमि वि अनंता ] ॥ 246 ॥ [ श्रा.प्र./101] तत् त्वं मदुपरोधेन, दुहितुः सुन्दरेशितुः । वत्स ! वच्छल ! गच्छ त्वं पाणिपीडनहेतवे ॥ 247 ॥ 25 यतः- "तद् गृहं यत्र वनिता, वृक्षमूलेऽपि तिष्ठति । प्रासादोऽपि तया हीनो, ह्यरण्यसदृशो भवेत्" ॥ 248 ॥ [ ] गणकोपदिष्टदिवसे, परिणयनकृते चचाल भूपसुतः । पूर्वं परिचितमार्गं, निरीक्ष्य तं चिन्तयत्येवम् ॥ 249 ॥ [आर्या ] D:\amarata.pm5\3rd proof
Page #251
--------------------------------------------------------------------------
________________ ऋषिदत्ताचरित्रे तृतीयोल्लासः ॥ ] [ 177 सोऽयं विहार इह सज्जनदत्तरङ्गः, कल्याणपूर्णकलशोज्ज्वलतुङ्गशृङ्गः । माद्यन्महोदयरमारमणीनिहारः, संसारवारिनिधितारणकर्णधारः ॥ 250 ॥ [व.ति.] सोऽयं श्री हरिषेणस्याऽऽश्रमो विश्रामकारणम् । तदिदं स्तूपरूपं च, गोष्ठीस्थानं तदेव हि ॥ 251 ॥ एते ते सफलाः वृक्षाः, क्रीडोद्यानं मनोरमम् । क्रीडासरस्तदेतश्च, कन्याऽऽन्दोलस्स एव हि ॥ 252 ॥ विद्यते प्राक्तनं सर्वं, विफलं तां कनीं विना । चिन्तयेदित्यसौ भूपो, यावदश्रुप्लुतेक्षणः ॥ 253 ॥ कुतश्चिदागतोऽकस्मात्, तावत् कोऽपि महामुनिः । दधानो वल्कलं वासः, प्रधानः स्वक्षमालया ॥ 254 ॥ राजन् ! स्वागतमित्युक्तवन्तं तमनमन्नृपः । दत्वाऽर्घाञ्जलिमेषोऽस्मै, ततः पुष्पाण्युपानयत् ॥ 255 ॥ ध्वनन्मधुकरश्रेणि-झङ्कारारावसंकुलाम् । कण्ठमारोपयामास, सोऽस्य पुष्पस्रजं मुदा ॥ 256 ॥ असौ निरीक्षते स्म स्व-प्रियाविभ्रमया दृशा । तपोध्यानसमालीनं, पुनःपुनरमुं मुनिम् ॥ 257 ॥ मुनिर्विचिन्त्यत्येवंकिमसौ मम वल्लभः । रुक्मिणीं परिणेतुं तां प्राचलत् प्रबलाशयः ॥ 258 ॥ कुमारः श्रीजिनं नत्वा, तत्त्वाज्ञस्सत्ववान्नृपः । तं मुनिं सार्धमाकार्य, स्वकीयोत्तारकेऽगमत् ॥ 259 ॥ यथोचितासनासीनं, भोजयामासिवान् मुनिम् । पक्वान्नप्राज्यभोज्येन, महाभक्त्या महाशयः ॥ 260 ॥ स्वादिमं स्वादयामास, नागवल्लीदलादिकम् । महाग्रहेणाऽभ्ययैनं, नृपो वस्त्राण्यदात् तदा ॥ 261॥ 1. उत्तारक[दे.]=उतारो । 2. नागरवेलपत्रम् । D:\amarata.pm5\ 3rd proof 5 10 15 20
Page #252
--------------------------------------------------------------------------
________________ 18] [ऋषिदत्ताचरित्रसंग्रहः ॥ पूर्वं सत्कृत्य सत्कृत्यैः, कृतज्ञोऽसौ कृताञ्जलिः । कुमारो मुनिमप्राक्षीत् प्राप्तोऽस्मिन् कानने कदा ॥ 262 / / अथाऽवादीन्मुनिर्भूपं, गिरा मधुरया रयात् । राजन्नत्राश्रमे रम्ये, हरिषेणः पुराऽभवत् ॥ 263 / / तस्यर्षिदत्ता सत्पुत्री, सञ्जाता विनयान्विता । कुमार: कोप्यगात् वेगात् प्रच्छन्नं परिणीय ताम् । / 264 / / बृहद्भानुप्रवेशेन, देवत्वं प्राप सत्क्रियः । हर्षेण हरिषेणाऽऽख्यतापसस्तत्पिता प्रभो ! ॥ 265 / / तस्मिन्नवसरे देव ! भ्रान्त्वा भ्रान्त्वा महाभुवम् । 10 विजने विपिनेऽमुष्मिन्नस्म्यस्मि समुपस्थितः ॥ 266 / / श्रीनाभेयं नमस्कुर्वे, मरुदेवातनूद्भवम् । सर्वातिशयसम्पूर्णं, पूर्णेप्सितमनोरथम् ॥ 267 / / "मौलिं स्वस्य जिनेश्वरस्य नमनात् , कर्णौ गुणाऽऽकर्णनान् नेत्रे रूपनिरूपणेन रसना, स्तोत्रक्रमोपक्रमैः, 15 पाणी पूजनकर्मकर्मठतया, चैत्यागमेन क्रमौ, चित्तं संस्मरणात् करोमि विमलं, श्रीआदितीर्थेशितुः" ॥268॥[shaa.वि.] ममाऽत्र तिष्ठतः शिष्ट ! पञ्चवत्सर्यपूर्यत । साम्प्रतं सफलीभूतः सखे ! सद्गुणिसङ्गतः ॥ 269 / / यतः - नैषधे नलो हंसं प्रति- [ ] "भृशतापमृतामयाभवान् , मरुदासादि तुषारसारवान् । धनिनामितरः सतां पुनर्गुणवत्सन्निधिरेव सन्निधिः" ॥ 270 ॥ [ प्रबो.] [ नैष.2/53] सितोपलायुतं क्षीरं, भोज्यं प्राज्याऽऽज्यमिश्रितम् । श्रवत्सुधाशशिज्योत्स्ना, त्वत्प्रीतिर्मेभवेत् तथा ॥ 271 / / कुमारः प्रत्यवोचत्तं-मुने ! त्वां पश्यतो मम । 25 न तृप्यति कथं दृष्टि-भवदर्शनलालसा ॥ 272 ॥ यतः- अदृष्टे दर्शनोत्कण्ठा, दृष्टे विच्छेद्भीरुता। नाऽदृष्टेन न दृष्टेन, भवता labhyate sukham // 273 // [ ] D:\amarata.pm5|3rd proof
Page #253
--------------------------------------------------------------------------
________________ ऋषिदत्ताचरित्रे तृतीयोल्लासः ॥ ] [179 प्रत्युक्तं मुनिना राजन् ! पयोजानामिवाऽरुणः । राजा कुमुदवृन्दानां, क्रियावान् पुण्यकारिणाम् ॥ 274 / / सहकार: पिकानां च, [स्त]नयित्नुः शिखण्डिनाम् । यथा प्रजानां पृथ्वीशस्-तथा त्वमपि मे प्रियः ॥ 275 / / मुने ! ममाऽग्रे गन्तव्य-मस्ति तद्याम्यहं कथम् । त्वत्प्रीतिशृङ्खलाबद्धस्-तन्मयैव समं चल ॥ 276 / / त्वामत्र वलमानस्तु , मोक्षाम्यहमसंशयम् । एवं स्वर्णरथेनोक्ते, मुनिः प्राह-प्रमोदभाक् ॥ 277 / / स्वामिन्नत्याग्रहं मेऽद्य, मा कृथा मा वृथाऽस्त्वसौ । राजन् ! संयमिनां राज-सङ्गत्या क्रियते किमु ॥ 278 / / यतः- "शयीमहि महीपीठे, जीर्णं वासो वसीमहि । भुञ्जीमहि सदा भैक्ष्यं, कुर्मीमहि किमीश्वरैः ? ॥ 279 ॥ [ भर्तृ.वैरा./108] "पद्भ्यामध्वनि *सञ्चरेय विरसं, भुञ्जीय भैक्षं सकृत् । जीर्णं सिग् निवसीय भूमिवलये, रात्रौ शयीय क्षणम् । निस्सङ्गत्वमधिश्रयेय समता,-मुल्लासयेयाऽनिशं, ज्योतिस्तत्परमं दधीय हृदये, कुर्वीय किं भूभुजा" ॥ 280 ॥ [शा.वि.][] नृपोऽवक् प्रार्थनाभङ्ग-मकार्युर्यदि हे मुने । भवादृशा महात्मानस्-तदाऽन्येषां किमुच्यते ॥ 281 / / यत:- "कर्णस्त्वचं शिबिर्मासं, जीवं जीमतवाहनः । ददौषधी चिरास्थीनि, किमदेयं महात्मनाम्" ॥ 282 ॥ [ ] "परपत्थणापवन्नं, मा जणणि ! जणेसु एरिसं पुत्तं । mA0....... ............ // 283 // [] "याचमानजनमानसवृत्तेः पूरणाय बत जन्म न यस्य । तेन भमिरिह भारवतीयं, न द्रमैन गिरिभिर्न समुद्रैः" ॥284॥[आर्या ][] * सम् + चर् P.P. डोवा छतै पायम तृतीया = 424॥नो प्रयोग डोवाथी 'समः तृतीयया'[si. 3।3।33]thii A.P.no prayoga thayecha. 1. vastram / 15 20 D:\amarata.pm5|3rd proof
Page #254
--------------------------------------------------------------------------
________________ 180] [ऋषिदत्ताचरित्रसंग्रहः ॥ प्रत्याहुरुग्रभोगाद्याः, सचिवा अपि तं मुनिम् । / मुने ! मदी['स्म ?]शो यत् प्राह, यूयं कुरुत तद्वचः ॥ 285 / / अत्यादृत्या त्वममात्यानां, मुनिर्मेने नृपाऽऽग्रहम् । अभूददमुयङ् भूपो, रविरस्तङ्गतस्ततः ॥ 286 ॥ तौ कुमार-मुनी सान्ध्यविधिमाधाय तद्दिने । शयितावेकपल्यङ्के, सस्नेहं तां विभावरीम् ॥ 287 / / नृपः प्रयाणं चेक्रीयाञ्चक्रे चक्रेण संयुतः । तूर्णं स्वर्णरथो राजा, कौबेर्यर्थ्यणमागमत् ॥ 288 / / इतश्च सपरीवारो, राजा श्रीसुरसुन्दरः । सन्मुखं जग्मिआस्तस्य, नृपपुत्रस्य सोत्सवम् ॥ 289 / / श्रीकौबेर्यां महापुरू, कारयामासिवान् नृपः । प्रवेशोत्सवमातोद्यनिनादैगर्जदम्बरम् ॥ 290 ॥ चन्द्रोदयसहक्चन्द्रोदयमण्डनमण्डितम् । स्तम्भप्रशस्तविन्यस्त-नृत्यत्पाञ्चालिकाङ्कितम् ॥ 291 / / प्रत्यग्रपाणिग्रहण-सामग्रीसम्भृतं गृहम् । कुमारस्समलचक्रे, सच्चक्रेण परीवृतः ॥ 292 ॥ [युग्मम्] विशिष्टगणकादिष्टप्रकृष्टदिवसेसु(षु) ताम् । रुक्मिणी पर्यणैषीत् , कुमारः स्फारवेषभृत् ॥ 293 / / कुमारमन्यदा वास-गृहस्थं रुक्मिणी जगौ । कीदृक्षा ऋषिदत्ता साऽभवद्वल्लभ ! वल्लभा ॥ 294॥ तद्वचः श्रुतिसम्भूतशङ्कासङ्कीर्णमानसः । ततोऽसावूचिवान्-देवि ! तस्याः किं प्रोच्यते मया ॥ 295 / / तिलोत्तमा तिलप्राया, रम्भाऽरं भासते न हि । मेनका रेणकारूपा. यदरूपाग्रे भवत्यहो ॥ 296 ॥ विशुद्धशीलश्रृङ्गार-सुन्दराऽऽकारभासुरा । मन्मनमोहिनी सा किं, गेहिनी वर्ण्यते मया ॥ 297 / / D:\amarata.pm5|3rd proof
Page #255
--------------------------------------------------------------------------
________________ ऋषिदत्ताचरित्रे तृतीयोल्लासः ॥ ] दैवात् तद्विरहे जाते, सञ्जाता त्वं मम प्रिया । तथापि न स्यात् सा प्रीतिस्- त्वयि सत्यामपि प्रिये ! ॥ 298 ॥ घृतं विमुच्य कस्तैलं, सज्जनं दुर्जनं जनम् । त्यक्त्वा चिन्तामणि लोष्टं, कल्पद्धुं कनकद्रुमम् ॥ 299 ॥ मुक्त्वाऽमृतं विषं को वा, चक्रीवन्तं मतङ्गजम् । सेवेत कः पुमान् धीमां- स्तां भुक्त्वा त्वामहं कथम् ॥ 300॥ एवं भर्तृगिरोत्पन्न - कोपाटोपारुणेक्षणा । दुष्टा सा रुक्मिणी पत्नी, भर्त्तारमिदमूचिवान् ॥ 301॥ अद्याऽपि न श्रुतं तत् किं मत्कृतं पूर्वपौरुषम् ? / स्वीयं तदनु सा तस्य, वृत्तान्तं न्यगदत् स्वयम् ॥302॥ एवं गोष्ठ्यामशिष्टायां, सञ्जातायां तया समम् । मुनिमाकारयामास, रहः स्वर्णरथोऽन्यदा ॥303॥ रुक्मिणीप्रोक्तसम्बन्धं, ज्ञापयामासिवान् मुनिम् । मुनिर्दधे महानन्दं, कलङ्ककोत्तरणात् तदा ॥304॥ ततस्सा कटुकौषध्या, दुःसाधव्याधिवत् प्रिया । निष्काशिता निजस्थानादित्युक्त्वा स्वर्णभूभुजा ॥305 ॥ 'निस्त्रपे ! निःकृपे ! क्रूरे !, चण्डे ! दु:पापकारिणि ? / अहं भवत्या स्वात्मा च निक्षिप्तो नरकावटे ॥ 306 ॥ 64 [ 181 D:\amarata.pm5\3rd proof 5 10 'कुग्रामवासः कुनरेन्द्रसेवा, कुभोजनं क्रोधमुखी च भार्या । 11 कन्याबहुत्वं च दरिद्रिता च, षट् जीवलोके नरका भवन्ति ॥ 307 ॥ [ उप. ] [ ] 20 "भाठ घोरी, होठ गुर, DUI जारुं नीर । गाम डुठाडुर, घरशिडुघरशि, पंथ 64 सरीर" ॥ 308 ॥ [ द्दूहो ][ ] हा हा गुणवती याऽऽसीद्, ऋषिदत्ता महासती । कथाशेषीकृता साऽपि, धिक् त्वामशुभकारिणीम् ॥ 309 ॥ लोकद्वयविरुद्धं च, कुर्वत्याऽऽत्महितेप्सया । भवत्याऽकृत्यकारिण्या, स्वकुलं कलुषीकृतम् ॥ 310 ॥ 15 25
Page #256
--------------------------------------------------------------------------
________________ 182] [ऋषिदत्ताचरित्रसंग्रहः ॥ तस्य हीलयतोऽप्येवं, विभाता सा विभावरी । नमस्कारं नृपो ध्यात्वा, भावनां भावयेदिति ॥ 311 / / "कति न कति न जाता, भूरि भोगोपभोगाः, कति न कति न जाताः, पुत्र-पौत्रादियोगाः । कति न कति न जाता, बान्धवैर्विप्रयोगाः, जगति तरलरूपे, किं मुदा किं शुचा वा" ॥ 312 ॥ [ मालिनी][ ] "क्वचिद् वीणानादः, क्वचिदपि च हा हेति रुदितं, क्वचिद् रम्या रामाः, क्वचिदपि च जराजर्जरवपुः । क्वचिद् विद्वद्गोष्ठी, क्वचिदपि सुरामत्तकलहो, 10 नजाने संसार: किममृतमयः किं vissmyH?॥313॥[shi.ri.] [ भर्तृ0 वै.श./89] "चलं चित्तं चलं वित्तं, चले यौवन-जीविते । चलाचलेऽतिसंसारे, धर्म एको हि निश्चलः" ॥ 314 ॥ [ ] "अनित्यानि शरीराणि, विभवो नैव शाश्वतः । नित्यं सन्निहितो मृत्युः, कर्तव्यो धर्मसंग्रहः" ॥ 315 ॥ [ ] 15 "पुत्रा दारा गृहाणि, गुरुजनसहितो, बन्धुवर्गः प्रियो वा, माता भ्राता पिता वा, श्वसरकलमिदं. स्फारभोगोपभोगाः । विद्या-विज्ञानरूपं, बहुगुणनिलयं, यौवनं मानयुक्तं, त्यक्त्वा ते यान्ति सर्वे, जनमुतिसमयं( ये), धर्म एकः सहायः" ॥316॥[स्र्.धा.] "असारे संसारे, कथमपि समासाद्य नृभवं, 20 न धर्मं यः कुर्याद् विषयसुखतृष्णातरलितः । ब्रूडन् पारावारे प्रबलमपहाय प्रवहणं, स मुख्यो मूर्खाणा,-मुपलमुपलब्धुं प्रयतते" ॥ 317 ॥ [ शिख.] [ सि.प्र./7] चिताऽऽरोहोद्यतस्सोऽभूद् , भावनां भावयन्निति ! / कौबेरीपतिनाऽप्येष वेगादागत्य वारितः ॥ 318 / / 25 'ईदृशमबलाकर्म त्वादृशां, युज्यते न हि' / राज्ञेति वारितोऽप्येष, न त्यजेद् यावदाऽऽग्रहम् ॥ 319 / / 1. अपारे sindurprkre। D:\amarata.pm5\3rd proof
Page #257
--------------------------------------------------------------------------
________________ ऋषिदत्ताचरित्रे तृतीयोल्लासः ॥ ] [183 तावत् परिच्छदस्तस्य, प्रत्युवाच महामुनिम् । कुमारो भगवन्नेष कथितं ते करिष्यति ॥ 320 ॥ एवंविधमृतेरेनं, निर्वतय महाशय ! / श्रीसुन्दरो नृपोऽप्येवं, त्वामभ्यर्थयते मुने ! ॥ 321 ॥ मुनिरीषद् विहस्यैवं, ब्रूते स्वर्णरथं प्रति । स्त्रीकृते सहसा नैवाऽकार्यं कार्यं महात्मभिः ॥ 322 / / यत: - "सुगुणमपगुणं वा, कुर्वता कार्यजातं, परिणतिरवधार्या, यत्नतः पण्डितेन । अतिरभसकृतानां, कर्मणामाविपत्तेर्भवति हृदयदाही,शल्यतुल्यो विपाकः" ॥ 323 ॥ [मालिनी] [भर्तृ. नीति./99 ] 10 "सहसा विदधीत न क्रिया-मविवेकः परमाऽऽपदां पदम् । वृणुते हि विमृश्यकारिणं, गुणलुब्धाः स्वयमेव सम्पदः'' ॥ 324 ॥ [प्रबोधिता] [किराता.] किमेकस्मिन् भवे राजन् ! क्रियन्ते बहवो भवाः । स्त्रीकृते म्रियते यैस्तु, तैर्मुधा जन्म हारितम् ॥ 325 ॥ "वपन्ति धत्तूरतरूं, सुरद्रु-मुन्मूलय ते मूलत एव मूढाः । विहाय चिन्तामणिमर्थसारं, स्वीकुर्वते काचदलान्यविज्ञाः" ॥ 326 ॥ [ उप.][] "भद्राभिधं धत्त( हन्त ! ) महाद्विपेन्द्र, विक्रीय ते रासभमाश्रयन्ति । श्यामाकृते ये व्यधुरात्मघातं, मुधा निजं जन्म च हारयन्ति" ॥ 327 ॥ [ उप.][ ] "ते धत्तूरतरुं वपन्ति भवने, प्रोन्मूल्य कल्पद्रुमं, 20 चिन्तारत्नमपास्य काचशकलं स्वीकुर्वते ते जडाः । विक्रीय द्विरदं गिरीन्द्रकरणिं, क्रीणन्ति ते रासभं, ये लब्धं परिहृत्य धर्ममधमा, धावन्ति भोगाशया" ॥ 328 ॥ [शा.वि.][सि.प्र/6] उक्तं च- [अध्यात्मकल्पद्रुमे] "मुह्यसु( सि) प्रणयचारुगिरासु , प्रीतितः प्रणयिनीषु कृतिन् किम् । 25 किं न वेत्सि पततां भववाधौं , ता नृणां खलु शिला गलबद्धाः" ॥ 329 ॥ [स्वागता] [a.ka. 12 / 1] "चर्माऽस्थि-मज्जा-'ऽन्त्र-वसा-'स्र-मांसा-'मेध्याद्यशुच्यस्थिरपुद्गलानाम् । स्त्रीदेहपिण्डाकृतिसंस्थितेषु, स्कन्धेषु किं पश्यसि मूढमात्मन् ?" ॥ 330 ॥ [इन्द्रवज्रा] [a.k.2|2] 30 D:\amarata.pm5\3rd proof
Page #258
--------------------------------------------------------------------------
________________ 184] [ऋषिदत्ताचरित्रसंग्रहः ॥ "विलोक्य दूरस्थममेध्यमल्पं, जुगुप्ससे मोहिननासिकस्त्वम् । / भूतेषु तेनेव विमूढ ! योषा,-वपुःषु तत् किं कुरुषेऽभिलाषम्" ॥ 331 ॥ [उपजाति] [a.ka.13] "अमेध्यमांसाऽस्रवसात्मकानि, नारीशरीराणि निषेव्यमाणः । 5 इहाऽप्यपत्यद्रविणादिचिन्ता,-तापान् परत्रेति दुर्गतिश्च" ॥ 332 ॥ [उप.] [a.ka. 2 / 4] रघुकाव्येप्युक्तम् - "रुदता कुत एव सा पुनर्-भवता नानुमृताऽपि लभ्यते । परलोकजुषां स्वकर्मभि-र्गतयो भिन्नपथा हि देहिनाम्" ॥ 333 ॥ [ र.वं.8/85 ] 10 वल्लभासङ्गवार्ताऽपि दुर्लभाऽनुमृत् यस्य ते । जीवतः पुनरागत्य, सा कुतोऽपि मिलिष्यति ॥ 334 / / कुमारोऽवङ् मुनि, किं मां प्रतारयसि स्फुटम् । किं वा मृतस्य मर्त्यस्य, जीवितं जायते किल ॥ 335 / / असंभाव्यं न वक्तव्यं, प्राणैः कण्ठगतैरपि । 15 यथा वानरसङ्गीते, तथा तरति सा शिला ॥ 336 / / सोऽवादीत् तव सत्त्वेन, मिलिष्यति मृताऽपि सा । श्रीभानुसचिवाऽऽख्यानमत्राऽर्थे, श्रुणु भूपते ! ॥ 337 / / [श्रीभानुसचिवाऽऽख्यानम् ] तथाहि - भानुश्च मन्त्री दयिता सरस्वती, मृत्युं गता सा नृपकैतवेन च । 20 गङ्गां गतस्तां पुनरेष लब्धवान्, 'जीवन् नरो भद्रशतानि पश्यति' ॥ 338 ॥ [इन्द्र.] सदा कुवलयश्रीदा, प्रेस्फूर्जत्कमलाश्रिता । स्फुरत्कविकुलाऽऽकीर्णा, सदाऽऽर्यजनमज्जना ॥ 339 / / 1 कुवलये भूमिमण्डले श्रियं शोभां, भूमण्डलस्य समृद्धि वा ददाति । सरसीपक्षेकुवलयानि निशाविकाशिनि जलज्ञानि तेषु शोभा दधातीति । 2. प्रस्फूर्जन्त्या कमलया-समृद्ध्या, पक्षे-कमलैः आश्रिताः । 3. स्फुरद्भिः कविकुलैः, पक्षे-स्फुरद् कं सुखं येषां ते, तैः, सरसजलवत्तया वयः पक्षिणः, तेषां कुलाः, तैः आकीर्णा । 4. आर्या जनाः परीवाररूपेण एषांआर्यजनमन्तः, ते च जनाः लोकाः यस्यां सा । पक्षे-आर्यजनानां मज्जनं यस्यां sA । D:\amarata.pm5\3rd proof
Page #259
--------------------------------------------------------------------------
________________ ऋषिदत्ताचरित्रे तृतीयोल्लासः ॥ ] [185 सरसा च चतुर्दारा, रामाऽऽराममनोहरा । पुरी vANArasI'tyAkhyA''khyAtA'sti सरसीसमा ॥ 340 / / [युग्मम्] सूरसेननृपस्तत्र, शिवदत्ता प्रिया प्रियः । भानुर्भानूपमो मन्त्री, सन्मार्गश्रीप्रकाशकः ॥ 341 ॥ सद्वृत्ता सदलङ्कारा, सद्गुणा च सलक्षणा । सरसा सकलाश्लेषा, स्वस्तोकश्लोकसङ्कला ॥ 342 ॥ प्रशस्तबहुलाऽऽलापा, पुण्यपुण्यप्रभाविनी । सरस्वतीव तस्याऽस्ते, पत्नी नाम्ना सरस्वती ॥ 343 / / [युग्मम्] कौमुदीपति-रोहिण्योः, स्व थाप्सरसोरिव । चण्डाशु-च्छाययोर्यद्वत् , यथा धरण-पद्मयोः ॥ 344 / / यथा शङ्कर-पार्वत्यो-र्यथा माधव-पद्मयोः । तयोस्तीव्रतरस्नेहो, वरिवर्ति मिथस्तथा ॥ 345 / / [युग्मम्] अष्टापदादिक्रीडाभिः, क्रीडन्तौ दम्पती मुदा । स्फारपल्यङ्कसंस्थौ तौ, भुञ्जाते सुखमैहिकम् ॥ 346 / / एकदाऽऽकारितो राज्ञा, नाऽऽगतो भानुर्धीसखः । स्वयं कालविलम्बेन, प्राप्तोऽसौ राजवेश्मनि ॥ 347 / / सूरसेनावनीपेन, सायं सोऽयं विशिष्टधीः । उपालब्धस्तदा किं त्वं, नाऽऽगतो ? हेतुरत्र कः ? ॥ 348 ॥ ततः श्रीसूरसेनस्य, प्रत्युक्तं भानुमन्त्रिणा । प्रिया प्रेमवती स्वामिन् ?, स्थातुमीष्टे न मां विना ॥ 349 ॥ नृपोऽवक्-युवयोर्मा भूत् , कदापि विरहो मिथः । 'परं सत्यापनीयः स्यात् सेवाधर्मोऽधिकारिणाम्' ॥ 350 ॥ यतः - "मौनान् मूकः प्रवचनपटुर्वातलो जल्पको वा, क्षान्त्या भीरुर्यदि न सहते, प्रायशो नाऽभिजातः । 20 1. प्रसिद्धपाठस्तु 'वातुलः' इति किन्तु नीतिशतकस्य टीकायां 'वातलः' शब्दः स्वीकृतः । अभिधानचिन्तामणौ वातुलो वातलोऽपि स्यादिति हेमचन्द्रः । गूर्जरगिरायामपि 'वायडो' वातरोगी अथवा 'वावदूकः' iti ucyate । D:\amarata.pm5\3rd proof
Page #260
--------------------------------------------------------------------------
________________ 186] [ऋषिदत्ताचरित्रसंग्रहः ॥ धृष्टः पार्वे भवति यदि वा, दूरतोऽप्यप्रगल्भः, सेवाधर्मः paramagahano, yoginaampygmyH"||351||[ मन्दा.][ भर्तृ.नी./58] "भेतव्यं नृपतेस्ततस्सचिवतो, राज्ञस्तथा वल्लभादन्येभ्यश्च भवन्ति येऽस्य भु(भ? )वने लब्धप्रसादा विटाः । दैन्यादुत्तमदर्शने च ललनैः पिण्डाऽर्थमापश्यतः, सेवां लाघवकारिणी कृतधियः स्थाने श्ववृत्तिं विदुः" ॥ 352 ॥ शा.वि.[ ] नृपेणैवं तमालाप्य विशिष्टः, शिष्टधीधनः । गत्वाऽसौ स्वप्रियाश्लेषं, जगृहे स्वगृहे ततः ॥ 353 ॥ अस्मिन्नवसरेऽन्येद्युः, सूरसेनो महीपतिः । तयोः प्रेमपरीक्षायै, सैन्यं कृत्वा विनिर्गतः ॥ 354 / / भानुस्तत्पृष्ठतः, प्रोक्तो मुक्त्वा कथमपि प्रियाम् । रङ्गत्तुरङ्गमारुह्य, मात्राभ्यधिकशस्त्रवान् ॥ 355 / / गत्वा नत्वा नराधीशं, मिलित्वा राजवर्गिणाम् । भोग्ये स्थाने यथायोग्ये, तस्थिवान् नृपसन्निधौ ॥ 356 / / निग्रहाऽनुग्रहव्यग्रः, प्रत्यग्रोदग्रविग्रहः । भानुवद् भानुमन्त्रीशो, भासयेत् सैन्यमण्डलम् ॥ 357 / / प्रार्थिता मुकुटी तस्य, राज्ञा प्रज्ञावताऽन्यदा । तामुत्तार्य हसित्वा यः, प्रत्तवान् सूरभुभुजे ॥ 358 / / तस्मै स्वकोशादानाय्य, स्वापभोग्यां सकौतुकात् । प्रौढां पादघटीमुद्रां प्रददे पृथिवीपतिः ॥ 359 ॥ ज्ञातुं ततस्तयोः प्रेम, राज्ञा प्रैषि रहश्चरः । स्वमन्त्रिमुकुटीहस्तः, प्रशस्तस्तत्-प्रियागृहे ॥ 360 ॥ ततस्तेन नतेनाऽसौ, गत्वा दत्त्वा प्रियाकरे । साभिज्ञाना सरस्वत्या दृष्टा स्पष्टधिया तया ॥ 361 / / तद्दर्शनेन संभ्राता, चिन्तयेच्छून्यमानसा । जातं किमेतदीदृक्षं, मुकुटी किमिहागता ॥ 362 ॥ 25 1. मुकुटी [दे.] =मोडी-पाघडी । 2. पादघटी [दे.] =पाघडी । 3. मुकुटी [de.] =paaghddii| D:\amarata.pm5|3rd proof
Page #261
--------------------------------------------------------------------------
________________ ऋषिदत्ताचरित्रे तृतीयोल्लासः ॥ ] [187 हुं ज्ञातमतनुत्राणो, मृतो मद्दयितो रणे । तेनेषा प्रेषिता मह्यं, ध्यात्वैवं सा मृतिं गता ॥ 363 / / यतः-"गतियुगलकमेकोन्मत्तपुष्पोत्तकरस्य, त्रिनयनतनुसेवा, वाऽथवा भूमिपातः । विमलकुलभवानामङ्गनानां शरीरं,पतिकरकरजो वा,सेवतेसप्तजिह्वः" ॥ 364 ॥ अ [मालिनी] [ ] 5 "शशिना सह याति कौमुदी, सह मेघेन तडिद् विलीयते । / प्रमदाः pativama'gA इति, प्रतिपन्नं हि विचेतनैरपि" ॥ 365 ॥ [ प्रबोधिता][ ] जाते तथाविधे कार्येऽनार्ये इत्थमचिन्तयत् । किं कृतं हा मयाऽकृत्यं, दुष्पूरोदरपूर्तये ॥ 366 / / यतः-"किं किं न कयं को को न पत्थिओ, कह कह न नामियं सीस्ण्। 10 उब्भरौयरस्स कए , किं न कयं, किं न कायव्वं" ॥ 367 ॥ [ ] करिकण्डूयया यद्वन्निपतेज्जरतीगृहम् । / तद्वत् कौतुकतो राज्ञो, मत्तो मृत्युं गता च सा ॥ 368 / / एवं निज हृदि ध्यायन् , स्वं निन्दन् कर्म चेष्टितम् । धिक् कुर्वन्निजदासत्व-मगमत् सैन्यमात्मनः ॥ 369 / / असावाकारितो राज्ञा, तत्प्रेमप्रश्नपूर्वकम् । जगौ सगौरवं दूतस्-तवृत्तान्तं यथास्थितम् ॥ 370 / / सरस्वतीमृतिश्रुत्या, राज्ञा चेतसि चिन्तितम् । प्रियावियोगी योगीव, कथं जीवति मन्त्र्यसौ ॥ 371 / / रहस्सचिवमाकार्य, नृपोऽतिव्यक्तधीर्जगौ । यद्यहर्याति न श्यामा, श्यामा याति न मे दिनम् ॥ 372 / / रात्रिः कल्पशतायते सितरुचेर्वेसा(?)करालीयते, यामो वर्षशतायतेऽप्यहरहो कल्पान्तकालायते । आहारो गरलायते सुवसनं, शस्त्रीयतेऽन्तःपथं, मन्त्रस्तद्विरहे सखे ! समजनिष्टाऽनिष्टमेतज्जगत् ॥ 373 / / [शा.वि.] 25 प्रत्युक्तमित्यमात्येन, क्रियते किं मया प्रभो ! / राज्ञोक्तं व्यक्तमावाभ्यां विद्वद्गोष्ठी विधीयते ॥ 374 / / D:\amarata.pm5\3rd proof
Page #262
--------------------------------------------------------------------------
________________ 18] [ऋषिदत्ताचरित्रसंग्रहः ॥ यतः -"जैनो धर्मः, प्रकटविभवस् , सङ्गतिस्साधुलोके, विद्वद्गोष्ठी, वचनपटुता, कौशलं सत्कलासु । साध्वी लक्ष्मीश्चरणकमलोपासना सद्गुरूणां, शुद्धं शीलं, मतिरमलिना, प्राप्यते भाग्यवद्भिः" ॥375॥[स्र्ग्ध्रा ] [ ] "गीतशास्त्रविनोदेन, कालो गच्छति धीमताम् । व्यसनेन हि मूर्खाणां, निद्रया कलहेन च" ॥ 376 ॥ [ ] "कुसुमचयश्शशिरुचयः, कोकिल जनितं च पञ्चमध्वनितम् । सुचरित्रमित्रगोष्ठी, मनोविनोदश्चतुर्भेदः" ॥ 377 ॥ आर्या [ ] "ong। su 46 bhilaaii.........................| .............||378 // iti विज्ञाय विज्ञोऽसौ, प्रौढप्रश्नोत्तरैः प्रभुः । चरीकरीति स गोष्ठी, समं श्रीभानुमन्त्रिणा ॥ 379 ॥ अथ राजा मन्त्रिणं प्राह कथं सम्बोध्यते राजा ?, सुग्रीवस्य च का प्रिया ? / निर्धनाः किं समीहन्ते ?, किं कुर्वन्ति महाजनाः ॥ 380 ॥ मंत्री प्रत्याह-[देव !, तारा, धनम्=] देवताराधनम् राजा मन्त्रिणं प्राह अङ्गलग्नमपि पुण्यकारिणां, पूर्वसम्पदमपाकरोति किम् । सन्निधिं समधिगम्य भूभुजां, क: परोपकरणे कृतोद्यमः ॥ 381 / / [रथो.] मन्त्री प्रत्याह-अजारजः अट्ठ मुह नयण सोलस, पनरस जीहाउ चरणजुयलंकं ? / दुन्नि जिय दुन्नि करयल, नमामि हं एरिसं देवं ॥ 382 ॥ [आर्या] मन्त्री प्रत्याह-श्रीपार्श्वनाथम् सरियाणं को जणओ, भवसायरमज्जणम्मि को हेऊ । का कुसुमाण पहाणा, नेमिजिणं कह नमामि अहं ॥ 383 ॥ [आर्या] मन्त्री प्रत्याह-[गिरि, नारि, जाई] गिरिनारि जाई । पंखाला नवि उड्डणा, सफला हुई न भंति निजीवा जीविय हरई, निगुण गुणिहिं पतंति 384l [ दूहो.] 20 D:\amarata.pm5\3rd proof
Page #263
--------------------------------------------------------------------------
________________ ऋषिदत्ताचरित्रे तृतीयोल्लासः ॥ ] [189 मन्त्री प्रत्याह :- शराः । चउवयणो नवि बंभो, बहुसीसो नेय रावणो होइ । सरणागयसुक्खकरो, केयभीमो केरिसो कोइ ? ॥ 385 ॥ [आर्या] मन्त्री प्रत्याह-प्राकारः । बारस मत्था जसु नरह, चउवीसइ पक्खाइ । सो नर हीडइ एकलौ, पुहविं तिन्नि पयाइं ॥ 386 / / [दूहो] मन्त्री प्राह-[वर्षम्] थलि उपज्जइ, जलि वसइ, अन्न न पाणी खाइ । अवर देस का प्राहुणा, नितु वउलावा जाइ ॥ 387 ॥ [दूहो] मन्त्री प्राः-बेल्द्दी। 10 किं सरवरस्स दाणं, ? दाणववंसस्स को विक्खाओ? / काउ पओहरजीवा ?, मरुदेसे केरिसा लोया ? ॥ 388 / / [आर्या] मन्त्री प्रत्याह-[कं, बलि, वेसा=] कंबलिवेसा जलसुय-तससुय-तस्स सुय,-तस वल्लही ममंडि[?] / हरिणांखी प्रति प्रीय कहै, कै छंडौं कई छंडि ॥ 389 ॥ [दूहो] 15 मन्त्री प्रत्याह-कलिः, पशूनां बन्धनं किं स्यात् ?, केनेदं दुःखितं जगत् ? / क्षितिस्संरक्षिता केन?, यो जानाति स पण्डितः ॥ 390 ॥ मन्त्री प्रत्याह-[दाम, उदरेण=] दामोदरेण पुंसां सम्बोधनं किं, विदधति करिणां, के रुचोऽग्नौ भिषग् किं, 20 का शून्या ते रिपूणां, नरवर ! नरकं कोऽवधीत् , क्रीडनं किम् । के वा वर्षासु न स्युस्तृणमिव हरिणाः, किं नखाग्रैविदीर्णं, विन्ध्याद्रौ केरिसर्पन्[?] विघटति तरून् नर्मदावारिपूरः ॥ 391 ॥ [स्रग्धरा] मन्त्री प्रत्याह-'नर्मदा' इति मध्य एवोत्तरम् । [=नः, मदाः, वारि, पुरः, नर्म, दावा रिपूर: नर्मदावारिपूरः] 25 अष्टम्यां कीदृशश्चन्द्रो ?, विरक्ता स्त्री करोति किम् ? / उत्तमः पुरुषः को वा ?, अर्धं त्यजन्ति पण्डिताः ॥ 392 / / मन्त्री प्रत्याह-अत्र चतुर्थपादेनोत्तरम् । D:\amarata.pm5\3rd proof
Page #264
--------------------------------------------------------------------------
________________ 10 190] [ऋषिदत्ताचरित्रसंग्रहः ॥ दो बाहा ऋजु गत्ता, सालंबा सुहडा, गेहसंलग्गा । उद्धट्ठिया लोएहिं, चंपिज्जइ, सुणसु का नारी ॥ 393 / / मन्त्री प्रत्याह-निश्रेणिका । क्व हिताहितवासः स्यात् ?, परस्त्रीलम्पटाश्च के ? / अकिञ्चना किमिच्छन्ति ?, किं कुर्वन्ति कुमारिकाः ॥ 394 ॥ मन्त्री प्रत्याह-[गिरि-वाण्यां, जारा, धनं] गिरिजाऽऽराधनम् । योगिनां किं पदं ध्येयं ?, गुरवे क्रियते किमु ? / कीदृक्षं श्लाघ्यते कार्य-मादौ च्छात्रा पठन्ति किम् ? ॥ 395 / / मन्त्री प्रत्याह-[ नमः, सिद्धम्=] 4 नमः सिद्धम् । कथमाशास्ति जननी, सतां चेतसि काऽधिका ? / भूभत किं प्रजानां च, कुर्यात् किं जिनधार्मिकः ॥ 396 / / मन्त्री प्राह-[जीव !, दया, पालनं=] जीवदयापालनम् । एवं गोष्ठ्यां समाप्तायां, नृपेणाऽभाणि धीसखः । स्वयमीषद् विहास्यैव,-कष्टं तिष्ठसि विप्रियः ॥ 397 / / ततः श्रीभानुना प्रोक्तं-स्वामिन् ! स्वार्थवशादसौ । किं किं न सहते प्राणी, पारवश्येन कर्मणाम् ॥ 398 / / यतः -"नीचैर्गोत्राऽवतारश्चरमजिनपतेर्मल्लिनाथेऽबलात्व मन्धत्वं ब्रह्मदत्ते, भरतनृपजयस्सर्वनाशश्च कृस्स्न्ने। निर्वाणं नारदेऽपि प्रशमपरिणतिस्सा चिलातीतनूजे, इत्थं कर्माऽत्मवीर्यं, स्फुटमिह गदितं स्पर्धयाऽचिन्त्यरूपम्" ॥ 399 ॥ [स्रग्धरा] [ ] "ग्रामे वासो, नायको निर्विवेकः, कौटिल्यानामेकपात्रं कलत्रम् । नित्यं रोगः, पारवश्यं च पुंसा,-मेतत् सर्वं, जीवतामेव मृत्युः" ॥ 400 ॥ [शालिनी][ ] "वृक्षं क्षीणफलं त्यजन्ति विहगाः, शुष्कं सरस्सारसाः, निर्द्रव्यं पुरुषं त्यजन्ति गणिका, भ्रष्टं नृपं सेवकाः । निर्गन्धं कुसुमं त्यजन्ति मधुपा, दग्धं वनान्तं मृगास्सर्वस्स्वार्थवशाज्जनोऽभिरमते. नो कस्य को वल्लभः" ॥ 401 ॥ [zA.vi.][ ] 15 25 D:\amarata.pm5\3rd proof
Page #265
--------------------------------------------------------------------------
________________ ऋषिदत्ताचरित्रे तृतीयोल्लासः ॥ ] [191 "तिरिया kasaM'kusA''rA-निवाय-वह-बंध-मारणसयाई, न वि इहयं पाविंति, परत्थ जै नियमिता हुंता ॥402॥[आर्या ] [ उप.मा./281] प्रोक्तं राज्ञा ततो मन्त्रिन्नद्येत्याकणितं मया । त्वत्प्रिया त्वद्वियोगेन, दैवयोगाद् दिवङ्गता ॥ 403 / / तत्रस्थो यावदोषीन्मन्त्री भानुरिदं वचः । सरस्वतीत्यसौ जल्पन्मूच्छितस्तावदेव हि ॥ 404 ॥ भूभुजा वालिता तस्योपचारैः शीतलैर्जलैः । मूर्छा स्वतुच्छवात्सल्यनिष्णातस्य स्वमन्त्रिणः ॥ 405 / / तत्प्रेमचेष्टितं वीक्ष्य, भ्रान्त्वाऽसौ कियती भुवम् । कुर्वन् शीघ्रप्रयाणानि, संप्राप्तः स्वपुरं नृपः ॥ 406 / / ततः स्वमन्दिरं मन्त्री, प्राप्तवान् स्वनृपाज्ञया । सरस्वतीवियुक्तं तद् , दृष्ट्वा रौति प्लुतस्वरम् ॥ 407 / / हा प्रिये ! दयिते कान्ते ! वल्लभे क्व गताऽधना । / सरस्वतीति लात्वाऽऽख्यां महविलपतीत्यसौ ॥ 408 / / सुभ्र ! त्वं क्व गताऽस्यपास्तमशनं, त्यक्ताः कथा योषितां, दूरादेव निराकृतास्सुरभयस्सद्गन्धमाल्यादयः । मानं मानिनि ! मुञ्च मय्यदयिते, त्वं मे प्रसीदाऽधुना, सत्यं त्वद्विरहे भवन्ति दयिते ! सर्वा ममाऽन्धा दिशः ॥ 409 / / [शा.वि.] निरर्थकं जन्म गतं नलिन्या, यया न दृष्टं तुहिनांशुबिम्बम् । उत्पत्तिरिन्दोरपि निष्फलैव, दृष्टा प्रबुद्धा नलिनी न येन ॥ 410 / / [उपजाति] 20 विलवै ANI मंत्री हेज, जिम जिम सूनी देखै सेजा है है दैव! किसिउं तई कीउं, मझ लोयणा देई अपहरिउ 411 [चोपाई ] इणि परि मंत्री करई विलाप, देखी परियण धरई संतापा घरणि मरण हीई जव धरै, जल विण जलचर जिम लवलै l412aa "विंस गयं ASG, मरुमंडल 42द्द्द्द्। हिंस सरोवर वल्लहौं, प्रिय माणस नयणांह" I413] [ दूहो ] 25 D:\amarata.pm5\3rd proof
Page #266
--------------------------------------------------------------------------
________________ 262] [ऋषिवैज्ञात्रिसंग्रह । प्राण पाहि वल्लहौ, जेह विण क्षण न वि जाधा तेहतणौ वियोगडल, दैव! देखाडइ कांई" II414ल्ल् [ दूहो ]. "किंहा कोइलि, किहां अंब वन, किहां ददुर किहां मेहा वसारतां न विसरई....वल्लहतणा सनेह" II41प [ दूहो] सज्जनसरसी गोठडी, सज्जन म्युं संयोगा पुण्य विणा न वि प्रामीइ, केहौ कीजै सोक" I416ल्ल् [ दूहो] "मास-वरस-दिन ते सफल, घडीय जि लेखै सोदा वल्लण म्युं मेलावाओ, जिणि वेला मझ होई" II417l [ दूहो] सो पुहरो पावडरो, सा घडिया सुष्पसारा 10 घडिया य सा वेला सुहावेला, जस्थ तुमं(तुम) दीससे देवि !" I418 "जेहतणा गुण संभरै, हाई निरंतरमवा विसारतां न वीसरै, ते पणि एकई खेव" l41 [ दूहो] "लीजै दीजै तेहनई, कहोइ मननी वात गूझ तेहनई पूछीई, बिहुं परि प्रीति अनाथ" I42ल्ल् [ दूहो ] 15 "समुद्र विछोहिल संखलौ, रंग विछोहिउं पाना जे वल्लह विछोहियां, तेह मेलाव रात" I421अल् [ दूहो] अक्षतस्नेहोऽपि वरं, न नरस्सञ्जातविघटितस्नेहः । उदृत्य नयनस्स्ताम्यति, यथेह न तथेह जात्यन्धः ॥ 422 / / [आर्या] सपक्षो लभते काको, नानाविधफलानि च । 20 पक्षीनो मृगेन्द्रस्तु, टूथोडपि निरीक्षद् I4ररूआ. आयान्ति यान्ति च परे ऋतवः क्रमेण, सञ्जातमेतद्(तमत्र)ऋतु युग्ममगत्वरं च (तु) / स्यातामपि प्रणयिनी दयितां विना मे, वर्ष व (वि)नोवनयु, हैये निद्राध:' II4ra4 [वसन्ततितवई] 25 रति न नमते ववापि, मोनना गच्छनविपु ! पूतरः स्वल्प नीरस्थो, यूथभ्रष्टकुरङ्गवत् ॥ 425 ॥ 1. राज्ञि वीरधवले स्वर्गते 'वीरेण वीरधवलेन विना नितान्तम्' इति तृतीयपदविनेयं वस्तुपालस्योक्तिः । D:\amarata.pm5\3rd proof
Page #267
--------------------------------------------------------------------------
________________ ऋषिदत्ताचरित्रे तृतीयोल्लासः ॥ ] [193 विलप्येत्याद्यसौ मन्त्री, मोहमूर्छाऽतिमोहितः । मत्तमद्यपवन्मयां, लोलुठीति शठो हठात् ॥ 426 / / नग्नीस्याद् वस्त्रशैथिल्यात् , न जानाति परं निजम् । स्वामिनं किङ्करं वाऽपि, वचनं प्रियमप्रियम् ॥ 427 / / ग्राथिल्यं भानुमन्त्रीशस्संप्राप्तस्तद्वियोगतः । नृपव्यापारतो भ्रष्टोऽनिष्टोऽभूच्छिष्टचेतसाम् ॥ 428 ॥ गङ्गायात्रिकपुंसोऽसा-वेकदा वीक्ष्य निर्गतः । गृहाद् ग्राथिल्यतो व्यग्रो, ग्रहाऽऽविष्ट इव स्वयम् ॥ 429 ॥ मन्त्री भानुस्सपाथेयस्ससहायस्सदाशयः । स्वद्रङ्गाद् दिवसैः कैश्चिद् , द्रङ्गाद् गङ्गाऽऽपगामगात् ॥ 430 / / 10 सरस्वतीति दयिता-नामग्रहणपूर्वकम् । त्रिकालं स्नात्यसौ तत्र, दद्याच्च वार्याञ्जलिं वेः ॥ 431 / / यत: -"विद्यातीर्थे विपुलमतयस्साधवस्सत्यतीर्थे , गङ्गातीर्थे मलिनमनसो, योगिनो ध्यानतीर्थे । लज्जातीर्थे कुलयुवतयो, दानतीर्थे धनाढ्या, धारातीर्थे, धरणिपतयः, कल्मषं क्षालयन्ति" ॥ 432 ॥ [ मन्दाक्रान्ता] [ ] 15 "शुचि गङ्गामहास्नानं, शुचि त्रिपथगापयः । शुचि दानं त्रिधा शुद्धं, शुचि भोज्यं भवेत् ततः" ॥ 433 ॥ [ ] प्रातः प्राग्विधिना स्नात्वा, दत्वा दानं सदर्थिनाम् । स्वहस्ताभ्यां प्रशस्ताभ्यां, भुङ्क्ते भोज्यं स धीसखः ॥ 434 ॥ यतः -"पश्चाद् दत्तं परैर्दत्तं, लभ्यते वा न लभ्यते । स्वहस्तेन तु यद्दत्तं, लभ्यते नाऽत्र संशयः" ॥ 435 ॥ [ ] "यदनस्तमिते सूर्ये, न दत्तं धनमर्थिनाम् । तद्धनं नैव जानामि, प्रातः कस्य भविष्यति" ॥ 436 ॥ [ ] "दानं प्रियवाक्सहितं, ज्ञानमगर्वं क्षमाऽन्वितं शौर्यम् । त्यागसहितं च वित्तं, दुर्लभमेतच्चतुर्भद्रम्" ॥ 437 ॥ [आर्या ] [ ] 25 20 1. पुमांसं चैकदा LI D:\amarata.pm5\3rd proof
Page #268
--------------------------------------------------------------------------
________________ 194] 10 [RSidattAcaritrasaMgrahaH // "patta parimADa, &i426 8886 Hits / वरसंतु किमु अंबधरह, जोइ समविसमाई" an438 [ दूहो] "12 12 अंजुधर, वरसीयांस lii। धारद विष इफखुरस, एवडौ अंतर होई 439 [ दूहो] "यो न ददाति न भुङ्क्ते, सति विभवे तस्य का गतिर्भवति । तृणकृतपुरुष इवाऽयं, रक्षति सस्यं परस्याऽर्थे" ॥ 440 ॥ [ आर्या. ] [ ] "दानं दुरितनाशाय, शीलं दुर्गतिनाशनम् । तपः कर्मविनाशाय, भावना भवनाशिनी" ॥ 441 ॥ [ ] इतश्च- ध्यानी मौनी मुनिः कश्चिद् विभङ्गज्ञानसङ्गतः । संप्राप्तः स्वर्नदी स्नातुं , भानोर्भानूदयेऽमिलत् ॥ 442 / / तदा मुनिं नमश्चक्रे, शिरस्थकरकुड्मलः । भानुमन्त्री ततः पृच्छेत् , सदयं दयितागतिम् ॥ 443 / / वृत्तं तस्यास्सरस्वत्या, विभङ्गज्ञानतो विदन् । सोऽवोचन्मन्त्रिणं-भानो ! त्वं मे कथयतः श्रुणु ॥ 444 / / अस्मिन् गङ्गापुरद्रङ्गे, श्रीदत्तधनिनो गृहे । सा सूतात्वेन संभूता, भूतानामभयप्रदा ॥ 445 / / सुता सुजाता सञ्जाता, सुन्दरीत्यभिधानतः । पितृभ्यां लाल्यमानाऽभूत् , क्रमाद द्वादशवार्षिकी ॥ 446 / / पिता विचिन्तयन्नस्ति, कोऽस्या भावी वरो वरः । यशस्विन्या मनस्विन्याः, प्राप्ताया यौवनं नवम् ॥ 447 / / सा कीदृशी अत्थाणी जणलोयणाण बहुला लायण्णकल्लोलिणी, NANA विब्भमहावभावनगरी, सोहग्गपालिद्धया । नेत्तेंदीवरदीहिया मह पुरो सिंगारसंजीवनी, जं जादा अह वम्महेण धणुहे तिक्खो सरो संधिदो ॥ 448 ॥ [शा.वि.] त्वदर्शनसमुत्पन्न-जातिस्मृतिविशेषतः । ज्ञात्वाऽसौ पूर्वसंयोगं, त्वामेव परिणेष्यति ॥ 449 / / 20 25 D:\amarata.pm5|3rd proof
Page #269
--------------------------------------------------------------------------
________________ ऋषिदत्ताचरित्रे तृतीयोल्लासः ॥ ] उक्त्वा प्राच्यमनस्विन्या, वृत्तान्तमिति मन्त्रिणः । स्वर्धुनीमगमद् वेगात् स्नानं कर्तुमना मुनिः ॥ 450 / / 1 अन्यदा श्रीमती सा तु जातुचित् समुपागता । जलकेलिकृते गङ्गां, सखीजनपरीवृता ॥ 451 ॥ यावत् सरस्वती श्यामा, नामग्रहणपूर्वकम् । प्रातः स्नानं प्रकुर्वन्तं, श्रीमती तं निरीक्षते ॥ 452॥ तावत् तदाऽऽख्याश्रवणाज्जाता जातिस्मृतिस्तदा । तद्दर्शनमनुस्मृत्य, ज्ञातः पूर्वो भवस्तया ॥ 453॥ वृत्तान्तं एनं निश्चित्य, कण्ठे स्रग्स्थापनादिना । सखीजनसमक्षं तं वृणुते श्रीमती सती ॥ 454 / / श्रुतः पितृभ्यामुद्वाहः, प्रत्यागतसखीगिरा । तयोस्सङ्गतयोस्तत्र, गङ्गा-सागरसङ्गमे ॥455 ॥ पाणिपीडनमाकर्ण्य, तत्र तौ पितरौ गतौ । दृष्ट्वा तयोस्तथायोगं, नीतौ तौ दम्पती गृहम् ॥456 / / स्थापयामासतुस्तौ तौ, दम्पती कति वासरान् । कृत्वा साहसिकं कार्यं, पाणिपीडनहेतुकम् ॥ 457 तैस्तैस्सत्कृत्य सत्कृत्यै-र्दानमानाऽशनादिभिः । भर्त्तारं भानुमन्त्रीशं, धन्यां कन्यां निजाङ्गजाम् ॥ 458 ॥ गङ्गाद्रङ्गात् समं, पुत्र्या पित्रा संप्रेषितोऽथ सः । सोत्सवं सह सैन्यैश्च, संप्राप्तः पत्तनं निजम् ॥ 459 ॥ स्वराज्यौचित्यकृत्यज्ञं, कृतज्ञं भानुधीसखम् । राजा सत्कृत्य वस्त्राद्यैस्तं व्यापारेष्वतिष्ठिपत् ॥ 460 ॥ यतः- "कृतज्ञाः, कृतकृत्यास्ते, परोपकृतिकर्मठाः । उपकारमनुस्मृत्याऽन्येषां प्रत्युपकुर्वते " ॥ 461 ॥ [] मेघदूतेऽपि च [पर्व. 17] "त्वामासारप्रशमितवनोपप्लवं साधु मूर्ध्ना, वक्ष्यत्यध्वश्रमपरिगतं सानुमानाम्रकूटः । D:\amarata.pm5\3rd proof [ 195 5 10 15 20 25
Page #270
--------------------------------------------------------------------------
________________ 5 10 15 20 196] 44 [ ऋषिदत्ताचरित्रसंग्रहः ॥ न क्षुद्रोऽपि प्रथमसुकृताऽपेक्षया संश्रयाय, प्राप्ते मित्रे भवति विमुखः, किं पुनर्यस्तथोच्चैः " ॥ 462 ॥ [ मन्दा. ][ ] 'अध्वक्लान्तं प्रतिमुखगतं सानुमानाम्रकूटस् तुङ्गेन त्वां जलद ! शिरसा धारयिष्यत्यवश्यम् । आसारेण त्वमपि शमयेस्तस्य नैदाघमग्नि, सद्भावाऽऽर्द्रः फलति न चिरेणोपकारो महत्सु" ॥ 463 ॥ [ मन्दा. ][ ] कुरुते स्वामिकार्याणि, भुङ्क्ते भोगान् महाशयः । श्रीसुन्दर्या समं प्रीत्या, राज्यकार्यधुरन्धरः ॥ 464 ॥ श्रेष्ठिनां मन्त्रिणां चाऽपि भृत्यानां भूमिवल्लभाः । प्रसन्नाः कुप्रसन्नाः स्यु- र्व्यापारस्थितिरीदृशी ॥465 ॥ यतः -" निश्शेषा तुरगाऽलिसन्ततिरलं कारागृहं सर्वतो, बन्दीभूतजनैः समं परिचयः, पृथ्व्यैव शय्या सदा । तास्ता मारविडम्बना, अथ पराभूतिः परेभ्यो ध्रुवं, व्यापारे घटिते तथा विघटितेऽप्येषा स्थितिर्मन्त्रिणाम् ॥ 466 ॥ [ शा.वि.] पृथुकार्त्तस्वरपात्रं, भूषितनिःशेषपरिजनं देव ! / विलसत्करेणुगहनं, सम्प्रति सममावयोः सदनम् ॥ 467 ॥ [ आर्या ][ ] [ इति भानुमन्त्रिकथा ॥ ] एतदाख्याय विख्यात - मित्यमात्यनिदर्शनम् । सुस्थः स्वर्णरथस्तेन, कृतस्सुविहितेन सः ॥ 468 / / अथाऽऽचख्यौ कुमारस्तं, स्वस्वान्तान्तः प्रमोदभाक् । कियद्भिर्दिवसैस्सा मे, मिलिष्यति वद प्रभो ! ॥ 469 ॥ दृष्टा किं वा श्रुता क्वाऽपि, प्रत्यक्षं सा त्वया मुने ! | जीवती(वन्ती) कुत्रचिज्ज्ञाता, निजज्ञानविशेषतः ॥ 470 ॥ D:\amarata.pm5\3rd proof "" 1. कोऽपि दरिद्रतावतारः कविः कस्यचिन्नृपस्याग्रे सश्लेषं वर्णयति, यदावयोर्गृहं समानं, तद्यथा-मम गृहं पृथुकानां शिशूनां आर्त्तस्वरपात्रम्, भवतश्च पृथु - कार्तस्वरपात्रं - विशालहैमपात्रम्, मम गृहे तु भूवि उषिताः परिजना यत्र तदिति, भवतश्च भूषिताः-अलङ्कृताः परिजनाः यत्र तद् ईदृक् वर्त्तते, मम गृहं बिलात् निर्गतैः रेणुभिः गहनम्, भवतश्च विलसद्भिः करेणुभिः गणैः गहनम्-सङ्कीर्णं विद्यते ।
Page #271
--------------------------------------------------------------------------
________________ ऋषिदत्ताचरित्रे तृतीयोल्लासः ॥ ] [197 त्वद्वल्लभामहं जाने, ज्ञानेन मुनिरुचिवान् । चक्षुभ्र्त्यां पश्यसि त्वं मां, यथा तामप्यहो यथा ॥ 471 / / इतश्च दक्षिणाधीशः श्राद्धदेवो महीपतिः । तत्पाद्येऽस्ति, स्फुरद्पा ऋषिदत्तामृगेक्षणा ॥ 472 ॥ संस्थाप्य स्वं तत्पावें, त्वन्मित्रहितहेतवे । तव प्रियां तां तद्पा -मानयिष्यामि साम्प्रतम् ॥ 473 / / अथाऽभाणीत् कुमारस्तं, प्राक् तुल्यं स्वान्तमपितम् । साम्प्रतं मुनिराजेन्द्र ! स्वात्मा संस्थापितस्त्वयि ! ॥ 474 / / मुनिः प्रत्याह तं, मित्रं(त्र !) तवात्मा त्वद्गृहेऽस्त्वयम् । तत् त्वया मम दातव्यं, यदाऽहं प्रार्थयामि ते ॥ 475 / / कुमारेणोक्तमस्त्वेवमित्युक्ते मुनिपुङ्गवः । पटान्तरित एवाऽसौ तत्राऽभूत् क्षणादपि ॥ 476 / / स्थित्वा क्षणान्तरं तत्र, निजौषध्या द्वितीयया । यथोपपातशय्यायां, सुरकान्ता समुद्भवेत् ॥ 477 / / त्यक्त्वाऽसौ प्राक्तनं रूपं, ऋषिदत्ताऽभवत् तथा । काम-रत्योरिव प्रीति-मिथो जाता तयोस्तदा ॥ 478 / / पुष्करे प्रकटीभूतं, भव्यदिव्यैश्च पञ्चभिः । देवीभिर्नतितं देवैः, कृता वृष्टिस्सुमव्रजैः ॥ 479 / / अहोशीलमहोरूपमहोमाहात्म्यमद्भुतम् । अहो धैर्यमहो स्थैर्यमिति घुष्टं सुपर्वभिः ॥ 480 ॥ शेषेणोल्लसितं सुरैः प्रमुदितं, दिक्कुञ्जरैगर्जितम्, काष्ठाभिः स्फुरितं दिवा विमलितं धाराधरैरुक्षितम् । अम्भोजैर्हसितं, जनैः पुलकितं, रत्नाकरैः सीमितं, शैलैः शाड्वलितं, द्रुमैश्च फलितं, तस्यास्सुशीलोत्सवे ॥ 481 / / [शा.वि.] यतः -"वह्निस्तस्य जलायते, जलनिधिः कुल्यायते तत्क्षणात्, मेरुः स्वल्पशिलायते, विषरसः पीयूषवर्षायते । D:\amarata.pm53rd proof
Page #272
--------------------------------------------------------------------------
________________ 198] [ऋषिदत्ताचरित्रसंग्रहः ॥ व्यालो माल्यगुणायते, मृगपतिस्सद्यः कुरङ्गायते, यस्याऽङ्गे खलु लोकवल्लभतमं शीलं समुन्मीलति ॥ 482 ॥ [शा.वि.] [भर्तृ.नीति.श.109] "शीलं प्राणभृतां कुलोदयकरं, शीलं वपुर्भूषणं, शीलं शौचकर, विपद्भरहरं, दौर्गत्यदुःखापहम् । शीलं दुर्भगतादिकन्ददहनं, चिन्तामणिः प्रार्थिनाम्, शीलं राज्य-रमाविलासभवनं, स्व्र्गाप्व्र्ग्प्र्द्म्'॥483॥[shaa.वि.][ ] "सीलं उत्तमचित्तं, सीलं जीवाण मंगलं परमं । सीलं दोहग्गहरं, शीलं सुक्खाण कुलभवणं ॥ 484 ॥ [ आर्या ] [शी.कु./2] 10 "सीलं धम्मनिहाणं, शीलं पावाण खंडणं भणियं । सीलं जंतूण कए, अकित्तिमं मंडणं परमं" ॥ 485 ॥ [ आर्या ] [शी.कु./3] "नरयदुवारनिरुंभण-कवाडसंपुडसहोयरच्छायं । सुरलोयधवलमंदिर-आरोहणपवरनिस्सेणिं ॥ 486 ॥ [आर्या ] [शी.कु./4] "कलिकारओ वि जण-मारओ वि सावज्जजोगनिरओ वि । 15 जं नारदो वि सिज्झइ, तं खलु सीलस्स माहप्पं" ॥ 487 ॥ [ आर्या. ] [शीलो.मा./12] "सीतया दुरपवादभीतया, पावके स्वतनुराहुतिः कृता। पावकस्तु जडतां जगाम यत्, तत्र शीलमहिमा विजृम्भते" ॥ 488 ॥ [ रथो.][ ] "इक्कं महिलाजम्मं, केरिसयं तं पि होइ जिय्लोए। 20 सील विहूणं नृणं, ता जाणह कंजियं कुहियं" ॥ 489 ॥ [ ] "भूभं । सय्य क्य, वि तंबोरा र्ण्ग्। sI2 () सरी27 Ama25, सोनई मारिभा " ॥ 40 ॥ "किं मंडणेहिं कज्ज, जै सीलेण अलंकिओ देहो । किं मंडणेहिं कज्जइ, जै सीले हुज्ज संदेहो" ॥ 491 ॥ [ आर्या ] [ ] 25 धन्या सा रजनी स एव समयश्शस्यस्स वन्द्यः क्षणः, पक्षस्सोऽप्रतिपक्ष एव सफलो मासोऽप्ययं पुण्यभाक् । श्लाघ्या सा ऋतुरुत्तमं च तदहः, श्रेष्ठस्स संवत्सरोयत्र त्वं ऋषिदत्तके ! नरवरैस् - सम्यग्दृशा वीक्ष्यसे ॥ 492 / / [zA.vi.] D:\amarata.pm5\3rd proof
Page #273
--------------------------------------------------------------------------
________________ ऋषिदत्ताचरित्रे तृतीयोल्लासः ॥ ] कृताऽर्था कृतकृत्या त्वं, त्वमेव कृतलक्षणा । कृतपुण्या त्वमेवाऽसि, धन्या मान्या मनस्विनाम् ॥ 493 ॥ शीलं श्रीऋषिदत्तायाः, प्रशंससर्जनास्मे । जिना अपि प्रशंसन्ति, यतश्शीलवतीं सतीम् ॥ 494॥ 44 'रिसिदत्ता दमयंती पउमा य कलावई विमलसेणा । नामग्गहणजलेणवि, कलिमलपक्खालणं कुणै" ॥ 495 ॥ [ आर्या ] [ शी.मा./55] यद् आगमे [म.नि./a.2, u. 3- सूत्र - 403] " गोयमा ! जा इत्थी भएण वा, लज्जाए वा, कुलं कुसेण वा, जाव णं धम्मसद्धाए वा, तं वेयणं अहियासिज्जा, नो णं विकम्मं समायरिज्जा, से णं धन्ना, से णं पुन्ना, सेणं सुकय पुसो ( ? ) / से णं पुज्जा, से णं ददुव्वा, से णं सरणिज्जा, से णं 10 सव्वलक्खणा, से णं सव्वकल्लाणकारि (र) या, से णं सव्वुत्तममंगलनिही, सेणं सुयदेवया, से णं सरस्सई, से णं अंबहुंडी, से णं, अच्चया, से णं इंदाणी, से णं पम्हावई, से णं अंबिया, से णं चक्केसरी, से णं परमेसरी, से णं परम ( प ) वित्तुत्तमा, सिद्धी मुत्ती सिवगइ "त्ति । इयं स्त्रीशीलस्तुतिर्महानिशीथेऽध्ययने द्वितीये । इतश्चश्रृगाल- कण्ठीरवयो- द्विप- सैरिभयोरिव । पतङ्ग-भास्वतोरिव हय - रासभयोरिव ॥ 496 ॥ उद्योत-तमसोरिव, कस्तूरी-खलखण्डयोः । मेरु- सर्षपयोरिव, रीरी - काञ्चनयोरिव ॥ 497 ॥ भूमीश-रङ्कयोरिव, खल- सज्जनयोरिव । मणि - पाषाणयोरिव, पयोधि - सरसोरिव ॥ 498 ॥ तादृक्षमन्तरं ज्ञात्वा, रुक्मिणी - ऋषिदत्तयोः । विचिन्तयन् शिरो धुन्वन् सुन्दरो भूपसुन्दरः ॥ 499 ॥ [चतुर्भिः कुलकम्] कुमारस्याऽऽग्रह[:] स्थानेऽभवत् स्त्रीरत्नहेतवे । कृतेऽस्याः सुकुलीनायाः, मया ते महता न किम् ॥500॥ तत एवं विचिन्त्याऽसौ, राजा श्रीसुरसुन्दरः । निजाऽऽवासे निनायैनं, ऋषिदत्तासमन्वितम् ॥ 501॥ 1. से णं वंदा इति पाठ: ma.ni.a.2 /u. 3/403 madhye / [ 199 D:\amarata.pm5\ 3rd proof 5 15 20 25
Page #274
--------------------------------------------------------------------------
________________ 200] [ऋषिदत्ताचरित्रसंग्रहः ॥ स्नान-भोजन-ताम्बूल,-वस्त्रप्रभृतिदानतः । / सत्प्रियं सप्रियं स्वर्णरथं सत्कृतवान् नृपः ॥ 502 / / अन्येद्युः पापिनीं दुष्टां, सुलसानाम योगिनीम् । निन्द्यमानां गलन्मानां, पौरलोकैः पदे पदे ॥ 503 / / लकुटैः कुट्यमानाङ्गी, यष्टि-मुष्ट्यादिभिः पुनः । खरमारोपितामग्रे, क्वणत्काहलडिण्डिमाम् ॥ 504 / / भ्रामयित्वा रुषा पुर्याः, कौर्बर्याः श्रीचतुष्पथे । विलूनश्रुति-नासाऽग्रं, नृपतिनिरकाशयत् । / 505 / / [त्रिभिः कुलकम्] ततो निर्भर्त्सयन् बाढं रुक्मिणी निजपुत्रिकाम् । रहस्तामनुशास्तीति, सासूयं सुन्दरः स्वयम् ॥ 506 / / संस्थापितो निशाचर्याः, कलङ्कोऽस्यास्त्वया महान् । क्षामयस्व सतीमेनां, त्वं मुधा वैरकारिणी ॥ 507 / / यतः -"मृग-मीन-सज्जनानां, तृण-जलसंतोषविहितवृत्तीनाम् । लुब्धक-धीवर-पिशुना, निष्कारणवैरिणो जगति ॥ 508 ॥ [ आर्या ] [भर्तृ.नी.61] नमस्कुरु पदौ तस्याः, स्वश्रू-स्वसूरयोस्तथा । मितं हितं च वचस्तथ्यं, श्रुणु पुत्रि ! दृढादरात् ॥ 509 ॥ यतः - "अभीय र्साये। अगली, भाय-ताय-गुरु-सीस । हे नविभन्न 55, ते रुसीया सविहीस" ॥ 510 ॥ [ दूडो][] अक्षर-दीवौ गुरु वयण, हाइ न वसिउं भंहा 5सूय 5मा योयो, 4गि अंधार तां ॥ 511 ॥ [ दू][] इतश्च- सोऽस्थात् सुखभरे मग्नः, समं श्रीऋषिदत्तया । सादरं स्वसुरावासे, दोगुन्दकसुपर्ववत् ॥ 512 ॥ ब्रूते कुमारस्सानन्द-मृषिदत्तासती प्रति । प्राच्यपुण्यप्रभावेन, सर्वं भव्यमभूत् प्रिये ! ॥ 513 / / परं मम मुनिर्मित्रं, महिषध्वजसन्निधौ । शीत-तृष्णाऽऽतपाऽऽपद्भिः, कष्टवान् विद्यतेऽधुना ॥ 514 / / D:\amarata.pm513rd proof
Page #275
--------------------------------------------------------------------------
________________ ऋषिदत्ताचरित्रे तृतीयोल्लासः ॥ ] ऋषिदत्ता विहस्योचे, विषादं मा कुरु प्रभो ! | विज्ञेयं सर्वमप्येतदौषधीचेष्टितं मम ॥ 515 ॥ प्रियाऽवक् त्वं विभो ! पूर्वप्रतिपन्नं प्रदेहि मे । प्रत्युक्तं वल्लभेनैवं, किं ददे देव्यहं तव ॥ 596 ॥ साऽऽह चिन्तयसि त्वं मां तथा चिन्तय रुक्मिणीम् । इत्याकर्ण्य कुमारेण, सकर्णेन विचिन्तितम् ॥ 517 ॥ मद्रोषपोषः किं युक्तः स्वपत्नीं रुक्मिणीं प्रति । मुखमिष्टां मनोदुष्टा मनिष्टामिष्टकारिणीम् ॥ 518 / / यदुक्तम् - " न भवति, भवति च न चिरं, भवति चिरं चेत्, फले विसंवदति । कोपस्सत्पुरुषाणां, तुल्यः स्नेहेन नीचानाम्" ॥ 519 ॥ आर्या [ ] "सुजनो न याति विकृतिं, परहितनिरतो विनाशकालेऽपि । छेदेऽपि चन्दनतरुः सुरभयति मुखं कुठारस्य ॥ 520 ॥ [ आर्या ] [ ] 'सज्जण ते सज्जण हुई, दुज्जण किमै न हुंति । avgue। DII agara nibha, तुरई हुई सुगंध" ॥ 521 ॥ [ दूडो ][ ] 44 उवयारह उवयारडौ, सव्वो लोय करेइ। अवगुण किद्धै गुण करै, विरला जणणि जणेइ 522[दूहो][] ध्यात्वेति दयितावाचमाचख्यौ स नरेश्वरः । अस्त्वेवं त्वद्द्वाचा, यस्मात् महासत्वाः क्षमाधिपाः ॥ 523 ॥ स्वभर्तृवचनं श्रुत्वा, लज्जाभङ्गमकारयत् । ऋषिदत्ता स्वबुद्ध्या तामाकार्याऽकार्यकारिणीम् ॥ 524 ॥ समापृच्छ्याऽथ कौबेरीपतिं स्वर्णरथोऽचलत् । प्रियप्रियाद्वयप्रीतः, प्राप्तवान् पत्तनं निजम् ॥ 525 ॥ राजा हेमरथः स्वर्णरथमभ्याजगाम तम् । निरीक्ष्य तातमायात - मनमद्भक्तितस्सुतः ॥ 526॥ [ 201 गाढमालिङ्गयामास, राजा हेमरथः सुतम् । प्रमोदाऽश्रुपयः प्रादुर्भवदानन्दकन्दलः ॥ 527॥ D:\amarata.pm5\3rd proof 5 10 15 20 25
Page #276
--------------------------------------------------------------------------
________________ 202] [ऋषिदत्ताचरित्रसंग्रहः ॥ सोत्सवं सप्रमोदं च, वाद्याडम्बरपूर्वकम् । प्रवेशं प्रथयामास, श्रीहेमः स्वाङ्गजन्मनः ॥ 528 / / स्वर्णोऽथ ऋषिदत्तायाः, सपत्नी रुक्मिणीकृतम् । अखर्वं प्राग्भवं सर्वं, वृत्तान्तं तमवावदीत् ॥ 529 / / प्राक्कारितापराधेन, लज्जातोऽवाङ्मुखाम्बुजः । अथो हेमरथो भूपो, ऋषिदत्ताममानयत् ॥ 530 / / क्रमात् स्वर्णरथं पुत्रं, प्राज्ये राज्ये निवेश्य तम् । विहाय विविधारम्भं, विदित्वा वार्धकं वयः ॥ 531 / संसारासारतां मत्वा, विषयान् विषसन्निभान् । विभाव्याऽनित्यभावं च, भावयेद् भगवगिरा ॥ 532 ॥ क्षमाभद्रगुरोः पार्वे, वाणी पीयूषसारिणीम् । श्रुत्वा हेमरथो दीक्षामाग्रहादग्रहीद् गृही ॥ 533 ॥ इति श्रीऋषिदत्ताचरित्रे रुक्मिणीपरिणयन-ऋषिदत्तामहासती शीलमाहात्म्योपदर्शनाख्यस्तृतीयउल्लाससम्पूर्णः ॥ D:\amarata.pm5\3rd proof
Page #277
--------------------------------------------------------------------------
________________ ऋषिदत्ताचरित्रे चतुर्थोल्लासः ॥ इतश्च - अथाऽसौ न्यायधर्मेण, सधर्मो धरणीधवः । नाम्ना स्वर्णरथः पृथ्वीं, पालयेत् परमादरात् ॥ 1 ॥ यथा श्रीधरणः पद्मा-वैरोट्याभ्यां परीवृतः । श्रीशङ्करो यथा गौरी-गङ्गाभ्यां गर्जति स्फुटम् ॥ 2 ॥ रुक्मिणी-ऋषिदत्ताख्यप्रियाभ्यां सममेव च । व्यक्तं भुनक्त्यसौ नीत्या, सप्ताङ्गं राज्यमन्वहम् ॥3॥ भुङ्क्ते भोगान् महाऽऽभोगान्, समं श्रीऋषिदत्तया । राजा स्वर्णरथः प्रीत्या, स्वलोकव्यवहारतः ॥ 4 ॥ सप्तभिर्वासरैस्सार्धे, र्मासैश्च नवभिः क्रमात् । ऋषिदत्ता ससत्त्वा सा, सुखेन सुषुवे सुतम् ॥ 5 ॥ वर्धापनादिमाङ्गल्यं, तन्वन्ति तनुजोत्सवे । तन्वङ्ग्यो नवनीरङ्ग्यो, गायन्ति धवलानिह ॥6॥ मणि-स्वर्ण-द्विप-द्रव्य - मुद्रिका - विद्रुमादिमम् । दत्तेऽर्थिनामसौ दानं, निदानं पुण्यसंपदाम् ॥ 7 ॥ यतः -" रागपदे प्रेमपदे, लोभपदेऽहङ्कृतेः पदे स्वपदे । प्रीतिपदे कीर्तिपदे, न हि कैर्द्रव्यव्ययः क्रियते ?" ॥ 8 ॥ [ ] पत्तनं प्रथयामासोत्तुङ्गतोरणमण्डितम् । महेभ्यान् मुष्णतस्स्तेनान्, मोचयामास चारकात् ॥ 9 ॥ उग्रभोगादिराजन्यान्, भोजनाऽऽच्छादनादिभिः । सत्कृत्यास्य नृपः सिंहरथाऽऽख्यां प्रत्यतिष्ठपत् ॥ 10 ॥ D:\amarata.pm5\3rd proof 5 10 15 20
Page #278
--------------------------------------------------------------------------
________________ 10 204] [ऋषिदत्ताचरित्रसंग्रहः ॥ पालितः पञ्चधात्रीभिः, कुमारः पञ्चहायनः । शास्त्र-शस्त्र-कलाः पित्रा, पाठ्यन्ते पाठकान्तिके ॥ 11 ॥ यतः - "माता वैरी पिता शत्रु-र्बालो येन न पाठितः । न शोभते सभामध्ये, हंसमध्ये बको यथा" ॥ 12 ॥ [ ] "लालयेत् पञ्च वर्षाणि, दश वर्षाणि ताडयेत् । प्राप्ते षोडशमे वर्षे पुत्रे मित्रं समाचरेत्" ॥ 13 ॥ [ ] [प्राप्ते तु षोडशे वर्षे, पुत्रं मित्रमिवाचरेत् । / ] इति प्रसिद्धपाठः । "शैशवेऽभ्यस्तविद्यानां, यौवने विषयैषिणाम् । वार्धक्ये मुनिवृत्तीनां, योगेनाऽन्ते तनुत्यजाम्" ॥ 14 ॥ [ रघुवंश-1,8] "नानुद्योगवता न च प्रवसता नाऽऽचार्यविद्वेषिणा, नालस्योपहतेन, नान्यमनसा, मानं न चोत्कर्षता । न भ्रूभङ्गकटाक्षविस्मितमुखीं सीमन्तिनीं ध्यायिता( ना), लोके ख्यातगुणस्सतां बहुमतो विद्यागुणः प्राप्यते" ॥15॥[shaa.वि.][] "अद्याप्यस्ति समुद्रतीर-परिखा पर्यन्तभूमण्डलं, तस्मिन्नेकविवेकवाक्य-रसिकाः केचित् क्वचिन्मानवाः । एकस्तेषु निरादरो यदि भवे-दन्यो भवेत् सादरः, वाग्देवीवदनाम्बुजे वसति चेत् को नाम दीनो जनः" ॥16॥[shaa.वि.] [ ] इतश्च- "चन्द्रोदयाऽनुवादश्रीचन्द्रो जयसमावृते । अदभ्राऽभ्रप्रभामिश्रे, सुधामद्वसुधातले ॥ 17॥ रङ्गत्तरङ्गसारङ्गो-दग्रव्याघ्रतुरङ्गमैः । / मराल-मत्तमातङ्ग-शाखामृग-मृगाधिपैः ॥ 18 ॥ नाग-पुन्नाग-नारिङ्ग-केतकी-कदलीद्रुमैः । पारावार-सरित्पूर-वापी-पद्मसरोवरैः ॥ 19 ॥ शुक-चम्पक-वल्लीभिः, कोक-कोकिल-केकिभिः । विशालशालभञ्जीभिः, मल्लयुद्धासनैर्घनैः ॥ 20 ॥ श्रीवत्स-स्वस्तिकाऽनिन्द्य,-नन्द्यावर्त्त-घटादिभिः । मङ्गलैरष्टभिः स्पष्टैनतिकी-नट-नृत्यकैः ॥ 21 ॥ 25 D:\amarata.pm5\3rd proof
Page #279
--------------------------------------------------------------------------
________________ ऋषिदत्ताचरित्रे चतुर्थोल्लासः ॥ ] [205 प्रोद्दण्ड-कुन्त-कोदण्ड-क्षुरिका-खड्ग-खेटकैः । स्फुरत्तोमर-तूणीर-पशु-मुद्गर-शक्तिभिः ॥ 22 ॥ श्रीपादलक्षिकाप्रौढ-प्रस्फुरद्राजवाहनैः । सश्रीकश्रीकरीयुग्म,-पवित्रच्छत्र-चामरैः ॥ 23 ॥ एतैभित्तिस्थितैश्चित्र-विचित्रश्चित्रकारिणि । भास्वद्वातायने तिष्ठन् , स्वर्विमानानुकारिणि ॥ 24 ॥ तत्र स्वर्णरथोऽन्येवू , रङ्गतस्सङ्गत: स्रिया । गीतगानं मृदुध्वानं, श्रुणुयाद् रागहेतुकम् ॥ 25 / / [नवभिर्विशेषकम्] निरीक्षते निजं रूपं, माद्यन् मकुरमण्डले । स्फारनेपथ्यभूषादिरचनाकृतिपूर्वकम् ॥ 26 ॥ आम्र-जम्बीर-नारिङ्गा-'क्षोट-निस्वानिका[?] नवाः । सुस्वादु-मृदुमृद्वीका,-मोदकान् मोदकानपि ॥ 27 ॥ प्रियाल-कदलीकान्त-श्रीफलान्यत्ति नित्यशः । स्वादिमं स्वादयामास, नागवल्लीदलादिकम् ॥ 28 ॥ कृष्णागर-तुरुष्कादि-धूपोद्गहनसुन्दरम् । चमरी-वालधिव्यूह-बालव्यजनपूर्वकम् ॥ 29 / / कस्तूरी-घनसार-श्री-मिश्रचन्दनचर्चितः । शेतेऽसौ सुमनःशय्यां, स्व:सरित्पुलिनोपमाम् ॥ 30 ॥ श्रृङ्गाररसभृङ्गारः, कामश्रीरागसागरः । विलालसीति स्वर्गीव, भोगान् पञ्चविधानिति ॥ 31 ॥ अकस्मात् तावदद्राक्षीत् , तडित्वत्पटलं प्रभुः । प्रत्याह स्वामिनं पत्नी, किमेतत् तिमिरं दिवा ॥ 32 ॥ तेनाऽपि सर्वतो व्याप्तं, क्षणेन व्योममण्डलम् । तत्क्षणाद् वृष्टिमाधाय, विलीनं वातयोगतः ॥ 33 ॥ दृष्टं नष्टमभ्रवृन्दं दृष्ट्वोवाच प्रियां प्रियः । अस्मिन्नसारे संसारे, वस्त्वनित्यं तथाऽस्त्यहो ॥ 34 / / D:\amarata.pm513rd proof
Page #280
--------------------------------------------------------------------------
________________ 5 10 15 20 25 206] [ ऋषिदत्ताचरित्रसंग्रहः ॥ श्रीर्जलतरङ्गलोला, सन्ध्यारागस्वरूपमथ रूपम् । ध्वजपटलचपलं च बलं, तडिल्लतोद्योतसममायुः ॥35॥ [आर्या] सम्पदो जलधिवीचिविलोला, यौवनं त्रि- चतुराणि दिनानि । शारदाभ्रमिव चञ्चलमायुः, . किं धनैः, कुरुत धर्ममनिन्द्यम् ॥ 36 ॥ [स्वागता] एवं भवस्वरूपं तद्-राज- राज्ञ्यौ विचिन्त्य च । संपन्ने धर्म-कर्माभ्यां, स्फारवैराग्यमीयतुः ॥37॥ '"रम्यवातायने तस्मिन्नतिवाहयतस्तमीम् । स्मरतः श्रीनमस्कारं, मुहूर्ते ब्राह्मनामनि ॥ 38 ॥ प्रौढप्रभाते प्रोद्भूते, तनुतस्तीर्थवन्दनम् । पत्नीयुजः प्रभोरस्याऽभङ्गवैराग्यरङ्गिणः ॥ 39 ॥ द्रागेत्योद्यानपालेन, हर्षाद् विज्ञप्तमात्मना । विधाय विधिनाऽलीके, करौ पादौ प्रणम्य च ॥ 40 ॥ देवाऽद्य समवासार्षुः कान्तारे कुसुमाकरे । श्रीभद्रयशआचार्या, ज्ञानिनः सुतपस्विनः ॥ 41 ॥ [ चतु. विशे. ] ते कीदृशाः ? " एक-द्वि- त्रि- चतुष्- पञ्च - षण्मासक्षपणक्षणैः । द्वादशप्रतिमाधारैः, षष्ठाऽष्टम- चतुर्थकैः ॥ 42 ॥ श्रीभद्र-सर्वतोभद्र-महाभद्रप्रपन्नकैः । लघु-वृद्धमृगाधीश- नि: क्रीडितविधायिभिः ॥ 43 ॥ कृतवज्ञैणभृन्मध्यैः, परिहारविशुद्धकैः । घन-प्रतर-वर्गोग्र-गुणरत्नधरैः परैः ॥ 44 ॥ अत्युग्रस्वर्णमुक्तैक-माणिक्यावलिधारिभिः । वर्धमानतपःशूरैः, परीषहधुरन्धरैः ॥ 45 ॥ धृतपञ्चविधाचारै-र्महाव्रतधुराधरैः । स्फुरन्मति - श्रुतज्ञानैः, क्षीर - मध्वा श्रवाभिधैः ॥ 46 ॥ विप्रुण्कफ-मलाऽमर्श- सर्वौषधिमहर्धिकैः । पदानुसारिप्रज्ञाढ्यैः, कुष्टबीजमतिश्रितैः ॥ 47॥ D:\amarata.pm5\3rd proof
Page #281
--------------------------------------------------------------------------
________________ ऋषिदत्ताचरित्रे चतुर्थोल्लासः ॥ ] [207 प्रस्फुरद्वैक्रियाह्वान-जङ्घाचारणलब्धिभिः । द्वादशाङ्गश्रुतधरै-व्रतिभिर्बहुजातिभिः ॥ 48 / / कृतपञ्चविधाचार-स्वाध्यायादृतिभिर्दृढम् । पठितैकादशाङ्गीभि-व्रतिनीभिश्च संश्रितम् ॥ 49 ॥ पुलकाञ्जनपद्माऽऽख्य-माणिक्यैरोहणाचलः । वेष्टितः पाञ्चजन्याद्यै-दक्षिणावर्तको यथा ॥ 50 / / अनल्पकल्पवल्लीभिः, कल्पितः कल्पपादपः । रक्ता-रक्तावती-गङ्गा-नदीभिर्नीरधिर्यथा ॥ 51 ॥ ज्योतिश्चक्रसमाकीर्णो, रोहिणीरमणो यथा । तथा श्रीसूरयो रेजुः, षट्त्रिंशद्गुणधारिणः" ॥ 52 ॥ [एकादशभिर्विशेषकम्] 10 स्वकोटीरं विना दत्ते, राज्ञा भूषादिभिर्धनैः । तोषितः पोषितश्चाऽन्नैः, प्रेषितोऽसौ गुरुं प्रति ॥ 53 ॥ यद् आगमे [औपपातिकसूत्रे ] "तए णं कोणिएं राया, तस्स पवित्तवाइयस्स । अट्टत्तरसहस्सं पीइदाणं दलै, जाव प्द्दिविस्ज्जेइ"| "वित्ती य सुवन्नस्सा, बारस अद्धं च सहस्साइं, तावै य चिय कोडी, पीइदाणं तु चक्किस्स" ॥ 54 ॥ [ ] "एवं चेव पमाणं, णवरं रययं तु केसवा दिन्ति । / मंडलियाण सहस्सा वित्ती पीई सहस्सा" ॥ 55 ॥ [ ] "भत्तिविहवाणुरूवं, अन्ने वि दिति इब्भमाइया । सोऊण जिणागमणं, निउत्त-अनिउत्तएसुं वा" ॥ 56 ॥ [ ] तस्मिन्नवसरे भूपः, समं श्रीऋषिदत्तया । श्रीपादलक्षिकारूढ: प्रौढकोटीरमण्डितः ॥ 57 ॥ अर्थिनां विदधद् दानं, सन्मानं स्वजने जने । निजोद्याने महारम्ये, जग्मिवान् कुसुमाकरे ॥ 58 ॥ [युग्मम्] सूर्याभवन्नमस्कृत्य, श्रीसूरीन् स महीपतिः । तांस्त्रिप्रदक्षिणीचक्रे, स्वचक्रेण परीवृतः ॥ 59 / / 25 D:\amarata.pm5\3rd proof
Page #282
--------------------------------------------------------------------------
________________ 208] [ऋषिदत्ताचरित्रसंग्रहः ॥ सूरयः कुर्वते धर्मदेशनां क्लेशनाशिनीम् । ज्ञाताध्ययनमध्याऽश्वकथानकसमाश्रिताम् ॥ 60 ॥ तथाहि - यतः-"आने निम्बे सुतीर्थे, कचवरनिचये, शुक्तिमध्येऽहिवक्त्रे, औषध्यादौ विषाद्रौ हिमगिरिशिखरे, पाण्डुभू-कृष्णभूम्योः । इक्षुक्षेत्रे कषायद्रुमवनगहने मेघमुक्तं यथाम्भस् तद्वत् पात्रेषु दानं गुरुवदनभवं वाक्यमायाति पाकम्" ॥61॥[स्र्ग्ध्रा ] [ ] तथाहि-[नायाधम्मकहाए सत्तरसमं अज्झयणं] "जै णं भंते ! सत्तरसमस्स णं NAya'jjhayaNassa के अटे पण्णत्ते ?, 10 एवं खलु जंबू ! ते णं कालेणं, ते णं समएणं हत्थिसीसे नामं नगरे होत्था । वण्णओ । तत्थ णं कणगकेऊ णामं राया होत्था । वण्णओ । तत्थ णं हत्थिसीसे नयरे बहवे संजत्तानावावाणियगा परिवसंति । अड्डा दित्ता जाव बहुजणस्स अपरिभूया यावि होत्था । तए णं तेसिं संजत्ताणावावाणियगाणं अण्णया । एगओ जहा अरहण्णए जाव लवणसमुदं अणेगाइं जोयणसयाई ओगाढा यावि होत्था । तए णं 15 तेसिं बहूणिं उप्पा[ i]यसयाई जहा मागंदियदारगाणं, जाव कालियवाए संमुत्थिए । तए णं से नावा तेणं कालियावाएणं आहुणिज्जमाणी आहुणिज्जमाणी, संखोहेज्जमाणी संखोहेज्जमाणी, तत्थेव परिभमै । तए णं से णिज्जामए नट्ठमईए नट्ठसुतीए, नट्ठसण्णे मूढदिसाभाए जाए आवि होत्था । न जाणइ कयरं देसं वा दिसं वा अणुदिसं वा पोयवहणे अवहिए त्ति कट्ट, ओहयमणसंकप्पे, करयलपलहत्थमुहे, 20 भूमीगयदिट्टीए, जाव झियाइ । तए णं ते बहवे कच्छिधारा य कण्णधारा य गब्भिज्जणा य संजत्ताणावावाणियगा य, जेणामेव उवागच्छइ, उवागच्छित्ता एवं वदासी किं ण तुमं देवाणुप्पिया ! ओहयमणसंकप्पा [ जाय झियायह] / तए णं से णिज्जामए ते बहवे कुच्छिधारा य कण्णधारा य गब्भिज्जगा य संजताणावा वाणियगा एवं वयासी, एवं खलु देवाणुप्पिया ! णट्ठमइए जाव ओहय' त्ति कट्ट । 25 तओ ओहय [ मणसंकप्पे ] जाव झियामि । तए णं ते कुच्छिधारा य, तए कण्णधारा य गब्भिजणा य संजत्ताणावावाणियगा य तस्स णिज्जामयस्स अंतिए एयमढे सोच्चा णिसम्म भीया [ तत्था तसिया उव्विग्गा उव्विग्गमणा संजातमणा] ण्हाया कयबलिकम्मा, कयकौया D:lamarata.pm5\3rd proof
Page #283
--------------------------------------------------------------------------
________________ ऋषिदत्ताचरित्रे चतुर्थोल्लासः ॥ ] [209 करयल जाव बहूणं इंदाण य खंदाण य रुद्दाण य जक्खाण य भूयाण य, जहा मल्लिणाए जाव उवायमाणा चिटुंति । तए णं से णिज्जामए तओ मुहुत्तंतरस्स लद्धमईए जाव अमूढदिसाभाए जाए यावि होत्था । तए णं से णिज्जामए बहवे कुच्छिधारा य कण्णधारा य गब्भिज्जगा य संजत्ताणावावाणियगा य एवं वयासीएवं खलु अहं देवाणुप्पिया ! लद्धमईए जाव अमूढदिसाभाए जाए अम्हे णं 5 देवाणुप्पिया कालियदीवं, ते णं संबूढा, एस णं कालियदीवे आलोक्कए । तए णं ते कुच्छिधारा य कण्णधारा य गब्भिज्जणा य संजत्तानावावाणियगा य तस्स णिज्जामयस्स अंतिए सोच्चा णिसम्म हट्ठ-तुटे, णंदिए परमाणंदिए, पीइमणे परमसोमणस्सिए पयक्खिणाणुकूलेण वाएण जेणेव कालियदीवे, तेणे व उवागच्छइ( गच्छंति), उवागच्छित्ता पोयवहणं लंबेंति एगट्ठियाहिं कालियदीवं उत्तरंति । 10 तए णं बहवे हिरण्णागरे य सुवण्णागरे य वैरागरे य बहवे तत्थ आसे पासेंति । किं ते ? हरिरेणुसोणिसुत्तग0 आइण्णवेढो । तए णं से आसा वाणियगा पासंति, तेसिं गंधमाघायंति । भीया तत्था उव्विग्गा उव्विग्गमणा । तओ अणेगाइं जोयणाइं उब्भमंति । ते णं तत्थ पौरगोयरा, पौरतणपाणिया णिब्भया णिरुव्विग्गा सुहंसुहेणं विहरति । तए णं ते संजत्ताणावावाणियगा अण्णमण्णं एवं वयासी-किं णं तुमं (अम्हं) देवाणुप्पिया आसेहिं ? इमे णं बहवे हिरण्णागरा य जाव सुवण्णागरा य रयणागरा य वैरागरा य । तं सयं खलु अम्हं हिरण्णस्स य सुवण्णस्स य रयणस्स य वैरस्स य पोयवहणं भरित्तए त्ति कट्ट अण्णमण्णस्स एयमटुं पडिसुणंति, पडिसुणित्ता हिरण्णस्स य सुवण्णस्स य रयणस्स य वैरस्स य तणयस्स य कट्ठस्स य अण्णस्स य 20 पाणस्स य पोयवहणं भरेंति, भरित्ता पय(द )क्खिणाणुकूलेणं वाएणं, जेणे व गंभीरए पोयपट्टणे, तेणेव उवागच्छंति, उवागच्छित्ता पोयवहणं लंबिंति, लंबेत्ता सगडीसागडं सज्जेंति, सज्जेत्ता तं जहा-हिरण्णं च जाव कणगकेऊ राया। तते णं से कणगकेऊ तेसिं संजत्तावाणियगाणं तं महत्थं महग्धं जाव पडिच्छर्3a पडिच्छित्ता । ते संजत्तावाणियगे एवं वयासी-तुब्भे णं देवाणुप्पिया । गामाऽऽगार- 25 नगर-खेड-कब्बड-मडंब-दोणमुह-पट्टणा-'ऽसम-संबाह-सन्निवेसेसु आहिंडह, लवणसमुदं वा अभिक्खणं अभिक्खणं पोयवहणेणं ओगाहेह । तं णं अत्थि आइं D:\amarata.pm5|3rd proof
Page #284
--------------------------------------------------------------------------
________________ 210] [ऋषिदत्ताचरित्रसंग्रहः ॥ च केइ भे कहिंचि अच्छेरए दिट्ठपुव्वे । तए णं ते संजत्तावाणियणा कणगकेउं एवं वयासी-एवं खलु अम्हे देवाणुप्पिया इहेव हत्थिसीसे नयरे परिवसामो । तं चेव जाव कालियदीवं, तेणं संवूढा, तत्थ णं बहवे हिरण्णागरा य जाव बहवे तत्थ आसा, किं ते हरिरेणु जाव अणेगाइं जोयणाइं उब्भमंति । तए णं सामी ! अम्हेहिं कालियदीवे । ते आसा स-अच्छेरए दिट्ठपुव्वे । तए णं से कणगकेउ राया तेसिं संजत्तागाणं अंतिए एयमढे सोच्चा-णिसम्म, ते संजत्तए एवं वयासी-गच्छह णं तुब्भे देवाणुप्पिया मम कोडुंबियपुरिसेहिं सद्धि, कालियदीवातो ते आसे आणेह । तते णं ते संजत्तावाणियगा कणगकेउं एवं वयासी 'एवं सामि' त्ति-आणाए विणएणं वयणं पडिसुणंति । तए णं से कणगकेऊ कोडुंबियपुरिसे सद्दावेइ सद्दावैत्ता, एवं वयासी10 गच्छह णं तुब्भे देवाणुप्पिया ! संजत्तएहि सद्धिं, कालियदीवाओ ममं आसे आणेह ते वि पडिसुणेति । तए णं ते कोडुंबिय-सगडीसागडं सज्जेंति, सज्जेत्ता तत्थ णं बहूणं वीणाण य प(व)ल्लंकीण य भामरीण य कच्छभीण य भंभाण यव( छ )ब्भामरीण य विचित्तवाणीण य अण्णेसिं च बहूणं सोइंदियपाउग्गाणं दव्वाणं सगडीसगडं भरेंति । बहूणं किण्हाण य जाव सुक्किलाण य कट्ठकम्माण य 15 चित्तकम्माण य पोत्थकम्माण य लेप्पकम्माण य गंठिमाण य वेढिमाण य पूरिमाण य संघाइमाण य, अण्णेसिं च बहूणं चक्खिदियपाउग्गाणं दव्वाणं सगडीसागडं भरेंति । बहूणं कोट्ठपुडाण य केयैपुडाण य जाव अण्णेसिं च बहूणं घाणिंदियपाउग्गाणं दव्वाणं सगडीसागडं भरेंति । बहूणं खंडस्स य गुडस्स य सक्खरस्स य मछंडियाए य [ पुप्फुत्तरपौत्तरयाए] अण्णेसिं च बहूणं जिभिदियपाउग्गाणं दव्वाणं सगडीसागडं भरेंति । बहूणं कोयवाण य, कंबलाण य पावाराण य नवतयाण य मलयाण य मसूराण य सिलावट्टाण य जाव हंसगब्भाण य । अण्णेसिं च फासिंदियपाउग्गाणं दव्वाणं सगडीसागैं भरेंति, भरित्ता सगडी [ सगडीसागडं] जोएंति, जोइत्ता जेणे व गंभीर पोयट्ठाणे, तेणेव उवागच्छंति, उवागच्छित्ता 25 सगडीसागडं मुयंति, मुइत्ता पोयवहणं सज्जेंति, सज्जित्ता, तेसिं उक्किट्ठाणं सद्द फरिस-रस-रूव-गंधाणं कट्ठस्स य तणस्स य पाण(णिय )स्स य तंदुलाण य समियाण य गोरसस्स य जाव अण्णेसिं च बहूणं पोयवहणपाउग्गाणं पोयवहणं भरेंति, भरित्ता [प]दक्खिणाणुरूवेणं वाएणं जेणे व कालियदीवे, तेणेवउवागच्छंति, उवागच्छित्ता, ताई सद्द-फरिस-रस-रूव-गंधाई एगट्टियाइं कालियदीवे 20 D:\amarata.pm5|3rd proof
Page #285
--------------------------------------------------------------------------
________________ ऋषिदत्ताचरित्रे चतुर्थोल्लासः ॥ ] [211 उत्तारेंति उत्तारेत्ता जहिं जहिं च णं ते आसा आसयंति वा सयंति वा चिटुंति वा विसीयंत्ति वा तुयटएण्ति वा । तहिं तहिं च णं ते कोडुंबियपुरिया ताओ वीणाओ य जाव विचित्तवीणाओ य अण्णाणि य बहूणि सोइंदियपाउग्गाणि य दव्वाणि समुदीरेमाणा ठावेंति (चिटुंति) / तेसिं च परिपेरंतेणं पासए ठविंति [ठवित्ता] णिच्चला णिप्फंदा तुसिणीया चिटुंति । जत्थ जत्थ ते आसा आसयंति वा सयति वा चिटुंति वा तुयटृति वा तत्थ तत्थ णं ते कोडुंबिया बहूणि किण्हाणि य जाव सुक्किलाणि य, कट्ठकम्माणि य जाव संघाइमाणि य अन्नाणि य बहूणि चक्खिदियपाउग्गाणि दव्वाणि, तेसिं परिपेरंतेणं पासए ठावंति, ठावित्ता ते णिच्चला णिप्फंदा जाव तुसिणीया चिटुंति । जत्थ जत्थ ते आसा आसयंति वा, सयंति वा, निसीयंति वा, तुयटृति वा, तत्थ तत्थ कोडुंबिय 10 पुरिसा जाव कुट्ठपुडाण अण्णेसिं घाणिंदियपाउग्गाणं दव्वाणं पुंजे य णियरे य करेंति करेंत्ता, तेसिं परिपेरंतेणं जाव चिटुंति । जत्थ जत्थ णं ते आसा आसयंति वा सयंति वा, निसीयंति वा, तुयटुंति वा तत्थ गुलस्स जाव अण्णेसिं च बहूणं जिभिदियपाउग्गाणं दव्वाणं पुंजे य नियरे य करेंति करित्ता वियरए खणंति, खणित्ता गुलपाणगस्स खंडस्स पोरपाणगस्स अण्णेसिं बहूणं पाणगाण वियरए भरेंति भरित्ता 15 तेसिं परिपेरंतेणं पासए उएवेंति ठवेत्ता णिच्चला णिफंदा तुसिणीया चित्तुण्ति। जहिं जहिं च णं ते आसा तहिं तहिं च ते बहवे कोयवया जाव सिलावट्टया अण्णाणि य फासिंदियपाउग्गाणि अत्थुय-पच्चत्थुयाइं ठवेंति, ठवित्ता तेसिं परिपेरंतेणं जाव चिट्ठति । तए णं ते आसा जेणे व [ते ] उक्किट्ठा ते सद्द-फरिस-रस-रूव-गंधा, तेणे व उवागच्छंति, उवागच्छित्ता, तत्थ णं अत्थेगैया आसा अपुव्वा णं इमे सद्द-फरिस- 20 रस-रूव-गंध त्ति कट्ट तेसु उक्किट्ठेसु सद्द-जाव गंधेसु अमुच्छिया अगढिया अगिद्धा अणज्झोववण्णा तेसिं उक्किट्ठाणं सद्द-जाव गंधाणं दूरंदूरेणं अवक्कमंति । ते णं तत्थ पौरगोचरा पौरतणपाणिया णिब्भया णिरुव्विग्गा सुहंसुहेणं विहरंति । एवामेव समणाउसो ! जो अहं णिग्गंथो वा णिग्गंथी वा सद्द-फरिस-रस-रूव-गंधेसु णो सज्जइ । से णं इहलोए चेव बहूणं समणाणं बहूणं समणीणं बहूणं सावयाणं बहूणं 25 सावियाणं अच्चणिज्जे पूयणिज्जे जाव वीइवैस्संति । D:\amarata.pm5\3rd proof
Page #286
--------------------------------------------------------------------------
________________ 212] [ ऋषिदत्ताचरित्रसंग्रहः ॥ तत्थ णं अत्थेगैया जेणेव उक्किट्ठ सद्द जाव गंधा, तेणेव उवागच्छंति उवागच्छित्ता तेसु उक्किट्ठेसु सद्द- जाव गंधेसु मुच्छिया जाव अज्झोववन्ना आसेविडं पयत्ता यावि होत्था । तए णं ते आसा, उक्किट्ठ सद्द जाव आसेवमाणा, तहिं बहुहिं कूडेहिं य पासेहि य गलएसु य पाएसु य बज्झंति । तए णं ते कोडुंबिया, ते आसे 5 गिण्हंति, गिण्हित्ता एगट्टियाहिं पोयवहणं संचारेंति, संचारित्ता तणस्स य कट्ठस्स य जाव भरेंति । तए णं ते संजत्ताणावावाणियगा दक्खिणाणुकूलेणं वाएणं, जेणे व गंभीर पोहणे, तेणे व उवागच्छंति, उवागच्छित्ता जेणेव हत्थिसीसे नयरे, जेणेव कणगराया तेणे व उवागच्छंति, उवागच्छित्ता करयलपरिग्गहियं दसनहं सिरसात्तं मत्थए अजलिं कट्टु वद्धावेंति, वद्धावित्ता ते आसे उवणेंति, उवणित्ता तए णं से 10 कणगकेउराया, तेसिं संजत्तावाणियगाणं उम्मुक्कं उम्मुक्कं वियर, वियरैत्ता सक्कारेइ, सक्कारेत्ता पडिविसज्जेइ, पडिविसज्जित्ता तए णं से कणगकेऊ या आसरक्खए आसमद्दए सद्दावेइ, सद्दावित्ता एवं वयासी - तुब्भे णं देवाणुप्पिया । आसे विएह । तए णं ते आसमद्दगा 'taha'tti पडिसुर्णेति, पडिसुणेत्ता ते आसे बहूहिं मुहबंधेहिं य कण्णबंधेहि य नासाबंधेहि य बालबंधेहि य खुरबंधेहि य 15 कडगबंधेहि य खली (लि ) णबंधेहि य अहिलाणबंधेहि य पडायाणाहि (पडयाणेहि ) अंकणाहि यवि(वे ) त्तप्पहारेहि य लयप्पहारेहि य कसप्पहारेहि य छविप्पहारेहि य विणयंति, विणइत्ता कणगकेउस्स रन्नो उवर्णेति । तए णं से कणगऊ आसमद्दए सक्कारेइ, सम्माणेइ, सक्कारित्ता सम्माणित्ता पडिविसज्जेइ, / तए णं ते आसा बहूहिं मुहबंधेहि य जाव छविप्पहारेहि य बहूणि सारीर - माणसाईं दुक्खाई 20 पाविंति । एवामेव समणाउसो ! जो अम्हं णिग्गंथो वा णिग्गंथी वा पव्वइए समा इट्ठेसु सद्द-फरिस जाव गंधेसु य सज्जइ, रज्जइ, गिज्झइ, मुज्झइ अज्झोववज्जइ । से णं इहलोए चेव बहूणं समणाण य जाव सावियाण य हीलणिज्जे जाव अणुपरियट्टिस्स । एवं खलु जंबू समणेणं भगवया महावीरेणं सत्तरसमस्स णायज्झयणस्स अयमट्ठे पण्णत्ते त्ति बेमि" | सत्तरसमं पोयज्झयणं सम्पूर्णं ॥ 25 निशम्य देशनामेवं, वच: पीयूषसारणीम् । नर-नारी-सुरव्यूह -तमस्संदोहहारिणीम् ॥ 62 ॥ सुखि-दु:खिजगज्जन्तुपरोपकृतिकारिणीम् । श्रृङ्गारादिरसौ (सो) त्कार्य, सौन्दर्यगुणधारिणीम् ॥ 63 ॥ D:\amarata.pm5\3rd proof
Page #287
--------------------------------------------------------------------------
________________ ऋषिदत्ताचरित्रे चतुर्थोल्लासः ॥ ] पेयाऽपेयाऽशनाऽभक्ष्य-तत्त्वाऽतत्त्वप्रकाशिनीम् । जन्मिनां जन्म-मृत्यादि- दुष्टाधि-व्याधिनाशिनीम् ॥ 64 ॥ प्राज्ञाऽप्राज्ञहृदयज्ञान-तालोद्घाटनकुञ्चिकाम् । द्वादशाऽनुत्तर-स्वर्ग-मुक्तिमार्गप्रदीपिकाम् ॥ 65 ॥ देशतो विरति केचित् प्रपन्नाः केऽपि दर्शनम् । प्रापुः पुरं परे सर्वे राज-राज्ञ्यौ विना जनाः ॥ 66 ॥ [पञ्चभिर्विशेषकम्] ततश्च- विमुच्यासनमात्मीयमात्मनीनं नृपप्रिया । संशयं हृदि निश्चित्य, सूरीन् प्रश्नयति स्फुटम् ॥ 67 ॥ निशाचर्याः कलङ्काऽभूद् भवेऽस्मिन् किं मम प्रभो ! / इत्युक्ते सूरयः प्रोचुः, श्रुणु त्वं राजवल्लभे ! ॥ 68 ॥ तथाहि - अस्मिन् भरतक्षेत्रे, नाम्ना रत्नपुरं पुरम् । गङ्गदत्तो नृपस्तत्र, स्वं राज्यं परिपालयेत् ॥ 69 ॥ तत् कीदृशम् , [ 213 वापी-वप्र-विहार-वर्ण- वनिता - वाग्मी वनं वाटिका, वैद्य- - ब्राह्मण - वादि-वृन्द- विबुधा, वेश्या वणिग् वाहिनी । विद्या - वीर - विवेक-वित्त-विनया वाचंयमा वल्लवा, वस्त्रै(स्त्रं)र्वारण-वाजि - वेसरवरं राज्यं च तैः शोभते ॥ 70 ॥ [ शा.वि.] जाया रवेरिव च्छाया, रोहिणी रोहिणीपतेः । शचीपतेर्यथा रम्भा, सप्तर्षीणामरुन्धती ॥ 71 ॥ चण्डी चण्डीश्वरस्येव, सावित्री पद्मजन्मनः । पद्मा पद्मापतेः पत्नी, हिमाद्रेर्मेनका यथा ॥ 72 ॥ रतिर्मकरकेतोश्च, श्रीरामस्येव जानकी । गङ्गाविशुद्धसम्यक्त्वा, तस्य गङ्गा प्रिया यथा ॥ 73॥ [त्रिभिर्विशेषकम् ] शचीपतेर्जयन्तीव, ब्रह्मणः श्रीसरस्वती । कालिन्दी भास्करस्येव, जनकस्येव जानकी ॥74 ॥ भीमस्य दमयंतीव, द्रौपदी द्रुपदस्य च । तस्य राज्ञस्तथा जाता, गङ्गसेनाऽभिधा सुता ॥ 75 ॥ / D:\amarata.pm5\3rd proof 5 10 15 20 25
Page #288
--------------------------------------------------------------------------
________________ 214] [ऋषिदत्ताचरित्रसंग्रहः ॥ इतश्च- "स्मरन्ती श्रीनमस्कारं, धरन्ती धर्ममार्हतम् । हरन्ती संशयान् सर्वान् , चरन्ती चारुचर्यया ॥ 76 / / पूरयन्ती जगत् कीर्त्या, चूरयन्ती स्वकर्म च । चिन्वन्ती पुण्यपाथेयं, तन्वन्ती दुस्तपं तपः ॥ 77 / / निवर्तिनी कुमार्गाणां, धर्ममार्गप्रवर्तिनी । प्रवर्तिनी चन्द्रयशा, तत्रैव समुपागमत् ॥ 78 / / भद्रसूरिविनेयायास् , तत्र श्रुण्वन्ति देशनाम् । महोदयाभिलाषिण्यो गङ्गसेनादिमाः स्त्रियः ॥ 79 / / (चतुर्भिः कलापकम्) तथाहि10 "रामाः कामाभिरामाः द्रविणपरियुता पुत्र-पुत्र्यादिवर्गः स्नानाद्यैर्मिष्टभोज्यै-मधुरतररसैलालितोऽसौ स्वदेहः । स्वाऽन्यस्त्रीरूपनानारससुरभिमहावस्तुगीतस्वनाऽऽद्या, भोगाभोगास्सहाया, न खलु तनुभृतां, धर्म eksshaayH॥80॥स्र्ग्ध्रा[ ] अत्र स्त्रीद्वारम् - "अङ्गेषु येषु परिमुह्यसि कामिनीनां, चेतः प्रसीद विश च क्षणमन्तरेषाम् । सम्यक् तमीक्ष्य विरमाऽऽशु च पिण्डकेभ्यस्तेभ्यश्च शुच्यशुचि चारुविचारमिच्छन्" ॥ 81 ॥ [ वसन्त.] [a.ka.25] "विमुह्यसि स्मेरदृशः सुमुख्या मुखेक्षणादीन्यभिवीक्ष्यमाण ! / भाविकदर्थनास्ताः "॥82॥[उप्.][a.k. 2 / 6] "अमेध्यभस्रा बहुरन्ध्रनिर्यन्-मलाविलोद्यत्कृमिजालकीर्णा । चापल्य-माया-'नृतवञ्चका स्त्री, संस्कारमोहान्नरकाय भुक्ता" ॥ 83 ॥ [ उप.] [a.ka. 27] "निर्भूमिविषकन्दली, गतदरी व्याघ्री, निराह्वो महा25 व्याधिर्मृत्युकारणश्च ललनाऽनभ्रा च वज्राऽशनिः । बन्धुस्नेहविघात-साहस-मृषावादादिसन्तापभूः, प्रत्यक्षापि च 'rAkSasI'ti बिरुदैः ख्याताऽऽगमे, त्यज्यताम्" ॥ 84 ॥ [शा.वि.] [a.ka. 28] मो samaTO D:\amarata.pm5\3rd proof
Page #289
--------------------------------------------------------------------------
________________ 10 ऋषिदत्ताचरित्रे चतुर्थोल्लासः ॥ ] [215 अथाऽपत्यद्वारम् - "मा भूरपत्यान्यवलोकमानः, स्नेहाकुलो मोहनृपारिणा यत् । चिक्षिप्सया नारकचारकेऽस्ति, दृढं निबद्धो निगडैरमीभिः ॥85॥[u.][a.k. 3 / 1] "आजीवितं जीव ! भवान्तरेऽपि च, शल्यान्यपत्यानि न वेत्सि किं हृदि । चलाचलैर्विविधाऽर्तिदानतोऽनिशं निहन्येत समाधिरात्मनः" ॥ 86 ॥ [ नन्दिनी] 5 [a.ka. 32] "त्राणाशक्तेरापदि सम्बन्धाऽनन्त्यतो मिथोऽङ्गवताम् । सन्देहाच्चोपकृते, र्माऽपत्येषु स्निहो जीव !" ॥ 87 ॥ [आर्या ] [a.ka. 3 / 4] अथ धनद्वारम् - "याः सुखोपकृतिकृत्त्वधिया त्वं मेलयन्नसि रमाममताभाक् । पाप्मनोऽधिकरणत्वत, एता हेतवो ददति संसृतिपातम्" ॥ 88 ॥ [a.ka. 4 / 1] "यानि द्विषामप्युपकारकाणि, सर्पोन्दुरादिष्वपि यैर्गतिश्च । शक्या च नापन्मरणाऽऽमयाद्या, हन्तुं धनेष्वेषु क एव मोहः" ॥ 89 ॥ [ इन्द्रवज्रा] [a.ka. 4 / 2] "ममत्वमात्रेण मनःप्रसाद-सुखं धनैरल्पकमल्पकालम् । 15 आरम्भपापैस्सुचिरं सुदुःखं, स्याद् दुर्गतौ दारुणमित्यवेहि" ॥ 10 ॥ [ उपजाति ] [a.ka. 4 / 3] "द्रव्यस्तवात्मा धनसाधनो न, धर्मोऽपि saarmbhtyaa'tishuddhH| निस्सङ्गतात्मा त्वतिशुद्धयोगान् , मुक्तिश्रियं यच्छति तद्भवेऽपि" ॥ 11 ॥ [इन्द्रवज्रा][a.ka. 4 / 4] 20 "क्षेत्र-वास्तु-धन-धान्य-गवाश्चै-र्मेलितैर्सनिधिभिस्तनुभाजाम् । क्लेश-पापनरकाभ्यधिकः स्यात् , को गुणो यदि न धर्मनियोगः" ॥ 12 ॥ [स्वागता] [a.ka.45] "आरम्भैर्भरितो निमज्जति यतः, प्राणी भवाम्भोनिधावीहन्ते कुनृपादयश्च पुरुषा, येन च्छलाद् बाधितुम् । 25 चिन्ता व्याकुलता कृतेश्चहरते यो धर्मकर्मस्मृति, विज्ञा ! भूरिपरिग्रहंत्यजत तं भोग्यं परैः प्रायशः" ॥93॥shaa.वि.[a.k. 4 / 6] "क्षेत्रेषु नो वपसि यत् सदपि स्वमेतद् , यातासि तत् परभवे किमिदं गृहीत्वा । तस्याऽर्जनादिजनिताऽघचयार्जितात्ते, भावी कथं नरकदुःखभयाच्च मोक्षः" ॥ 14 ॥ [va.ti.][a.ka. 47] 30 D:\amarata.pm5\3rd proof
Page #290
--------------------------------------------------------------------------
________________ 10 216] [ऋषिदत्ताचरित्रसंग्रहः ॥ अथ देहद्वारम् - "पुष्णासि यं देहमघान्यचिन्तयं-स्तवोपकारं कमयं विधास्यति । कर्माणि कुर्वन्निति चिन्तयाऽऽयति, जगत्ययं वञ्चयते हि धूर्तराट्" ॥ 15 ॥ [इन्द्रवंशा] [a.ka. 5 / 1] 5 "चेद् वाञ्छसीदमवितुं परलोकदुःख-भीत्या ततो न कुरुषे किमु पुण्यमेव । शक्यं न रक्षितुमिदं हि न दुःखभीतिः, पुण्यं विना क्षयमुपैति च वज्रिणोऽपि" ॥ 16 ॥ _ [वसन्त.][a.ka. 5 / 3] "देहे विमुह्य कुरुषे किमघं न वेत्सि ?, देहस्थ एव भजसे भवदुःखजालम् । लोहाश्रितो हि सहते घनघातमग्निर्बाधा न तेऽस्य, न नभोवदनाश्रयस्थः" ॥ 17 ॥ 1 [वसन्त.][a.ka. 5 / 4] "परोपकारोऽस्ति तपो जपो वा, विनिश्वराद् यस्य फलं न देहात् । स भाटकादल्पदिनाप्तगेहमृत्पिण्डमूढः फलमश्नुते किम्" ॥ 98 ॥ [ उपजाति ] [a.ka. 57] "मृत्पिण्डरूपेण विनश्वरेण, जुगुप्सनीयेन गदालयेन । 15 देहेन चेदात्महितं सुसाधं, धर्मान्न किं तद् यतसेऽत्र मूढ !" ॥ 19 ॥ [ उपजाति] [a.ka. 58] "अथिरेण थिरो समलेण, निम्मलो परवसेण साहीणो । देहेण जै विढप्पइ धम्मो, ता किं न पज्जत्तं" ॥ 100 ॥ [आर्या. ] [ वै.श./94] अथ विषयद्वारम् - 20 "अत्यल्पकल्पितसुखाय किमिन्द्रियार्थस्-त्वं मुह्यसि प्रतिपदं प्रचुरप्रमादः । एते क्षिपन्ति गहने भवभीमकक्षे, जन्तून् न यत्र सुलभा शिवमार्गदृष्टिः" ॥ 101 ॥ [वसन्त.][a. क. 6 / 1] "आपातरम्ये परिणामदुःखे, सुखे कथं वैषयिके रतोऽसि । जडोऽपि कार्यं रचयन् हितार्थी, करोति विद्वन् ! यदुदर्कतर्कम्" ॥ 102 ॥ [उपजाति] [a. क. 6 / 2] "यदिन्द्रियार्थैरिह शर्मबिन्दुवद् , यदर्णववत् स्वः शिवगं परत्र च । तयोमिथोऽस्ति प्रतिपक्षता कृतिन् ! विशेषदृष्ट्याऽन्यतरद् गृहाण तत्" ॥ 103 ॥ 1 [वंशस्थ] [a.ka. 63] "गर्भवास-नरकादिवेदनाः, पश्यतोऽनवरतं श्रुतेक्षणैः । 30 नो कषायविषयेषु मानसं, श्लिष्यते बुध ! विचिन्तयेति ताः" ॥ 104 ॥ [रथोद्धता] [a.ka. 65] 25 D:\amarata.pm5|3rd proof
Page #291
--------------------------------------------------------------------------
________________ ऋषिदत्ताचरित्रे चतुर्थोल्लासः ॥ ] "बिभेषि जन्तो ! यदि दुःखराशेस्-तदिन्द्रियार्थेषु रतिं कृथा मा । तदुद्भवं नश्यति शर्म यद् द्राग्, नाशे च तस्य ध्रुवमेव दुःखम्" ॥ 105 ॥ [ उपजाति ] [ a.ka. 6 / 7 ] "मृतः किमु प्रेतपतिर्दुरामयाः, गताः क्षयं, किं नरकाश्च मुद्रिताः । ध्रुवाः किमायु-र्धन-देह-बन्धवः, सकौतुको यद्विषयैर्विमुह्यसि" ॥ 106 ॥ [ उपेन्द्रवज्रा ] [ a.ka. 68 ] 44 'असुर- सुरपतीनां यो न भोगेषु तृप्तः, कथमिह मनुजानां तस्य भोगेषु तृप्तिः । जलनिधिजलपानाद् यो न जातो वितृष्णस्तृणशिखरगताम्भः पानतः किं स तृप्येत्" ॥ 107 ॥ [ मालिनी ][ ] 44 'ददतु तावदमी विषयाः सुखं, स्फुरति यावदमी हृदि मूढता । मनसि तत्त्वविदां तु विचारके, क्व विषयाः ? क्व सुखं ? क्व परिग्रहः " ॥ 108 ॥ [द्रुतविलम्बित ] "तावद्विमोहगहनं विषयाभिलाषो दुर्वारवैरिविसरो विकथावियोगः । रामा-रमारतिकराश्च भवन्ति तावद्, वैराग्यमेति हृदि न श्रुतजं नराणाम् ॥ 109 ॥ [ वसन्ततिलका ] 15 "उपार्जिताल्पेतरपुण्य-पापः, शरण्यवैराग्यपुरं प्रविक्षन् । अहं त्वदीयागमपत्रहस्तोऽप्यलम्ब्य, लम्बे स्मरशौल्किकेन" ॥ 110 ॥ [ उपे. ][ ] 44 'आत्मभूपतिरयं सचेतनः, पीतमोहमदिराविचेतनः । किङ्करस्य मनसोऽपि किङ्करै-रिन्द्रियैरहह किङ्करीकृतः " ॥ 111 ॥ [ स्थोद्धता ][ ] विषयस्य विषानां च, दूरमत्यन्तमन्तरम् । उपभुक्तं विषं हन्ति, विषयाः स्मरणादपि ॥ 112 ॥ [ ] भुवितलै कोइ न दिढ मै, विषय-कषाय हीन । 2रा ! तवर (ट्ठ) इस वीस-हिए, परछ पयास हीन ॥ 113 ॥ यदुत्तराध्ययनेऽपि - -- [ 217 6. 'सल्लं कामा विसं कामा, कामा आसीविसोपमा । कामे पत्थेमाणा, अकामा जंति दुग्गइं ॥ 114 ॥ [ आर्या ] [ उत्त/ 9-53] 44 'जहा कुसग्गेणुदयं, समुद्देण समं मिणे । एवं माणुस्सगा कामा, देवकामाणमंतिए" ॥ 115 ॥ [ श्लो. ] [ उत्त. / 7 -23] 1. कुसग्गे उदगं उत्तराध्ययने । D:\amarata.pm5\ 3rd proof 5 10 20 25
Page #292
--------------------------------------------------------------------------
________________ 218] [ऋषिदत्ताचरित्रसंग्रहः ॥ "जहा य किंपागफला मणोरमा, रसेण वण्णेण य भुज्जमाणा । ते खुद्दए जीवियपच्चवाए, एउवमा कामगुणा विवागे" ॥ 116 ॥ [ उपजाति ] [उत्त./32-20] "अच्चेइ कालो तूरंति राईओ, न यावि भोगा पुरिसाण निच्चा। __उविच्च भोगा पुरिसं चयंति, दुमं जहा खीणफलं व पक्खी ॥ 117 ॥ [ काव्यं ] [उत्त./13-31] खणमित्तसुक्खा बहुकालदुक्खा, पगामदुक्खा अन्निगाम्सुक्खा। संसारसुक्खस्स विपक्खभूया, खाणी अणत्थाण उ कामभोगा ॥ 118 ॥ [काव्यं ] [उत्त./14-13] 10 यद् दशवैकालिके च - विसएसु मणुन्नेसुं पेमं नाऽभिनिवेसए । अणिच्चं तेसि विन्नाय, परिणामं पुग्गलाण य ॥ 119 ॥ [ आर्या ] [ द.वै./8/59] पुग्गलाण परिणाम, तेसिं नच्चा जहा तहा । विणीयतिण्हो विहरे, सीईभूएण अप्पणा ॥ 120 ॥ [ द.वै./8/60] 15 परिजूर ते सरीरयं, केसा पंडुरया हवंति ते । से सोयबले य हायै, समयं गोयम ! मा पमायए ॥ 121 ॥ [ उत्त./10-21] परिजूरड ते सरीरयं, केसा पंडुरया हवंति ते । से चक्खुबले य हायै, समयं गोयम ! मा पमायए ॥ 122 ॥ [ उत्त./10-22] परिजूरै ते सरीरयं, केसा पंडुरया हवंति ते । 20 से घाणबले य हायै, समयं गोयम ! मा पमायए ॥ 123 ॥ [ उत्त./10-23] परिजूरै ते सरीरयं, केसा पंडुरया हवंति ते । से जिब्भबले य हायै, समयं गोयम ! मा पमायए ॥ 124 ॥ [ उत्त./10-24] परिजूरै ते सरीरयं, केसा पंडुरया हवंति ते । से फासबले य हायै, समयं गोयम ! मा पमायए ॥ 125 ॥ [ उत्त./10-25] 25 परिजूरै ते सरीरयं, केसा पंडुरया हवंति ते । से सव्वबले य हायड, समयं गोयम ! मा पमायए ॥ 126 ॥ [उत्त./10-26] 1.जीवियपच्चमाणा uttraadhyyne। D:\amarata.pm5\3rd proof
Page #293
--------------------------------------------------------------------------
________________ ऋषिदत्ताचरित्रे चतुर्थोल्लासः ॥ ] [219 इति तद्देशनां श्रुत्वा, धृत्वा भवविरक्तताम् । शश्वच्चन्द्रयशां साध्वीं, गङ्गसेना निषेवते ॥ 127 / / सा कथम् ? - "पढइ नवाई सुयाई, पढियाण वियारमायरै निच्चं । जहसत्तीए किरियं, कुणै भवभमणनिम्विन्ना ॥ 128 ॥ [ ] 5 "गुणिलोगसंगईए, तूसइ, रूसइ पराववाएसु । भूसइ सीलालंकार-जोगओ नियकुलं निच्चं ॥ 129 ॥ [ ] इतश्च तत्रैव पुरे, मासक्षपणकादिमम् । काचित् सङ्गाऽभिधा श्राद्धी, तप्यते दुष्करं तपः ॥ 130 ॥ कुर्यात् प्रभावनां भावा-न्नमस्कुर्यादिमां जनः । नृत्यं तन्वन्ति नित्यं, तत्पुरतः खेलका मुदा ॥ 131 ॥ मासक्षपणकारिण्या-महिमानं निरीक्ष्य च । श्रुत्वा श्रुतिभ्यां, लोकैश्-चक्रियमाणां गुणस्तुतिम् ॥ 132 ॥ नो गङसेना सङाया. निस्सनाया निरन्तरम । / श्राद्ध्यास्त्रिशुद्धिशुद्धायाः, प्रशंसां सोढुमर्हति ॥ 133 / / युग्मम् । 15 जनप्रत्यक्षमन्येधु-रनया गङ्गसेनया । निरीहायास्तपस्विन्याः, कलङ्को दत्तवानिति ॥ 134 / / यदेषा राक्षसीरूपा, रात्रौ भुङ्क्ते त्रिधाऽऽमिषम् । जनस्तुतिकृते लोके, तपः कुर्याद् दिवा दिवा ॥ 135 / / वचो जजल्प नाऽलीकं, सा तस्या निष्ठुरं मनाक् । सङ्गा कलङ्क तद्दत्तं, क्षमया सा तितिक्षते ॥ 136 / / यतः - दुज्जणमुहकोदंडा, वयणसरा पुव्वकम्मनिम्माया । साहूण ते न लग्गा, खंतीफलयं वहंताणं ॥ 137 ॥ [ उप.मा./138] "साहू कंतारमहाभएसु0, [अवि जणवए वि मुइअम्मि] / [अवि ते सरीरपीडं, सहति न लयंति य विरुद्ध"] ॥138॥[उप्.मा./41] 25 "जंतेहिं पीलिया वि hu0, [खंदगसीसा न चेव परिकुविया] / [वीयपरमत्थसारा, खमंति जे पंडिया हुंति"] ॥ 139 ॥ [ upa.mA./42] 20 D:\amarata.pm5|3rd proof
Page #294
--------------------------------------------------------------------------
________________ 220] [ऋषिदत्ताचरित्रसंग्रहः ॥ "जिणवयणसुइ0 [ सकण्णा, अवगयसंसारघोरपेयाला] / [बालाण खमंति जई, जैत्ति किं ittha achrerN"]||140||[up.maa./43 ] "क्षमा खड्गं करे यस्य, दुर्जनः किं करिष्यति । अतृणे पतितो वह्निः, स्वयमेव विनश्यति" ॥ 141 ॥ [ ] "कोकिलानां स्वरो रूपं, नारी रूपं पतिव्रता( तम् ) / विद्या रूपं कुरूपाणां, क्षमा रूपं तपस्विनाम्" ॥ 142 ॥ [ ] "दानं प्रियवाक्सहितं, ज्ञानमगर्वं क्षमान्वितं शौर्यम् । त्यागसहितं च वित्तं, दुर्लभमेतच्चतुर्भद्रम्" ॥ 143 ॥ [ ] सङ्गा संलेखनां कृत्वा तप्त्वा तीव्रतपांसि च । प्राणिनः क्षमयित्वाऽन्तेऽनशनं प्रतिपद्य च ॥ 144 / / अर्हत्-सिद्ध-महासाधु-श्रीधर्मशरणं श्रिता । तपःक्षान्तिप्रभावेन सा कालेन दिवङ्गता ॥ 145 / / इतश्च- कास-श्वास-गलत्कुष्ट-राजयक्ष्म-ज्वलज्ज्वरान् । शूल-स्फोट-स्फुरद्वात-जलोदर-भगन्दरान् ॥ 146 / / शिर:-श्रुत्य-'श्मरी-चक्षु-ग्रंथि-गोल-व्यथादिमान् । गङ्गा सङ्गाकृतावज्ञा, भुङ्क्ते रोगांश्च षोडशान् ॥ 147 / / युग्मम् । / प्रान्ते सम्यगनालोच्य, प्राक्कृतं दुःकृतं महत् । नागश्रीवज्ञाननिन्दां प्राप्य सा नरकेऽगमत् ॥ 148 ॥ यथा ज्ञाताध्ययने -[षोडशमे अवरकङ्काऽध्ययने नागसिरीब्राह्मणीदृष्टान्तः] 20 "तए णं ते समणा निग्गंथा धम्मघोसाणं थेराणं, अंतिए एयमटुं सुणंति, धिरत्थु णं णागसिरीए माहणीए, तहारूवे साहू साहुरूवे धम्मरूई अणगारे मासक्खमणपारणगंसि, सालइएणं जाव गाढेणं अकाले चेव जीवियाओ ववरोविए । तए णं ते समणा जाव थेराणं अंतिए एयमहू~ सोच्चा णिसम्म चंपाए नयरीए सिंघाडग-तिग चउक्क-चच्चर जाव बहुजणस्स एवमाइक्खंति, एवं भासंति, एवं पन्नवंति, एवं 25 परूवेंति, धिरत्थु णं णागसिरीए माहणीए जाव ववरोविए । तए णं ते माहणा [ चंपाए नयरीए] बहुजणस्स अंतिए एयमढे सोच्चाणिसम्म आसुरत्ता जाव मिसमिसेमाणा, 15 D:lamarata.pm5\3rd proof
Page #295
--------------------------------------------------------------------------
________________ ऋषिदत्ताचरित्रे चतुर्थोल्लासः ॥ ] [ 221 जेणे च नागसिरी माहणी, तेणेव उवागच्छंति, उवागच्छित्ता णागसिरिं माहणिं एवं वयासी हंता णागसिरी अपत्थियपत्थिए ! दुरंतपंतलक्खणे ! हीणपुण्णचाउद्दसे !, धिरत्थु णं तव अधण्णाए अपुण्णाए जावणिंबोलियाए जाए, णं तुमे धम्मरूई अणगारे मासक्खमणपारणगंसि सालइएणं जाव ववरोविए उच्चावएहिं [ अक्कोसणाहिं] अक्कोसंति, उच्चावयाहिं उद्देसणाहिं उद्देसंति, उच्चावयाहिं णिभच्छणाहिणिब्भच्छंति, 5 उच्चावयाहिं णिच्छोडणाहिं णिच्छोडेंति तज्जेति तालेंति सयाओ गिहाओ णिच्छुब्भंति । तए णं सा णागसिरी माहणी सयाउ गिहाओ णिच्छूढा समाणी, चंपाए नयरीए सिंघाडग-तिग-चउक्क-जाव बहुजणेणं हीलिज्जमाणी, खिसिज्जमाणी, गरहिज्जमाणी, तज्जिज्जमाणी, पव्वहिज्जमाणी, धिक्कारिज्जमाणी, थुक्कारिज्जमाणी, कत्थइ ठाणं वा निलयं वा अलभमाणी, दंडिखंडवसणा खंडमल्लय- 10 खंडा घड)गहत्थगया, फुट्टहडाहडसीसा मच्छिया चडगरेणं अण्णिज्जमाणमग्गा, गेहंगेहेणं देहवलियाए वित्तिं कप्पेमाणी, विहरड् । तए णं से णागसिरीए माहणीए तब्भवंसि चेव सोलस रोगायंका पाउब्भूया । तं जहा-कासे सासे जोणिसूले जाव कोड्ढे । तए णं सा णागसिरी माहणी, सोलसेहिं रोगायंकेहिं अभिभूया समाणी, अट्टदुहट्ट-वसट्टा कालमासे कालं किच्चा, छट्ठीए पुढवीए, उक्कोसेणं बावीस- 15 सागरोवमट्ठीएसु नेरइएसु नेरैत्ताए उववण्णा । सा णं तओ उव्वट्टित्ता मच्छेसु उववज्जइ, तत्थ णं सत्थवज्झा दाहवक्कंतीए कालमासे कालं किच्चा, अहे सत्तमाए पुढवीए उक्कोसेण तेत्तीसं सागरोवमट्ठीएसु नेइएसु णेरड्यत्ताए उववज्जइ । सा णं तओहिंतो जाव उव्वट्टित्ता तच्चं पि मच्छे उववण्णा । जाव कालमासे कालं किच्चा दोच्चं पि छट्ठीए पुढवीए, उक्कोसेन्न्ण्....| तओ अणंतरं उव्वट्टित्ता उरगेसु एवं जहा 20 गोसाले, तहा णेयव्वं, जाव रयणप्पभओ सण्णीसु उववण्णा । तओ उवट्टित्ता जाव इमाइं खहयरविहाणाइं जाव अट्टत्तरं च णं खरबायरपुढविकाइयत्ताए तेसु annegsyshsskhutto| __sA णं तओ अणंतरं उव्वट्टित्ता इहेव जंबूदीवे दीवे, भारहवासे, चंपाए णयरीए, सागरदत्तस्स सत्थवाहस्स भद्दाए भारियाए कुच्छिसि, सूमालियादारियत्ताए 25 प्च्चाइया"| [ ] एवं च- सा सागरोपमायुष्कं, तत्रत्यं परिपाल्य च । भुजोर:परिसपेषु, जल-स्थलचरादिषु ॥ 149 / / D:\amarata.pm5\3rd proof
Page #296
--------------------------------------------------------------------------
________________ 222] [ऋषिदत्ताचरित्रसंग्रहः ॥ यद् आगमे च - "अस्म( स )न्नि सरीसिव पक्खी, सीह उरगित्थि जंति जा छढेइ । कमसो उक्कोसेणं, सत्तमपुढविं मणुय-मच्छा" ॥ 150 ॥ [ बृ.सं./234] "वाला दाढी पक्खी, जलयर नरगा गया उ ऐकूरा । जंति पुणो नरएसुं, बाहल्लेणं न उण नियमो" ॥ 151 ॥ [ बृ.सं./235 ] भवान् भ्रान्त्वा बहूनेवं, ततः श्रीमतिपत्तने । तत्राऽऽस्ते श्रीधनश्रेष्ठी, राजमान्यो महधिकः ॥ 152 / / अस्ति स्वस्तिकरी तस्य, पत्नी रत्नवती सती । श्रीमत्याऽऽख्या सुता साऽभूत् तत्कुक्षौ पापयोगतः ॥ 153 / / 10 यत:"अणंताओ पावरासीओ, जया उद्य्माग्या। तया इत्थित्तणं पत्तं, सम्मं जाणाहि गोयमा" ॥ 154 ॥ [ ] शैशवे श्रीमतीपुत्र्या, गुरुयोगात् तथैकदा । देशनाश्रवणे तस्याः, सञ्जाता व्रतवासना ॥ 155 / / 15 स्वसद्मन्येत्य हे मातर् ! मयाऽद्याऽऽगमगी: श्रुता । जिघृक्षुतमस्म्येवं, तयोचे मातुरग्रतः ॥ 156 ॥ "सुयाणि मे पंचमहव्वयाणि, नरएसु दुक्खं च तिरिक्खजोणीसु । निविन्नकामा मि महन्नवाओ, अणुजाणह पव्वैस्सामि अम्मो" ॥ 157 ॥ [उत्त./19-11] 20 "अम्म ! ताय ! मए भोगा, भुत्ता विसफलोवमा । पच्छा कडुयविवागा अणुबंधदुहावहा" ॥ 158 ॥ [ उत्त./19-12] "इमं सरीरं अणिच्चं, असुइं asuisNbhvN। असासयावासमिणं, दुक्ख-केसाण भायणं" ॥159॥[उत्त्./19-13] "असासए सरीरम्मि, रई नोवलभामहे (ह्ण्)| 25 पच्छा पुरा व चइअव्वे, फेणबुब्बुयसंनिभे ॥160॥[सिलोगो] [उत्त./19-14] "माणुसत्ते असारम्मि, वाहीरोगाण आले॥ जरा-मरणघत्थम्मि, खणं पि न रमामहे (रमामि हं)" ॥ 161 ॥ [ utta./19-15] D:lamarata.pm5\3rd proof
Page #297
--------------------------------------------------------------------------
________________ ऋषिदत्ताचरित्रे चतुर्थोल्लासः ॥ ] [223 "जम्मं दुक्खं जरा दुक्खं, रोगा य मरणाणि य । अहो दुक्खो हु संसारो, जत्थ कीसंति जंतुणो( जंतवो)" ॥162॥[उत्त्./19-16] "खि( खे)त्तं वत्थं( त्थु ) हिरण्णं च, पुत्त-दारं च बंधवा । चैत्ताण इमं देहं, गंतव्वमवस्सं मे" ॥ 163 ॥ [ उत्त./19-17] "जहा किंपागफलाणं, परिणामो न सुण्द्रो। एवं भुत्ताण भोगाणं, परिणामो न सुंदरो" ॥ 164 ॥ [ उत्त./19-18] "अद्धाणं जो महंतं तु, अपाहेओ( ज्जो) पवज्जइ । गच्छंते से दुही होइ, छुहा-तन्हाइ पीडिए" ॥ 165 ॥ [ उत्त./19-19] "एवं धम्मं अकाऊणं, जो गच्छइ परं भवं । गच्छंते से दुही होइ, वाही-रोगेहिं पीडिए" ॥ 166 ॥ [ उत्त./19-20] "अद्धाणं जो महंतं तु, सपाहेओ( ज्जो) पवज्जइ । गच्छंते से सुही होइ, छुहा-तन्हाविवज्जिए" ॥ 167 ॥ [ उत्त./19-21] "एवं धम्मं पि काऊणं, जो गच्छइ परं भवं । गच्छंते से सुही होइ, अप्पकम्मे अवेयणे" ॥ 168 ॥ [ उत्त./19-22] "जहा गेहे पलित्तम्मि, तस्स गेहस्स जो फू। सारं भंडाणि नीएइ, असारं अवौज्झई" ॥ 169 ॥ [ उत्त./19-23] "एवं लोए पलित्तम्मि, जराए मरणेण य । अप्पाणं तारैस्सामि, तुब्भेहिं अणुमन्निया" ॥ 170 ॥ [ उत्त./19-24] माता-पितरौ prAhatuH"taM biMti'mmA-पियरो, सामन्नं पुत्ति ! दुच्चरं । गुणाणं तु सहस्साणि, धारेयव्वाइं भिक्खुणो" ॥171॥[उत्त्./19-25] "सुहोइया तुमं पुत्ति !, सुकुमाले सुम्ज्जिया। न ह( हु )सी पभू तुमं पुत्ति !, सामन्नमणुपालिया" ॥ 172 ॥ [ उत्त./19-35] "जावज्जीवमविस्सामो, गुणाणं तु महब्भरो । गरुओ लोहभारो व्व, जो पुत्ति होइ दुव्वहे" ॥ 173 ॥ [ उत्त./19-36] 25 "आगासे गंगसोअ व्व, पडिसोय व्व दुत्तरो । बाहाहिं सागरो चेव, तरियव्वो गुणोदही" ॥ 174 ॥ [ utta./19-37] D:\amarata.pm5\3rd proof
Page #298
--------------------------------------------------------------------------
________________ 224] [ऋषिदत्ताचरित्रसंग्रहः ॥ "वालुआकवले चेव, निस्साए य संजमे । असिधारागमणं चेव, दुक्करं चरियं तवो" ॥ 175 ॥ [ उत्त./19-38] "अहिव्वेगंतदिट्ठीए, चरित्ते पुत्ति ! दुच्च्रे। जवा लोहमया चेव, चावेयव्वा सुदुक्करं" ॥ 176 ॥ [ उत्त./19-39] 5 "जहा अग्गिसिहा दित्ता, पाउं होइ सुदुक्करं । तह दुक्करं करेउं जे, तारुण्णे समणत्तणं" ॥ 177 ॥ [ उत्त./19-40] "जहा दुक्खं भरेउं, जे होइ वायस्स kotthlo। taha दुक्खं करेउं, जे कीवेणं समणत्तणं" ॥ 178 ॥ [उत्त./19-41] "जहा तुलाए तोलेउं, दुक्करं मंदरो गिरी। 10 जहा णिहुयं णिस्संकं, दुक्करं समणत्तणं" ॥ 179 ॥ [ उत्त./19-42] "जहा भुयाहिं तरिउं, जं दुक्करं रयणायरो । तहा अणुवसंतेणं दुत्तरो दमसागरो" ॥ 180 ॥ [उत्त./19-43] "भुंज माणुस्सए भोए, पंचलक्खणए तुमं । भुत्तभोगा तुमं पुत्ति !, पच्छा धम्मं चरिस्ससि" ॥ 181 ॥ [ उत्त./19-44] 15 श्रीमती प्राह "सो biMta'mmA-पियरो, एवमेयं झाफुद्द्ण्। इहलोगनिप्फ (प्प )वासस्स, na'tthi किंचि वि दुक्करं" ॥ 182 ॥ [ उत्त./19-45] "सारीर-माणसा चेव, वेयणाओ अणंतसो । मए सोढाओ भीमाओ, असइ दुक्खभयाणि" ॥ 183 ॥ [ उत्त./19-46] 20 "जरा-मरणकंतारे, चाउरते भ्याग्रे। मए सोढाणि भीमाणि, जम्माणि मरणाणि य" ॥ 184 ॥ [ उत्त..19-47] "जहा इहं अगणी उण्हो, इत्तोऽणंतगुणो थिण्। नरएसु वेयणा उण्हा, अस्साया वेइया मए" ॥ 185 ॥ [ उत्त./19-48 ] "जहा इहं इमं सीयं, इत्तोऽणंतगुणं तहिं । 25 नरएसु वेयणा सीया, अस्साया वेइमा मए" ॥ 186 ॥ [ उत्त./19-49] "तत्ताई तंब-लोहाइं, तौयाइं सीसगाणि य । पाइओ कलकलंताई, आरवंतो सुभेरवं" ॥ 187 ॥ [utta./19-69] D:\amarata.pm5\3rd proof
Page #299
--------------------------------------------------------------------------
________________ 10 ऋषिदत्ताचरित्रे चतुर्थोल्लासः ॥ ] [225 "तिव्व-चंड-प्पगाढाओ, घोराओ ऐदुस्सहा । महब्भयाओ भीमाओ, नरएसु वेइया मए" ॥188॥[उत्त्./19-73] "जारिसा माणुसा लोए, ताया दीसंति वेयणा । इत्तो अणंतगुणिआ, नरएसु दुक्ख वेयणा" ॥ 189 ॥ [ उत्त./19-74] / "सव्वभवेसु अस्साया, वेयणा वेइआ मए । निमिसंतरमित्तं पि, जं साया na'tthi वेयणा" ॥ 190 ॥ [उत्त./19-75 ] "अच्छिनिमीलनमित्तं, na'tthi सुहं दुक्खमेव पडिबद्धं । नरए नेरड्याणं, अहोनिसं पच्चमाणाणं" ॥ 191 ॥ आर्या ॥ [भ.भा./167] "नरएसु जाइं ऐक्खडाइं, दुक्खाइं प्र्म्तिक्खाई। को य वण्णेही ताई, जीवंतो वासकोडी वि" ॥ 192 ॥ [ उप.मा./279 ] "कक्खडदाहं सामलि, असिवण0 [ वेयरणि-पहरणसएहिं] / [ना जायणाउ पावंति, नारया तं अहम्मफलं] ॥ 193 ॥ [ उप.मा./280] माता prAha"taM biMta'mmA पियरो, छंदेणं पुत्ति ! पव्वया । नवरं पुण सामन्ने, दुक्खं निप्पडिकम्मया" ॥ 194 ॥ [उत्त./19-76 ] पडिवज्जसु सामण्णं, एवं वुत्तं जहा सुयं । अम्मा-piUhiM'NunnAyA, पत्ता गुरूवस्सए ॥ 195 / / गृहीत्वा तत्र चारित्रं, पवित्रं परिपालयेत् । भद्राप्रवर्तिनीपार्श्वे, श्रीमती बाल्यतस्सती ॥ 196 / / मासभक्तादिकं सा तु , तप्यते दुस्तपं तपः । प्रवत्तिन्यादिसाव्यस्तां, शिक्षयन्ति क्षणे क्षणे ॥ 197 / / सहसा सह साध्वीभिः, स्पर्धते वर्धते रुषा । पुनः पुन अयःच्छदि, तन्तनीति तपस्विनी ॥ 198 / / श्रीमतीव्रतिनी गेहि-भाषया कलहायते । क्रोधिनी सह साध्वीभिस्-तत्तपः स्यात् ततो वृथा ॥ 199 / / 25 D:\amarata.pm5\3rd proof
Page #300
--------------------------------------------------------------------------
________________ 226] [ऋषिदत्ताचरित्रसंग्रहः ॥ yadAgame"jattha य गिहि(ह)त्थभासाहिं, भासए अज्जिया सुरुट्ठा वि । तं गच्छं गुणसायर !-समणगुणविवज्जियं जाण" ॥ 200 ॥ आर्या |[g.p./111] "मासे मासे उ जा अज्जा, एगसित्तेण पारए । कलहै गिहित्थभासाहिं, सव्वं तीइ निरत्थयं" ॥ 201 ॥ आर्या [ग./प.134 ] "मासोपवासनिरतास्तु वदन्तु सत्यं, ध्यानं करोतु , विदधातु बहिर्निवासम् । ब्रह्मव्रतं चरतु , भैक्ष्यरतोऽस्तु नित्यं, क्रोधं करोति यदि, सर्वमनर्थकं तत्" ॥ 202 ॥ 1 [वसन्ततिलका ] [ ] "कलहणकोहणसीलो, भंडणसीलो विवाग( य )सीलो a। 10 जीवो निच्चुज्जलिओ, निरत्थयं संजमं चरै" ॥ 203 ॥ [ उप.मा./131] "जह वणदवो वणदवदवस्स जलिओ खणेण निद्दहै । एवं कसायपरिणओ, जीवो तव-संजमं दहै" ॥ 204 ॥ [ उप.मा./132] "फरुसवयणेण दिणतवं, अहिक्खिवंतो हणइ मासतवं । वरिसतवं सवमाणो, हणइ हणतो य सामण्णं ॥ 205 ॥ [ उप.मा./134] 15 "कोहो पीइं पणासेइ, माणो विणयनासणो । माया मित्ताणि नासेइ, लोभो सव्वविणासणो" ॥ 206 ॥ [ द.वै./8/38] "कोहो य माणो य अणिग्गहीया, माया य लोभो य प्व्द्द्द्द्मान्ना। चत्तारि एए कसिणा कसाया, सिचंति मूलाइ पुणब्भवस्स ॥ 207 ॥ [ द.वै./8/40] "पक्षं संज्वलनः क्रोधो, प्रत्याख्यानो मासचतुष्टयम् । 20 अप्रत्याख्यानको वर्ष, जन्माऽनन्तानुबन्धकः" ॥ 208 ॥ [यो.शा./4/7] "वीतराग-यति-श्राद्ध-सम्यग्दृष्टित्वघातकाः । ते देवत्व-मनुष्यत्व-तिर्यक्त्व-नरकप्रदाः ॥ 209 ॥ [ यो.शा./4-8] "तत्रोपतापकः क्रोधः, क्रोधो वैरस्य कारणम् । दुर्गतेतिनी क्रोधः, क्रोधश्शमसुखार्गला" ॥ 210 ॥ [यो.शा./4-9] 25 "उत्पद्यमानः प्रथम, दहत्येव स्वमाश्रयम् । क्रोधः कृशानुवत् पश्चादन्यं दहति वा न वा" ॥ 211 ॥ [ यो.शा./4-10] "ओड 564o उधार, तिन्नि vi2 43 / / अळुं तावई, पर तवई, परत हाणि करेई" ra1rA D:\amarata.pm53rd proof
Page #301
--------------------------------------------------------------------------
________________ 10 ऋषिदत्ताचरित्रे चतुर्थोल्लासः ॥ ] [227 "जं अज्जियं चरित्तं, देसूणाए य पुव्वकोडीए । तं पि कसाइयमित्तो, हारेइ नरो मुहुत्तेणं" ॥ 213 ॥ [सं.सि./68] यद् आगमे -[] "कोहवसट्टे णं भंते ! जीवे किं जणइ ? किं बंधै ?, किं पकरेइ ?, किं चिणाइ ?, किं उवचिणाइ ?-गोयमा ! कोहवसट्टे णं जीवे आउयवज्जाओ सत्त 5 कम्मप्पगडीओ सिढिलबंधबंधाओ धणियबंधणबंधाओ पकरेइ, हस्सकालट्ठिईओ दीहकालट्ठिईओ, मंदाणुभावाओ, तिव्वाणुभावाओ पकरेइ, अप्पपएसग्गाओ बहु पएसग्गाओ पकरेइ, आउयं च णं कम्मं सिय बंधै नो सिय बंधै, असायावेयणिज्जं च णं कम्मं भुज्जो भुज्जो उवचिणाइ । अणाइयं च णं अणवयग्गं । दीहमद्धं चा उरंत संसारकंतारं अणुपरियट्टै । कोपाटोपमनालोच्य, मिथः कलहसंभवम् । प्रान्ते चाऽऽराधनां कृत्वा, श्रामण्यमनुपाल्य च ॥ 214 ॥ ईशाननामके स्वर्गे, सा द्वितीये द्वितीयके । ईशानेन्द्रशचीभाव-मापन्नापुण्ययोगतः ॥ 215 / / [युग्मम्] पञ्चाशत्पल्यायुकं प्रपाल्य सा । हरिषेणमुनेः पुत्री, त्वं जाता ऋषिदत्तका ॥ 216 / / पूर्वकर्मवशाद् भद्रे ! कलङ्कोऽयं बभूव ते । एवं पूर्वभवान् श्रुत्वा, प्राप्ता जातिस्मृतिस्तया ॥ 217 / / गतवति विततायु:-कर्मणि प्रान्तमन्तःकरणशरण वैरि-ध्वंसनादाप्तकीर्ति । अथ पृथुमथिताऽऽपत् , केवलि[ल]द्वन्द्वमेतत् , परमपदमुदारा-'ऽनन्दसन्दोहमूहे । / 218 / / [मालिनी] ___ इति श्री शीलमाहात्म्यपवित्रे, ऋषिदत्ताचरित्रे ऋषिदत्तापूर्वभवकथनदीक्षाग्रहण-स्वर्ग( मोक्ष )गमनाऽऽख्यश्चतुर्थ उल्लासः सम्पूर्णः ॥ch। श्रीरस्तु । तैलाद् रक्षेज्जलाद् रक्षेत् शिथिलबन्धनात् । परहस्तगताद् रक्षेद् एवं वदति पुस्तिका ॥ 1 ॥ छः |shriiH। शुभं bhavatu । D:\amarata.pm513rd proof
Page #302
--------------------------------------------------------------------------
________________ 228] [ ऋषिदत्ताचरित्रसंग्रहः ॥ संवत् 1569 वर्षे, शाके 1434 प्रवर्त्तमाने, आषाढे मासे शुक्लपक्षे, 3 तृतीयायां तिथौ, सोमदिने, श्रीवृद्धतपागच्छे युगप्रधान-भट्टारक-श्रीपुरन्दरसर्वयतिगुणसुन्दर-गच्छाधिराज श्रीश्रीश्री ज्ञानसागरसूरीश्वराणां शिष्य-उपाध्याय श्रीज्ञानवर्धनगणीनां शिष्यानुशिष्य पं. लब्धिवर्धनगणीनां विलोकनार्थं लिखावितं । 5 छ । शुभं भवतु । श्रीरस्तु । कल्याणं भूयात् । श्रीस्तंभतीर्थे jyo0(तिषी) हरदासेन लिखितं ॥ श्री ॥ मंगलमस्तु । / (2) जीत - ला.द.भे.सू. 9187, पत्र 56-नी पुष्पिका इति श्री शीलमाहात्म्यपवित्रे ऋषिदत्ताचरित्रे ऋषिदत्तापूर्वभवकथन-दीक्षाग्रहण स्वर्ग(मोक्ष)गमनारव्यश्चतुर्थौल्लास: सम्पूर्णम् ॥ श्रीरस्तु । संवत् 1824 ना वर्षे, 10 दीवबंदिरे, लिखितं पं. हरिरुचिना paM0 गणेशरुचिवाचनार्थम् । . . D:\amarata.pm5\3rd proof
Page #303
--------------------------------------------------------------------------
________________ D:\amarata.pm5\3rd proof ajJAtakartRkaM RSidattAcaritram //
Page #304
--------------------------------------------------------------------------
Page #305
--------------------------------------------------------------------------
________________ OM नमः सिद्धं ॥ अज्ञातकर्तृकं ऋषिदत्ताचरित्रम् ॥ दुग्गइपहपत्थाणं, अब्भक्खाणं पयासयंतीए । रिसिदत्ताए बहुसो, बहुसोयसंतावा ॥ 1 ॥ व्याख्या-ऋषिदत्तया प्राप्ताः, के ? 'बहुसोयसंतावा', शोकहेतवः संतापा: शोकसंतापाः, बहवश्च ते शोकसंतापाश्च, बहुशोकसंतापाः । किं एकवारं ? ityAha'bahuso' बहुशः अनेकधा । 'पयासंतीए' प्रकाशयन्त्याः असत् प्ररूपयन्त्याः । किं तत् ? 'अब्भक्खाणं' अभ्याख्यानम् , व्यलीकं, आलम् इत्यर्थः । किंविशिष्टं ? 'दुग्गइपहपत्थाणं' दुर्गस्तिर्यग्नरकरूपायाः पन्था दुर्गतिपन्थाः, दुर्गतिपथः, तत्र 10 प्रस्थानं गमनं । यद्वा दुर्गतिपथाम् प्रस्थानमिव प्रस्थानं, गमनलग्नसाधनवस्तुविन्यासमिति भावः । संक्षेपार्थोऽयम् , व्यासार्थस्तु कथानकादववसेयः । तच्चेदम् - अस्तीह भरतक्षेत्रे देशो नाभिनिवेशभूः । मध्यदेश इति ख्यातो मध्यदेश इवावनेः ॥ 1 ॥ पुरं तत्रास्ति विपदां मर्दनं रथमर्दनम् । दानकोविदयत्पौरच्छात्राः कल्पद्रुमादयः ॥ 2 ॥ तस्मिन्नासीत् किल महारथो हेमरथो नृपः । यस्यासिर्भुजगः क्षोणीभुजां लक्ष्मीमकामयत् ॥ 3 ॥ स्वरूपविजितानङ्गवल्लभा वल्लभाऽभवत् । सुयशाः सुयशास्तस्य त्रस्यदेणविलोचना ॥ 4 ॥ 1. वावनौ vi0 / D:\amarata.pm5\3rd proof
Page #306
--------------------------------------------------------------------------
________________ 232] [ऋषिदत्ताचरित्रसंग्रहः ॥ सुतस्तयोस्तु कनकरथोऽजन्यनिरुद्धरुक् । 1चित्रं येनार्पिता हन्त, हस्तेन द्विषतामुचा ॥ 5 ॥ इतः पुर्यस्ति कावेरी कौबेरीव पुरी श्रिया । सुन्दरपाणिः पृथिवीपतिः पालयति स्म ताम् ॥ 6 ॥ पौलोमी वासवस्येव वासुला तस्य वल्लभा । असूत रुक्मिणी नाम तनयां तविषीमिव ॥ 7 ॥ सुतामुद्यौवनां वीक्ष्य तामथो पितुरन्तिकं । प्राहिणोज्जननी सर्वाङ्गीणाभरणधारिणीम् ॥ 8 ॥ कृतप्रणामामारोप्य तनयामङ्कमञ्जसा । विलोक्य च नृपोऽपीति चिन्तयामास चेतसि ॥ 9 ॥ कस्मै वराय दातव्या यौवनस्थयमङ्गजा । हुं ज्ञातमस्ति कनकरथो हेमरथात्मजः ॥ 10 ॥ अस्याः स एव सगुणः पतिर्भवति नापरः । इति मन्त्रिभिरालोच्य तस्मै दूतं विसृष्टवान् ॥ 11 ॥ दूताहूतोऽथ कनकरथः स्वपितुराज्ञया । सद्यश्चचाल कावेरी प्रति सैन्यैरनुद्रतः ॥ 12 ॥ क्रमतो गच्छतस्तस्य प्रयाणैरविलम्बितैः । आवासाञ्जगृहे सैन्यं सीमान्तवनभूमिषु ॥ 13 / / उत्तार्यमाणभारेषु रवणेषु विराविषु । परितस्ताड्यमानासु पटमण्डपपङ्क्तिषु ॥ 14 ॥ उत्पर्याणितपृष्ठेषु वेल्लत्सु भुवि वाजिषु । स्तम्भमानीयमानेषु कुञ्जरेषु निषादिभिः ॥ 15 ॥ वेत्रासनमलङ्कृत्य स्थितं चूततरोस्तले । कुमारं कश्चिदागत्य दूतः साकूतमब्रवीत् ॥ 16 ॥ त्रिभिर्विशेषकम् ॥ 1. येनारिबाणसंभूतिरुषा कीर्तिः कृता करे ॥ 5 ॥ vi0 u0 / 2. पालः P. / 3. रन्तिके vi0 / 4. 'राविषु vi0| D:\amarata.pm5|3rd proof
Page #307
--------------------------------------------------------------------------
________________ [233 ऋषिदत्ताचरित्रम् ॥ ] कुमार ! पौरुषाधार ! तवारिदमनो नृपः । समादिशति वीराणां गणनासु धुरि स्थितः ॥ 17 ॥ यदस्मद्देशसीमान्तप्रवेशस्तव मृत्यवे । मृगस्येव मृगारातिगृहान्तरविहारिता ॥ 18 / / युद्धश्रद्धमतेस्तत् त्वं मम रे रे पुरो भव । यद्यसि प्रधनाकाङ्क्षाकण्डूलभुजमण्डलः ॥ 19 / / ममाज्ञामथवाऽऽदाय निवर्तस्व गृहानभि । पुत्रशोकानभिज्ञाऽस्तु जननी ते तपस्विनी ॥ 20 ॥ वचस्यवसिते तस्य भृकुटीभीषणाननः । कुमार: स्माह रे दूत ! गत्वा तं कुलपांशनम् ॥ 21 ॥ आत्मनः स्वामिनं ब्रहि. यदयं नपनन्दनः । त्वामेव हन्तुमायातो वैनतेय इवोरगम् ॥ 22 ॥ युग्मम् ॥ यदाज्ञा भुवनभ्रान्तिश्रान्तेषु रिपुमौलिषु । विशश्राम स मे हेमरथस्तातोऽद्य लज्जते ॥ 23 / / यदि त्वयि समायाते क्रममुत्क्रमयाम्यहम् । स्थितोऽहमेष संनह्य युद्धकौतुकतर्षितः ॥ 24 / / इत्युदीर्य स्फुरद्धैर्यः कुमारः स्फारमत्सरः । अधारयद् गले दूतमथ नूतनविक्रमः ॥ 25 ॥ गत्वाऽऽचख्यौ स दूतोऽपि स्वामिने रणकामिने । कुमारोदन्तमखिलं संपरायभियां खिलम् ॥ 26 / / दूताख्यातमिति श्रुत्वा कुमारं प्रति भूपतिः । उच्चचाल चमूपांशु-प्रकरच्छन्नभास्करः ॥ 27 / / वाताश्विभिः परिज्ञाय तमायान्तं रणेच्छया । स्माभिषेणयति क्षोणि-पालसूरपि वैरिणम् ॥ 28 / / 1. गृहान् प्रति vi0 / 2. भ्रकुटी vi0 / 3. त्व vi0 / 4. श्रान्तेव vi0 / 5. 'मा कर्षयाम्यहम् । 6. युद्ध vi0 / 7. खिलां P. / 8. "matha vi0 L. I D:\amarata.pm5|3rd proof
Page #308
--------------------------------------------------------------------------
________________ 234] [ऋषिदत्ताचरित्रसंग्रहः ॥ वक्षसीव जगत्त्रय्या व्योम्नि पीनपयोधरे । तदाश्वीयखुरोधूता धूलिः कम्बुकतामगात् ॥ 29 / / अथ तुल्यप्रतिद्वन्द्वी युगान्तप्रतिचारकः । मिथो मिलितयोरासीद् दारुणः सैन्ययो रणः ॥ 30 ॥ तूर्यताम्रानकध्वानक्ष्वेडाबंहितहेषितैः । तदा नादमयं विश्वमयं विश्वमजायत ॥ 31 ॥ घनाघनेषु वर्षत्सु शरेषु शरधोरणीम् । विपक्षवाहिनीहंसैरुड्डीयोड्डीय निर्गतम् ॥ 32 ॥ अथोच्चैर्धार्यमाणोऽपि वल्गाचालिभिरञ्जसा । गत्वाऽरिदमनं प्राह कुमारोऽसमसाहसः ॥ 33 ॥ रे संग्रामसरोभेक ! विवेकविकलाऽऽकृते ! / आगतोऽयमसिआसचिकीस्त्वां भुजगो मम ॥ 34 ॥ वदन्निति पराजित्य कृतायुधमनायुधः । अग्रहीद् विग्रही जीवग्राहमेवारिभूपतिम् ॥ 35 / / अथ दत्त्वा प्रयाणानि वीरः कतिपयानि सः । तं मुमोच पुना राज्यभाजनीकृत्य भूपतिम् ॥ 36 / / तदानीं सोऽपि संतज्य राज्यं प्राज्यविरागवान् । प्रव्रज्य च शिवं प्राप तीर्थे तीर्थकृतो नमः ॥ 37 ॥ $$ कुमारोऽपि व्रजन्नेका-मटवीमटति स्म सः । सइंहिकेयभियेवास्यां नार्केन्दू किरतः करान् ॥ 38 ॥ तदन्तरे महीनाथ-सूनोरथ वरूथिनी । आवास्य तामरण्यानीमकरोद् नगरीनिभाम् ॥ 39 / / सायाह्ने च समागत्य सभासीनं नृपात्मजम् । प्रणेमुर्जलवीक्षायै प्रस्थापितचराश्चराः ॥ 40 ॥ 1. तानानकस्वान vi0 / 2. मिदं vi0 L. / 3. गतः P. / 20 D:lamarata.pm5\3rd proof
Page #309
--------------------------------------------------------------------------
________________ [235 ऋषिदत्ताचरित्रम् ॥ ] तानवादीत् कुमारोऽपि प्रसादाञ्चितया गिरा । किं चिरेण समायाता यूयं, तेऽपीदमूचिरे ॥ 41 ॥ जग्मिवांसो वयं देवादेशतः स्थानकादतः । अपश्यामैकमम्भोधिसदृशं प्रान्तरे सर: ॥ 42 / / तत्र यामो वयं यावत् तावच्चूतवनान्तरे । वनश्रियमिवाद्राक्ष्म दोलाकेलिं वितन्वतीम् ॥ 43 / / स्वर्वधूरूपविजयादुदस्तामिव केतनम् । बिभ्रती कबरी लोलायितामेकां सुलोचनाम् ॥ 44 ॥ युग्मम् । / विलोक्य सहसाऽकस्मादस्मान् वनमृगीव सा । अलक्षितगतिः क्वापि तरुकुञ्जे तिरोदधे ॥ 45 ॥ विलोकयद्भिरथ तत् काननं तरुणा तरुम् । नैव सा ददृशेऽस्माभिर्गतभाग्यैरिवौषधीः ॥ 46 / / वेलाऽलगत्ततोऽस्माकं हेलाविजितशात्रव ! / इत्याकर्ण्य कुमारोऽपि विस्मयात्तरलोऽभवत् ॥ 47 / / अत्रान्तरे च तरणिः पत्रैरापीय वारुणीम् । मुक्ताम्बरोऽपरोदन्वत्तटे क्षीव इवालुठत् । / 48 / / विध्यातेऽत्र चित्रभानौ पयोधिसलिलैरिव । धूमेनेव तदीयेन व्यानशे तमसा जगत् ॥ 49 ॥ अथाभिवादयन् सप्त-ऋषीनिव पुर:स्थितान् । प्रसारितकरः साक्षादुद्ययौ यज्वनामिनः ॥ 50 ॥ तान् विसृज्य कुमारोऽथ सान्ध्यकृत्यं विधाय च । हंसतूलीमलङ्कृत्य तां निनाय विभावरीम् ॥ 51 ॥ अथोच्चकैः प्रयुञ्जानास्तस्मै जयजयाशिषम् । प्रातनिवेदयामासुरिति मङ्गलपाठकाः ॥ 52 ॥ 1. तरुणाकुलम् L. / 2. dato vi0 / 3. yotta vi0 / D:\amarata.pm5|3rd proof
Page #310
--------------------------------------------------------------------------
________________ 236] [ऋषिदत्ताचरित्रसंग्रहः ॥ शय्यां त्यज कुमारेन्द्र ! विभातेयं विभावरी । तमस्तिरोहिता याऽभूदाविर्भूतं श्रिया तया ॥ 53 / / निशम्येति कुमारोऽपि शकुनग्रन्थिमादरात् । बबन्ध सिद्धये तूर्णं तल्पमुज्झाञ्चकार च ॥ 54 ॥ प्रक्षाल्य वदनाम्भोजं देवपूजां विधाय च । अदापयत् प्रयाणाय ढक्कामथ नरेन्द्रसूः ॥ 55 ॥ ढक्कानिनदमाकर्ण्य प्रयाणोपक्रमं ततः । कुर्वाणे सत्वरं सैन्ये तुमुलाकुलिताम्बरे ॥ 56 / / निजैः कतिपयैरेव सवयोभिः समन्वितः । चचाल चरनिर्दिश्यमानवा नृपात्मजः ॥ 57 / / युग्मम् । / अग्रेसर: कुमारस्य प्लवमानः प्लवङ्गवत् । एकस्तारगिरा कश्चि-दपाठीदिति मागधः ॥ 58 / / व्योमश्रीकुचकुङ्कमपङ्को दिनमुखतरुप्रवालभरः । तिमिरवनदावदहनः प्रभवति भगवानयं भानुः ॥ 59 / / [आर्या] तीरं तीरमनारतमटतस्तत्सङ्गमाशया सरसः । संघटयति पतिरह्नाममुं दयितां चक्रवाकस्य ॥ 60 ॥ तदथाम्रवणं भूपनन्दनो बन्दिनो गिरि । दत्तकर्णः क्रमेणाऽऽप ससखो निकषा सरः ॥ 61 / / तदन्तश्चरनिर्दिष्टलतान्तरितविग्रहः । तां ददर्श तथैवैष विस्मितश्चेत्यचिन्तयत् ॥ 62 ॥ यदीयं स्वर्वधूर्नेत्रमाला तत्सफला हरेः । भोगीश एव भोगीशस्तन्वीयमुरगी यदि ॥ 63 / / स्त्रीरत्नमीदृशं मर्त्यलोकेऽस्मिन् घटतेऽपि न । कर्पूरपूर: किमहो जायते लवणाकरे ? ॥ 64 / / 1. तेऽम्बरे vi0 / 2. रहनां नन vi0 / 3. तदन्वा vi0 / 4. भोगी sa eva vi0 / D:lamarata.pm5\3rd proof
Page #311
--------------------------------------------------------------------------
________________ [237 ऋषिदत्ताचरित्रम् ॥ ] यदि वा मानुषीयं तदस्या वेधा न वास्तवः । पटुः कर्मणि कुग्रामे कुविन्दः किं नु विन्दति ? ॥ 65 ॥ इति चिन्तासमाचान्तचेता यावन्नृपात्मजः । तद्दर्शनसुखेनास्ते सैन्यं तावदुपाययौ ॥ 66 / / तुरङ्गखुरकुद्दालदारितावनिरेणुभिः । तद् वनं पुनरावृत्तरात्रिध्वान्तैरिवानशे ॥ 67 / / आयातसैन्यतुमुलमाकर्ण्य भयसंभ्रमात् । साऽनेशत् तरुणी तोयकरिणीव वनान्तरे ॥ 68 ॥ सर:परिसरक्षोणिमण्डले तरुमण्डले । उत्प्रयाणमथो तत्र चमूरपि चकार सा ॥ 69 / / कुमारस्तु चरेणेव स्मरेणाकृष्टमानसः । सम्भ्रमी बम्भ्रमीति स्म तामपश्यन् सुलोचनाम् ॥ 70 / / भ्रमन्नुर्वीरुहामन्तः कुमारो मारविह्वलः । चैत्यं केतुकरेणाऽऽकारयदेकमलोकत ॥ 71 / / एतस्मिन् भविता सापि भामिनी सुरसद्मनि । विचिन्त्येति विवेशाथ तदन्तः क्षितिपात्मजः ॥ 72 ॥ मूर्ति विधोरिव सुधा-गौरां दूरात् तमोपहाम् । नाभेयस्य विभोस्तत्र स ददर्श महाशयः ॥ 73 ॥ ततो न्याय्यविदानाय्य नानपुष्पोच्चयं स्वयम् । सुधीविधिवदानर्च धन्यम्मन्यो जिनोत्तमम् ॥ 74 ॥ अथ तुष्टाव सद्भावपावनीभूतमानसः । स पाणी संपुटीकृत्य हर्षाश्रुभिरितेक्षणः ॥ 75 ॥ निःशेषसखसंदोह-कन्दकन्दलनाम्बद । / जयामेयगुणग्राम ! नाभेय ! जिनपुङ्गव ! ॥ 6 ॥ अद्य मे सफलं चक्षुरद्य मे सफलं शिरः । अद्य मे सफलः पाणिरद्य मे सफलं वचः ॥ 77 ॥ 1. नास्ति vi0 / 2. शायं vi0 / D:\amarata.pm5\3rd proof
Page #312
--------------------------------------------------------------------------
________________ 238] [ऋषिदत्ताचरित्रसंग्रहः ॥ दृष्टोऽसि वन्दितोऽसि त्वं पूजितोऽसि स्तुतोऽसि यत् । वदन्निति स तीर्थेशं प्रणनाम मुहुर्मुहुः ॥ 7 ॥ तस्मिन्नवसरे प्रांशुर्मुनिरेकः समाययौ । जराभिदेलिमवपुः प्रलम्बितजटाभरः ॥ 79 / / तया नायिकया प्रौढोदूढपुष्पकरण्डकः । कुमारदर्शनोत्पन्नकौतुकोत्तानलोचनः । 80 ॥ युग्मम् ॥ मुनेः स्फारलताकारजटाभारतिरोहिता । हृतचेताः कुमारस्य ज्ञातमन्तुरिवात्मनः ॥ 81 / / सापि बाला विशालाङ्गविभादत्तमुदं दृशोः । महीपतिसुतं निध्यायन्ती दध्याविदं हृदि ॥ 82 / / किमिन्द्रः किमु वा चन्द्रः किमु वाऽसौ दिवाकरः । देवः किमथवा साक्षादयं मकरकेतनः ? ॥83 / / अथवा चारिमा तस्येदृशी क्वास्ति बिडौजसः । यो वपुर्वहते नेत्रैः पिटकैरिव दन्तुरम् ? ॥ 84॥ कलङ्की रजनीजानिस्तापनस्तपनः पुनः । अनङ्गस्तु मनोजन्मा तत् कोऽयं सुभगाग्रणी: ? ॥ 85 ॥ अथोत्थितः कुमारोऽपि नमस्कृतजिनेश्वरः । तं मनिं सहसा वीक्ष्य नमश्चक्रेऽतिविस्मितः ॥ 86 / / आशास्य तं मुनिः प्राह वत्स ! त्वद्विरहाकुलम् । भूतलं किं, कुलं किं च भवता सफलीकृतम् ? ॥ 87 / / का वा त्वदभिधानेन वा वर्णपरम्परा । केन वा कारणेनात्र भवदागमनोत्सवः ? ॥ 88 / / इत्युदीर्य स्थिते तत्र मुनौ वाग्मीति मागधः । सर्वं निवेदयामास कुमारे लज्जयाऽऽनते ॥ 89 ॥ अत्रान्तरे कुमारस्तां जटाभारतिरोहिताम् । पक्ष्मलाक्षीमथाद्राक्षीच्चक्षुःकुमुदकौमुदीम् ॥ 90 / / 1. तरा' vi0 / 2. वाग्मिनि vi0 / 3. देग्भारैस्ति' vi0 / 25 D:\amarata.pm5|3rd proof
Page #313
--------------------------------------------------------------------------
________________ ऋषिदत्ताचरित्रम् ॥ ] ततोऽसौ विस्मयानन्दामोदमेदुरमानसः । पप्रच्छेति मुनिश्रेष्ठं प्राञ्जलं रचिताञ्जलिः ॥ 91 ॥ मुने ! केनेदमसमं कारितं जिनमन्दिरम् । अटव्यामपि, के यूयं केयं कन्या च कथ्यताम् ? ॥ 92 ॥ अथोवाच मुनिर्वत्स ! महतीयं कथास्ति नः । देवपूजां पुरः कुर्मः क्षणं तावत् प्रतीक्ष्यताम् ॥ 93 ॥ ओमित्युक्तवति क्षोणी-पालपुत्रे पवित्रधीः । प्रविश्यान्तस्तया सार्धं देवपूजां मुनिर्व्यधात् ॥ 94 ॥ सा कुमारं कुमारस्तां मुहुर्वलितकन्धरम् । ईक्षाम्बभूव धवलैश्चपलैर्लोचनाञ्चलैः ॥ 95 ॥ ततो निर्मिततीर्थेश-सपर्याविधिरम्बुजैः । आगत्य मण्डपे भूपनन्दनं मुनिरब्रवीत् ॥ 96 ॥ कुमाराऽऽगम्यतां चैत्यादुत्तरेण ममोटजम् । अभ्यागतस्य भवतो यतः पूजाऽवशिष्यते ॥ 97॥ गत्वोटजं नृपसुतस्ततस्तदुपरोधतः । मुनेः प्रत्यग्रहीदर्घमासीनो दत्तविष्टरे ॥ 98 ॥ मुनिरूचे ततो वत्स ! श्रूयतां महती कथा । चैत्यस्य मम चामुष्या कन्याया यदि कौतुकम् ॥ 99 ॥ $$ आस्तेऽमरावतीवेह नगरी मन्त्रितावती । शशास नृपतिर्नाम्ना हरिषेणः सुखेन ताम् ॥ 100 ॥ तस्याऽभूद् दयिता मूर्त्या नाम्ना च प्रियदर्शना । तत्कुक्षिजन्मा पुत्रश्चाजितिसेनाभिधोऽभवत् ॥ 101 ॥ तमन्यदाऽन्यथाशिक्षः कश्चिदश्वो नरेश्वरम् । वाह्यालीतोऽपहृत्येहानीतवान् काननावनौ ॥ 102 ॥ वटप्रालम्बमालम्ब्य गच्छतोऽपि ततोऽर्वतः । अवातरन्नराधीश - स कीनाशकरादिव ॥ 103 ॥ D:\amarata.pm5\3rd proof [ 239 5 10 15 20 25
Page #314
--------------------------------------------------------------------------
________________ 240] [ऋषिदत्ताचरित्रसंग्रहः ॥ पुर:सरसरोनीरप्रक्षालितमुखक्रमः । क्रममाणः क्रमादेनमाश्रमं प्राविशन्नृपः ॥ 104 / / आतिथ्याय शुकप्रेर्यमाणमाणवकव्रजम् । रुरुवतिरोमन्थफेनदन्तुरितोटजम् ॥ 105 / / ध्यानलीनमुनिकोड-सुखासीनमृगार्भकम् । वृक्षशाखाशतालम्बि तापसोपधिमण्डलम् ॥ 106 / / तत्र कच्छमहाकच्छवंशवारिधिकौस्तुभम् । नृपः कुलपतिं विश्वभूतिनामानमैक्षत ॥ 107 / / त्रिभिर्विशेषकम् ॥ उपसृत्य तमुर्वीशस्ततो विनयवामनः । अवन्दत युतं शिष्यैस्तरणिं किरणैरिव ॥ 108 ॥ लक्षणैरेभिरवनीपतिर्भवति नापरः । विचिन्त्येति मुनिस्तस्मै ददावित्याशिषं तदा ॥ 109 / / $*राजन् ! वृषभध्वजविभोर्वदनं मुदेऽस्तु , श्रीशारदासदनमक्षिगवाक्षमुखम् । स्कन्धाद्रिमूर्द्धनि, चलश्रुतिर्दोलयोर्यत् , पाश्वद्वयोरुपवनीयति कुन्तलाली ॥ 110 ॥ [वसन्ततिलका] मुनिरित्याशिषं दत्त्वा सोऽपृच्छदिति भूपतिम् । कुतो यूयमिहायाताः कथमेकाकिनस्तथा ? ॥ 111 ॥ पृष्टोऽथ सादरमिदं मुनिना विश्वभूतिना । सर्वं निवेदयामास प्राञ्जलिः पृथिवीपतिः ॥ 112 / / इति कुर्वन् मुनिपदोपास्तिमस्ति महीपतिः । यावत् तावद् बभूवोच्चैः कानने तुमुलो महान् ॥ 113 / / किमेतदिति साकूतमुच्छ्रस्याश्रमवासिनः । ऊचुरुत्कणितास्तूर्णं परस्परमुखेक्षिणः ॥ 114 ॥ 1. कर' P. | 2. साधिप vi0| * राजन् ! वृषध्वजविभुस्तव मङ्गलानि पुष्णातु सैष भुवनत्रयपूर्णकुम्भः । यस्योपकर्णमधिरोपितचूतपर्णलीलामुपैति चिकुरालिरिहालिनीला ॥ 110 / / vi0ma0 / D:\amarata.pm5|3rd proof
Page #315
--------------------------------------------------------------------------
________________ [241 ऋषिदत्ताचरित्रम् ॥ ] भविष्यत्यागतं सैन्यमेव मेऽनुपदाध्वना । विचिन्त्येति नृपो विश्वभूतिपादानदोऽवदत् ॥ 115 / / इदं समागतं सैन्यमाश्रमाद् बहिरस्ति मे । दत्त्वात्मदर्शनं सुस्थीकरोमि तदहं प्रभो ! ॥ 116 / / इत्यापृष्टे विसृष्टोऽथ मुनिना सैन्यमभ्यगात् । राजा सैन्यमपि प्राप प्रमोदं स्वामिदर्शनात् ॥ 117॥ कारयित्वा ततस्तस्मिन् सैन्यावासान वनान्तरे । मुनिमाराधयन्नेकमस्थाद् मासमिलापतिः ॥ 118 / / कुमार ! सुन्दराकारमिदं नाभेयमन्दिरम् । कारितं तेन कल्याणरत्नरोहणरोहणः ॥ 119 / / अथास्मै गच्छते भूमीभुजे निजपुरीं प्रति । अदाद् मुनिपतिर्मन्त्रमेकमेष विषापहम् ॥ 120 / / गत्वात्मनः पुरी पौर-बद्धवन्दनमालिकम् । अपालयत् परानन्दमयं राज्यमयं ततः ॥ 121 ॥ $अन्यदाऽमुष्य नृपतेः सभासीनस्य कैश्चन । राजदौवारिकैरेत्य विज्ञप्तमिदमुच्चकैः ॥ 122 ॥ अस्ति स्वस्तिमती देव ! नगरी मङ्गलावती । तां च पालयति क्षोणीदयितः प्रियदर्शनः ॥ 123 ॥ तस्य विद्युत्प्रभाकुक्षिसरसीकलहंसिका । अस्ति प्रीतिमती नाम दुहिता सहिता गुणैः ॥ 124 ॥ दष्टा दुष्टाहिना साऽद्य निवेदितुमिति प्रभुः । अत्रास्मान् प्रैषयद् देव एव जानात्यतः परम् ॥ 125 / / राजा तेषां वचः श्रुत्वा वेगिभिः करभोत्तमैः । तत्र गत्वा नृपसुतां निर्विषां तामसूत्रयत् ॥ 126 / / पित्रा दत्तां स धरणीधरस्तां परिणीय च । पुनरागाद् निजपुरी पौरोत्तम्भिततोरणाम् ॥ 127 / / D:\amarata.pm5|3rd proof
Page #316
--------------------------------------------------------------------------
________________ 242] [ऋषिदत्ताचरित्रसंग्रहः ॥ भुक्त्वा भोगानयमथो तया सह नवोढया । कियत्यपि गते काले सुते बालेतरे निजे ॥ 128 ॥ विनिवेशितसाम्राज्य-भारो भेजे तपस्विताम् । भर्तृमार्गमलचक्रे सापि प्रीतिमती सती ॥ 129 ॥ युग्मम् ॥ अथ तौ दम्पती वीक्ष्यमाणावश्रुमुखैर्जनैः । निरीय नगरीतोऽमुमीयतुस्तापसाश्रमम् ॥ 130 ॥ विश्वभूतेः कुलपतेः पादमूले स्थितौ तपः । चक्रतुर्जम्पती राधावेधसब्रह्मचारिणौ ॥ 131 ॥ अथाभूत् पञ्चमे मासि प्रकटो गर्भविभ्रमः । प्रीतिमत्यास्तपस्यन्त्या लज्जाकारी तपस्विषु ॥ 132 ॥ गुर्विणीयं कथमिति ध्यात्वा रहसि तत्पतिः । तामिदं लज्जितोऽवादीद् गर्भोऽस्ति तव किं प्रिये ! ? ॥ 133 / / साप्युवाच त्रपाभारन्यञ्चदाननपङ्कजा । अस्ति किञ्चिदहं नार्यपुत्र ! ज्ञातवती तदा ॥ 134 ॥ तस्मिन्नवसरे भानुमति प्रशममीयुषि । सूचीभेद्यस्तमःपूर: पूरयामास रोदसीम् ॥ 135 / / अभेदयत् तमः सान्द्रमपि चन्द्रः समुद्गतः । जलकान्तो मणिरिव प्रज्वलंस्तेजसा जलम् ॥ 136 / / भविता हन्त ! धिक्कारस्तापसेष्वावयोरतः । प्रातरन्यत्र यास्याव इत्यालोचपरायणौ ॥ 137 / / निषण्णावेव तौ वामहस्तन्यस्तमुखाम्बुजौ । निन्यतुस्तां निशां चिन्ताचान्तस्वान्तावुभावपि ॥ 138 / / युग्मम् ॥ विभातायां विभावर्यामुदिते च विभापतौ । तौ वत्स ! तापसैः शून्यं ददृशाते तपोवनं ॥ 139 ॥ 1. पश्यतः स्म तमाश्रमम् vi0 / D:\amarata.pm5|3rd proof
Page #317
--------------------------------------------------------------------------
________________ ऋषिदत्ताचरित्रम् ॥ ] [243 हा किमेतदिति भ्रान्तौ, धावन्तौ तावतिस्ततः । मन्दं मन्दं मुनि यान्तं, वृद्धमेकमपश्यताम् ॥ 140 ॥ * अथोपसृत्य सहसा, हरिषेणमुनिर्मुनिम् । निपत्य पादयोरेव, प्राञ्जलिस्तमवोचत ॥ 141 ॥ मुने ! प्रसादमाधाय, ममोपरि निवेदय । दृश्यते मुनिभिः सर्वैः, शून्यः किमयमाश्रमः ॥ 142 ॥ ** अथोवाच मुनिर्भद्र ! युवयोराश्रमस्थयोः । गृहस्थयोरिवालोक्य कर्म कर्मनिबन्धनम् ॥ 143 ॥ विश्वभूतिमुनिर्भूत-रिव भूतपतिः पुरा । तपस्विभिः समं सर्वैरपि भेजे वनान्तरम् ॥ 144 ॥ युग्मम् ॥ इत्युदीर्य मुनिः सोऽपि जगाम नृपनन्दन ! / हरिषेणस्तु दयिता-युतः स्वोटजमागमत् ॥ 145 / / तौ दम्पती निजं कर्म निन्दन्तावतिदुःखितौ । अत्यवाहयतां मासांश्चतुरो वत्सरोपमान् ॥ 146 / / साऽसूत नवमे मासि पूर्णे प्रीतिमती सुताम् । प्रतिपत्तिथिसन्ध्येव चन्द्रलेखां महस्विनीम् ॥ 147 / / ऋषीणामाश्रमे जाता सुतेयं कारणादतः । पितृभ्यामृषिदत्तेति नाम तस्या विनिर्ममे ॥ 148 ॥ ततः प्रसवरोगेण दैवयोगेन पञ्चताम् । तस्या जगाम जननी 'हीदृशी भवितव्यता' ॥ 149 / / कृतौर्ध्वदेहिकः पत्न्याः साश्रुदृक्पङ्कजः पिता । लालयित्वा सुतामष्टवार्षिकामकरोत् क्रमात् ॥ 150 / / * विवेकमञ्जर्यां 140-141-142 त्रयश्श्लोका न सन्ति, तत्र गच्छन्नेको......श्लोकः 140 क्रमाङ्केनास्ति तदनन्तरं अथोवाच......श्लोकः 141 क्रमाङ्केनास्ति अत्र अथोवाच....श्लोकस्य 143 क्रमाङ्कोऽस्ति । सम्पा. * * गच्छन्नेको मुनिस्तत्र दृष्टः पष्टो निवेदय । दृश्यते मुनिभिः सर्वैः शून्यः किमयमाश्रमः ? ॥ 140 ॥ D:\amarata.pm5\3rd proof
Page #318
--------------------------------------------------------------------------
________________ 244] [ऋषिदत्ताचरित्रसंग्रहः ॥ मम रूपवतीं पुत्रीमिमां दृष्ट्वा वनेचराः । हरिष्यन्तीति संचिन्त्य तदर्थं जनकोऽञ्जनम् ॥ 151 ॥ चकारादृश्यताहेतोर्विश्वभूतिनिवेदितम् । वनेऽस्मिस्तेन सा जज्ञे पुलिन्दानामगोचरा ॥ 152 ॥ युग्मम् । / कुमार ! सुभगाकार ! सोऽहं सेयं च कन्यका । अलक्ष्या काननेऽमुष्मिस्तवैवादत्त दर्शनम् ॥ 153 / / कुमारस्तामृषिसुतां स्नेहमांसलया दृशा । तथाऽपश्यत् कुमारं सा यथात्मान्योन्यमर्पितः ॥ 154 / / मुनिरप्येतयोर्भावं विभाव्य निजचेतसि । उवाच मुदितः स्मित्वा कुमारं सुकुमारगीः ॥ 155 ॥ कुमारातिथये तुभ्यमातिथ्यमियमङ्गजा । अस्तु मे भरतायेव चक्रिणे विनमेः सुता ॥ 156 / / ऋषिदत्ता तु पितरि वदतीदमधोमुखी । तदक्षवलयग्रन्थीन् गणयामास लज्जया ॥ 157 / / कुमारस्तु समानीय पाणी वाणीमिमां जगौ । यदाऽऽदिशन्ति पूज्यास्तत् प्रतिपन्नं मया खलु ॥ 158 / / अत्रान्तरेऽवदद् बन्दी देव ! तुभ्यं प्रयच्छतः । मुनेरात्मसुतां कर्मसाक्षी साक्षी भवत्ययम् ॥ 159 / / कुमारं मुनिरप्याह विलोक्याभि दिवाकरम् । वत्सोत्तिष्ठ प्रयाहि स्वं शिबिरं कुरु भोजनम् ॥ 160 / / कुमारोऽपि मुनिं प्राह प्रणम्य प्राञ्जलिः प्रभो ! / अद्य भोक्ष्यामि युष्माभिः समं चलत तन्मया ॥ 161 / / मुनिरप्यभणद् भद्र ! प्रमाणं तव गौरवम् । फलमूलादि मुक्त्वाऽन्यत् कल्पते न तपस्विनाम् ॥ 162 / / मुनिनेति विसृष्टस्तां दृशा संभावयन्नयम् । गत्वाऽऽत्मशिबिरे चक्रे भोजनं सपरिच्छदः ॥ 163 / / 15 25 D:\amarata.pm5\3rd proof
Page #319
--------------------------------------------------------------------------
________________ [245 ऋषिदत्ताचरित्रम् ॥ ] कुमारः कुमुदाक्षी तामथो दाक्षीमिवेश्वरः । निरपायमुपायंस्त महेनातिमहीयसा ॥ 164 ॥ तत्रैव वसतस्तस्य तया सह नवोढया । अजायन्त कियन्तोऽपि वासराः सुखभासुराः ॥ 165 / / तमन्यदा प्रमोदाश्रुपूरपूरितलोचनः । कुमारमब्रवीदेवं मुनिर्गद्गदया गिरा ॥ 166 / / कुमार ! जगदाधार ! प्रतिपन्नैकवत्सल ! / किं बहु ब्रूमहे मैनामपमानपदं कृथाः ॥ 167 / / इयं हि काननावासकृशकौशल्यवैभवा । न्यासीकृता मया वत्स ! राशीभूतगुणे त्वयि ॥ 168 ॥ त्वत्संगमाद् गुणागारमसावपि भविष्यति । मृगनाभौ गता धूलिरप्यहो सुरभीभवेत् ॥ 169 ॥ किञ्चान्यदहमिच्छामि प्रवेष्टुं वत्स ! पावके । जीविताद् मरणं श्रेयो मादृशां जरतां यतः ॥ 170 ॥ निपत्य पादयोः प्राह कुमारोऽपि मुनीश्वरम् । / अलं प्राणपरित्यागवार्तयापि प्रसीद नः ॥ 171 / / रुदती ऋषिदत्तापि समानीय करद्वयीम् । भक्तिनम्रशिराः प्रोचे पितरं नितरामिति ॥ 172 / / यदयं तात ! जामाता भवतां बत जल्पति । तद् यूयं प्रतिपद्यध्वं विधाय करुणां मयि ॥ 173 / / सुप्रसन्नः सुतामेवमुवाच मुनिरप्यथ । शोकेनालमलं वत्से ! तुच्छेयं तव शेमुषी ॥ 174 / / परं शिक्षावचोऽस्माकमिदं क्वचन मा मुचः । शुश्रूषेथा गुरून् शीलं पालयेथाः पतिव्रते ! ॥ 175 ॥ 20 1. स्वराः vi0| D:\amarata.pm5|3rd proof
Page #320
--------------------------------------------------------------------------
________________ 246] [ऋषिदत्ताचरित्रसंग्रहः ॥ सपत्नीष्वपि मा कोपी: कोपयन्तीष्वपि द्रुतम् । विधुः संतप्यते क्वापि दूयमानोऽपि राहुणा ? ॥ 17 ॥ मा भूः सुखे च दुःखे च वत्से ! ध्र्म्प्रान्ग्मुखी। धर्म एव हि जन्तूनां पिता माता सुहृत् प्रभुः ॥ 177 ॥ आपृच्छ्याथ महीनाथसुतं स्वामपि नन्द(न्दि)नीम् । विवेशाग्नौ मुनिः पञ्चपरमेष्ठिपरायणः ॥ 178 ॥ विलुठ्य जगतीपीठे चितानिकटवर्तिनि । रुदती ऋषिदत्तापि विलापानकरोदिति ॥ 179 ॥ हा तात तात ! निःसीमापत्यवात्सल्यतत्पर ! / अद्याहं त्वदृते शोच्या गतमूलेव कन्दली ॥ 180 ॥ दृष्टापि न मया माता तात ! मातापि मे भवान् । तदुभावप्यजायेतां भुवि हतौ गते त्वयि ॥ 181 ॥ रुदतीमिति भूपालसुतस्तां दयितामथ । प्राबोधयन्निवेश्याङ्क-मनचरितामिति । / 182 / / तिष्ठ तिष्ठ प्रिये ! माऽश्रुपातमत्यन्तमातनु । किं वलन्ते कृते दु:खे परलोकपथं गताः ? ॥ 183 ॥ अयं हि ते पिता कामं कृतराज्यः कृतव्रतः । न शोच्यः किमु वा शोच्यः प्रिये ! पूषाऽस्तमीयिवान् ? ॥ 184 / / इत्थं संबोध्य तां तस्य कृतशेषौर्ध्वदेहिकः । कुमार: कारयामास श्मशाने स्थण्डिलं मुनेः ॥ 185 / / अथ कन्यामवज्ञाय यदर्थं चलितः पुरा । प्रतस्थे स तया सार्धं कुमार: स्वपुरं प्रति ॥ 186 / / पत्या समं समायान्ती पित्रा दत्तवरामसौ । अवपत् पथि सर्वर्तुफलवृक्षफलावलीम् ॥ 187 / / 15 1. हतौ भुवि मृते त्वयि vi0 / 2. दत्तां परामसौ vi0 / D:\amarata.pm5|3rd proof
Page #321
--------------------------------------------------------------------------
________________ [247 ऋषिदत्ताचरित्रम् ॥ ] अखण्डितप्रयाणोऽथ कुमारो रथमर्दनम् । प्रविवेश पुरं पित्रा कारितोत्तुङ्गतोरणम् ॥ 188 ॥ सवधूकस्ततः पित्रो नाम चरणद्वयीम् । तौ चातिमुमुदाते तद्दर्शनैकसुखोत्सवौ ॥ 189 / / पित्राऽभिनन्दितः साकं तदा च ऋषिदत्तया । कुमारोऽभुङ्क्त विषयसुखं लक्ष्म्येव केशवः ॥ 190 ॥ $इतश्चाश्रावि कावेरीभुजा सुन्दरपाणिना । उदन्तो यत्कुमारेण परिणीता मुनेः सुता ॥ 191 / / सापि तदुहिता जातयौवनोन्मादसादरा । कुमाराकाङ्क्षिणी दुःस्था रुक्मिणी समजायत ॥ 192 / / अथान्यदाऽमिलत् तस्या योगिनी सुलसाऽभिधा । समस्तमन्त्रतन्त्रादिवेदिनी पापमेदिनी ॥ 193 ॥ सदैवोपकृतामेतां भोजनाच्छादनादिभिः । ऋषिदत्ताकलङ्काय कुमारागतिहेतवे ॥ 194 / / रुक्मिणी प्राहिणोद् दुष्टचेतोवृत्तिमिवाङ्गिनीम् । सापि प्राप पुरं लक्ष्मीसदनं रथमर्दनम् ॥ 195 / / युग्मम् ॥ कुमारदयिताभाग्यमिव पूषाऽस्तमासदत् । तदाऽगण्यमिवापुण्यं प्रससारतमां तमः ॥ 196 / / उदियाय ततः शीलव्रतनिर्मलदीधितिः । जगल्लक्ष्मीवतंसस्य शशिनो बिम्बमम्बरे ॥ 197 / / दत्त्वावस्वापनीं तत्र जनमेकं निहत्य च । सा कुमारचतुःशालं सुलसाऽनलसा ययौ ॥ 198 ॥ ऋषिदत्तां कुमारान्ते निरीक्ष्य सुखशायिनीम् । धुन्वती मौलिमश्रान्तं चेतसीदमचिन्तयत् ॥ 199 / / अहो रूपमहो दीप्तिरेतस्या मृगचक्षुषः । अयं च पुण्यवान् यस्य दयितेयमजायत ॥ 200 / / D:\amarata.pm513rd proof
Page #322
--------------------------------------------------------------------------
________________ 24] [ऋषिदत्ताचरित्रसंग्रहः ॥ अथ सा मुखमेतस्याश्चक्रे शोणितशोणितम् । यतो दुरात्मनां क्वास्ते कृत्याकृत्यविवेकिता ? ॥ 201 ॥ उपधानपदे किञ्च पललं न्यस्य पापिनी । हृत्वावस्वापिनीं चापि चतुःशालात् पलायिता ॥ 202 / / मारितं प्रातरालोक्य जनं परिजनस्ततः । चक्रे कलकलं तेन कुमारः प्रत्यबुध्यत ॥ 203 / / ज्ञातोदन्तः प्रियां वीक्ष्य रुधिरारुणिताननाम् । उपधानोपरिन्यस्तपललमित्यशङ्कत ॥ 204 / / मारितः श्रूयते कश्चिदमुत्र पुनरीदृशम् । राक्षसीयं हहा प्राणवल्लभा नु कथं मम ? ॥ 205 / / रूपसंपदपापाय यदहो श्रूयते श्रुतौ । हा धातः ! किमिदं तात ! विपरीतमजायत ? ॥ 206 / / अनल्पानिति संकल्पान् कल्पयन् निजचेतसि । प्राबोधयत् प्रियां सद्यो देवि ! जागृहि जागृहि ॥ 207 / / सुप्तोत्थितामथ क्षामवचाः प्रोवाच वल्लभाम् । पृच्छामि भवतीं किञ्चिद् गोपायसि न तद् यदि ॥ 208 / / भूत्वा मुनिसुतापि त्वं प्रिये ! किमसि राक्षसी ? / सापि भीताऽभणद् देव ! किमेवमयि ! जल्पसि ? ॥ 209 / / कुमारः प्राह पुरुषः प्रियेऽद्य निशि मारितः । समांसमुपधानं ते सायं च पुनराननम् ॥ 210 / / इति वीक्ष्याप्यहो ! साक्षान्न संदेग्धि कथं मनः ? / सलक्ष्मणि विधौ किं न जाघटीति जनोदितम् ? ॥ 211 ॥ इति श्रुत्वा वचः पत्युः स्वमालोक्य च तद्विधम् । सा विस्मयात् त्रपासारं कुमारं प्रत्यभाषत ॥ 212 ॥ 1. पापाया P.L. / 2. वाचा vi0 / D:\amarata.pm5|3rd proof
Page #323
--------------------------------------------------------------------------
________________ [249 ऋषिदत्ताचरित्रम् ॥ ] पुरापि यद्यहं देव ! भवेयं मांसभोजनी । आर्यपुत्रं कथं कुर्यां तदा मांसनिषेधनम् ? ॥ 213 / / एतत् किमपि नो वेद्मि पादाः क्रुध्यन्तु ते मयि । मम कर्मेरितेनोच्चैः केनचिद् वैरिणा कृतम् ॥ 214 ॥ तवाप्रतीतिर्यदि वा काचित् तन्निगृहाण माम् । / इष्टोऽपि त्यज्यते दुष्टः शटदङ्गप्रदेशवत् ॥ 215 ॥ कुमारस्तद्वचः श्रुत्वा विवेकी तामदोऽवदत् । निर्दोषाऽसि प्रिये ! चित्तं मा कृथाः खेदविह्वलम् ॥ 216 / / वदन्निति तिरोधाय मांसं मांसलसौहृदः । पयसा क्षालयामासात्मनैवास्या मुखाम्बुजम् ॥ 217 / / एवं कलङ्कसंयोगं योगिनी सापि नित्यशः । तस्याश्चक्रे कुमारस्तु सारस्नेहस्तिरोहयत् ॥ 218 ॥ $$ भूयो भूयः परिज्ञातवृत्तान्तोऽथ महीपतिः । अमात्यानित्यभाषिष्ट कोपाटोपारुणेक्षणः ॥ 219 / / रे रे मम पुरे नित्यमेकैको मार्यते जनः । यूयं किमु न जानीथ यदेवं स्थ निराकुलाः ? ॥ 220 ॥ तेऽप्यूचुर्मानवी नैव देव ! मारिः पुरे तव । किमु कुर्मो वयं तत्र मान्त्रिकी दैवती यदि ? ॥ 221 / / उत निर्वास्यतामेते देव ! पाखण्डिनः पुरात् । तथापि यदि नो शान्तिस्तदाऽन्यदवधार्यते ॥ 222 / / पुरात् पाखण्डिनः सर्वान् मन्त्रिभिः प्रेरितस्ततः । मुक्त्वा जिनमुनीन् मानी नृपतिर्निरवासयत् ॥ 223 / / आगत्य सुलसा काल-विदुषी पापसंमुखी । नृपमत्रान्तरे क्रूरा रहसीदं व्यजिज्ञपत् ॥ 224 / / मयाऽद्य ददृशे देव ! निशि स्वप्नोऽयमीदृशः । दैवतं किञ्चिदागत्य जाने मामिदमब्रवीत् । / 225 / / D:\amarata.pm5\3rd proof
Page #324
--------------------------------------------------------------------------
________________ 250] [ऋषिदत्ताचरित्रसंग्रहः ॥ प्रातः पाखण्डिनः सर्वान् नृपो निर्वासयिष्यति । तत् तस्य भवती गत्वा शुद्धिमेतां निवेदयेत् ॥ 226 / / यदसौ ते कुमारस्य वधूर्वनसमाहृता । नियतं राक्षसी, तस्या एव चेष्टितमीदृशम् ॥ 227 / / पाखण्डिनः पराभूय मैतत् सत्यापय प्रभो ! / यदिशून् खादति क्रोडः कुट्यते सैरिभाननम् ॥ 228 ॥ मदीये वचसि क्षोणी-पाल ! चेत् तव संशयः । इदं तत् कौतुकं रात्रावद्यैव परिभावयेः ॥ 229 / / ओमित्युक्त्वाऽवनीशोऽपि विसृज्यैतामथो निशि । कुमारं स्वान्तिके स्वाङ्गपीडादम्भादशाययत् ॥ 230 ॥ कुमारश्चिन्तयामास जाग्रन्नुग्रतरारतिः । अद्य मे दयितादोषः प्रकटो हा ! भविष्यति ॥ 231 / / एकत: पितुरादेश-लङ्घनं युज्यते न मे । अन्यतो दयितादुःखम् 'इतो व्याघ्र इतस्तटी' ॥ 232 / / इतश्च सापि सुलसा तदेव निशि निर्ममे । चरैर्निभालयामास भूमानपि वधूं प्रगे ॥ 233 / / अथाचख्युर्महीशाय यथा दृष्टचरं चराः । ततो निर्भर्त्सयामास नृपोऽपि कुपितः सुतम् ॥ 234 ॥ अरे जानन्नपि क्रूरां राक्षसीचरितामिमाम् । कुलाङ्गार ! दुराचार ! पाप ! पालयसे कथम् ? ॥ 235 ॥ याहि याहि दृशोरग्रं त्यज मे राक्षसीपते ! / त्वया कलङ्कितमिदं शशाङ्कधवलं कुलम् ॥ 236 / / नृपं विज्ञपयामास कुमारोऽपि कृताञ्जलिः । देव ! सर्वमिदं मिथ्या प्रसीद मयि मा कुपः ॥ 237 / / अथाब्रवीन्नृपः कोपाटोपसंटङ्कितध्वनिः । अरे प्रत्येषि नास्मासु स्वयं गत्वा निभालय ॥ 238 / / 1. Amityu vi0| D:\amarata.pm5|3rd proof
Page #325
--------------------------------------------------------------------------
________________ ऋषिदत्ताचरित्रम् ॥ ] [251 कुमारोऽपि नृपादेशमासाद्य विमलाशयः । स्वं जगाम ततो धाम क्षामः श्याममुखच्छविः ॥ 239 / / वामहस्ततलन्यस्तकपोलां रुदतीं प्रियाम् । दृष्ट्वाऽवादीदयं प्रेम्णा सदयं हृदयं दधत् ॥ 240 / / सुवाणि ! किमिदं पाणितले मुखमचीकरः । यदूमिकाभिरेताभिः कपोलः परिपीड्यते ॥ 241 / / अजस्रमश्रुधाराभिः कुरुषे किमु वर्षणम् ? / एतच्चि(ने)त्राम्बु मे हर्षकर्षणस्यातिमर्षणे ! ॥ 242 / / किं कुर्मः कर्मवशगे ! सुभगे ! ह्यस्तनेऽहनि । राक्षसीति नृपस्याग्रे योगिनी त्वां न्यवेदयत् ॥ 243 / / ईदृशीं प्रातरप्यद्य नृपतिश्चरपूरुषैः । त्वामज्ञासीन्न जानीमोऽधुना तद् यद् भविष्यति ॥ 244 ॥ अत्रान्तरं नृपः केशैराकृष्याकृशमत्सरः । अर्पयामास तां दण्डपाशिकानां विलापिनीम् ॥ 245 / / आदिदेश च तामेवमिमां पापीयसी पुरे । भ्रामयित्वा श्मशानान्तर्नीत्वा मारयिता चिरात् ॥ 246 / / कुमारोऽपि गलद्वाष्पबिन्दुः स्वाङ्गं विघातयन् । निषिद्धस्तत्क्षणाद् बद्ध्वा स्वयमेव महीभुजा ॥ 247 / / अथ सप्तशिखाबद्धश्रीफलां विफलाशिषम् । निम्बपत्रस्रगाक्रान्तकण्ठां कुण्ठितमङ्गलाम् ॥ 248 / / उद्दण्डदण्डविधृतच्छित्वरातपवारणाम् । जीर्णसंमार्जनीखण्डशेखरां खरसादिनीम् ॥ 249 / / पुर:संचारिविरसत्काहलाशृङ्गडिण्डिमाम् । मिलितप्राकृतास्तोकलोकपातितबुम्बिकाम् ॥ 250 / / चूर्णचित्रितनि:शेषतर्नु तनुमुखीमिमाम् । पुरान्तर्धमयामासुः पुरतो दण्डपाशिकाः ॥ 251 ॥ चतुर्भिः कलापकम् ॥ 1. विधृ' vi0 L. / विभृ' P. / 2. "डक्कारि । D:\amarata.pm5|3rd proof
Page #326
--------------------------------------------------------------------------
________________ 252] [ऋषिदत्ताचरित्रसंग्रहः ॥ ततः पौरेषु हाकारपरेषु पुरमध्यतः । स्मशानान्तर्नयन्ते स्म ताममी निर्दयाशयाः ॥ 252 ॥ तस्मिन्नवसरे भानुरपि द्वीपान्तरं ययौ । तस्याः कष्टामिवावस्थां विलोकितुमनीश्वरः ॥ 253 / / विश्वं विश्वमपि ध्वान्तविस्तार: परितस्तरे । सतां चेतस्तदाऽस्तोकरयः शोकमयोऽपि च ॥ 254॥ डुढौकेऽसिलतापाणिरिणायाथ निष्ठुरः । एकस्तेषु ब्रुवन्नैतामिति भूरिभयातुराम् ॥ 255 / / एषा न भवसि क्रूरे ! दैवतं किञ्चिदीप्सितम् । स्मराऽऽशु घस्मराचारपरायणपराक्रमे ! ॥ 256 / / इत्युदीर्यासि-लतिकां यावदुद्गमयत्यसौ । तावदेषा भयोन्मेषात् पपात भुवि मूच्छिता ॥ 257 / / मृतावस्थामिमां दृष्ट्वा किमिदं मृतमारणम् ? / इत्युक्त्वा ते मिथोऽप्युच्चैः परावृत्य पुरं ययौ ॥ 258 / / $ सापि सायं समीरेण शिशिरेण प्रसर्पता । बोधिता बन्धुनेवोच्चैर्महावनमुदैवत ॥ 259 / / पश्यन्ती च श्मशानं तामपश्यन्ती च घातकान् । साऽनेशद् वागुराभ्रष्टमृगी नाशं मृगेक्षणा ॥ 260 ॥ गत्वा दरमथ क्वापि बिभ्यती निर्जने वने । रुरोद रोदयन्ती सा रोदसी प्रतिनि:स्वनैः ॥ 261 / / गलद्भिः कुसुमैः शेफालिकाश्चन्द्रोपला अपि । तामिवान्वरुदन्निन्दूदये बिन्दुभिरम्भसाम् ॥ 262 ॥ पतिता दुःखपङ्केऽहं त्वां विना तात ! तात ! तत् । समागत्य निजापत्यहस्तालम्बनमातनु ॥ 263 / / यद्यहं त्वाममोक्ष्यं न तदानीं तात ! दुर्मतिः । दुःखं कथमिदानीं मे स्यादिदं हन्त ! दारुणम् ? ॥ 264 ॥ 1. स्तदेग् vi0 / 2. भ्रष्टा मृगी L. I 15 D:\amarata.pm5|3rd proof
Page #327
--------------------------------------------------------------------------
________________ ऋषिदत्ताचरित्रम् ॥ ] [253 रे जीव ! भवता पाप ! किं कृतं दुष्कृतं पुरा । निरागसोऽपि यदयं ही ! कलङ्को ममाभवत् ? ॥ 265 ॥ व्यधा निरपराधायां यादृग् दुःखमिदं मयि । मा विधासीविधातस्त्वं हा तादृगपरास्वपि ॥ 266 / / मद्वियोगमलं सोढुं मनागपि च यः पतिः । सोऽपि दूरीकृतो देव ! भवता कमुपालभे ? ॥ 267 / / भर्तः ! दुःखमहागर्तपतितेयं तव प्रिया । क्व यातु कथयागत्य महाशय ! महोदय !? ॥ 268 / / विलप्य बहुधापीति दक्षिणाभिमुखी पितुः । आश्रमं हृदि कृत्वाथ सा चचाल शनैः शनैः ॥ 269 / / आरूढशिबिकस्याङ्कपल्यङ्गं पत्युराश्रिता । आजगाम पथा येन सैन्यसंवलितावनिः ॥ 270 / / तेन सा प्रययौ दर्भपाट्यमानपदाम्बुजा । एकाकिन्यातपक्लान्ता धिगहो ! चरितं विधेः ॥ 271 ॥ युग्मम् । / हरिवर्षसमायातबीजैस्तरुभिरुद्गतैः । स्वहस्तवापितैरेव संदर्शितपथस्थितिः ॥ 272 / / जगाम पैतृकं धाम तपोवनुमियं क्रमात् । पितुः श्मशानमालोक्य रुरोदेति भृशं पुनः ॥ 273 / / हा तात ! दुहितेयं तेऽनवधिदुःखसेवधिः । क्वासि त्वमेहि मे देहि वत्सावत्सल ! दर्शनम् ॥ 274 ॥ दुःखितां दीनवदनामेकां शरणवर्जिताम् । आश्वासय समागत्य विधाय करुणां मयि ॥ 275 / / शून्येऽमुत्र वने तात ! त्वदृते दुःखभागहम् । पूत्करोमि पुरः कस्य क्व यामि च करोमि किम् ? ॥ 276 / / रम्यमासीत् पुरमिव त्वयीदं तात ! जीवति । अभूत् पुनरिदानी मे गहनं दहनोपमम् ॥ 277 / / 1. न vi0 / 2. रस्या vi0 / 3. दाति vi0 / D:\amarata.pm5|3rd proof
Page #328
--------------------------------------------------------------------------
________________ 254] [ऋषिदत्ताचरित्रसंग्रहः ॥ अद्राक्षमद्य जीवन्तमेव त्वां तात ! यद्यहम् । दुःखमप्युत्सवीयेत तदा वै व्यसनं मम ॥ 278 ॥ अथ ग्रहिलतामेतां जल्पामि कियतीमहम् । यादृगेवोप्यते पूर्वं तादृगेव हि लूयते ॥ 279 ॥ इति शोकं कृशीकृत्य जनकोटजवासिनी । कन्दमूलफलाहारा तस्थावेकाकिनी वने ॥ 280 ॥ हस्तन्यस्तमुखी दु:खं तस्थुषी सुमुखी हृदि । दध्यावित्यन्यदा चित्रलेपकाष्ठमयीव सा ॥ 281 / / प्रायः संपाकमधुरा कर्कन्धूरिव यद् वधूः । श्रद्धावती कथं तन्मे भविता शीलशीलनम् ॥ 282 / / हुं स्मृतं जनकेनास्ति पुरा संदर्शितौषधी । एका यस्याः प्रभावद्धिवशान्नारी नरायते ॥ 283 / / इति निश्चित्य तामेषा वनं वीक्ष्य समाहृताम् । कर्णे पवित्रिकीकृत्य पितृशिक्षामिवाकरोत् ॥ 284 / / तस्याः प्रभावतः पुंस्त्वमकुतोभयमाप्य सा । मुनिवेषा सुखेनास्थादर्चयन्ती जिनेश्वरम् ॥ 285 / / $$ इतश्च वल्लभोऽमुष्या रोहद्विरहविह्वलः । तस्थौ राज्येऽपि विक्रीतावशिष्ट इव शून्यहृत् ॥ 286 / / सुलसापि निजोदग्रप्रवृत्त्या जितकाशिनी । गत्वा संमदयामास कावेरीपतिनन्दिनीम् ॥ 287 / / शिक्षयित्वा तु काबेरीपतिरप्यतिमानवान् । प्रास्थापयत् तदा दूतमथो हेमरथं प्रति ॥ 288 / / सोऽपि गत्वा ततो दूतः पुरुहूतमिव श्रिया । रथमर्दनभूपालमभ्यधादिति पर्षदि ॥ 289 / / भवन्तं देव ! कावेरीपतिः प्रच्छयतीदृशम् । अयं नाऽऽयातवानत्र कुमारः किमु कारणम् ? ॥ 290 / / 1. शुद्धा वनीपकं vi0| 15 D:\amarata.pm5\3rd proof
Page #329
--------------------------------------------------------------------------
________________ [255 ऋषिदत्ताचरित्रम् ॥ ] परिणेतुं सुतामस्मत्प्रभोरात्मतनूभवम् । तत् त्वं विसृज राजेन्दो ! सज्जनं माऽवजीगणः ॥ 291 / / किमन्यदेकतो रङ्कमपि राजानमन्यतः । वचसापि विवेकज्ञा जातु न ह्यवजानते ॥ 292 ॥ दूतवाणीमिति क्षोणीपतिः श्रुत्वा निजाङ्गजम् । दुःखिनं रहसि क्रोडीकृत्य कृत्यविदब्रवीत् ॥ 293 / / किमेवं नित्यशोऽतुच्छ वत्स ! चेतसि ताम्यसि । किं त्वयाऽश्रावि नैवं यत् कृतं कर्म न दूषयेत् ॥ 294 ॥ तत् त्वं मदुपरोधेन कावेरीनगरीशितुः । परिणेतं दहितरं वत्स ! सञ्चर सत्वरम् ॥ 295 ॥ अनिच्छन्नपि स मापवाचमेताममन्यत । रुद्रस्नात्रमिवालङ्घ्यं भाषितं हि पितुः सताम् ॥ 296 ॥ $ अथो चचाल गणको-पदिष्टेऽहनि रुक्मिणीम् । परिणेतुमसौ सैन्यधूलिधूसरिताम्बरः ॥ 297 / / वाहिनी वाहिनीवास्य वाहकल्लोलमालिनी । ऋषिदत्तावनाम्भोधौ प्रविश्य स्थितिमादधे ॥ 298 / / वनमालोक्य तद् दृष्टचरं चारुगुणैकभूः । कुमारश्चिन्तयामास बाष्पक्लिन्नविलोचनः । / 299 ॥ वनं हन्त ! तदेवेदं तदा पूर्णमनोरथः । पर्यणैषमहं यत्र तामहो चारुलोचनाम् ॥ 300 ॥ त एव तरवः सर्वे तदेव हि सरोवरम् । सैव भूमिस्तदेवेदं पुरतो जिनमन्दिरम् ॥ 301 ॥ ममाजायत दुःखाय सुखाय यदभूत् पुरा । निरागस्यपि निर्बुद्धे ! हा विधे ! किं कृतं मयि ? ॥ 302 / / चिन्तयन्नित्ययं शोकशङ्कसङ्कलमानसः । जगाम कतिभिः साकं पत्तिभिजिनमन्दिरम् ॥ 303 ॥ 1. सत्वरं वत्स ! संचर vi0 / 2. तार vi0 / D:\amarata.pm5|3rd proof
Page #330
--------------------------------------------------------------------------
________________ 256] [ऋषिदत्ताचरित्रसंग्रहः ॥ अस्मिन्नवसरे तस्य दक्षिणं चक्षुरुच्चकैः । पस्पन्द संमदादेवमचिन्तयदसौ ततः ॥ 304 / / ममास्फुरदिदं चक्षुः प्रियासंगमसूचकम् । सा तु दैवहता क्वास्ते तदिदं किमु निष्फलम् ? ॥ 305 / / अथवेदं ममाग्रेऽपि चैत्यं चिन्तामणीयते । अधुनापि प्रियं किञ्चित् तादृशं तद् भविष्यति ॥ 306 / / इति चिन्तयते यावत् कुमारः स्फारविस्मयः । ऋषिदत्तामुनिस्तावदस्मै पुष्पाण्युपानयत् ॥ 307 / / कुमारोऽपि करात् तस्य पुष्पमालां समाददे । दृशा पश्यन्नमुं जातप्रियाभ्रमविशालया ॥ 308 / / ऋषिदत्तामुनिः सोऽपि हृदीदं समचिन्तयत् । रुक्मिणी परिणेतुं किं प्रस्थितोऽयं मम प्रियः ? ॥ 309 / / कुमारोऽपि जिनं नत्वा तमाहूय च सादरम् । आत्मगुप्यद् गुरुं निन्ये तद्वियोगासह: सुधीः ॥ 310 / / अग्रासनोपविष्टं तं भोजयामास चाञ्जसा । पर्यधापयदत्यर्थमभ्यर्थ्य वसनानि च ॥ 311 / / ततोऽपृच्छदिदं मानी समानीय करद्वयीम् । कुमारस्तं समासन्नासनासीनं विनीतवाक् ॥ 312 / / मदीयनयनाम्भोजभास्करप्रतिम ! प्रभो ! / निवेदय वनेऽमुष्मिन् कदाऽऽयासी: कुतस्तथा ? ॥ 313 / / अथोवाच मुनिः काशसंकाशदशनत्विषा । अयं विद्योतयन्नुच्चैः समाजपदमण्डपम् ॥ 314 / / आसीदत्राश्रमे देव ! हरिषेणमुनिः पुरा । ऋषिदत्तेति तस्याभूत् तनया विनयावनिः ॥ 315 / / कुमारः कोऽपि तां निन्ये परिणीय निजं पुरम् । मुनिरप्यगमद् वह्निप्रवेशात् त्रिदशात्मताम् ॥ 316 / / 1. पट' vi0| 15 25 D: amarata.pm5|3rd proof
Page #331
--------------------------------------------------------------------------
________________ [257 ऋषिदत्ताचरित्रम् ॥ ] तदैवाहमपि क्षोणी भ्रामं भ्राममिहागमम् । अमेयगुणनाभेयसेवाहेवाकमुद्वहन् । / 317 / / अपूर्यत ममात्रैव वसतः पञ्चवत्सरी । पुनस्त्वदर्शनेनाद्य वल्लीवाभूत् फलेग्रहिः ॥ 318 / / अब्रवीदथ सानन्दमिलापतिसुतोऽपि तम् । मुने ! त्वां पश्यतो दृष्टिः कथं मे न हि तृप्यति ? ॥ 319 ॥ तेनापि जगदे देव ! कोऽपि कस्यापि वल्लभः । मोदन्ते कुमुदानीन्दौ कमलानि तु भास्करे ॥ 320 / / मुनि विनिहृतास्तोकतोषचिह्नमथावदत् । सोपरोधमिति क्षोणीरमणप्रभवोऽपि तम् ॥ 321 ॥ अग्रे समस्ति गन्तव्यं मुने ! यामि कथं यतः । त्वत्प्रीतिशृङ्खलाबद्धं मनो मे गन्तुमक्षमम् ॥ 322 / तन्मयैव समं तत्र चल चारुमते ! यते ! / वलमानस्त्वहं पश्चाद् , मोक्ष्यामि त्वामिहाश्रमे ॥ 323 ॥ अथावादीद् मुनिमेव्माग्र्ह्ण् त्वं वृथा कृथाः । यतः संयमिनां देव ! दूष्यते राजसंगतिः ॥ 324 / / जगदे जगतीशक्रसूनुना मुनिरादरात् । कुर्वते प्रार्थनाभङ्गं त्वादृशा अपि किं प्रभो ! ? ॥ 325 ॥ अमात्या अपि तं प्राहुः स्वामिचित्तोपलक्षिणः । तथा यथा कुमारेण स मेने गमनं समम् ॥ 326 ॥ ऋषिदत्तासमा कापि सती क्वाप्यस्ति नास्ति वा । रविर्द्रष्टुमितीवागात् तदा द्वीपान्तरावनौ ॥ 327 / / यामिनीकामिनीकर्णकुण्डलं चन्द्रमण्डलम् । नभोऽङ्गणेऽपतत् कीर्णतारामौक्तिकपङ्क्तिकम् ॥ 328 / / तौ कुमारमुनी प्रीत्या कृतसान्ध्यविधी ततः । निशामनयतामेकपल्यङ्कतलशायिनौ ॥ 329 / / 1. 'kamu vi0 L. I kimu P. I D:\amarata.pm5\3rd proof
Page #332
--------------------------------------------------------------------------
________________ 28] [ऋषिदत्ताचरित्रसंग्रहः ॥ $$ अथ प्रयाणमकरोत् प्रभाते भूपतेः सुतः । पटापटप्लुताश्वीयहेषामुखदिङ्मुखः ॥ 330 ॥ स संततप्रयाणोऽथ कावेरी नगरीमगात् । समभ्यागाच्च मुदितस्तं नृपः सपरिच्छदः ॥ 331 / / प्रावेशयच्च कावेरीमुत्सृतध्वजतोरणम् । कुमारं स नृपः पौरवधूवीक्षितवैभवम् ॥ 332 / / विवाहसज्जितं मत्तवारणप्रवणं ततः । सौधमेकमलङ्चक्रे कुमारः कटकोपमम् ॥ 333 / / अथ ज्योतिर्विदादिष्टे वासरे वासवोपमः । पर्यणैषीद् नृपसुतां तामृषेर्दुहितुः पतिः ॥ 334 ॥ कृतपाणिग्रहं पुत्र्याः कुमारं गौरवादमुम् । नृपः कतिपयान्युच्चैरस्थापयदहानि सः ॥ 335 / / कण्ठासक्तभुजोत्सङ्गसङ्गिनी नक्तमन्यदा । पति जगाद विश्रम्भप्रणयादिति रुक्मिणी ॥ 336 / / प्राणेश ! कीदृशी साऽऽसीद् ऋषिदत्ता तपस्विनी । मनस्ते या वशीचक्रे गौतमीव शचीपतेः ? ॥ 337 / / जगाद मेदिनीनाथसूनुः साश्रुविलोचनः । शुभे ! तदुपमा सैव नैव काचिदिहापरा ॥ 338 / / रूपलक्ष्मीजुषो यस्याः समस्या कामकामिनी । वणिका मेनका नागयोषितः पदपांशवः ॥ 339 / / जाते तद्विरहे दैवादासीस्त्वमपि मे प्रिया । यत् क्षैरेयीं विना घृष्टिरपि प्रीतिकरी न किम् ? ॥ 340 ॥ ततः सकोपभूपालदुहिता पूर्वकारितम् । निजं पौरुषमाचख्यौ परिणेतुर्बहिर्मुखी ॥ 341 / / तदाकार्ण्य तदा दत्तकर्णः सोऽपि मुदं हृदि । ऋषिदत्तामुनिर्दधेस्वकलङ्कापनोदतः ॥ 342 ॥ 1. सकोपा भू vi0 L. / 15 25 D:\amarata.pm5|3rd proof
Page #333
--------------------------------------------------------------------------
________________ [259 ऋषिदत्ताचरित्रम् ॥ ] इति श्रुत्वा कुमारोऽथ भृकुटीभङ्गभीषणः । रुक्मिणीमपनीयाङ्कादतुच्छं निरभर्स्यत् ॥ 343 / / अरे पापीयसि ! क्रूरे ! भवती तन्वतीदृशम् । आत्मानं नरकक्रोडे मां च दुःखावटेऽक्षिपत् ॥ 344 / / हहा गुणवती रूपवती याऽसीद् महासती । कथाशेषीकृता सापि धिक् त्वामशुभकारिणीम् ॥ 345 / / केवलं सूत्रयन्त्यात्महितं किं विहितं त्वया । लोकद्वयविरुद्धं हा पापकारिणि ! वैरिणि ! ॥ 346 / / इति निर्भर्त्सयतस्तस्य नवोढां व्यूढदीधितिः । निशानाशात पतिर्भासामाविरासाऽम्भसां निधेः ॥ 347॥ निशापतिरपि प्राप्तनिशाविरहविह्वलः । झम्पापातमिवाधातुं ययावपरवारिधौ ॥ 348 / / अथ भूपसुतः कान्तादुःखतान्ताशयश्चिताम् । किङ्करैः कारयामास तत्रैव भवनाङ्गणे ॥ 349 / / अधिरोढुं चितां सोऽग्निनिचितां चलितश्च ताम् । स्वजनैर्वार्यमाणोऽपि सबाष्पं पदयातिभिः ॥ 350 ॥ कावेरीपतिनाप्येष जवादेत्य निवारितः । कुमार ! त्वादृशां नेद-मबलाकर्म युज्यते ॥ 351 ॥ राज्ञेत्युक्तोऽप्यसौ यावदाग्रहं न विमुञ्चति । ऋषिदत्तामुनिं तावदवोचन् परितो जनाः ॥ 352 ॥ भगवन्नेष निःशेषं मन्यते ते सितासितम् । अतः कृताग्रहं संप्रत्येनं मृत्योनिवर्तय ॥ 353 / / अभ्यर्थितो जनैः सोऽथ निद्भुतामन्दसंमदः । ऋषिदत्तामुनिः प्राह विहस्य नृपनन्दनम् ॥ 354 / / कुमार ! महिलामात्रकृते किं म्रियते वद । त्वादृशा वसुमत्या हि पतयः सेयमज्ञता ॥ 355 / / 1. bharlsa L. | 2. mbhaso L. I D:\amarata.pm5\3rd proof
Page #334
--------------------------------------------------------------------------
________________ 10 260] [ऋषिदत्ताचरित्रसंग्रहः ॥ प्रतिश्रुतमहो ! यन्मा भवताऽऽनयता वनात् । धन्यमण्डलमूर्धन्य ! विस्मृतं तत् कथं तव ? ॥ 356 / / किञ्चतद्वल्लभासङ्गकाम्यया मा मृथा वृथा । देहिनां गतयो भिन्नाः परलोकजुषां यतः ॥ 357 ॥ मृतस्य वल्लभासङ्गवार्तापि तव दुर्लभा । जीवतः पुनरागत्य सा कुतोऽपि मिलिष्यति ॥ 358 / / कुमारोऽपीत्यभाषिष्ट विप्लावयसि मां मुने ! / संघटन्तेऽसवः क्वापि जीवतां मृतिमीयुषः ? / / 359 / / जगाद मुनिरप्येनं मा विषीद महामते ! / अमुना तव सत्त्वेन जीविष्यति मृतापि सा ॥ 360 ॥ सप्रत्याशमथ क्ष्मापसूनुर्मुनिमभाषत । प्रभो ! मां पुनरप्येतदेव श्रावय सत्वरम् ॥ 361 ॥ प्रत्यक्षं भवता क्वापि दृष्टा सा किमथ श्रुता ? / अथ जानासि जीवन्ती ज्ञानेन क्वापि तस्थुषीम् ? ॥ 362 / / सावष्टम्भमदम्भस्त्वं यदेवं देव ! जल्पसि । यतः प्रकटयन्त्येव वाचोऽभिप्रायमान्तरम् ॥ 363 / / मुनिर्जगाद जानामि ज्ञानेन तव वल्लभा । दक्षिणाशापतेरस्ति पुरे पश्यसि मां यथा ॥ 364 ॥ प्रस्थापयामि तदहं तत्पदे सविधे विधेः । स्थित्वा तां, 'सुहृदः कार्ये तदल्पं यद् विधीयते' ॥ 365 / / अब्रवीदथ सौत्सुक्यप्रमोदं भूपनन्दनः । यद्यप्येतद् मुने ! तत्र विलम्बो युज्यते न ते ॥ 366 / / मुनिर्बभाषे किं ध्यानक्षणो दक्षिणया विना । सिध्यति मापतनय ! सातमेव पतेन्मुधा ॥ 367 / / उवाच भूपसूस्तुभ्यमग्रेऽपि हि मुने ! मनः । अर्पितं साम्प्रतं सोऽयमात्मापि मम तावकः ॥ 368 ॥ 1. शीतमेव vi0 mu0| 15 25 D:\amarata.pm5|3rd proof
Page #335
--------------------------------------------------------------------------
________________ ऋषिदत्ताचरित्रम् ॥ ] [261 जगाद मुनिरप्यस्तु त्वदात्मा निकटे तव । यच्च दानं यदा याचे ददीथास्तत् तदा मम ॥ 369 / / उक्त्वा प्रमाणमादेश इति भूपसुतोऽपि तम् । ऊचे किञ्च विलम्बोऽयं लम्बो मामतिबाधते ॥ 370॥ कुमार ! ते प्रियामाविष्करोम्येषोऽधुना ननु । इत्युदीर्य मुनिस्तथ्यं नेपथ्यान्तरमाविशत् ॥ 371 ॥ भविताहो ! मुनेः कर्म समीचीनमिदं यदि । अहमेव कदा धन्यः पुण्यवानिह भूतले ॥ 372 / / प्रभविष्णुः प्रभावोऽत्र सतीनां च सतामपि । भूयादिति महीनाथे सनाथे हृदि चिन्तया ॥ 373 / / द्रष्टव्याऽद्य मया दिष्ट्या दृष्ट्या संजीवनौषधिः । सा प्रियेत्युत्सुकस्वान्तेऽपि च भूपसुते सति ॥ 374 / / परोलक्षेषु निस्पन्दमानलोचनपक्ष्मसु । पश्यत्सु पुरलोकेषु मालिताट्टालपङ्क्तिषु ॥ 375 / / यक्षकिन्नरगन्धर्वस्वर्वासिषु नभोऽङ्गणे । स्थितेषु कौतुकात् पाणिधृतमाल्येषु सादरम् ॥ 376 / / विहाय सममौषध्या मुनितां मुनिनन्दनी । प्रादुरास पटीमध्यादब्धेरिव रमा ततः ॥ 377 / / षड्भिः कुलकम् ॥ पुष्पवृष्टिं व्यधात् तस्याः शिरसि त्रिदशावली । जयेत्याशीर्वच:पूरपूरिताखिलदिङ्मुखा ॥ 378 / / उवाच रूपसंपत्तिविजितामरसुन्दरीम् । तामालोक्य तदा लोकः स्मेरविस्मयमानसः ॥ 379 ॥ चामीकरस्य पुरतो यादृशी किल पितला । तादृशी ऋषिदत्तायाः पुरः स्फुरति रुक्मिणी ॥ 380 / / स्थाने तदस्य भूपालसूनोराग्रहसद्ग्रहः । को नाम म्रियते नास्याः कृतेऽतिमधुराकृतेः ? ॥ 381 / / D:\amarata.pm513rd proof
Page #336
--------------------------------------------------------------------------
________________ 262] [ऋषिदत्ताचरित्रसंग्रहः ॥ कुमारोऽपि बहोः कालाद् दृष्टनष्टापदस्तथा । पपौ यथानन्दबाष्पैस्तल्लावण्यमिवाचमत् ॥ 382 / / ऋषिदत्तापि नीरङ्गीदलोत्सङ्गीकृतानना । आलुलोके दृशा लज्जास्पृशा पत्युः पदाङ्गुलीः ॥ 383 / / जीवन्तीमात्मजामातुराविर्भूय पुरः स्थिताम् । तामालोक्य नृपोऽप्यन्तःप्रमोदवशगोऽभवत् ॥ 384 / / निनाय च निजं सौधमसौ धन्यतमां नृपः । कुमारसहितामेतां समारोप्य करीश्वरम् ॥ 385 / / गौरवात् तामथ स्नानवासोऽलङ्करणादिभिः । सच्चकार निजापत्यनिर्विशेषं विशेषवित् ॥ 386 / / सुलसां तु महीपालः पापिनी तामपापधीः । भ्रामयित्वा पुरे पौनिन्द्यमानामनारतम् ॥ 387 / / रासभारोपितां मुष्टियष्ट्यादिपरिताडिताम् । पुरतः परितो वाद्यमानकाहलडिण्डिमाम् ॥ 388 / / विलूनकर्णयुगलनासिकां निरवासयत् । अवध्या हि सतामेते, नारी-गो-द्विज-लिङ्गिनः ॥ 389 ॥ त्रिभिर्विशेषकम् ॥ नन्द(न्दि)नी स्वामपि महीपती रहसि रंहसा । निरभर्सयदत्यन्तरूक्षाक्षरकिरा गिरा ॥ 390 / / कुमारोऽपि कियत्कालं सहैव ऋषिदत्तया । तस्थौ विषयवांस्तत्र श्वशुरेण प्रमोदितः ॥ 391 / / $ अन्यदा च प्रियामूचे तामुत्सङ्गनिषेदुषीम् । कुमारः स्फारशोकाश्रुजलाविलविलोचनः ॥ 392 / / प्रिये ! सर्वमिदं भव्यमभूद् मित्रं परं मम । कष्टमास्ते विधेः पार्वे त्वत्पदे प्रहितो मुनिः ॥ 393 / / परार्थकर्मठेनाद्य मठेन गुणसम्पदाम् । मित्रेण रहिता जज्ञे भूरियं मे तमोमयी ॥ 394 / / 20 D:\amarata.pm5!3rd proof
Page #337
--------------------------------------------------------------------------
________________ [263 ऋषिदत्ताचरित्रम् ॥ ] ऋषिदत्ता विहस्याह मा विषीदावधारय । देवाखर्वमिदं सर्वमोषधीललितं मम ॥ 395 / / किञ्च मे वरमायच्छ यस्त्वयास्ति प्रतिश्रुतः । प्रसीद पश्य दयित ! रुक्मिणीमपि मामिव ॥ 396 / / दध्याविति कुमारोऽपि श्रुत्वा तद्भारतीमहो । विरोधिन्यामपि मनोवृत्तिरस्याः कृपावती ॥ 397 / / विचिन्त्येति हृदा भूमीपतिसूनुस्तदा मुदा । उवाच दयितामेवमस्तु देवि ! विवेकिनि ! ॥ 398 / / इति भर्तुर्वचः प्राप्य रुक्मिणीमतिगौरवात् । ऋषिदत्तात्मनाऽऽहूय लज्जाभङ्गमसूत्रयत् ॥ 399 / / $$ अथापृच्छय कुमारोऽपि कावेरीपतिमन्दिरात् । दयिताभ्यां युतस्ताभ्यामाजगाम निजं पुरम् ॥ 400 / अभ्याजगाम तनयमथो हेमरथो नपः । कुर्वन् करिमदैर्दत्तच्छटामिव वसुन्धराम् ॥ 401 / / तुङ्गत्तुरङ्गतुण्डागपातिभिः फेनबिन्दुभिः । तदा रराज परितः सपुष्पप्रकरेव भूः ॥ 402 ॥ विलोक्य तातमायान्तमुत्तीर्णोऽथ रथादसौ । कुमारः सारविनयो ननाम लुठदङ्गकैः ॥ 403 / / पादानतं तमुत्थाप्य परिरभ्य च वक्षसा । चुचुम्ब शिरसि क्षोणीपतिः प्रीतितरङ्गितः ॥ 404 / / पुरं पुरपुरन्ध्रीहक्क्लुप्तवन्दनमालिकम् । नृपः प्रावेशयदथो वधूयुगयुतं सुतम् ॥ 405 / / ऋषिदत्तां सतीचक्रचूडामणिममानयत् । ज्ञातोदन्तः क्षितेरिन्दुरपि स्वागसि लज्जितः ॥ 406 / / क्रमात् कृत्वैष कनकरथसादखिलामिलाम् । भद्राचार्यपदोपान्ते व्रतमादाय निर्वृतः ॥ 407 / / 1. 'माद' vi0 / 2. रङ्ग vi0 / D:\amarata.pm5|3rd proof
Page #338
--------------------------------------------------------------------------
________________ 5 10 15 20 25 264] [ ऋषिदत्ताचरित्रसंग्रहः ॥ अथ न्यायेन कनकरथः शासन् वसुन्धराम् । अवाप ऋषिदत्तायां नाम्ना सिंहरथं सुतम् ॥ 408॥ SS ऋषिदत्तान्वितः क्षोणीपतिर्वातायनस्थितः । अद्राक्षीदन्तरिक्षेऽम्बुवाहमण्डलमन्यदा ॥409॥ प्रचण्डपवनस्तच्च तत्क्षणादेव दैवतः । सिद्धं कार्यमिवानार्यः प्रापयद् विशरारुताम् ॥ 410 ॥ मिलितं गलितं चापि घनवृन्दमुदीक्ष्य तत् । चिन्तयामास वैराग्यवानिदं मेदिनीपतिः ॥ 411 ॥ दृष्ट- नष्टमिदं यादृग् घनाघनकदम्बकम् । संसृतौ तादृगेवायुर्विभवादि चलाचलम् ॥ 412 ॥ उदिते सति भूपस्य वैराग्यमयतेजसि । कोऽहमित्याकलय्येव रविरत्रान्तरेऽसरत् ॥ 413 ॥ भूपालोऽपि दयितया स साकमृषिदत्तया । विरागितमना धर्मवार्त्ताभिरनयन्निशम् ॥ 414 ॥ प्रातः कृत्यं च निर्माय यावदास्थानमास्थितः । आरादारामिकेणायं तावदित्यभ्यधीयत ॥ 415 ॥ नाथ ! भद्रयशाः सूरिरुद्याने कुसुमाकरे । आगत्य सपरीवारः शमवान् समवासरत् ॥ 416 ॥ इत्याकर्ण्य वितीर्यास्मै पारितोषिकमञ्जसा । जगाम सपरीवारो नमस्कर्तुं गुरून् नृपः ॥ 417 ॥ प्रणम्याग्रे निविष्टेऽस्मिन् गुरुर्गभीरया गिरा । चकार भवनिस्तारदायिनीं देशनामथ ॥ 418 ॥ विधाय देशनां ज्ञान - गुरौ तत्र गुरौ तदा । विरते सत्यदोऽवादीदृषिदत्ता कृताञ्जलिः ॥ 419 ॥ निर्मितं कर्म भगवन् ! किं मया पूर्वजन्मनि । राक्षसीति ममालीकः कलङ्को यदजायत ? ॥ 420 ॥ 1. भी vi0 / D:\amarata.pm5\3rd proof
Page #339
--------------------------------------------------------------------------
________________ [265 ऋषिदत्ताचरित्रम् ॥ ] अथोवाच स तां साचीकृतप्राचीनकल्मषः । प्रतिबोधसुधावृष्टिपुष्करावर्तको गुरुः ॥ 421 / / $$ अस्तीह भारते भद्रे ! परं गङ्गापुरं पुरम् । अभूद् भूमीपतिर्गङ्गदत्तस्तत्रातिविक्रमी ॥ 422 / / त्वमासीस्तस्य तनया गङ्गाकुक्षिसमुद्भवा । गङ्गसेनेति नि:सीमशीलपालनपण्डिता ॥ 423 / / तत्रैवासीत् पुरे चन्द्रयशा: साध्वी तदन्तिके । मतं तीर्थकृतामाप भवती भवतीरदम् ॥ 424 / / ततः कृतरतिस्तत्र जगदेकसहोदरे । विषयांस्त्वमवाज्ञासीरखिलान् खलसंनिभान् ॥ 425 / / तदा तु चन्द्रयशसः प्रवर्त्तिन्याः पदान्तिके । निःसङ्गा यतिनी सङ्गाभिधा काचित् तपस्यति ॥ 426 / / नमस्यति जनः स्तौति तपस्यन्तीमुदीक्ष्य ताम् । नान्यदस्ति सदाचारादपरं यशसे यतः ॥ 427 ॥ तत्प्रशंसामतीव त्वं सहसे न तदा शुभे ! / स्यादेवैकगुणानां हि मत्सरच्छुरितं मनः ॥ 428 ॥ तस्याः श्लाघाविपर्यासमिच्छन्ती भवती ततः । अभ्याख्यानमितिप्रौढमदासीदूढमत्सरा ॥ 429 / / यदियं दम्भिनी सङ्गा तपस्यति दिवा तपः । राक्षसीव पुना रात्रौ ग्रसते मृतकामिषम् ॥ 430 ॥ अभ्याख्यानमिदं साक्षात् प्रशमामृतदीर्घिका । तितिक्षामास सा सङ्गा भवभङ्गाभिधाविता ॥ 431 / / वत्से ! तुच्छस्त्वया कर्मबन्धः शर्मनिषूदनः । उपार्जितः पुनर्मिथ्यादुष्कृतादानतस्ततः ॥ 432 / / तद्विपाकवशाद् भ्रान्त्वा भवं बहु मुहुर्मुहुः । कर्मशेषे पुनर्गङ्गापुरे राजसुताऽभवः ॥ 433 / / 1. mati vi0| D:\amarata.pm5\3rd proof
Page #340
--------------------------------------------------------------------------
________________ 266] [ऋषिदत्ताचरित्रसंग्रहः ॥ ततः प्राप्तजिनाधीशमुनिव्रतविराजिता । अकार्षीः कपटाटोपसंकटं विकटं तपः ॥ 434 / / पर्यन्ते तदनालोच्य दुष्कर्म कपटोद्भवम् । मृत्वाऽनशनतः प्राप ईशानेन्द्रकलत्रताम् ॥ 435 / / ततश्च्युत्वा च भवती हरिषेणमहीपतेः । सुता प्रीतिमतीकुक्षिभवाऽभूदाश्रमावनौ ॥ 436 / / $प्राचीनकर्मपरमाणुमहोदयेन, भद्रे ! तवाभवदयं विपुलः कलङ्कः । दुष्कर्म मर्मभिदुरं हि दुरन्तमेव, न क्षीयते भवशतैरपि देहभाजाम् ॥437॥[v.ti.] इति श्रुत्वा गुरोर्वाणी वैराग्यद्रुमसारणीम् । 10 सापि जातिस्मृतिज्ञानचक्षुषा सर्वमैक्षत ॥ 438 / / तदा किञ्च तदाकर्ण्य भूपालोऽपि विशेषतः । विरागितमनाः साक्षाद् गुरुं दीक्षामयाचत ॥ 439 / / ऋषिदत्तापि वैराग्यवती गुरुमजिज्ञपत् । एतदेव पुराकर्मभयात्तपृथुवेपथुः ॥ 440 ॥ उवाच गुरुरप्येतद् विलम्बोऽत्र न युज्यते । असारेऽमुत्र संसारे सारेयं हि तपःक्रिया ॥ 441 ॥ अथ तौ दम्पती सिंहरथनामानमङ्गजम् । कृत्वा राजपदे दीक्षामाददाते तदन्तिके ॥ 442 / / तौ गृहीतव्रतौ खड्गधाराचङ्क्रमणोपमम् । 20 चक्रतुआदशविधं तपः कपटवजितम् ॥ 443 / / अन्यदा जग्मतुः साकं गुरुभिर्भद्रिलापुरम् । पुरं शीतलतीर्थेशजन्मना पावनीकृतम् ॥ 444 / / तपोहुताशे किल कर्मजालं, पलालपूलप्रतिमं विधाय । अवापतुस्तत्र पुरे गरीयः सत्केवलज्ञानमयं महस्तौ ॥ 445 / / [उपजाति] 25 गतवति विततायु:कर्मणि प्रान्तमन्तःकरणशरणवैरिध्वंसनादात्तकीर्तिः । अथ पृथु मथितापत् केवलिद्वन्द्वमेतत् परमपदमुदारानन्दसंदोहमूहे ॥ 446 / / [मा.] इति ऋषिदत्ताकथासमाप्तः श्री ॥ D:\amarata.pm513rd proof
Page #341
--------------------------------------------------------------------------
________________ परिशिष्टानि परिशिष्टम् [1] सिरिधम्मसेणगणिमहत्तरविरा वसुदेवहिण्डिमज्झिमखण्डे इसिदत्ताकहा ॥ परिशिष्टम् [ 2 ] श्रीआम्रदेवसूरिविरचिताख्यानकमणिकोशवृत्तौ भावशल्यानालोचनदोषाधिकारे ऋषिदत्ताख्यानकम् ॥ परिशिष्टम् [3] श्रीजयकीर्तिसूरिविरचितशीलोपदेशमालायाः श्रीसोमतिलकसूरिविरचितशीलतरङ्गिणीवृत्तौ ऋषिदत्ताकथा ॥ परिशिष्टम् [4] सिरिमुणिवैगुणपालविरैयरिसिदत्ताचरिये तात्त्विक-उद्धृतपाठानामकाराद्यनुक्रमः ॥ परिशिष्टम् [5] अज्ञातकर्तृकऋषिदत्ताचरित्रे तात्त्विक-उद्धृतपाठानामकाराद्यनुक्रमः ॥ परिशिष्टम् [6] सिरिमुणिवैगुणपालविरड्यरिसिदत्ताचरिये सूक्तिसदृशपद्यांशानामकाराद्यनुक्रमः ॥ परिशिष्टम् [7] अज्ञातकर्तृकऋषिदत्ताचरित्रे म्ध्य्कालीन्गुर्ज्र्प्द्यानाम्काराद्य्नुक्र्म्ः॥ परिशिष्टम् [8] सिरिमुणिवैगुणपालविरड्यरिसिदत्ताचरिये vishessnaamnaamkaaraadynukrmH|| परिशिष्टम् [9] अज्ञातकर्तृकऋषिदत्ताचरित्रे vishessnaamnaamkaaraadynukrmH||
Page #342
--------------------------------------------------------------------------
Page #343
--------------------------------------------------------------------------
________________ परिशिष्टम् [1] सिरिधम्मसेणगणिमहत्तरविरइअवसुदेवहिण्डिमज्झिमखण्डे इसिदत्ताकहा ॥ एवमहं तत्थ पौरपरिभोगो दैदाजणमज्झगदो जधासुहं अभिरमामि । अण्णदा य हेमदाढेण रण्णा भणिदो भरद्दाओ-ताद ! विसज्जेध अज्जपुत्तं, वच्चदु संतेउरो अम्हेहि सह कणगचूलं णगरं ति । तेण भणिदं-ण ताव हं एवं विसज्जेमि । अच्छदु इधेव किंचि कालं ति । तेण भणिदं-तात ! किं अस्थि किंचि कारणं ? ति । रिसिणा भणिदो-अस्थि कारणं । सुणाहि, वेदड्डदाहिणसेढीए अत्थि सुभि णाम जणवदो । तत्थ णगरं तादपुरं णाम । राया य रिसभकुले देवरिसभो णाम । सो य मम बालवयंसो परमपीदिकलिदो य । तस्स य माणसवेगेणं महासिहरेणं य खयरराइणा सद्धि चिरकालियं verN। tassa ya devarisabhassa रणो मंदाकिणी णाम देवी । तीय अत्तिया कण्णगारूवेण सुरच्छरा णाम । तं च माणसवेगो वेरसंधीणिमित्तं मग्गदि । ण य से देवरिसभो राया पयच्छदि । बीभेदि पुण तस्स । किं पुण ण देति कण्णं ? / तस्स किर मंदरेणं चारणसमणेणं वरकज्जे पुच्छिज्जंतेणं मम जामादा जामादुगो णिहिट्टो । भणिदो य किर तेण भगवता जधा-'तस्स पभा [वे ]ण तुमं माणसवेगं महासिहरं च जिणीहिसि । तेण य देवरिसभेणं ममं संदिटुं जधा, "तुब्भस्स जामादुगस्स पेच्छओ आगच्छीहं' ति । एदेण कारणेणं एवं तुह भगिणीपदि ण ताव विसज्जयामि । अच्छदु इधेव, तुब्भे [पु] ण वच्छध त्ति । एवं रिसिणा कधिदे सणगरं गदो सपरिवारो राया हेमदाढो । अहमवि पियाहिं सहिदो खयरलोगोवणीदपरिभोगो जधासुहं परिवसामि । एवं गदाणि मे काणि वि दिणाई । ण य आगच्छदि देवरिसभो राया । ___ अण्णदा य तम्मि आसमपदे सहसा दे (? चे )व अदिमहंतो तावसजणस्स कलकलो जादो । बेंति य परिभीदगग्गरस्सणा वणरिसिणो-एस भो ! ए (? प) एसउप्पादभूदो महाविगरालो महाकायो महाभयकरो य अस्सुतरूवो अदिट्ठपुव्वो य को वि महारक्खसो D:\chandan/new/datta-p/pm5\2nd proof
Page #344
--------------------------------------------------------------------------
________________ 270 ] [ ऋषिदत्ताचरित्रसंग्रहः ॥ संपत्तो । एवं भणंतो भीतो तावसलोगो पलाइदुं पयत्तो । कोइ कोइ पुण दारुणभयवादभग्गो ऊरुक्खंभइदो पवणहतस्सो ( ? लो ) द्धपादवो इव तत्थेव थरथरायदि । कोइ पुण अतिरेयतरं मंदसत्तदाए दट्टु चेव जरिदो वणोगसो । केइ पविसत्त (?ट्ट )जडाकडिल्ला फिल्ला ( ? ) मच्छि ( ?त्थ ) या पडिदा । तं च तथाभूदं भूदं एज्जमाणं दणं भीयाओ मे पत्तीओ पवणाहदकदलिवणवेलंबयं कुणमाणीओ पवेविदाओ व्व । आलोइतो य मया वि सो णिसिचरो भीदतावसवधुवंदेसु वेविरविसमविसंथुलगमणेसु दरपरियत्तणयणेसु णिज्झाइ ( ? य ) माणो दूरावगदो ममंतेण आगच्छमाणो । अवि य - पज्जलिदफुलिंगुज्जलजलंतधूसरमहा जडाभरो, अंजणगिरिसिहरसरिसपीवरविगरालघोरतरदसणुधरणो, उक्कडफुडवियडदढदाढो, विडंबिताणणसोत्तो, पज्जलितिंगालपगलंतदित्तचित्तल (? च) वललोलणयणसंघादो, जमलजुवलोरुअतिझुसिरगुहासोतसरिसणा[ सा ]धरो, दीहरविकरालपलंबाधरोट्टभीसणयमुहो, तिक्खविगरालदसमो, पप्फुरिदकविलदीहरपलंबघोडयपुच्छसरिच्छगोच्छोच्छाइदवदणो, मुहणेंतरुधिरकवलग्गिज (? जा ) लोलिपिंगलो, बहुबाहुसमाउलो भयपासो, पल्हत्थतालतरुघोरपालंबसंकुलो इव महासेलो, छुरियासरिच्छतिक्खणक्खो, पलंबपोट्टपोट्टा (? पेढा ) लविउलकुच्छिदेसो, ससिरवग्घाइणचम्मणिवसणो, णरसिरकवालमालाखलंतपालंबसंकुलो, मज्जारोलूकसौणगगहिदपाणी, सरुधिरगयचम्मपाउदो, विविधभुयंगमसहस्समालाविसत्तदेहो, सिरलग्गकं कवायसग ( ?गि )द्धविणद्धद्धपर (?) - वदणदेहबीभच्छ्दरिसणो, सरडकडकण्णपूरो, घोरसिवारावमुक्कपुक्कारो, हुदवहज ( ? जा )लाविलोलवदणो, खरफरुसणिडुरस्सणो, परमघोरयुगणिधणकालठ्ठरत्तसमयसमुल्लसिदो इव ओघाइयकालजलधरो । तस्स य दंसणहित्थहिदयो आसायि ( ? सि ) दो मे देविजणो । अभिधावितो य सो मम वधाए णिसिचरो । तदो सो मया बद्धपरियरेणं आकारिदो । गहियखग्गखेडयपाणिणा वज्जमोग्गरपाणी भणिदो मे - एहि एहि रे रक्खसाधम ! दुरायार ! जं दे दप्पं पणासेमि । ताधे सो वि तिव्वतरगहिदामरिसो आला ( ? उल्ला ) लेंतो महामोग्गरं अल्लीणो मे दुयं । पहरिदुकामस्स य तस्स ममं मुग्गरेणं पाडितो से मया पुव्वदरं लहुहत्थदाए खग्गेण समुग्गरो चेव दाहिणो बाहू । विदियं च ओहरामि त्ति खग्ग [ .... ] णवरं च चिंतितं मे एस णिरायुधो संपदं वट्टति, णारहामि य खत्तधम्मठितो णिरायुधस्स युद्धे पहरितुं खग्गेणं । तदो मे छड्डिदं खग्गं खेडयं c। सो य मे परमणिद्दयो असिमुहतिक्खेहिं णक्खेहिं सरीरं विद्दवेडं पयत्तो, पहणति य ममं घणमुट्ठिपउट्ठदढगाढवेढवले ( ? लि ) देहिं पहरेहिं । पहणामि य अहं पि तयं णिग्घादापादमहिधररसंतसमणिग्घोसेहिं घणमुट्ठिगंठिपहरेहिं । आहतो य अहं तेण वज्जमुट्ठिणा संखदेसे, तेण य मम्मप्पहारेण अहं जुज्झमाणो चेव खणमेत्तं णिमिल्लाविदो लोयणाई, लक्खिदाणि य मे मुच्छावसेणं तिमिरायंताणि व दिसामुहाई । 1. जटाभारो खं0 / 2. पगलजलंत mo0 विना । 3. लवणललोयणसंधातो खं0 mo0 विना । 4. वलणो खं0 mo0 / D:\chandan/new/datta-p/pm 5 \ 2nd proof
Page #345
--------------------------------------------------------------------------
________________ परिशिष्टम् [1] इसिदत्ताकहा ॥ ] [271 ममं च रक्खसप्पहरविधुरं लक्खेदूणं अदिसिणेहक्कंतहिदयाओ तक्खणुज्झिदभयाओ चत्तारि मम पत्तीओ खग्गखेडयहत्थगदाओ रक्खसवधाय समुद्धाइदाओ, तं जधा-पभावदी, हेमयसा, सोदामणी, हेममाला य । रक्खिदाओ य मे अभिपडतीओ । वारिदाओ य मया णिट्टरभिउडीए वायाए य-अलं, णारहध अभिपडिएं । ण य एक्को बहुसु घेप्पदि । ण वा हं इत्थिसत्थपरित्ताइदो भवामि । ततो मम वयणेणं उवसंताओ । अहमवि य जुज्झमाणो गाढप्पहारपीणबंधणोसुंभणेसु करणेसु य मच्छु (? च्छ )वत्तभुयंगविक्कीलिदादीसु बहुसु खेदविदो सहसा अतिबलवगरक्खसेणं विसमग्गहगहिदो a(? u)क्खित्तो हं । णभतलेणं सरसभं(? भसं) तेण हीरिदं पयत्तो । विसण्णाओ य मे पियाओ रायरिसी य । कलकलाविदं च वणोगसेहिं । मए य सो अदूरुप्पतितो संवेल्लिदोद्धमुट्टिणा पहदो सिरम्मि करदंडघादेणं । तेण य पहारेण वज्जगरुएण सहसा णिमिल्लाविदो णयणाई । सिढिलिदभलंतगत्तो य मुक्कगदिपदारो धस त्ति धरणीतले पडिदो । मुक्को य तेण अहयं अवणिदलगदेणं । ण य मे तधागदस्स पुणो पहरिदं जणं (?) खत्तधम्मं । / सो य मुच्छावसणिमिल्लिदच्छो सुचिरं महिदले परिघोलिदूणं ताधे य लद्धचेतो, रसिदूण वीसरेणं सरेण, उप्पदिदूण णभेणं खणण अहंवणं पत्तो । जयाविदो य अहं भीदा सत्थेहिं ऊसिदहत्थेहिं वणरिसीहिं णिययपरियणेण य । दिट्ठा य अम्हहिं सा रक्खसभुया पुरा जम्मि समए छिण्णा तम्मि समए सजलजलधरसिहरसंकासा अदिप्पमाणा य आसि, पच्छा पुण कणगवण्णा संखित्ता पयदिपुरिसप्पमाणा जादा । सविम्हिदमणा संवुत्ता मो। मलिदा य मे पियासु रक्खसपहरा । ण्हादो य मि विधिणा सव्वरसोसधीसु, गहिदवत्थालंकारविलेवणो भरद्दायसमीवे णिसण्णो ह्ण्। उवति (?त्थि )ता य एदम्मि देस-काले अम्हेसु उम्मुहेसु दीसमाणा अम्ह समीवे भाणुयस-भाणुवेगा दुवे चारणसमणा । ते य सव्वजगजीवबंधवे बंधवे इव दटुं तेसिं [a]भुग्गदा मो विणयेण य अभिणंदिदा । वंदिदा य मे सबंधुवग्गेणं तिपदाहिणं । मुणिणा भरद्दाएण वि ससीसगणसहिदेणं अग्घेण पडिच्छिदा वंदिया य घणविणयजुत्तेणं । असोगवरपादवस्स अधे विधिणा इरियादिपडिक्कंता पडिलेहेत्तुं पुढविसिलापट्टएसु णिसण्णा मुत्तिमंता इव सग्ग-मोक्खा । ततो हं सपरिवारो तेसिं पादमूले सुसीदले णिसण्णो सहससुरेणं ससीससहितेणं । अदिहरिसितेण य मया पुणो भणिदं-सुस्सागदं महरिसीणं । अहो ! भगवंतेहिं दंसणेणं अप्पाइता मो । तहेव अभित्थुदा भरद्दाएणं-सुस्सागदं दुक्करकारगाणं ति । पुच्छिदा य भो-भगवं ! के-दूरादो इहागदा ? तेहिं भणिदं-अम्हे विज्जाधरसेढीदो चेदियवंदि (?द )या अट्ठावदं गता धरणिधरं सम्मेदं च गिरिवरं । तत्थ य चेतियाइं वंदंतेहिं सुदं देव-दाणव [?दाणवाणं] संलवंताणं जहाभहिलपुरे णगरे भगवदो अरहदो सीदलस्स जम्मभूमीए सुरभिवणे उज्जाणे राएसिणो कणगरधस्स इसिदत्ताए अज्जाए य केवलणाणं समुप्पण्णं ति । तं च सोतूण तत्थ वंदया 1. 0कारणाणं mo0 विना । D:\chandan/new/datta-p/pm5\2nd proof
Page #346
--------------------------------------------------------------------------
________________ 272] [ ऋषिदत्ताचरित्रसंग्रहः ॥ पत्ता मो । वंदिताणि य मो ताइं देवासुरवंदिताइं । णमिदूण य ताइं जधा - सण्णिहिते य साधुणो दसमतित्थगरजम्मभूमिं च तदो अम्हे पडिमत्थिणो पुरा सुसाधुणिसेविदं इमं कंचणगुहं उद्दिस्स आगदा मो, तुब्भे य उम्मुहे दद्धुं इध समोतिता ( ?न्ना) मोति । ता पुणो म्हेहिं विणएण पुच्छिता ते महेसिणो-भगवं ! जति वो णत्थि उवरोधो तदो अम्हं अणुग्गहत्थाए कधेध कणगरधो रायरिसी कदरम्मि जणवदे पुरवरे वा राया आसि ? केण वा दुक्खेण पव्वैतो ? ततो तेसिं मुणीणं एक्को सजलजलधरगंभीरणिस्सणो भणतिसावया ! सुणघ । अत्थि इधेव दाहिणड्डूभरधे रधमद्दणं णाम नगरं । तत्थ राया सिर णाम । तस्स सुजसाए देवीए अत्तओ कुमारो कणगरधो णाम अतीव रूवसिरिसंपण्णो । कावेरीए य णगरीए राया सुंदरपाणी णाम । तस्स वासुलाए देवीए अत्तिया अतीव रूविणी रूविणी णाम कण्णा विविधकलागुणसकण्णा । सा य पिदुणा कणगरधस्स दिण्णा । तेसिं च णगराणं दोह वि अंतरं बहुजोयणियं अद्धाणं । कणगरधो य पिदुणा महदा विभवेण बलवाहणसमुदएणं रूविणिवियाहकज्जे संपेसिदो सुंदरपाणिदूतसहितो । पविट्ठो य कमेण वच्चमाणो महालियं अडविं । पुव्वं च करभसंघाडिं सलिलनिवाणं भालेदुं पडिआगच्छदि, ततो पच्छा सो पयाणयं देहि ( ?i ) सपुरिस [ णि ] रूविते णिवाणे । एवं च गच्छंतस्स पाणियणिवाणभालणविसज्जिदा करहवामी सुचिरेण आगदा । पुच्छिदा य रायसुदेणं सारधिपुरिसा - किं वा एवच्चिरं कदं ? ति । ते विणयगदा भणंति-सामि ! लहुं चेव दट्टु पाणियं किह नु कारणं मुध दो विग ( ?लं )बितं ति । अम्हेहिं इतो पुव्वदेसियविधितं सलिलणिवाणं विमग्गमाणेहिं दिट्ठो एक्कम्मि गिरिसंकडे खुद्दागसमुद्दभूतो फुल्लुप्पलकमलकुवलयाइण्णो मुइदमत्तकारंडचक्कवागकलहंससारसकलकु ललमिधुणाकुलो सरो । तं च मो महणेव ( ? गहणवण) विणि( ? )पेरंतं पणट्ठ ( ? ) णीसद्दकरभा समल्लीणा । गहणदुमंतरल्लीणा य सरं सव्वतो पलोएमो । पेच्छामो य सरतीरसंठिदसुयाद्जमलज्जुणपादवंतरवट्टं [ त ]वल्लिरज्जुकयदोलसमारूढं एगागिणि दिव ( ?व्व) रूविणि पज्जभु( ? )पवरजोव्वणं वणदेवयं पिव कण्णगं । होज्जा णु सिरी कमलालया तस्स वा सरस्स सा देवत त्ति । सा य ततो दोलातो अवतरिदुं अवतिण्णा सरं सरो [ रु ] हत्थं । तत्थ जलमज्जणं कायुं ताहे पउमिणिपत्तकंदाई कमलाणि य वहंती अवरम्मुही चलिदा सरातो । अणुसरामो य वयं वणमुहा तयिं (?यं ) कोदुएणं । गदा णादिदूरं सरातो । तत्थ य गिरिकोलंबे सुरभि - वणमज्झसंडसंसिता देवकुलिया । तिं ( ?तं ) अणुपविट्ठा । आगदो य तत्थ फलभरिदकिढिणो जरापरिणतो पंजरजडाकलावो तावसो । सो य णिक्खित्तकिढिणभारो कदमज्जणग्गिहोमो तीयोवणीदसामिवेयो ( ? ) तीए य सह फलाई पभक्खिदो । अम्हे य तं सुचिरं पच्छण्णा णिरिक्खिदुं अवसरिदूणं उडु [व] विलग्गा इध पत्ता । एतेण कारणेणं अम्हे [ हिं] सुचिरं कदं ति । 1. किं नुक्कारणं mo0 / 2. ppajjavatu pava0 mo0 / D:\chandan/new/datta-p/pm5\2nd proof
Page #347
--------------------------------------------------------------------------
________________ परिशिष्टम् [1] इसिदत्ताकहा ॥ ] [273 ततो रायपुत्तेण भणिदं-किं जाणध, काणि पुण ताई हवेज्जा ? ते भणंति-सामि ! होज्जा णु रक्खसाइं तावसाई वा । रायपुत्तेण भणिदं-कदो रक्खसा फलाई खाइंति, अग्गि वा होमयंति ? त्ति णूणं तावसाई भविस्संति । ततो पयाणयं दातुं कणगरधो गदो तं सरं, तस्स पुवपेरंते आवासिदो । भणिदा य तेण ते पुरिसा-दरिसेघ भो ! तं दोलं देउलियं च । तेहिं दंसिदाइं दोवि ठाणाई । पेच्छदि य सपरिभोगाई, परं कण्णा ण दीसदि । अच्छदि य महाजणपरिवुडो देवकुलियाए । पेच्छति य तत्थ अपुव्वे पुष्फिद-फलिदे सुरभिसादुकलिदे महढुमे । वारितो य तेण लोगो, मा कोइ पुष्पं फलं वा एत्थं पदेसे छिवेज्ज त्ति । आगदो य सो तावसो फलाइं गहेदुं । रायपुत्तेण य विणएण पूइतो । तेण वि य से पउमपत्तविण्णत्थो पुष्फफलोदयमिस्सो उवणीदो रायसुदस्स अग्यो । पडिच्छिदूण य तयं णिसण्णो पउमपत्तासणे रायसुदो । पुच्छिदो य वणोगसेणं-कदो आगच्छसि रायपुत्त ? त्ति । तेण य सव्वं जधदिदं कधिदं । पलोएदि य सव्वदो समंता रायसुतो, ण य कत्थ वि तं कण्णगं पेच्छति । भणिदो य रिसएण रायपुतो-देव ! कम्मवेला वट्टति । तं च सि अतिधी । साधीणाइं च मे फलाइं । ताइं घेप्पंतु । रायसुदेण भणिदोतवोवड्डी होदु भे । अलं फलेहिं । तुब्भं पुण जै केणै भक्खरूवेणं अण्णेण वाहारजादेणं वत्थेसु वरुग (?) चम्मपडीसु वा पओयणं अत्थि, तदो गेण्हहेति । तेण णिवित्तिय पडिसेधितो । आढत्तो य देवद व्व [व]णे पयत्तिउं । अवसरितो य णिययावासंतेण सपरिवारो रायपुत्तो, अप्पपुरिसपरिवारो य पच्छण्णो दुमंतरट्टिदो आसमपदं णिरिक्खंतो ताव ठिदो जाव दिट्ठा [कण्णगा?] रिसिणो आहारकाले तेण सह फलाइं खायंती । पच्छा य पुणो ऐंसणं गदा । ततो पुव्वावरण्हकाले मज्जिद-जिमिदो पुणरवि गदो तावससगासं रायसुतो । तत्थ य विणएण तयं पज्जुवासमाणो भणदि-जदि रिसिणो अणुवरोहो हवेज्ज ततो एत्थ सुरभिसीतलगंभीरजले तुह भुयपरिग्गहपवरपादवोवसोभिदे वीसमेज्जामि कदिई दिणाइं । ण य ते को वि एदाए दिसाए चतुष्पदं अल्लियावेदि पादवं वा लुंचति त्ति । तेण य भणिदो-वीसमध रायपुत्त ! इच्छाए त्ति । तदो रायपुत्तो वियाले पडिगतो आवासं । अदिच्छिदाए य रादीए गदो तावसो फलाणं । रायपुत्तो य देवकुलियं गदो । णिउणं च मग्गमाणेणं ण चेअ दिट्ठा कण्णगा । कारिदा य णेण हरितोवलेवणा देवकुलिया पुष्फोवयारकलिता सुरभिधूवंधयारिदा चेव । आगदो य सो तावसो । णमिदूण य तयं अवक्कंतो । पुणरवि य दुमंतरणिलुक्केणं आहारकाले दिट्ठा । गदो य आवासं । तधेव मज्जिद-जिमिदो पच्छावरण्हे गदो रिसिसमीवं, अभिवादणं च कार्यु भणदि-महरिसि ! ण मे धिती अस्थि तुह पादमूलं अणागतस्स । तेण भणिदं-सागदं वो भद्दमुह ! त्ति । पज्जुवासिदूण य गदो आवासं । बिदियदिवसे य तधेव पुणरवि तं देवकुलियं आढत्तो सयमेव हरिदोवलेवणं पुण्फोवयारं च कादं । आगदो य तावसो । तेण य भणिदो-किमेसा रायपुत्त ! सयमेव महंता उवचिती आढत्ता ? अच्चुवयारो 1. पयत्तितं खं0 / पयतित्थं mo0 / D:\chandan/new/datta-p/pm5\2nd proof
Page #348
--------------------------------------------------------------------------
________________ 274] [ ऋषिदत्ताचरित्रसंग्रहः ॥ संकं उप्पाएति त्ति । तेण भणितं महरिसि ! तुहं ( ? हो ) वरिं भत्ति मे बला करणि कारवेति त्ति । ततो सो कालागरु- कप्पूर - तुर ( ? रु )क्केसु परमसुरभीसु धूवं डहिदूणं णमिदूण य पुणो वि मंतति-भणध महरिसि ! जति वो केणै अट्ठोत्ति । तेण णिवित्तिय पडिसिद्धो अवसरितो य ततो । एवं दिणे दिणे उवयारं करेति । अण्णदा य रिसिणा पुच्छितो रायपुत्तो, जधा - रायपुत्त ! ण विणा कज्जेणं एस तुह संतियो उवयारो भविस्सदि । भणध जं कारणं ति । तदो रायसुदो पणामपुव्वयं भणदिमहरिसि ! अत्थि वो इध का वि कण्णगा । तं जदि पसादमंतो सि महं तदो तं पदंसेहि, मे देहि य त्ति । तावसेण भणिदं - रायपुत्त ! कदो एत्थ कण्णग ? त्ति । तेण भणिदं सामि ! मया सयमेव सा दिट्ठत्ति । ततो तेण सुचिरं किंपि चिंतेदूणं भणिदो हसंतेण - रायपुत्त ! किं भणसि सयमेव दिट्ठा ? रायसुतेण भणितं जधा - णबेध ( ? ) एव दिट्ठा मे । रिसिणा भणिदं - तहिं तीय ते कज्जं ? त्ति । रायसुदेण भणिदं आमं, कज्जं ति । सा बाला ण ताव पुरच्चरणजोग्गा पर्यादिसुकुमाला य । ततो जति तुब्भे पसादमंता मे ता तं पयच्छध । मे भुंजदु ताव रज्जं ति । रिसिणा भणिदो-जति एवं ततो सुणध । अत्थि इधेव भरधे मत्तिया णाम णगरी । तत्थ राया आसि हरिसेणो णाम । तं ताव ममं वियाणध । अण्णदा य अहं कम्हि वि कारणे जादवेरग्गो पुत्तस्स अजिदसेणस्स रज्जं दादुं णिरागरिदपौरवग्गो वणं पट्ठिदो । ममं च पियमत्ती णाम देवी । सा धारिज्जंती वि मे पिट्ठो लग्गा । सव्वालंकारभूसिदा कदा ( ? कधिदुं ) लग्गा मे -देव ! णियत्तध । ण याहं चाइतो तीय णियत्तेदुं । ततो सा मए चेव सह विस्सभूतिसगासे दिक्खं पडिवण्णा । इमं च मो व समल्लीणाइं णागरिसिकुमारगसहायगाई, पुव्वं रिसिपरिभुत्ते य एत्थ आसमपदे परिसंठिदाइं । एसा य देवकुलिया मया वणोगसेसु कारिदा । देवीए य णिग्गमकालभूदो गब्भो परिवडि पयत्तो । तावसेहिं य तं णातूणं चिंतितं एसो राया रज्जं परिच्छैदुं वणं पविट्ठो एत्थ वि अकिच्चं सेवति त्ति । ततो ममं परिच्चैदुं अण्णतो गदा । देवी य कालेण पसूदा । परमरूवा दारिया जादा । मया य से इसिभावलद्धा [त्ति ] इसिदत्त त्ति य से णामं कदं । अभिणवजादा (?) मा ( ?मा ) दा मया य । बहुं विलवंतेणं कतं से अग्गिकज्जं । ससोएण य मया एसा मधूगतेल्लादीसु दुक्खेण परिवड्ढिदा । खंधेण य णं वहंतो पुप्फ-फलाणं कथं वि वच्चामि । सावदभयेण ण छड्डेमि णं उडए । परिवड्ढिदा य कमसो । पच्छा ण चमि खंधेण वोढुं जे । चिंतेमि य-जति उडए मुयामि तो कदाइ सबर- पुलिंदादीसु धरिसणा होज्जा, अण्णे वा केसु वि हीरेज्ज वा बाला । ततो मे अच्छंतियं सोगो पावेज्ज । ततो मया पुव्वावधारिदं अंतद्धाणियं अंजणं कदं, दिण्णं च इसिदत्ताए । भणिदाय मे पुत्त ! मम विणिग्गदस्स एतेणं अंजणेणं अंजिदणयणा अच्छेज्जासि । तदो ते कोइ अच्छीसु ण पेच्छीहिति । ण य केणै हीरिहिसि इतो । एतम्मि अंजणे साधीणे मम य विणिग्गदे जदा तुमं कस्सइ दरिसणं दाहिसि तदा णाहामि जधा तुमं भोगाभिलासिणी । ततो तुमं परिच्चईहामि त्ति । तीय य 'तध त्ति' पडिवण्णं । एवं च वच्चदि कालो । आगच्छंति य एदाए वत्तणी D:\chandan/new/datta-p/pm5\2nd proof
Page #349
--------------------------------------------------------------------------
________________ परिशिष्टम् [1] इसिदत्ताकहा ॥ ] [275 विविधा सत्था । आणेमि से ततो मग्गिदूणं विविधाइं संपडियवस्थाभरणाइं खज्जगाणि य । एदीय वाहसे (?) अकप्पियाणि वि वणरिसीणं पगेण्हामि । एसा य ण य देति कस्सइ दंसणं एवदि कालं । तं णूणं इण्हि परितंता वणवासस्स, जदो जणस्स दंसणं दातुं पयत्ता । तं एस परमत्थो । रायपुत्त ! एसा हु सा अच्छधि । णवरं पुण आगच्छंतु छेयाउ परियारि[ या ] उ वत्थाणि य राय्सुदारिहाई॥ तेण य सव्वं उववादिदं । ततो रिसिणा मज्जिदपसाधिदा पिणिद्धाविदा जणणिसंतियं च मणि-रयण-कणगपरिमंडितं तिलगचोदसंतं आभरणविधिं ति । ततो उवणीता रायसुतस्स । भणिदो य रिसिणा रायसुदो-भो ! एसा वणवासाणुरूवसुहितप्पयारा णिच्चं पि अदिट्ठविप्पिया सुहलालिदा य मया । तं जधा मे [तधा] एदं वि माणेसि । तेण भणिदं-देव ! पत्तीहामि ते आणं आराधेदुं ति । ततो तेण भिंगारं उज्जमिदुं दिण्णा तस्स । पडुप्पवाइदतुरियरवाकुलं च का, अरण्णं तक्खणं चेव वीवाहिदा । तुट्टो य रायपुत्तो तीय लंभे । चिंतेति य-अलं मे अण्णभारियासु परिणीदासु । एत्तो चेव णियत्तितव्वं मे । तीय य धिदीकरणत्थं ठिदो तत्थेव बहुआई अहोरत्ताई । भणति य-पिए ! एस ते लोगो सगलो वि किंकरो । देज्जाहि एदस्स आणत्तिं । तुट्ठा अत्थपदाणं कुणसु य रुट्ठा दु णिग्गहं णियदं । सिक्खावेदि (य) णिदाणं एवं सो रायणीदीओ ॥ णिउणपरियारसभिदं च तयं जधा-जोग्गवपदेसणिउणं करेति । जादा य कणगरधपरमभावाणुरत्ता । पिदुणा सह भत्तुणो (?) आपुच्छिदा (?दो) भणदि य क्न्न्ग्र्ध्ण्-सुन्नाहि। एसा ते परित्ता [यव्वा] / अहं पुण जरापरिणदो झीणायू य वट्टामि । एसा असरण त्ति । तदो णिग (? विव) सदाए एवच्चिरं जीविंदो, जेण से अण्णदो गदी वा सरणं वा णत्थि । मए मदे चुदे वा तं लद्धमिदाणिं एदीय सरणं । अहं पुण इदाणिं सदेहेणं भगवंतं तावसकुलदेवदं हुदासणं तप्पेमि । कणगरधेण य भावपणदेण पणइदो-देव ! मा ताव लहं मरणे तत्ती करेदु (?ध) / इसिदत्ता वि रुअमाणी भणदि-तात ! मा मं परिच्चयध त्ति अकयपडिपुण्णं (?), बहुविधं कलुणं च विलविदुं पयत्ता । ततो रिसिणा पडिसुस्सेतूण भणितापुत्त ! अलं ते रुण्णेणं । असमत्थदाए अग्गिपवेसं अवस्सं कादुकामो अहं । किंतु गेण्हाहि इमाई हरिवरिसाणं हरिवंसुप्पत्तिकालकप्पपादवाणं बीयाई परमसुहुमाई । एदाई जत्थ तत्थ व विप्पइण्णाई मूलं बंघंति । विणा वि सलिलेणं छम्मासेण य जोव्वणस्था महालया महंता सव्वोतुअपुष्फ-फला महापादवा भवंति । कण्णाए य पिदा ससुरकुलपट्ठिदाए अवस्सं किंचि वं (? वि) धणं पयच्छति । तं मज्झ णत्थि अण्णं दातव्वयं । एदाइं पुण तावसेहिं कप्पपादवबीयाई (?) मम वीयाई (? दिण्णाइं) / एदाई गेण्हाहि । जत्थ ते उज्जाणभूमी पमदवणं वा हवेज्ज तत्थ वावेज्जसि त्ति जंपतो अतिमहंतं पसेवयं बीयभरितं तीय हत्थे पयच्छति । 1. पिदुणा दूण सह खं0 / पिदुणा दूसण saha mo0 / D:\chandan/new/datta-p/pm5\2nd proof
Page #350
--------------------------------------------------------------------------
________________ 276 ] [ऋषिदत्ताचरित्रसंग्रहः ॥ ततो पुणरवि दो वि आपुच्छिदूणं हुदासणं अतिगदो [गदो] य परलोगं । बहुं च रुण्णं इसिदत्ताए पिदिमरणे । तत्थेव से मतकिच्चं सव्वं कदं कणगरहेणं । कतो य से तत्थ विव्वओ (?) तेहिं । , ततो इसिदत्तं घेत्तूणं सणगराभिमुहो संपट्टिदो कणगरधो । मुक्का य सुंदरपाणिसुताए वियाहतत्ती । इसिदत्ताए य मुच्चंते पेदिए आसमपदे महंतं हिदयदुक्खं समुप्पण्णं । संपट्टिदा य पदिणा सह सिवियारूढा । गच्छंति य सरक्ख (? क्खे )वमेत्ते समधिए वा एक्केकं बीयं पाडेदि । किं-कारणं, चरिमे एसा पिदुणो आसमपदस्स चिंधभूदा कित्तणिज्जा य पाद [व] पंती भविस्सदि, अहमवि ससुरकुलगदा पादवपंतिं जणगासमपदसंबद्धं पेच्छमाणी धितिं करेहामि । एवं आसमपदादो घेत्तुं आलोगयवे (?) एक्केकं बीयं छडेती णीदा पदिणा रधमद्दणं णगरं । पवेसिदा य महदा विभूदीए ससुरकुलं इसिदत्ता । दिण्णो य से सुदपरमत्थेणं ससुरेणं रतिजोग्गो पासादो, उवभोगविधि य पज्जत्ता । जादा य कणगरधस्स पाणेसु वि पियतरी । भुंजदि य पियसहिदा उत्तमे भोए । एवं से गदाई पंच वरिसाई । इदो य कावेरीए णगरीए तदा चेव सुंदरराइणा रूविणीय पितुणा [सुयं ] जधाकणगरधो कुमारो अद्धोद्धपधे कं पि अण्णं अरण्णमझे तावसकण्णगं परिणेदुं प्द्दिन्निय्त्तो। कण्णा वि य रूविणी पत्तजोव्वणा कणगरधं हिदएण अभिकंखमाणी दुक्खेण कालं गमेदि । अण्णदा य तत्थ बहुसिक्खिदा सिद्धविज्जा काइ जोगपरिव्वाइया सुलसनामधेज्जा पुहविं परिब्भमंती कमेण कावेरिमागदा, अल्लीणा य तत्थ रूविणीए कण्णाए । तीय य पूइदा विणएणं दिण्णासणा य विविधाउ अक्खाइयाउ णाडियाउ य कधयितुं पयत्ता । अक्खित्ता य तीय बहु सिक्खिदाए सा रायसुदा । परितुद्वाए य से विउलो सक्कारो कदो । तप्पभिदि च दिणे दिणे अभिक्खणं रायसुदा (?) / अण्णदा य सुलसा रायधूदं पुच्छदि-पुत्तय ! पधाणं ते जोव्वणयं वट्टति । ण ते पिदा अणुरूवं [वरं] उववातेति । किं खु एवं एरिसं ? ति । तीय हसिदूण भणितं-अज्जे ! जस्स अहं पिदुणा दिण्णा सो अण्णाए वणोगससुदाए परमसुभयाए उवतरिदो त्ति । तीय भणियं-कस्स वा तुमं पिदुणा दत्ता ? तीय य कधिदं जधाभूदं जाव तावसकण्णगं परिणे, अद्धपधातो पडिगतो त्ति । ततो तीय पावाए परवसणाभिणंदी(? दिणी )e भणिदा रूविणीपुत्त ! अहं ताव तुमे सुटु सुकदोवगारहडा कदा । दे चिंतेमि य किंध ते पच्चुवगारं करेज्जा । तं देहि मे पुत्त ! वयणं, जा ते गणिदेसु दिणेसु तं वरैत्तं इधमाणयामि । तीय वि पुत्त ! परव्वसयं (? णं) अविण्णादपरमत्थं चेदि । ततो तीय पत्तियंतीए पुणो वि पूएदूं भणिदा-अज्जे ! एवं कीरदु, आणेह तं जति वो अत्थि सत्ती । ततो य तीय भणिदा-पुत्त ! अचिरा इधमाणिदं दच्छिसि । 1. वियायह खं0 mo0 / 2. vo0 खं0 mo0 विना । 3. बंधभूता mo0 / 4. उवंतरिदो खं0 / वंतरिदो mo0 / 5. कध mo0 / किंध खं0 mo0 विना । D:\chandan/new/datta-p/pm5\2nd proof
Page #351
--------------------------------------------------------------------------
________________ परिशिष्टम् [1] इसिदत्ताकहा ॥ ] [277 एवं भाणि, परकज्जतत्तिल्ला सत्थेण समं पधाविदा धुत्ती । कमेण य वच्चंती पत्ता रधमद्दणं णगरं । दिट्टो य तीय रायपुत्तो इसिदत्ता य । इसिदत्ताए सोवणयस्स णिग्गमपवेसाइ NA, पुव्वं चिय चिंतितोवाया इसिदत्ताए धादणुज्जदा जादा । पुणो य चिंतिति-किं मम तावसइत्थिवधेणं ? अण्णं से उवायं काहामि । सा पवा [i] या ओसोवणितालुग्धाडणीसु विज्जासु कुसला । ततो सा रयणीए ओसोविदजग्गयजणा अल्लीणा रायंगणं । तत्थ य रणो दाराभिकदं वल्लभपुरिसं ओसोवे, छुरयाए घादेति । तस्स एवं सरुधिरं च अंतौंडलं घेत्तुं पविट्ठा विहाडिददुवारा कणगरधसोवणयं । तत्थ य इसिदत्ताए सह पदिणा दत्तोसोवणाए हत्थे मुहं च रुधिरेणं लिंपति । मंसं पुण से उस्सीसयमूले ठावेति । ढक्केतूण य दाराई अवहिदओसोवणी अवक्ता । दिट्ठी य दरप्पभाते सो वल्लभपुरिसो घातितो । कदं च बहुजणेण कोलाहलं महंतं-एस केण वि रायपुरिसो घातितो त्ति । तेण य सद्देण विबुद्धो रायपुत्तो । सुतो य तेण वल्लभपुरिसो विवाडितो त्ति । अत्तणो य तेण वत्थं रुधिरकलंकितं लक्खितं । ताधे उवयुत्तो पदीवप्पभाए णिरिक्खमाणो पेच्छति य इसिदत्तं बहलरुधिरकलंकितकरवदणं सिरदेसविणिक्खित्तं च पुरिसमंसं । तं च तीय तारिसं रूवं दट्ठण कणगरधो संकिदो जादो । ताधे तं सुहप्पसुत्तं उट्ठावेदु भणदि-सुदणु ! का ते इमा अवस्था ? कधय किं सि रक्खसी संवुत्ता ? कीस ते एस अम्हं वल्लभपुरिसो घातितो ? त्ति । सा भीदा परमलज्जिदा धणितं पवेवमाणी भणति-सामि ! णाहं पुरिसं मारेमि, ण वा हं रक्खसी धुवं । तेण भणिदा-किं खु दाणिं ते इमं रक्खसि-सणेवत्थं ति ? पेच्छाहि ताव अत्तणो मुहं हत्थे य त्ति । ततो सा द-णं वेड्डागहिता तुण्हक्का ठिदा । भणिदा य तेण-जाव ते कोइ ण जाणदि ताव लहं धोवाहि हत्थे वदणं चेदि । तदो सा विलिदा धोवदि कर-वदणाई । तं च मंसं सयमेव कणगरधेण लहुं णिक्खदं धरणीए । ददिय (? जादं य) रायकुले रोलं माहिलं ( ? महल्लं)- केण मण्णे एस पुरिसो घाइदो त्ति । ततो अण्णदा (तीए) अण्णं पुरिसं घादे, तीय पावाए तधेव रूधिरेण आलित्ता रिसिदत्ता । कणगरधसंतिया छुरिया य माणुसमंसं च से सरीरविलग्गं कणगरधासण्णे त्थ्वेदि। तधेव विणिग्गदा दारढक्कणं कादं । सीदलमंसफरिसेण विबुद्धो रायपुत्तो पेच्छदि य पुण तं तधेव मंसरुधिरोत्थदसरीरं । तदो बाहिं विणिग्गदो दारासपणे पुरिसं घातिदं पेच्छति । ताधे पुणरवि णिययवासघरं अतिसरितो । भणति य तत्थ इसिदत्तं उढवे, पिए ! णादा सि मया णिच्छिदं जधा तुमं रक्खसि त्ति । दुण्णिवारणिज्जो य खलु रक्खसाणं सभावो । इमो हु अण्णो वि ते महादोवारिओ घातितो त्ति । तं अलं ते सुदणु ! पुरिसमंसेणं । कोहि पसादं, विरम दोसादो जाव ते कोइ ण जाणदि चरितं । अहं ते सुदणु ! अण्णाइं मिय-महिसवराहमादीणं मंसाइं पच्चग्गाई दिणे दिणे उवहरावेमि । उवसम । किं ते माणुसमंसेणं । तदो सा असब्भूतायसा हदा परमदुक्खत्ता रुअमाणी भणति-सामि ! अहं आसमपदं संवड्डिदा । 1. अंतकुंडलं mo0 विना । अंतांडलं mo0 / 2. ठावति खं0 mo0 विना । 3. महंतरं खं0 mo0| 4. चिंता-ga0 खं0 विना । D:\chandan/new/datta-p/pm5\2nd proof
Page #352
--------------------------------------------------------------------------
________________ 278] [ऋषिदत्ताचरित्रसंग्रहः ॥ पुप्फ-फलासिणी हं, जध पत्तियमंसस्स गर्घ पि ण सहामि । एदं मे किंपि असुभ-कम्मोदयसंजणिदं अण्णादलिंगंउदिण्णं (मे)| ण य एवंगुणजादीओ पकासचरिदो भवति । पच्छण्णं खु एरिसाणं चरिदं भविस्सदि । मम य पागडाइ मंस-रुधिराइं दीसंति । एतं किं ण वियारेध ? कणगरधेण भणिदं-मए वि एवं वियारिदं, किंतु ण दु(? ग)-हिददव्वे अण्णहत्थे अण्णघरगदे वा दीसमाणे अण्णो घेप्पदि । तं णूणं थीणगिद्धिवियारो ते अत्थि, जतो ण चेतसि सुमिणसमं मण्णमाणी । पच्छा रुधिर-मंसेसु देहलग्गेसु सूइज्जति त्ति । एवं बहुप्पयारं उवालंभिदूणं ततो सोयाविदा वदणं । तं च णरमसं पुणरवि धरणीय णिक्खतं तेणं । जादं च रायकुले गरे य दारुणं रोलं । ततो पुणो वि अण्णरादीए अण्णो वि मारिदो । तधेव कादं गदा पावा । चेतितं च रायपुत्तेणमुट्ठितेण । पुणो भणिदा गाढसिणेहाणुरागपडिबद्धेणं इसिदत्ताओ पिए ! दे ताव सब्भावं मे परिकधेहि । मा इमं एरिसं करेहि अमाणुसजोग्गं कम्मं । दे ताव जणयजंपणस्स बीभेहि । कामं जति माणुसमंसेण विणा ण संथरसि ततो ते अहं पच्छण्णं दिणे [दिणे] अण्णदो हंतूण माणुसं आणावेमि । उवसम अंतेवासिजणातो । भिच्चजणस्स संतिं करेहि । अम्हे वि ते बीभेमि । तं उवसम । मा ते अयसो पसरतु त्ति । ततो परमदुक्खिदा रुअमाणी भणति-पिययम ! णाहं एदस्स कम्मस्स कारिणो । कामं मे ण पत्तियध ततो मे दुक्खतकम्माए सीसं छिंदध त्ति । ताधे तेण पुणो पच्छादिता । एवं सा परिव्वाइया अणिविण्णा दिणे दिणे विसिट्टाई भड-भोइयाइं णगरपधाणे य पुरिसे धीते, आणेदुं मंस-रुधिराइं तधेव करेदि । पच्छादेति य जत्तेणं कणगरधो । रण्णा य विनाविदेणं मेलिदा मंतिणो सव्वपयदीओ य । भणिदा य मंतिणो-लभध भो ! लहं एवं माणुसरूवं रक्खसं, जो से पुक्खलं मज्जादं करेमि । ततो मंतीसु भणिदं-राय ! सव्वे ता एत्थं केइ कुपासंडिणो ते णिच्छुब्भंत (? ति) णगरादो जति ताव तधा संती भविस्सदि । ततो सुंदरं अध ण होहिति, ततो अण्णं उवायं काहामो । जप्पभिदिं एस पुरिसवधो पयट्टो तप्पभिदि पासंडवज्जो ण अण्णो एत्थ को वि अपुल्वो पविट्ठो । तं णूणं पासंडजणिदं एवं ति । ततो राइणा साधु जणवज्जा आभूदा सव्वपासंडिणो, भणिदा य-भो ! णिगच्छध सव्वे वि मम णगरातो । को दोसो त्ति णगरपौरजणपदो मे केण वि रक्खसेणं खज्जदि । सो य ण विणा पासंडप्पयोगेणं । एस णे मंतिजणस्स बुद्धी । तदो एदाए रक्खससंकाए णिच्छुब्भधेति । एत्थंतरे उट्ठिदा सा धुत्तपरिव्वाइया, भणदि य रायं-मा अमंगलाइं करेहि । ण वटृति पासंडिणो णिच्छुभिदुं । अहं ते रक्खसिं आइक्खामि जीय लोगो खज्जति त्ति । तेण य अणुवूहतेण भणिदा-अज्जे ! कधय, पत्तियामि तुब्भं धम्मट्ठिदाए । तीय उस्सारे, रणो 1. एवं खं0 विना । 2. चरितं खं0 विना । 3. चित्तावदेणं mo0 विना । 4. अभूदा खं0 मो विना0 / D:\chandan/new/datta-p/pm5\2nd proof
Page #353
--------------------------------------------------------------------------
________________ परिशिष्टम् [1] इसिदत्ताकहा ॥ ] [279 एगागिस्स कधिदं-जप्प (?) देवदाए भणिदा हं अज्जमुब्बोधितुं, 'अज्जे ! अज्जं चिय पभादमेत्ते राया पासंडाइं रक्खससंकाए णिच्छुभीहिति । तत्थ तुमं एवं रणो कधेज्जासि जा एस कणगरधेणं अरण्णादो तावसरूविस्स रक्खसस्स सुदा परिणेदुं इधाणिदा, एसा ते सुण्हा पच्छण्णरक्खसी लोगं खायति । अभिण्णाणं च ते एसा अज्ज तुह संतियं अण्णं पि मणसं घादेदुं खाहिदि । कुमारविउत्तं च पच्चैत (य)पुरिसेसु कल्लं दरप्पभाते सयणिज्जगदं चेव पच्छु (? च्चु ) वेक्खावेज्जासि । ततो से अवस्सं किंचि रक्खसलिंगं दटुं पत्तिज्जिहिसि सयं चेव । ततो रण्णा भणिदा-वच्च । एवं णाम, पेच्छामि ताव एतं ति । ततो तद्दिवसं राइणा सूलगल्लयववदेसेण अप्पणो पासे सप्पयोगं, जूरंतो वि तीय रक्खणाहेतुं, सव्वरातिं धरितो कणगरधो । ततो तीय पावाए रयणीए अण्णो रायपुरिसो धातितो । तस्स य रुधिर-मंसेसु इसिदत्तं कलंकेदुं अवक्कंता । कदकरणिज्जा य चेतितो (? ता) य पुरिसो मारितो त्ति । पच्चुवेक्खाविदा य अणुप्पएससुत्ता चेव राइणो [पुरिसा] / दिट्ठा य रुधिरचिलीणवदणा मंसपेसीसहाइगा इसिदत्ता । णिवेदिदा य राइन्नो। कुवितेण य राइणा णिट्ठरं अंबाडिदो भणिदो य कणगरधो-अरे ! धिरत्थु ते । तुम जाणतो वि माणुसखाइयं रक्खसिं परियड्डसि त्ति । सो य णिण्हवति-णत्थि एरिसं ति । रण्णा भणिदोगच्छ ताव, सुत्ताए चेव पेच्छ से मुहं ति । परिव्वाइया सच्चवादिणो, पच्चक्खदेवदा । तीय मे एदं जधट्ठिदं कधितं । तं च सोदूण लज्जिदो कुमारो । गदो इसिदत्तासगासं । पेच्छति य तं विबुद्धं तदवत्थगदं रुअंतिं । ततो सो वि गाढसिणेहपडिबद्धो रुअमाणो भणदि-पिए ! काई वो (?) करेमि ? ण सि मम वयणेण णिवारिदा । पेच्छ, केरिसं जादं ? ण य से (? सि) मया कस्सइ कधिदा । कधिदा सि राइणो पावपरिव्वाइयाए त्ति । एदम्मि देस-काले रण्णा सद्दावेदं चंडालाणं समप्पिता, भणिदा य-सिग्धं एवं दुरायारिं मसाणे णेदुं मारेध त्ति । अमारेताण वा तुब्भं कुलुच्छेदणं करेमि । इसिदत्ताए य सह मरणसंपट्टितो बला णिरुंभाविदो राइणा क्न्न्ग्र्धो। ततो रिसिदत्ता एगागिणी असरणा णिराणंदा पाणेसु गले वालेसु य घेत्तूणं आकड्विदा णगरमज्झयारेणं विलैदरत्तकणवीरकुसुमकंठगुणा, उवणीदवज्झपाणा (?) उग्घुस्समाणघोररक्खसिपडहा, बहुजणेण पेच्छिज्जमाणी, णिट्टरखरफरुसपाणणिब्भच्छिदाकड्डिदा पयट्टिदा रायमग्गेणं । भणति य रूवगुणक्खित्तहिदयो तरुणजणो-हा ! दट्ठ कदं वज्झं समाणवेंतेणं । अहो ! अकज्जं । किं एसा मारिज्जति । वरि लोए तीय खज्जमाणा वि । बहुओ य लोगो तं अणुकंपमाणो सोयति । अवि य, णयणविहूणं च मुहं, चंदविहूणं च सव्वरिमुहं तु । णलिणिविहूणो व्व सरो, एदीय विणा दु जियलोगो ॥ 1. वच्छ mo0 विना । 2. धाइयति खं0 / 3. पच्चुवे0 mo0 / पत्तुवे0 खं0 mo0 विना । 4. सव्वं mo0 / 5. रूल्लगल्ल0 खं0 / 6. वेइडं pu0 mo0 / 7. अंताडिदो खं0 / 8. पगले0 खं0 mo0 विना । 9. पडिहा mo0 विना । D:\chandan/new/datta-p/pm5\2nd proof
Page #354
--------------------------------------------------------------------------
________________ 280] [ऋषिदत्ताचरित्रसंग्रहः ॥ जाजध (? तायध) सरणविहूणं, जुवतीरयणं इमं मुहुत्तेणं । जाहिदि णिरत्थदं चिय, रदणं व कुवट्टणावडिदं ॥ ओ जध दीसदि एसा, अतिभयसविण( ल )क्खबेब्भलसरीरा । तध एदीय महतो, एस असंतो दुहा (? रा) लाओ ॥ एवं बहुजणो तं अणुकंपमाणो अणुसोयति । अवरे पुण भणंति-ण एसा अणुकंपिदव्वा, जीय एत्तिओ लोगो खाइतो त्ति । एवं दीसमाणो बहुजणेणं णीणिदा न्न्ग्रातो। तदो णीदा सीदाणयं महारयाहरणसरिच्छं । तत्थ य एक्केणं अदिरोद्देणं पाणेणं समुज्जतो परसू, भणिदा य तेण-पावे रक्खसि ! सुदिटुं दाणिं अत्ताणयं करेहि । बहुओ ते लोगो खाइदो । तस्स फलं दाणिं पावसु त्ति । ततो सा समुज्जदं परसुं दट्ठण, इत्थिसभावेणं भीदा थरथरायमाणदेहा कदंजलिपुडा, ते पाणे भणदि-सामि ! कुणध पसादं मम अदिप्पियजीविदाए । मा मं मारेहि (? h)| गेहध मम सरीरलग्गाई वत्थाभरणाइं । मम सीदाणवत्थाई दाएं जीवंतिं मे विसज्जेध । किं मए वो मारिदाए अधण्णपुण्णाए ? त्ति । तेहिं भणिदं-जदि तुम ण मारेमो, ततो अहं राइणा सत्त वि कुलाई उच्छेदिज्जंति । जै किव (? कया )i इधं पुणो तुमं जीवंती दीससि सुणिज्जसि वा, तदो जाणाहि अम्ह केरिसं होति ? तीय भणिदं-परं मे तुब्भे जीवंतिं मुयध, ततो तत्थ वच्चामि जत्थ राया तुब्भे वा सुतीए वि ण सुणध । तदो तत्थ एक्केणं पाणेणं जादाणुकंपेणं भणिदा-ता पाणा ! मुयध एवं अदिकलुणं । जीवंती अण्णदेसं पावतु वराई । तेसु भणिदं-एवं णाम, मुक्का हु एसा अम्हेहिं । जो अक्खेमं पुण तीए, तुह उवरिएणं ततो तेण 'तध त्ति' पडिवण्णं । विसज्जिदा भणिदा य-तध दाणिं करेहि रक्खसी (? सि) ! जघ अप्पाणं ममं च रक्खसी (? सि)| ततो तीय जीविदप्पियाए 'तध त्ति' पणदाए पडिवण्णं । दिण्णाणि य तेसिं तीय सरीरलग्गाई वत्थ-भूसणाई । ततो सीदाणयवस्थपरिहिदा वेलुवणगहणंतरेसुं दाहिणदिसामुहो तुरिदतुरिदं विपलाइदं पयत्ता । ताव य ताई कप्पपादवबीयाइं महालया महापादवा संवुत्ता, अणवरदा पादवपंती आसमपदं पसप्पदि । तदो सा विसण्णा चिंतेति-कदरं खु दाणिं दिसिं वच्चामि णिग्गदीपधा अपुण्णा हं? / पुणो य तीए चिंतितं-वच्चामि इदो तं चेव चिरपविस (वसि?)दं सीहगुहे पिव पिदुसंतियं आसमपदं, जत्थ पुरा परिवड्डिदा अधण्णा हं । तं मोत्तुं णत्थि मे संपदं एवं पत्ताए अण्णो गदिपधो । एवं चिंते, चित्तदुक्खाहदा रुअंतो संपट्ठिदा । ततो लग्गा य तीए रुक्खपद्धदीए । इतरेहिं पि पाणेहिं अण्णाए सुसाणे देपहाण (? देहपमाण)समदाए जोसिदाए वरंगं विगमिदूणं (?) दूरतो दंसिदं लोए जधा एसा सा मारित त्ति । 1. दुछाहाओ खं0 mo0 विना । D:\chandan/new/datta-p/pm5\2nd proof
Page #355
--------------------------------------------------------------------------
________________ परिशिष्टम् [ 1 ] इसिदत्ताकहा ॥ ] [ 281 इसिदत्ता वि य तदो महदा दुक्खेण समक्कंता कतंतसंखोभिदसरीरा कलुणाई विलवमाणी खरदब्भसूइकंटगखाणुगगोकंटकादितिक्खविंधितपरमसुकुमालचलणकोमलंगुलितलेहिं लोहिदबिंदुगाई विणिम्मुयमाणी जमपुरिस [ स ] रिसपरमदारुणघोरचंडालमुहुम्मुक्का, वागुरमुहुम्मुक्का इव हरिणी, भीभयचकिदसंकिदु (? द) व्व अवयक्खंती सव्वदो दिसीए बाधाई, तं रुक्खपद्धदिं अणुसरंतो अरण्णं समोगाढा । चिंदेदि य रुअमाणोधिरत्थु खलु गयकण्णचंचलाणं भग्गधेज्जाणं । पुरा एदेणं चेव पधेण अहं महामहंताए विभूतीए करितुरगपवररधवरबद्ध (? पध ) कराणुबद्धा, महदा तुरियणिणादजयसद्दाणंदणंदिदा, चलचंचलचारुचामराडोवधरिदधवलातपत्ता, परपादेहिं गदा । अकदपुण्णा एहि पुण एगागिणी विसमसावदपडहोरडंतदुद्दंतकतंतदीहरकरविसमपक्खित्तदित्तगलग्गहादिपाएहिं महिं विगाहामि । कत्थइ अदिविसमगयकुलोरसिदपडिसुआसद्दभीमवि [त्त ] त्था, कत्थइ दरिदयमाधिवहुंकारविमुक्कपरमघोरवि ( ? व ) ज्जासणिसरिसदारिदहिदया, कत्थइ भल्लुंकिकंकवायस-मिय-महिस-वराह-सहूल-गय- गवय-खग्ग-गंडग-हत्थ ( ? त्थि ) -तरच्छच्छ-भल्लचिल्लल-रुरु-चमरसंबर- हरि - हरिण - दि (? चि) त मज्जार- कोवकोक्कं तमहासकुणरसिदपरिभीदचलिदथक ( ? ग ) थगेंतहिदया, भिल्लपुलिंदुद्दामसवरपुक्कारसमुव्विग्गचेदसा कत्थइ णियु (? लु) क्कमाणी विपलायंती य विसमगहणेसु, कत्थइ समभिभूदा रुअमाणी दुक्खसंतत्ता, कत्थइ गहणेसु रुक्खहेट्ठेसु वीसमंती, संपत्तिवसेण केणब्बीरा ( ? ) दिट्ठा रत्तीए सावदभीदा गिरीगुहासु णदिणिगुंजेसु य वसमाणी, पुप्पुकण्णिद ( ? )मुहला विसम - सोगसंतापहदा कमेण बहुजोयणियं अद्धाणं विगाहमाणी तीय रुक्खपंतीए पत्ता तं पेदियं आसमपदं (तु) चिरकालसुण्णं अतिरेयभयंकरं रणरणायंतं । पिदुणा परिभुत्ताणि य पदेसाई पेच्छमाणी सुमरमाणी य पिदुणो कलुणं कलुणं परुण्णा । मणमणस्स मणसा अल्लीणा य चिरकालपवसिदतावसं कयक ( ? व ) ररयारुणं आसमपददेवकुलियं उडवगं च । तत्थ य बहुं विलविदूणं पिदुणो चिव्व (? i) गं गदा । तं च पच्चक्खं पितरं पिव द परममहदुक्खपेल्लिदा मोहमुवगदा । सुचिरेण य आसत्था विलविदुं पयत्ता - हा तात ! हा जणग ! हा महओरससिणेहपूरिद ! हा, अज्ज वसणभागिणी जादा हं तुह वियोगे । हा पिति ! हा मज्झ गुरु ! महायस ! दे ता वाहरसु ममं भीदं दुक्खिदं सरणागदं । सरणागदवच्छला हु सरसा । अविय, दूसहसोआभिहदं दुहिदं सरणागदं च भीदं च । उदाधएध (?) अधण्णं धूदं वैसणहुदं तात ॥ 1. 'कर' खं0 mo0 प्रत्योः नास्ति । 2. थायस खं0 mo0 विना । वाथायस खं0 mo0 / 3. गयखयगंडगहत्थ खं0 विना । 4. भासंबर खं0 mo0 / 5. हदिण खं0 mo0 / 6. मज्जाराकावाकाक्कंति खं0 विना । 7. थकत्थत खं0 विना । 8. परभूमंह खं0 mo0 विना । 9. दसोअभि0 खं0 mo0 विना । 10. उदाएध mo0 विना । 11. वसणदुद्दंतात खं0 विना । D:\chandan/new/datta-p/pm 5 \ 2nd proof
Page #356
--------------------------------------------------------------------------
________________ 282] [ऋषिदत्ताचरित्रसंग्रहः ॥ आसि मह पुरि-संप (? मि) दं रणं तुमम्मि जीवंते । एम्हि पुण तुह विरहे हा अदिभेरवं जादं ॥ जदि जीवंतं चिय पेच्छंती ते इधागदा अज्जं । तो एस महतो मह वसणो च्चिय ऊसवो होतो ॥ एवं बहुं विलविदूणं पुणरवि उडयं गदा । तत्थ य रुअमाणी पउमपत्ताणिदेणं पाणिएणं तं आयतणं उडवगं च पिउणो भत्तीए संमज्जिदोवलित्ताई सुइब्भूदाई करेदि । पच्चासन्नपरिस (? व )डिदपत्तपुप्फफलकदाहारा णाणाविधसगुणसावदोरसिदसद्दवित्तत्था, एगागिणा अडवीए पवणाहदपंडुपत्ताण वि सद्देण उव्वियंती तत्थ रुअंती परिवसदि । पंचमयस्स वरिसस्स तत्थ आगदा सबरपुलिंदलुद्धजादीणं च धरिसणा भीदा एगागिणी परिवसदि । चिंतेदि य-किध णाम अहं अक्खंडिदसीला वसेज्जामिहा (?ह) जध पक्कमंसखंडं पिव (जधा) सव्वतक्कणिज्जाउ हु इत्थियाउ । ततो सुमरिदा य तीए पुव्वं से पिदुणा जीवमाणेणं ओसधी दंसिदा, भणिदा य तेणपुत्त ! एसा ओसधी जै किधं पि इत्थीए फालेदूणं वामोरुए णिक्खम्मदि, ततो सा सकलविणिहि (? ह) दैथिलिंगा पण?थणया सुव्वत्तं पुरिसरूविणी होदि । u[क] ड्डिदाए पुण पुणरवि इत्थिया चेव । दाहिणोरुणिक्खदाए वा पुरिसो इत्थी भविस्सति । एवं सुमरितूणं तीय गहिदा ओसधी, णिहिदा य णिद्दयाए फालेदूणं वामोरुमज्झे । ततो सुव्वत्तं पुरिसरूविणी संवुत्ता । सलिले य णिययरूवं दट्टणं परियत्तिदलायण्णा परं परितोसमुवगदा । ततो दीहरलुलिदजडाकलावा गहिदवक्कलणिअंसणा तम्मि आसमपदे एगागिणी जूधविभूता मै व्व परिवसदि । एदं च ताव एवं । / इदो य तीय वियोगे महदा सोअपेल्लिदो [कणगरधो] चितेदि-हा ! हा ! अहो अकज्जं ! धिरत्थु खलु मम तध णाम सा पिया मम पिदुणा संणिक्खित्ता अत्ताणा वि य, मे पिया हिदयस्स किमेसा मारिज्जमाणी उवेक्खिदा ? वरि मे (? हं) तीय सह वणवासं चेव गदो होंती, वरिं हं तीय खज्जंतो वि ण य तीय विवाडणं विसहंतो मि (? ति)| ववगदण्हाणविलेवणो सोगपेल्लिदसरीरो सयणतलगदो कधंति कालं गमेदि । भणिदो य पगदिसहिदेण पिदुणा जणणीय य-पुत्तय ! णारहसि रक्खसीय कज्जे सोगं काहु~ / अलं ते तीय कडपूदणाए । अम्हे ते अण्णाओ सरिसकुलरूवजोव्वणाओ विविहाओ रायवरकण्णाओ उववादेमो । ण लज्जसि तीय कज्जे अधिदि करेंतो? / एवं बहुप्पगारं भणंतेहिं किध किध वि पाराविदो कणगरधो । समदिक्कंतेसु य तदो केसु वि दिणेसु आगदो सुंदरपाणिसंतियो दूतो । सो य हेमरधं विण्णवेदि-देव ! अम्ह सामी संदिसदि-मया तुह पुत्तस्स धूदा दत्ता । सा य चिरप्पभिदि पत्तजोव्वणा वट्टदि । लज्जामो तीय घरे अच्छंतीए । जदि तीय कज्जं, ततो विसज्जेध 1. महं पुरिसेदं पुरि व्व रणं0 खं0 mo0 विना। 2. अज्जदि खं0 mo0 विना। 3. ओ जदि खं0 विना। 4. धूवा खं0 mo0 vinaa। D:\chandan/new/datta-p/pm5\2nd proof
Page #357
--------------------------------------------------------------------------
________________ परिशिष्टम् [1] इसिदत्ताकहा ॥ ] [283 कणगरधं, कीरदु से पाणिग्गहणं ति । अविसौज्जयंताण वा तुब्भं कण्णालियं । अहं पुण कण्णगं अण्णस्स पयच्छामि । ततो हेमरथेण संदिटुं-किं करेमि ? विसज्जिदो मे आसि विरोप्पाए (?) कुमारो, जाव अद्धपधे अण्णं तावसकण्णगं परिणेदुं णियत्तो । तं पुणरवि एस विसज्जेमि कुमारं गच्छधेदि । सा य परिव्वाइया लेहेणं रूविणीए संदिसदि-पुत्त ! घडिदं मे तुह कज्जं, थोआवसेसं वट्टदि । रणा य पुणरवि अब्भत्थिदणं पुणो महदा बलसमुदाएणं महाविभूतीए य वीवाहकज्जे विसज्जितो कावेरिं कणगरधो । सुंदरतिधिकरणेण य संपट्ठिदो । पट्ठिदा य तेणेव सह सा परिव्वाइया । कमेण य वच्चंतो पत्तो तं चेव सरं आसमपदं च इसिदत्ताए जम्मभूमी । तत्थ य आवासिदो चिंतेदि कुमारो आसमपदसंदंसणेण इसिदत्ताए सुमरमाणो हा ! एस सो सरो जत्थ मया इसिदत्ता णिस्सेसणिधि विव पाविदा । परुण्णो य गुणे सुमरितूण, भणति य अत्तपुरिसे-आगच्छध, पेच्छामो ताव पियाए इसिदत्ताए जम्मभूमियं ति । गदो य तं देवकुलियं । दिट्ठा य तेण तत्थ रिसिकुमारगरूवधारिणी इसिदत्ता अवितधपरियत्तिदरूवा । मारिद त्ति य जणपागडं चिंतयंतेणं णेव संजाणिदा । तीय पुण भत्ता संजाणिदो । दुक्खं च कधं चि किच्छाहि तीय संवरिदं । दिण्णो य तीय पउमिणिपत्तेणं ताव कुलायारेण भत्तुणो कुसुमग्यो । कणगरधो वि तं पेच्छमाणो ण तिप्पदि । उप्पण्णगाढसिणेहाणुरगो य पुच्छदिरिसिकुमारग ! केवच्चिरं ते एत्थ एगागिणो परिवसंतस्स ? कधं एगागी धिदिं लभसि ? अस्थि वा ते इधं कोइ विदिज्जओ? / तीय भणिदं-एत्थ पुव्वं एक्को रायरिसी आसि । धूदा य से विदिज्जिया । सा य किर केण वि रायपुत्तेणं परिणेदं सविसयं णीदा । सो वि रिसी अग्गि पविट्ठो । एदं च आसमपदं सुण्णयं जादं । अहं च एगागी परिब्भमंतो मियचारियाए पुव्वरिसिववदेसेणं इधं पत्तो । एदं च सुण्णं आसमपदं अधिट्टिदो हं । एत्थ य मे एगागिणो वसंतस्स साधियं पंचमं वरिसं । ततो चिंतेदि रायपुत्तो-णूणं एस तदा चेव एत्थ ठिदो, जदा मे पिया परिणे, णीदा । तदो चिंतयंतो गाढदरं सचिंतो जादो । रिसिकुमारेण य भणिदो-रायपुत्त ! सचिंतो इव दीससि । किमेदं ? ति । तेण य भावं संवरयंतेण भणिदं-ण वि मे काइ चिंता, परं मे तुहदसणसंधुक्खिदो पुव्वभविओ इव सिणेहाणुरागो बाधदि । ततो पुणो रिसिकुमारेणं भणिदो-रायपुत्त ! रण्णवासिणो मह तुमं च खणदंसणम्मि को सिणेहो ? त्ति । तेण भणिदंजाणामि एवं कज्ज । तध वि मे बला सिणेहो बाधति त्ति । ताधे पुणो रिसिकुमारेण भणियंरायपुत्त ! तं सि अतिधी मम, तं पडिच्छध अरण्णवाससरिसं अतिधेयं फलसंविभागं ति । ततो तेण सबहुमाणं भणिदो-सिरि(? रिसि)कुमार ! इच्छामि देह मे तुह हत्थसंसग्गिसुहसणाधाइं कदी फलाई ति । तेण य अं(व)वाडय-दालिम-णारंग-णियोज्ज (?)सहयार-णीयूर (? खज्जूर)-बीयपूरगादीणं भरिदा पुडैणिपत्तपुडिगा उवणीता । तेण य तदो 1. तध ci0 खं0 mo0 / 2. णीयरवीरथपूर0 kha0 mo0 विना । D:\chandan/new/datta-p/pm5\2nd proof
Page #358
--------------------------------------------------------------------------
________________ 284] [ ऋषिदत्ताचरित्रसंग्रहः ॥ कतिवयाइं घेत्तुं पणामपुव्वं पडिसेविदाई । भणिदं च रायपुत्तेण-कुणसु पसादं, घेप्पदु अम्ह हत्थादो जेण केणै पयोयणं ति । तीय णवि (? हि) त्ति पडिसेधितो गदो आवासं । ताधे पव्वावरण्हकाले पणो गदो रिसिकमार-सगासं । भणदि य रायसदो-रिसिकमार ! ण मे संपदं तुमं अपेच्छंतस्स धिती अस्थि । तुब्भे य वणवासणिरदा अम्हे पुण भोगपिवासाणुगदा, एस महंतो विरोधो । तुमं च मे पुव्वसंगदिओ इव जधा हिदयं अदिगदो । तं दे ताव अम्हं पासदो कीरदु । पच्छ वि णाम तवं काहिध, आगच्छध मए सह संपदं ताव रज्जं भुंजध त्ति । रिसिकुमारेण भणिदं-रायपुत्त ! णत्थि मे भोगतण्हा पदणुई वि । तेण भणिदंरिसिकुमार ! जदि णेच्छध ण णाम । किंतु अज्जं ताव खंधावारे मया सह सुविदव्वं । तो तेण भणिदं-भो ! ण वट्टदि अम्हं गाम चतुप्पदक्कंता मही वि अक्कमिदं, किमंग पुण खंधावारं णगरं वा पविसदुं ? ति । रायपुत्तेण भणिदं-जाणामि एदं कज्जं, तध वि सिणेहो मे बाधदि । तं एस परमत्थो जदि तुमं अज्ज मया सह ण गच्छसि, तदो मया वि इध चेव वसिदव्वयं होहिदि । एवं भणंतो पडिदो से पादेसु-कुणदु पसादं, गम्मदु मे आवासं ति । रायपुत्तस्स णिच्छयं णादु बहवे भड-भोइया लग्गा बेंति य-रिसिकुमार ! एस महिपालो माणणीयो सव्वपासंडीणं । तं कुणध से वयणं । वसध अज्ज एक्करादिं । ततो किच्छाहिं तीय अब्भुवगदं । भणदि य-गच्छध ताव तुब्भे । अहं पुण देवदच्चणं कादं संझाकाले सयमेव एहामि । ततो तेसु तध त्ति पडिवण्णं । अवक्कंता य एक्कदो । आगदा य तत्थ किध वि भमंती सा दुट्ठपरिव्वाइया । तीय य रिसिकुमारो त्ति कादं अभिवादिदा इतरा य । सा य तं भणिदा । आढत्ता य सा धुत्ती धुत्तग्गदूतीउ [वि य] वीत्ताउ आलाव-संकधाउ जोएदुं । चिंतिदं च इसिदत्ताए-णूणं खु एसा पावपरिव्वाइया, जीय अहं रक्खसी आणत्ता । ततो तीय हिदयलभणत्थं पुच्छिदा-अज्जे ! तुब्भेत्थ कदो आगदाउ ? तीय य भणिदं-अहं कावेरीतो रधमद्दणं णगरं गदा आसि । इदाणिं पुणरवि कावेरिं चेव चलिदा हं । तुमं पुण एत्थ एगागी अच्छंतो किध केण वि सावदेणं ण पाविज्जसि? तदो इसिदत्ताए भणिदं-ण मे सावदाई पभवंति, मंतोसधिबलथंभिदाई । ततो सा धुत्ती हेवाइदा भणदि-रिसिकुमार ! अस्थि मज्झ वि दो विज्जाउ ओसोवणि-तालुग्धाडणीओ सिद्धाओ । तुब्भं पुण कदरा विज्जा हवदि? रिसिकुमारेण भणिदं-मम दिट्ठपच्चयाओ बहूसु चोर-सावदसतेसु थंभणिविमोक्खणीओ दो विज्जाओ हवंति । ततो परिव्वाइयाए भणिदं-अहं तुह ताओ दो वि सामण्णाओ पढिदसिद्धाओ पयच्छामि । तुहं पि मम थंभणि-विमोक्खणीओ सामण्णाओ कादं पयच्छाहि । रिसिकुमारेण भणिदं-ममेदाउ पच्चक्खं पेच्छ, एगागिस्स सारक्खणीओ, दिट्ठपच्चयाओ । इमं इमं च कज्जं कदं मे । तुह पुण एदासु जं कज्जं कदं तं मे कधय जा ते धम्मठिदाए होंतु पत्तियामि । ततो सा सयमेव थंभणिविज्जालोभेणं पुणो य अरण्णवासी रिसिकुमारो त्ति य वीससंती रूविणीदो घेत्तुं तं पच्चं (? जं) तं जाव इसिदत्ताए 1. णिवित्ति खं0 mo0 विना । 2. काहिअधागच्छध खं0 mo0 विना । 3. महिपालो पंचमो लोगपालो माण0 mo0 / ('पंचमो लोगपालो' इति पाठः mo0 प्रत्यामेव vartate । ) D:\chandan/new/datta-p/pm5\2nd proof
Page #359
--------------------------------------------------------------------------
________________ परिशिष्टम् [1] इसिदत्ताकहा ॥ ] [285 चंडालसमप्पणं ताव सव्वं परिकहेदि । तं च सोदूणं चिंतिदं इसिदत्ताए-एदीय (मे) पावाए तं महावसणं पाविदा हं । ताहे भणिदा तीय परिव्वाइया-सुणघ, एसा थंभणिविज्जा सह विमोक्खणीए दुक्खसाधणिज्जा, ण य सक्का थोवेण कालेणं घेत्तुं वा । अहं अरण्णवासी तुमं च जणवदोवसेविणी । विरुज्झति य अम्हं वणरिसीणं सावज्जविज्जापदाणं गेण्हणं वा । गच्छ, णत्थि ते विज्जाओ त्ति । ताव य पुणो आगंतूणं रायपुत्तेण सबहुमाणं णीतो रिसिकुमारगो त्ति सा णिययावासं । तत्थ य कधं चि जत्तेणं अणिच्छमाणो वि रिसिकुमारो ठवितो सयणिज्जे । ठविदं च से सयणिज्जं रायपुत्तसयणिज्जासण्णे । सुचिरं च आलावं कादं णिद्दावसं उवगदा । ततो जामावसेसाए सव्वरीए पविट्ठा सचिवा रायपुत्तं विण्णवेंति-सामि ! पयाणयवेला वट्टदि त्ति । तं च सचिवभासिदं रायपुत्तो सोदणं तं रिसिकुमारगं भणदि-सामि ! तुमे अम्हं अणुग्गहत्थाय कावेरिं णगरिं जाव अवस्सं गंतव्वं ति । रिसिकुमारेण भणिदं-एदं चिय बहुं वदादिक्कमणं कदं । कदो मम इदाणिं कावेरिं गमणं । ण वहदि मे हलक्कंतं भूमिं समक्कमिदं । रायपुत्तेण भणिदं-मम सिणेहेण ते अवस्सं अवक्कमिदव्वा । तेण भणिदं-किंतु मए तत्थ गदेणं (गमिदुं ?) ण वट्टदि (मे) / कहिं णाम तुमं रायसुतो, कत्तो य वयं वणोगसा । तं अलमेदेणं असग्गाहेणं । मा मे बाधसु । ण वच्चामि त्ति । रायपुत्तेण भणिदं-जदि तुब्भे ण वच्चध, ततो अहमवि ण वच्चामि । अलं मे परिणीतेणं ति । रिसिकुमारेण भणिदं-ण णाम परिणेसि । अच्छ, अहं पुण ण वच्चामि । ततो मंतीसु रिसिकुमारो पणदेसु पभणिदो-सामि ! पुव्वं पि रायसुदस्स एत्थ पदेसे आगदस्स विग्धं आसि । इदाणिं पि तं चेव । तं मा से इदाणिं तुह मुहेणं वियाहचलिदस्स विग्धं समुप्पज्जदु । उटेह, वच्चामो । कामं एतेण चेव पंथेणं पडिणियत्तो समाणो आसमपदं अधिटिहिसि । एवं भणंता मंतिणो सह रायसुदेणं पडिदा से पादेसु । ताधे भणिदं रिसिकुमारणएवं णाम वच्चामि अहं इदाणिं । मा पुण मम पडियागदस्स लग्गेज्जाध त्ति । तेहिं स-समयं 'तध त्ति' पडिवण्णं । ततो चलिदो रिसिकुमारो रायपुत्तेण सह । अब्भत्थणाभि य विविधाहि कधंचि किच्छाहि णिययतल्लडीय समारोविदो । आसण्णसय (? यणिज्जा) सणभोयणेहिं य उवचरिज्जमाणो वच्चदि सह रायसुदेणं । कमेण य परागदा कावेरिं । गदा य पुण्णपतिण्णा परिवाइया रूविणिसगासं, पुजिदा य तीए । महदा य अग्घेणं पडिच्छिदो सुंदरपाणिणा कणगरधो । वत्तं च से विभूदीए रूविणी य सह पाणिग्गहणं । उवणीदा य पदोसकाले कणगरधस्स सोवणयं रूविणी । कणगरधो य खणमवि रिसिकुमारस्स वियोगं ण सहति । सो य रायपुत्तेण तं समयं सहाविदो । पविट्ठो य सोवणयं । दिण्णासणो णिसण्णो रिसिकुमारो तं रायपुत्तं भणति-किं मे वधुसहितो अवेलाए सद्दावयसि ? पच्चूसे मिलीहामो त्ति । रायपुत्तेण भणिदं-ण मे वधूय कज्जं तत्थ, जत्थ तुमं खणमवि ण पेच्छामि । तं एसो परमत्थो । एत्थ चेव तुमे सुविदव्वं । असुवंते वा एत्थ तुमे 1. लग्गेज्जाहि mo0 / लग्गेज्जाधि खं0 mo0 विना । D:\chandan/new/datta-p/pm5\2nd proof
Page #360
--------------------------------------------------------------------------
________________ 286] [ऋषिदत्ताचरित्रसंग्रहः ॥ अहमवि इधं ण सुवामि । रिसिकुमारेण भणिदं-कंमिलो (? गहिलो) सि तुमं जो मं बम्हचारि वधुसहिदो सुवंतो इच्छसि एगवासघरे सुवावेदूं । रायसुदेण भणिदं-एवं वा सुविदव्वं, ण सुविदव्वं वा मे इधं ति । तदो तस्स अणुअत्तीए अब्भुवगदं तेणं । ठविदं च से तत्थेव एकपासे जवणियंतरिदं सयणिज्जं से । सुचिरं च सकधाओ कादं णिद्दावसं उवागदो [रिसि] कुमारो, रायपुत्तो वि वधुसहितो जहासुहं अभिरमिय । गदा य सा रादी । एवं दिणे दिणे तत्थेव सुवदि । गदाणि य से बहूई दियसाइं । जादा य उप्पण्णपीती पणयसिणेहाणुरागा वधू । पेच्छदि य कणगरधो अभिक्खणं रूविणिसगासे अल्लियमाणि तं परिव्वाइयं । अण्णदा य अवररत्तकाले सुत्तविबुद्धाणं सैरालावकधासु पयत्तासु रूविणी रायपुत्तेण सह परिहासं करेदि, इसिदत्ता य कण्णं देदि । कमागदे य तत्थ तदाणुरूवे वयणपथे रूविणीए रायपुत्तो भणिदो-अज्जपुत्त ! अहो तुमं तीय बहुसिक्खिदाए तावसीए [वसी] कदो आसि । मम पुव्वदत्ताए वि तुमं तीय पासठितो मम किधं पि सोदूं णेच्छसि । अहो ! अदिप्पिया ते आसि सा तावसी ? तेण हसिदूणं भणिदं-ण मे सा पिया। अह पुण सा पिया होती, तदो हं तीएव सह जीवंतो मरंतो वा । ण य तुह सगासं आग्च्छ्ण्तो। अवि य, कह सो पिउ त्ति भण्णदि अलियनिबंध (? बद्ध) क्खरेहिं वयणेहिं । जस्स वियोगुम्हवियं दर(? व) त्ति जीअंण विद्दातं ॥ 1 ॥ तं एसो परमत्थो णूणं मे [ण] पिया पिया (?) इसिदत्ता । जादो तीय वियोगे णिल्लज्जो अज्ज वि जियामि ॥ 2 ॥ जं च तं पमोत्तूणं तुह सगासं आगदो हं । तदो तीय देव्वणियोगेणं आवि (? दि) द्वाए इव भणिदं-किं व तुमं सयंवसो मम सगासं आगदो ? मया चेव सो पयोगो कदो जेण तुमं मम सगासं आगदो । तेण भणिदंसुदणु ! कधय, कधय किध ते अहं इहाणादो ? अहो से (? ते) मम अदिगुरूवस्स भावाणुरत्त (? त) त्ति । ताय भणितं-कधेमि ते जदि मे तुमं ण रूससि त्ति । तेण भणिदासुदणु ! वत्तमाणग्गाहिणो पंडिदा । अदीदत्थे को कोवो ? तं कधय वीसत्था जं ते मम उवरिं बद्धसिणेहाणुरागाए साहसं ववसितं ति । ततो सा अण्णाइट्ठा इव इसिदत्तापुण्णेहिं तं सव्वं परिव्वाइयादसणादीयं पुरिसघादणप्पयोगरुधिरलिंपणं च इसिदत्ताए जाव पाणेहिं घादणं ताव सव्वं परिकधेति । तं च सोतूण तुट्ठा इसिदत्ता चिंतेति-साधु कदं मम ताव एदीए मत्थयधोवणं कदं ति । (अवरे पुण आयरिया कधेति जधा वधुसहितेणं रायसुदेणं पडिबोधकाले भणिदो रिसिकुमारो-कधेहि ताव किंचि अक्खाणयं ति । ततो रिसिकुमाररूविणा इसिदत्ताए परववदेसेणं णिययपच्चं (? ज्जं) तकधा चेव परिकधिदा । ) 1. वियोगुम्हहवियं खं0 / D:\chandan/new/datta-p/pm5\2nd proof
Page #361
--------------------------------------------------------------------------
________________ परिशिष्टम् [1] इसिदत्ताकहा ॥ ] [287 तदो सो रायपुत्तो एवं अणिटुं कधं सोदूणं पडिसारिदसीरो (? सो) इव माणवो सुमरिदूण इसिदत्ता विणिवाडणं पुणण्णवीकतदुक्खो, अतिकोवेण दुहेण य दोहिं वि समयं समगं (? क्कं )तो । ताधे खदणिहिदखारो इव सो तेण दुक्खेण डज्झमाणो, पज्जलितो इव कोवेणं, समक्कंतो इव सोगपव्वदेणं, अदिदीहमुक्कणीसासो, पगलिं (? लियं) सुलोयणो परावत्तिदूण सयणे परम्मुहो ठितो । तीए भणदि य रूविणी ! सिग्धं अवसर इतो पावे ! अलच्छिभायणे ! त्ति । एवं च अदिच्छिदाए ग (? रा )दीए पभादकाले रायसुतो सचिवे आणवेति-भो ! सिग्धं मे पुरीय बाहिं चितयं रएध । ण धरेमि सोगपेल्लितो अत्ताणं । तेहि य पणतेहिं विण्णवितोसामि ! अम्हं पि ताव एवं दुक्खं कहिज्जदु त्ति । तेसि च च तं कारणं जधट्ठिदं इसिदत्ताविणिवाडणावसाणं कधितं । ततो ते वि दुक्खत्ता 'हा अकज्जमि' ति जंपमाणा परुण्णा-अहो ! साहसं ति इत्थियाए कदं । भणंति य कणगरधं-सामि ! कस्स इदाणिं अम्हे इध परदेसे परिच्चयध ? अलं वो इदाणिं अतीतत्थे अत्ताण (? त्तणो) परिच्चाएणं । साधारेध अम्हे अत्ताणं कुलं च । किध य अम्हे तुब्भेहिं विणा णरवतिं देविं च दच्छामो ? जीविदव्वं मरिदव्वं वा अम्हेहिं वि तुब्भेहिं चेव समं ति । एवं बहुविधपलावाकुला भिच्चा पौरवग्गसहिदा संवुत्ता । भीदा य वधू चिंतेति-हा हा ! किं मे खलु अप्पवधाए पभासिदं ति । सुदं च ससुरजणेण तं सव्वं । ततो अद्दण्णो राया संतेउरो पुरवरी य । ण जाइज्जति अग्गिपवेसणिच्छिदो कणगरधो णिवारेदं । भणदि य-जदि मे चिदयं लहुं ण करेध, ततो परलोगगमणणिच्छिदो अत्ताणं छुरियाए विवाडेमि । ततो भीदुव्विग्गदुक्खतेहिं सयमवि य मरणणिच्छिदेहिं सचिवेहिं तस्स णिच्छये चंदणागरुदेवदारुकतुहिं रैदा चिदया । गदो य सणगरपौरपुरोहिदाणुयातो चितयासगासं रायसुदो । आपुच्छदि य अग्गि पवेसमाणो (य) रिसिकुमार, भणति य-महरिसि ! खमावेमि ते । एस अहं हुदवहं पविस्सामि त्ति । दुक्खितेण य उभयरायकुलजणवदेणं भणिदो इसिकुमारो-महरिसि ! एसो हु तुब्भे [ हिं] उवसमदि । लग्गध, जति णाम कधंचि वयणं वो करेज्ज । रुअमाणा पारिसदा य परियरिति सव्वतो । भणितो य रिसिकुमारेण-रायपुत्त ! किं खु इमं साहसं ववसिदं ते ? जदि य एरिसं कादुकामो सि ततो ते कीस अहं तवोवणाओ इधाणीतो ? इदाणि कीस मे छडेसि ? उवसम, मा अप्पाणं विणासेहि । कधेहि मे सब्भावं किं च एवं मरणकारणं ति । ततो तेण कधितं जधा-मे पिया भारिया एदीए दुरायारीय कुरायवंसुप्पण्णाए महिलारक्खसीए परिव्वाइय पयुं (? उं) जिदूणं माराविदा मायाए । सो य मायापच्चंतो णिरोहुरपासंडवुत्तंतो मया अज्ज जाणिदो । तं च अकारणघातितं पयदिमुद्धिअं काहलियं दैदियं अणुचिंतयंतो एण्हि ण धरेमि अत्ताणं । ततो रिसिकुमारेण भणिदं-तं एण्हि अत्ताणं घादेसि ? एदेण य तीय तुब्भ वा अत्थक्कमरणेणं अत्थि को वि उवगारो गुणो वा? [ रायसुदेण भणिदं-] होदि एस गुणो, अग्गि पविसिदूण तस्सेव (?) सहलोगदं 1. पविसामि mo0 / 2. कस्स खं0 mo0 / 3. णिराहुर खं0 mo0 / D:\chandan/new/datta-p/pm5\2nd proof
Page #362
--------------------------------------------------------------------------
________________ 288] [ऋषिदत्ताचरित्रसंग्रहः ॥ उवगच्छीहामि । तं एस परमत्थो, महरिसि ! तुब्भे वच्चध तवोवणं चेव । भणाहि वा जेण ते कज्जं तं ते सव्वं उवविधेमि । ते (? ततो) अहं पुण णिच्छिदो हुदवहं पविसामि त्ति । तं च मरणणिच्छिदं णादणं रिसिकुमारगरूवठिता इसिदत्ता भणति-रायपुत्त ! अलं ते अग्गिपवेसेणं । अहं ते इसिदत्तं इह भवे चेव जीवंतिं दंसेमि । मुय विसादं ति । तेण भणिदंवयंस ! जा घादिदा पाणेहिं लोगविदितं, [तं] कहिं दंसेहिसि ? तीय भणिदं-ण चेव मारिदा सा, जीवदि णिस्संसयं । किंतु पियक्खाणं मे किंचि देहि, जं अहं मग्गामि, जा ते अमदस्स इध भवे चेव दंसेमि ते पियं ति । ततो विम्हिदमती सकोदुगो भणदि-रिसिकुमारक ! इतरधा वि य तुह ण तं अस्थि जं ण देयं, तध वि जदि मे इसिदत्तं जीवंतिं दरिसेहि, ततो अहं णिययजीविदमवि पयच्छामि । ततो तीय भणिदं-आगच्छ, णगरिं पविसाहि, जा ते इसिदत्तं दंसेमि त्ति । ततो पत्तिज्जंतो य तस्स वयणेणं पविट्ठो पुरिं । पैरिक्कावासगतस्स य तस्स तीए पेच्छंतस्सेव पुरदो ऊरुं विकत्तिदूणं उत्थि (? क्ख)दा ओसधी, जाता य तक्खणं चिय साभावियरूवा जधारूवदिट्ठा इसिदत्ता । परमपरितुद्वेण य ताधे उ अच्छेरयं ति हरिसवियसंतणेत्तेणं अवतासिदा, भणिदा यपिए ! दिव्वचरिते ! कधय, किमेतं एरिसं? ति । तीय तस्स मदिविब्भमंतस्स साभिण्णाणेहिं वयणेहिं संवादिदो से अप्पा । ओसधिकारणावसाणं च पाणणीहरणादीयं च अत्तणो वसणं अपरिसेसितं सिटुं । ततो परमतुट्टो कणगरधो जादो, आणंदिता य पौरा, वत्थव्वणरपतिकुलं च । गेण्हाविदा य हात-विलित्ता इसिदत्ता वत्थाभरणाइं । तं च लोए अच्छेरयमिव वत्तं । कुविदेण य कणगरधेणं कप्पिदकण्णो?णासिया कदट्ठिमालसंकुला खरारूढा डिंडिमकपुरस्सरा रासभेण भामेदं णगरिं णिव्विसया पा (? प) रिव्वाइया कदा । इसिदत्ताए य पिअक्खाणणिमित्ते कणगरधो जाइतो-अज्जपुत्त ! एदम्मि पियक्खाणप्पदाणे एदीए तुमे रायहिदाए वित्तेण णासिदव्वयं । अवकरेंतेण वि हु दुज्जणेणं सुयणस्स उवकदं । [उवकदं] चेव एदीय मे दूसेतुं । पुणो मत्थयं णादंताण य मम जीविददायगाणं पाणाणं परित्ता कायव्वा । तेण णासिदव्वयं करेंतेण वि 'तध त्ति' पडिवण्णं, 'काहामि पच्चुवगारं पाणाणं' ति । णवरं च घेत्तूण य इसिदत्तं रूविणिं च चलितो स [णगरं] कणगरधो । सुंदरपाणिणा य दो वि विभूदीए पेसिदाउ, कणगरधो वि तधेव । कमेण पत्ता य सणगरं । सुदपरमत्थेण य रण्णा हेमरधेणं संतेपुरेण पूजिदा इसिदत्ता । / दुट्ठपासंडिणो य णिव्विसया कदा । अभिसित्तो य पितुणा कणगरधो महदा रायाभिसेएण । इसिदत्ता य महादेवी अभिसित्ता । कदो य ताणं चंडालाणं विउलो सक्कारो । हेमरधो य पुत्तसंकामिदरज्जसिरि णमिसामितित्थावच्चिज्जाणं भद्दयसाणं अंतिए पव्वैतो णिस्संगो विहरति । कणगरधो वि सुदधम्मो इसिदत्तासहितो चेतियसाधुपूयणपरो रज्जं पसासदि । तेण वि य ते चंडाला इसिदत्ताजीवि [ द दायग त्ति अत्थविभूतीए पूइदा । गतो य से सुबहुकालो । 1. उच्छिदा खं0 विना0 / 2. एदी एदीय तुमे खं0 / 3. मच्छयं दाणंताण खं0 विना । D:\chandan/new/datta-p/pm52nd proof
Page #363
--------------------------------------------------------------------------
________________ परिशिष्टम् [1] इसिदत्ताकहा ॥ ] [289 अण्णदा य भगवं भद्दयसो सीसगणसंपरिवुडो विहरंतो पुणरवि हेमरधरायरिसिसहितो रधमद्दणणगरगुज्जाणे समोसरितो । संतेपुरो य राया कणगरधो वंदओ णिज्जादो । तत्थ य सुदधम्मकधाविरामे पज्जुवासति रिसिं । इसिदत्ताए य विणएणं पुच्छिता आयरिया-भगवं! तुब्भं णस्थि किंचि परोक्खं । तं कधेध, कस्स फलेणं मम रक्खसि सद्दो जीविदसंदेहकरो आसि ? / तेहि कधितं-तुमे पुव्वि तीते काले संसारगदाए एक्का साधुणी असंतेण अब्भाइक्खिदा पदाणितं च लोए-एसा मडयखाइय त्ति । तं च कम्मं बद्धं पुटुं णिकाचितं संसारे बहुगुणं परिवदितं । अण्णभवे तुमं सामण्णमस्सिदाए ईसिं समायो कट्टो य तवो अणुपालितो । तदो अणालोइदमाया कालगदा समाणी ईसाणग्गमहिसी गमा (?) णाम आसि । ततो चुता समाणी मत्तियावतिरण्णो हरिसेणस्स पीमतीए देवीए कुच्छीय उववण्णा, आसमगदाए य जाता रिसिदत्ता त्ति । तं च कम्मं संसारे परिवेदिदं, थोआवसेसं च इधं उदिण्णं ति । तदो सा एवं सोदूणं समुप्पण्णजादिस्सरणा वंदिदूणं भणितं-भगवं ! एवमेतं ति । ततो राया कणगरहो सह-इसिदत्ताए परमजादसंवेगो सुतसंकामिदरज्जधुरो णिक्खंतो सहदेवीए । समधीतसुत्तत्थाणि य गुरुसहिदाई विहरंताई भद्दि [ ल] पुरं गदाइं । तत्थ य सीदलसामिणो जम्मभूमीए समोसरिताणं सुक्कज्झाणोवगदाणं अज्जं ताण दोण्ह वि केवलणाणं समुप्पण्णं । जं पुच्छसि कणगरधस्स राएसिणो पभवं पव्वज्जाकारणं च एदं वो तं परिकधितं संखेवतो त्ति । इति धम्मसेणगणिमहत्तरकयाए वसुदेवहिंडीए छट्ठो इसिदत्ताणाम परिच्छेओ समत्तो ॥ 1. मंत्तियापति खं0 विना । D:\chandan/new/datta-p/pm5\2nd proof
Page #364
--------------------------------------------------------------------------
________________ परिशिष्टम् [2] श्रीआम्रदेवसूरिविरचिताख्यानकमणिकोशवृत्तौ भावशल्यानालोचनदोषाधिकारे ऋषिदत्ताख्यानकम् ॥ अस्य च धर्मस्य सम्यग् ग्रहणेऽप्यनाभोगादिना मालिन्यसम्भवेऽपि सम्यग् गुरोरालोचनीयम् असम्यगालोचने दोष इत्येतदभिधातुकाम आह जो सम्मं नालोयै नियसल्लं सो हु पावै अणत्थं । / जै माइ-सुया मरुओ रिसिदत्ता मच्छमल्लो य ॥ 1 व्याख्या-य:'-कश्चिद् विवेकविकलः 'सम्यग्' यथावद् 'नालोचयति' न गुरुभ्यः कथयति 'निजशल्यं' स्वदुश्चरितं 'सः' प्राणी 'प्राप्नोति' लभते 'अनर्थं' व्यसनम् । दृष्टान्तानाह-'यथा' इत्युदाहरणोपन्यासे । 'मातृ-सुतौ' जननी-पुत्रौ 'मरुकः' ब्राह्मण: 'ऋषिदत्ता' तापसकन्या 'मत्स्य (मक्षिका) मल्लः' राजमल्ल इति गाथासमासार्थः ॥ व्यासार्थस्त्वाख्यानकैः कथयति । तानि चामूनि। अधुना ऋषिदत्ताख्यानकमाख्यायते । तच्चेदम् - अस्थि अदित्त्त्थोव्द्द्व्ध्न्न्-ध्न्न्स्मिद्ध्गाम्र्म्न्नीओ। निस्सेसदेसावयंससन्निभो मज्झदेसो त्ति ॥ 1 ॥ tattha'tthi विलसिररहं रहंगकयसोहसरवराइन्नं । अद्दिटुसयणविरहं रहमद्दणनाम नयरं ति ॥ 2 ॥ जिणमंदिराई डिंडीरपिंडपरिपंडुराई र्म्माइण्। जसपडलाइं व तस्सामियाण रेहंति जम्मि सया ॥ 3 ॥ जम्मि य मुणिणो परिमुणियसमयसब्भावसुंदरसहावा । विहरंति पायफरिसणपवित्तियासेसधरणियला ॥ 4 ॥ 1. आचार्यश्रीनेमिचन्द्रसूरिविरचिताख्यानकमणिकोशे-गाथा/38 /
Page #365
--------------------------------------------------------------------------
________________ [291 परिशिष्टम् [ 2 ] ऋषिदत्ताख्यानकम् ॥ ] नियभुयविढत्तधणवियरणेक्करसिया विसायरहियमणा । अहरीकयकप्पदुममाहप्पा सावया जत्थ ॥ 5 ॥ को वन्निऊण सक्कै गुणनियरं तस्स पवरनयरस्स । सव्वं पि जत्थ दीसइ वसुमइअच्छेरयब्भूयं ॥ 6 ॥ तत्थ य समत्थि पत्थिवसमत्थजयलच्छिलालसेक्कमणो । निस्सेसगुणावसहो वसुंधराभारधरणसहो ॥ 7 ॥ जस्स guruvikkama'kkaMtavairiNo विक्कमारुणनहेसु । संकंता पौरत्तं पावन्ति नमंतसामंता ॥ 8 ॥ हेमरहो नरनाहो समुद्दपज्जंतमेइणिसणाहो । रिउवंसजणियदाहो सव्वत्थवियंभियसलाहो ॥ 9 ॥ tassa'tthi रूवलावन्नामयकुल्ला विसालवरनयणा । वित्थरियमहीसुजसा सुजसा नाम महादेवी ॥ 10 ॥ केलिगिहं सयलकलाकलावकुलबालियाए वररूवो । तेसिं समत्थि पुत्तो कणयरहो कणयसमवन्नो ॥ 11 ॥ विसयसुहमणुहवंतो तिवग्गसारं समं पिययमाए । पालंतो नियरज्जं गमेइ कालं महीवालो ॥ 12 ॥ एत्तो कावेरिपुरी कावेरितरंगिणीजणियसोहा । अंबरलिहपासाया धण-धन्नसमिद्धजणकलिया ॥ 13 ॥ विप्फुरियपउमरायाणि सोत्तिया-संख-विदुमजुयाणि । जत्थ जणस्स कुलाई तुल्लाइं नईए कूलेहिं ॥ 14 ॥ tattha'tthi नरवरिंदो सुंदरपाणी जहत्थकयनामो । निस्सेसनमिरनिवमौडरयणकिरणच्छुरियचरणो ॥ 15 ॥ वासुलदेवी नामेण पणइणी तस्स अत्थि नरवइणो । निम्मलसीलाहरणालंकियदेहा सुहनिहाणं ॥ 16 ॥ तीए समत्थि बाला मुहपरिमलहसियकमलवरमाला । सुसिणिद्धकसिणबाला नवरंभागब्भसुकुमाला ॥ 17 ॥ कंकेल्लिपल्लवारुणकर-चरणा छणमियंकवरवयणा । लावन्नतिपरिपुन्नरूविणी रुप्पिणी नाम ॥ 18 ॥ सा जोव्वणमणुपत्ता सव्वालंकारभूसियसरीरा । पिउपायपणमणत्थं जणणीए पेसिया बाला ॥ 19 ॥ दुट्ठण तयं तारुन्न्स्र्ल्लाय्न्न्सुण्द्र्स्रीर्ण्। चिंतै अणुरूवो को इमीए होही गुणेहिं वरो ? ॥ 20 ॥ अणुरूववराभावे संबंधो वि हु न सोहमावहै । ता किं सयंवरं सुत्तिऊण दूएहिं रायसुए ॥ 21 ॥ D:\chandan/new/datta-p/pm5\2nd proof
Page #366
--------------------------------------------------------------------------
________________ 292] [ऋषिदत्ताचरित्रसंग्रहः ॥ जाणावेमि सपणयं ? उयाह कुलदेवयं पसन्नमणो । आराहेउं पुच्छामि वंछियं ? सा सयं कहिही ॥ 22 ॥ एवं दुहियाचिंतासमुद्दवसणम्मि निवडिओ राया। अहवा मूलाओ चेव होइ दुहदाइया नारी ॥ 23 ॥ एवं नाऊण विसन्नमाणसं नरवई सुमैनामा । मंती पुच्छइ उव्विग्गमाणसा देव ! किं तुब्भे ॥ 24 ॥ तत्तो कहियं रन्ना कुमरीवरलाभसंभवं दुक्खं । तेणुत्तं होसु थिरो कयाइ लद्धोऽणुरूववरो ॥ 25 ॥ जेण मएऽईयदिणे निसुओ तक्कुयजणेण gijjNto। हेमरहरायतणओ कणगरहो नाम कुमरवरो ॥ 26 ॥ चाई सूरो दक्खिन्नमंदिरं सीलवं कलानिउणो । ता तस्स देसु जुज्जौ सीहकिसोरेण सह सीही ॥ 27 ॥ रन्ना भणियं जै एवमेत्थ कज्जम्मि ता तुमं चेव । सिग्धं वच्चसु चिंताभारं अवणेसु मह एयं ॥ 28 ॥ एवं वुत्तो मंती पसत्थदिवसम्मि पत्थिओ तत्थ । पत्थुयरायपओयणपसाहणत्थं समणुपत्तो ॥ 29 ॥ दिवो य गोरवेणं मंती हेमरहनरवरिंदेण । भणियं च तेण सविणयमागमणपओयणं रन्नो ॥ 30 ॥ देव ! मह सामिसालो तुमए सद्धि समीहए काउं । आजम्ममेव संगममणुरूवाऽवच्चजोयणओ ॥ 31 ॥ जओ भणियं- इयरह वि सिणेहो सज्जणाण जाओ जणेइ संतोसं । किं पुण अवच्चसंबंधबद्धमूलो महाराय ! ॥ 32 ॥ ता जै कुलाणुरूवं वयाणुरूवं च महसि वा मेति । ता किज्जौ मह वयणं पडौ घयं सूयमज्झम्मि ॥ 33 ॥ ताहे हेमरहेणं कणयरहो पेसिओ सह ब्लेन्न्॥ गच्छंतो संपत्तो अरिदमणनिवस्स विसयम्मि ॥ 34 ॥ अरिदमणेणं कुमरो भणाविओ वज्जिऊण मह विसयं । वच्चसु होसु व सज्जो मए समं समरसंरंभे ॥ 35 ॥ कुमरो वि फरुसवयणेण तेण धणियं मणम्मि प्रिकुविओ। कंडारिओ व्व सीहो सामरिसं भणिउमाढत्तो ॥ 36 ॥ रायपहेणं गंतुं न लब्भए केरिसो इमो नाओ?| न मुयामि रायमग्गं आगच्छसु जुज्झसज्जो हं ॥ 37 ॥ तं सोऊणं अरिदमणनरवई नियबलेण परियरिओ । जुज्झेण संपलग्गो समं कुमारेण samarammi ॥ 38 // D:\chandan/new/datta-p/pm5\2nd proof
Page #367
--------------------------------------------------------------------------
________________ परिशिष्टम् [ 2 ] ऋषिदत्ताख्यानकम् ॥ ] अब्भिडियनिबिडगुडगडियगयघडाडोयभीसणमयंडे । हयनिवहतिक्खखुरखणियखोणिरयपिहियरविबिंबं ॥ 39 ॥ रयचलियतुरय [ खरखुर ] रहवरस्वपसरबहिरियदियंतं । लल्लक्कपक्कपाइक्कचक्कपम्मुक्कदढहक्कं ॥ 40 ॥ जयसिरिसंगमलुद्धाण ताण सपसायसामिभत्ताणं । दोह वि बलाण जुद्धं बहुजीवखयंकरं लग्गं ॥ 41 ॥ निद्दयखग्गवियारियकरिकुंभत्थलगलंतरुहिरेण । पवहन्तनईवुब्भंतजाण-जंपाणदुप्पेच्छं ॥ 42 ॥ कत्थवि य मंसवसलुद्धसाइणी - पेयसयसमाइन्नं । कत्थइ सुरवररमणीनिवहवरिज्जंतवीरगणं ॥ 43 ॥ कत्थवि करालकरवालछिन्नसिरभमिरभीसणकबंधं । कत्थवि य नरामिसलुद्धगिद्ध - जंबुयगणाइन्नं ॥ 44 ॥ इय असमंजरूवं बहुजीवखयंकरं रणं दठ्ठे । अरिदमणो कुमरेणं दयालुणा एवमालविओ ॥ 45 ॥ किं निरवराहजणमारणेण एएण कज्जमम्हाणं ? | तुममहयं चिय नरवर ! जुज्झामो बाहुजुज्झेण ॥ 46 ॥ अणुमन्नियम्मि तेणं महीए होऊण बाहुजुद्धेण । कुमरेण विबंधेउं वसीकओ नागपासेहिं ॥ 47 ॥ जिणिऊणेवं भणिओ कुमरेणं सो विपक्खनरनाहो । गिन्हसु रज्जं दिन्नं तुज्झ मए मन्नसु ममाऽऽणं ॥ 48 ॥ सो वि हु माणधणो भणइ मज्झ सीसं जिणेसर- मुणिंदे । मोत्तुं न नमै अन्नस्स निच्छओ एस जा जीवं ॥ 49 ॥ ताहे अरिदमणनिवो अचयंतो माणगंजणं दुसहं । मोत्तुं तणं व रज्जं पव्वइओ गुरुसमीवम्मि ॥ 50 ॥ ठविऊण तस्स रज्जे तत्तणयं पत्थिओ पुरो कुमरो । वच्चंतो य कमेणं पत्तो भीमाडविं एगं ॥ 51 ॥ सा य केरिसा ?-कत्थइ सज्ज - 'ज्जुण- तरल-तमाल - हिंताल - सरलसोहिल्ला । कत्थइ करीर-कणवीर-जंबु - जंबीररमणीया ॥ 52 ॥ कत्थवि य सरह-सद्दूल-सीह - गुरुगवय - गंडयाइन्ना । कत्थवि य तरच्छ-मय- 'च्छभल्लवहुसंचररौद्दा ॥ 53 ॥ तत्थ य निवेसिउं सिबिरमेगदेसे दिसाए एगाए । पट्टविया नियपुरिसा पाणीयन्नेसणनिमित्तं ॥ 54 ॥ 1. गुरुवग्घगंड0 raM0 / D:\chandan/new/datta-p/pm 5 \ 2nd proof [ 293
Page #368
--------------------------------------------------------------------------
________________ 294] [ऋषिदत्ताचरित्रसंग्रहः ॥ महईए वेलाए समागया पुच्छिया कुमारेण । कालविलंबो तुम्हाण किंनिमित्तो इमो जाओ ॥ 55 ॥ एवं ते परिपुट्ठा नीरन्नेसयनरा निवेइंति । कुमरम्हे ताव गया तुह पासाओ तुरियगमणा ॥ 56 ॥ जलजोयणस्थमेत्तो जोयणमेत्ते सरोवरं दिटुं ! / बहुतरुवरसंकिन्नं तप्पेरंतेसु वणमेगं ॥ 57 ॥ तीरम्मि देवकुलिया अवरं पि हु कुमर ! दिट्ठमच्छरियं । अंदोलंती वडपायवम्मि कन्ना सुतारन्ना ॥ 58 ॥ तीए rUva'kkhittA पेच्छंता तं ठिया वणंतरिया । सा वि हु खणंतरेणं विज्जु व्व अदंसणीहूया ॥ 59 ॥ पुरओ जा वच्चामो ता तीए कुमर ! देवकुलियाए । फल-पुप्फ-कंदहत्थो संपत्तो तावसो एगो ॥ 60 ॥ सा वि हु बाला सह तावसेण कंदाइयं तमाहारं । आहारेउं कत्थइ सहस त्ति अदंसणं पत्ता ॥ 1 ॥ तत्तो वयं वलेउं समागया कुमर ! तुज्झ पासम्मि । एयं विलंबकारणमावन्नं तत्थ अम्हाणं ॥ 12 ॥ बीयम्मि दिणे कुमरो पयाणढक्कं दवाविउं सिबिरे। तुरयारूढो वेगेण तत्थ पुरिसेहिं सह पत्तो ॥ 63 ॥ दिटुं तहेव सुसिणिद्धपत्तसहिएहिं सुहयफलएहिं । संतावहरेहि समस्सियाण वित्थिन्नसाहेहिं ॥ 64 ॥ सुयणेहिं व नाणाविहतरुवरनिवहेहिं जणियसंतोसं । नंदणवणमिव सग्गम्मि नयण-मणहरणमुज्जाणं ॥ 65 ॥ तस्स य मज्झम्मि सरं बाहुलयाहिं व नीरलहरीहिं । आलिंगर्3a व्व कुमरं समागयं जं सिणेहेण ॥ 66 ॥ निम्मलदलहत्थाहिं नलिणीविलयाहिं भवणपत्तस्स । अग्धं व जं पयच्छइ सररुहविसरं कुमारस्स ॥ 67 ॥ कलहंस-कुरर-सारस-कारंडवमहुरमणहररवेण । सुहसागयं व पुच्छइ कुमारस्स गिहागयस्स सयं ॥ 68 ॥ म्हुपान्न्र्त्त्म्हुय्र्सुम्हुर्रुन्न्झुन्निय्सुण्द्र्र्वेन्न्। जं गायै व्व कुमरस्स गुणगणं जायगुरुहरिसं ॥ 69 ॥ तीरम्मि देवकुलियं नियै सुतारं नहंगणसिरिं व । समयरमुहं सकन्नं सतुलं कुंभाभिरामं च ॥ 70 ॥ पच्चासन्ने वडपायवम्मि अंदोलयम्मि कीलंतिं । पेच्छर्3a तहेव पुरिसेहिं वन्नियं कन्नयं एगं ॥ 71 ॥ D:\chandan/new/datta-p/pm5\2nd proof
Page #369
--------------------------------------------------------------------------
________________ [295 परिशिष्टम् [2] ऋषिदत्ताख्यानकम् ॥ ] सुरवैसावादुत्तोलियं व सग्गंगणा [ पुढवि ] वासं । रमणीयवणे रमणत्थमागयं नायकन्नं व ॥ 72 ॥ उज्जाणनिवासिणिदेवयं व सुंदरसरोवरसिरिं व । तत्थतवोवणलच्छि व ललियविज्जाहरसुयं व ॥ 73 ॥ तीए य रूव-लायन्नपुन्नतारुन्नमणभवणो । जा नियै तयं निष्फंदलोयणो वणलयंतरिओ ॥ 74 ॥ ताव सहस त्ति निप्पुन्नपुरिससंपत्तभवणलच्छि व्व । कत्थ वि गया न नज्जइ सपिवासस्स वि कुमारस्स ॥ 75 ॥ तत्तो तट्ठाणाओ अट्ठेउं विसइ देव्कुलियाए। दिट्ठो य तत्थ कुमरेण मणहरो तावसो एंतो ॥ 76 ॥ सणियमहामहदिट्ठी जराए ज्ज्ज्रिय्सिद्धिल्स्व्व्ण्गो। सारयससहरनिप्पंकपलियसंपुनपुन्नतणू ॥ 77 ॥ उब्बद्धजडाजूडो पभूयफल-पुप्फसिरिसमाउत्तो । सउणसमस्सियमुत्ती पच्चक्खो कप्परुक्खो व्व ॥ 78 ॥ निब्भिच्चसमुद्धूलियदेहो सरयब्भ [ सरिस ] भूईए । नं नज्जइ सव्वंगं समस्सिओ पुन्नलच्छीए ॥ 79 ॥ विप्फुरियासमसत्ती रवि व्व पयडियपयत्थसब्भावो । सुहसोमयाए भवणं अमयकरो सारयससि व्व ॥ 8 ॥ पालियनियमज्जाओ बहुसत्तसमस्सिओ जलनिहि व्व । मेरु व्व गरुयमुत्ती गिरिपवरो लोयमज्झत्थो ॥ 81 ॥ पच्चासन्ने पत्तो सहसा अब्भुट्ठिओ कुमारेण । पणमिय पाए भणियं भयवं ! वड्ढौ तवो तुज्झ ॥ 82 ॥ सुहभागी होसु तुम कुमार ! दाऊणमेवमासीसं । उवविठ्ठो वित्थारियसियपउमे रायहंसो व्व ॥ 83 ॥ कुमरो वि हु तप्पुरओ पवित्तपउमासणे समासीणो । पुट्ठो य तावसेणं कुमार ! कत्तो तुहागमणं ? ॥ 84 ॥ कत्थ वि किर गंतव्वं? इय पुढे तेण पणैपवणेणं । सव्वो नियवुत्तंतो कहिओ कणगरहकुमरेण ॥ 85 ॥ तो तावसेण भणियं वट्टै देवच्चणस्स मह वेला । इय जंपियम्मि मुणिणा पणमित्तु समुट्ठिओ कुमरो ॥ 86 ॥ तं चेव कन्नयं नियै निद्धनयणेहिं trulyNtrio। pecchai भक्खंतिं वणफलाणि सह तावसेण तयं ॥ 87 ॥ खणदिट्ठनट्ठरूवं एवं तं पैदिणं पि पेच्छंतो । अच्चणियं कुणमाणो निरंतरं देवकुलियाए ॥ 88 ॥ D:\chandan/new/datta-p/pm5\2nd proof
Page #370
--------------------------------------------------------------------------
________________ 296 ] विणयाइएहिं तं विद्धतावसं किमवि पज्जुवासंतो । अणुजाणाविय कैय वि दिणाणि तत्थेव संवसिओ ॥ 89 ॥ अन्नम्म दिने सो विन्नवेइ तं तावसं विणयपुव्वं । भयवं ! निवसइ इह कावि कन्नया तावसवर्णामि ॥ 90 ॥ सा कैया वि हु दीसइ खणेण विज्जु व्व होइ अहिस्सा । ता कहसु तीए वैयरमिय पुट्ठो चिंतै मुणी वि ॥ 91 ॥ नू मिमी रोइ एस कुमारो मणम्मि ससिणेहं । teNa'ppANaM payasha कहेमि तो तत्तमेयस्स ॥ 92 ॥ भणियं च तावसेणं इमीए कन्नाए वैयरं सौं । इ अस्थि कौयं तुह ता अवहियमाणसो सुणसु ॥ 93 ॥ अस्थि धण-धन्न- मणि- रयणपुन्नपुन्नावणा वणियसुहया । नट्ठावया वि सइ मत्तियावया नाम नयरि ति ॥ 94 ॥ तत्थ य राया निसिउग्गखग्गदारियविपक्खसंघाओ । नामेण नयगुणन्नियमणुस्ससेणो वि हरिसेणो ॥ 95 ॥ पेच्छ्यजणाण रूवाइएहिं सययं पियाणि जणयंती । निम्मलगुणेहिं नामेण तस्स पियदंसणा भज्जा ॥ 96 ॥ विसयसुहमणुहवंतस्स तस्स सह तीए हिययदैयाए । निज्जियविपक्खवग्गस्स जंति दिवसाणि नरवणो ॥ 97 ॥ नवरं दुक्खमसज्झं समत्थि तस्सेगमेव सुहनिहिणो । जं दुव्वहरज्जधुराधरणखमो नत्थि से पुत्तो ॥ 98 ॥ तत्तो तं सुयचिंतादुहदुहियं पासिऊण नरनाहं । पियदंसणाए भणियं सामि ! तुमं किं समुव्विग्गो ? ॥ 99 ॥ कहियं दुक्खनिमित्तं थेवमिमं तीए सामि ! संलत्तं । आराहसु कुलदेविं पुन्नंतु मणोरहा तुज्झ ॥ 100 ॥ सौं पिया वयणं सुइभूओ सुद्धबंभयारी य । करकलियनिसियखग्गो धवलाहरणो धवलवसणो ॥ 101 ॥ सुयलाभनिच्छ्यमई पुरओ कुलदेवया पुईसो । संथरियदब्भसयणो थक्को कुलदेवएक्कमणो ॥ 102 ॥ जा जंति तिन्नि दिवसा वज्जियपाणा - सणस्स नरवइणो । तो सियवस्था - 'ऽभरणा पुरओ कुलदेवया पत्ता ॥ 103 ॥ किं वच्छ ! ववसियं ते साहसमेयारिसं विसमकज्जं ? | जंपइ राया तं चेव मुणसि मणवंछियं मज्झ ॥ 104 ॥ 1. मत्तियावई- दशार्णदेशकी राजधानी pA0sa0ma0 / [ ऋषिदत्ताचरित्रसंग्रहः ॥ D:\chandan/new/datta-p/pm5\2nd proof
Page #371
--------------------------------------------------------------------------
________________ परिशिष्टम् [ 2 ] ऋषिदत्ताख्यानकम् ॥ ] तीयुत्तं जमविहियं सुरा वि सत्ता न चेव तं दाउं । जं पुण विहियं तं वच्छ ! होइ एमेव पुरिसाण ॥ 105 ॥ राया वि वज्जरै चक्करस्स न हु देवि ! एस पत्थावो । सज्जो पडिच्छसु सिरं वियरसु वा मज्झ वरपुत्तं ॥ 106 ॥ इय भणिऊणं दाहिणकरेणमाकरिसिऊण करवालं । वामेण केसपासं धरिडं वाहरै सामरिसं ॥ 107 ॥ जै मह चिरंतणाणं सुमरसि कुलदेवि ! कमवि भत्तिगुणं । ता देसु सुयं इय जंपिऊण कंठे कओ खग्गो ॥ 108 ॥ मा साहसं ति भणिरीए थंभिओ भूवैस्स भुयदंडो । पयडीहौं भणियं होही तुह वच्छ ! अंगरुहो ॥ 109 ॥ तो उट्ठओ नरिंदो महापसाओ त्ति भणिय नियभवणं । पत्तो पभायसमए पेच्छइ पियदंसणा सुमिणं ॥ 110 ॥ किर मह सीहकिसोरो उच्छंगगओ सुहं थणं पियै । इय पेच्छिय पडिबुद्धा सुमिणं साहै नरिंदस्स ॥ 111 ॥ तेणावि हु भज्जाए कहिओ सव्वो वि रयणिवुत्तंतो । सा वि हु तुट्ठा जंपइ दिन्नो देवीए मह पुत्तो ॥ 112 ॥ ततो सुहंसुहेणं गब्धं परिवहै जायसंतोसा । अद्धट्टमदिवसाणं नवन्ह मासाणमुवरिं सा ॥ 113 ॥ पसवै पहाणपुत्तं सोहणतिहि-गह- मुहुत्त - रिक्खेसु । वद्धावणयं काउं दिन्नं नामं अजियसेणो ॥ 114 ॥ अन्नम्म दिने राया जिओ व्व कम्मेण गुविलभवगहणे । एम्म वणे खित्तो अणप्पवसएण तुरएण ॥ 115 ॥ दिट्ठो य विस्सभूई नामेणं तावसो परमजोगी । राया वि तस्स पासे धम्मं सोऊण पडिबुद्धो ॥ 116 ॥ एत्थंतरम्मि पत्तं तयाणुसारेण राइणो सेन्नं । तो तेण देवौलिया कारविया गुरुकए एसा ॥ 117 ॥ तत्तो य विस्सभूई विन्नत्तो राइणा वलंतेण । भयवं ! खमसु विरूवं तवोवणे जं मए विहियं ॥ 118 ॥ दिन्नो य तेण रन्नो गारुडमंतो अचिंतमाहप्पो । पत्तो य मत्तियावैनियनयरिं नरवरिंदो वि ॥ 119 ॥ अह अन्नया य पेच्छ करभीजुयलं दुवारदेसम्मि । तत्तो उत्तरिऊणं दोन्नि नरा विन्नविंति इमं ॥ 120 ॥ देव म्हे तुह पासे रन्ना पियदंसणेण पट्टविया । दट्ठा कहवि पमाया मह कन्ना उग्गभुयगेण ॥ 121 ॥ D:\chandan/new/datta-p/pm5\2nd proof [ 297
Page #372
--------------------------------------------------------------------------
________________ 298] [ऋषिदत्ताचरित्रसंग्रहः ॥ ता काऊण पसायं गारुडमतेण कुणसु तं पौणं । तं सुणिय मंजुलावैनयरिं संपत्थिओ राया ॥ 122 ॥ पत्तो य तेहिं समयं तन्नयरीए खणेण नरनाहो । दिट्ठो य रायलोगो सह नरवइणा विसन्नमणो ॥ 123 ॥ अह भणइ नरवरिंदो तुह कन्नं पन्नवेमि विसपुन्नं । इय धीरविओ राया तेण वि मंतप्पओगेण ॥ 124 ॥ उछविया निवधूया उच्छंगे ठाविण नियपिउणा । पुट्ठा पसन्नवयणा किं तुह बाहै सरीरम्मि? ॥ 125 ॥ ताय ! न किंपि हु बाहै परमेसो किं बहू जणो मिलिओ? / तूररवो वि किमेसो ? तो भणियं तीए जणएण ॥ 126 ॥ वच्छे ! तं भुयगेणं अहेसि दट्ठा मय त्ति काऊण । आणीया पेयवणे चियाइयं पौणियं एयं ॥ 127 ॥ दिन्ना य तुज्झ पाणा निक्कारणवच्छलेण नरवइणा । एएण मज्झ पुन्नाणुभावओ भणियमेईए ॥ 128 ॥ जै एवं ताय ! मए वि निययपाणा महाणुभावस्स । दिन्ना इमस्स जणएण जंपियं जुत्तमेयं ति ॥ 129 ॥ हरिसेणेण वि भणियं सुणसु महाभाग ! गुरुसयासम्मि । पव्वइउमणो अहयं तवोवणं गंतुमिच्छामि ॥ 130 ॥ तं नियधूयं वियरसु कस्स वि अन्नस्स तं निसामेउं । भणियं पियमैनामाए तीए कन्नाए वयणमिणं ॥ 131 ॥ मज्झ सरीरे एसो लग्गइ जलणो व तैयओ नत्थि । तं निच्छयं वियाणिय दिन्ना तेणावि परिणीया ॥ 132 ॥ तं घेत्तूणं नियनयरिमागओ तीए सह सिणेहेणं । विसयसुहं भुजंतो गमेइ कालं निरुव्विग्गो ॥ 133 ॥ अह अन्नया य सुमरियगुरुवयणो भणइ पियमैं राया। तं गिण्हसु पौरधणं चिट्ठसु गेहम्मि पसयच्छि ! ॥ 134 ॥ अहयं भवनिम्विन्नो संपइ तावसवयं पवज्जामि । अंसुजलभरियनयणा सा वि इमं भणिउमाढत्ता ॥ 135 ॥ तरुविरहे कैया वि हु चिट्ठइ किं तरुसमस्सिया छाया ? / अहमवि तुह पिय ! विरहे निवसामि गिहे न कैया वि ॥ 136 ॥ ता पुणरवि वयणमिमं दुहजणयं सव्वहा न वत्तव्वं । इण्हि तं चेव गई मई वि मह सामि ! तं चेव ॥ 137 ॥ इय तीए मुणिऊणं विणिच्छयं नेहपासपडिबद्धो । सकलत्तो संपत्तो एयम्मि वणम्मि so kumara ! ॥ 138 // D:\chandan/new/datta-p/pm5\2nd proof
Page #373
--------------------------------------------------------------------------
________________ [299 परिशिष्टम् [2] ऋषिदत्ताख्यानकम् ॥ ] दिवो य विस्सभूई भणिओ संविग्गमाणसेण इमो। देसु मह तावसवयं भयवं ! संसारभीओ हं ॥ 139 ॥ तेणावि हु सो राया विहिणा पव्वाविओ कुणै किरियं । सव्वं पि तावसाणं तवोवणे एत्थ भवभीरू ॥ 140 ॥ अह देवीए अनाओ गब्भो आग्म्न्न्स्म्य्स्ण्भूओ। परिवड्डिउं पवत्तो सा पुट्ठा किं इमं भद्दे ! ? ॥ 141 ॥ तीए वि हु संलत्तं वयं पवन्नाए सामि ! न हु एसो । ता किं कीरौ इण्हि ? कम्मगई का वि मह एसा ॥ 142 ॥ तेणावि तावसेणं विचिंतियं मज्झ ताव संजायं । गरुयं कलंकमेयं धिरत्थु ! मह जीवियव्वस्स ॥ 143 ॥ जओ- अलियं पि हु वयणिज्जं गरुयाणं दूमए हिययमहियं । ता किं करेमि संपइ ? जामि न नज्जामि जत्थ अहं ॥ 144 ॥ मुणिधिक्कारहएणं पओयणं किं ठिएण एत्थ मए ? / चिंताउरस्स एवं समागया भीसणा रयणी ॥ 145 ॥ नाओ एस कओ वि हु कुलवइणा गब्भसंभवो तस्स । चइउं वणं सयं चिय अन्नत्थ गओ सपरिवारो ॥ 146 ॥ ताहे सो अहिययरं मणम्मि संतावमुव्वहै गरुयं । पेच्छह पावेण मए मुणिणो निव्वासिया गुणिणो ॥ 147 ॥ ता किं करेमि संपइ ? कत्थ गओ निव्वुई लहिस्सामि ? / अहवा वि पावियव्वं अवस्स पावै धुवं जीवो ॥ 148 ॥ जओ- दूर वच्चै पुरिसो तत्थ गओ निव्वुई लहिस्सामि । तत्थ वि पुव्वकयाई पुव्वगयाइं पडिक्खंति ॥ 149 ॥ जं जेण पावियव्वं सुहं व दुक्खं व कम्मनिम्मवियं । तं सो तहेव पावै कयस्स नासो जओ नत्थि ॥ 150 ॥ धीराण कायराण व अणत्थरिंछोलिया पडै देहे । सा सहियव्वा न सहै बला वि दैवो सहावेइ ॥ 151 ॥ ता किं वियप्पिएणं एत्थेव तवोवणम्मि निवसंतो । पालेमि सुद्धसीलं विहिणा नियपणइणि एयं ॥ 152 ॥ अह सव्वगुणविसुद्धे दिवसे वणदेवयं व दित्तीए । उज्जोयंती वणदसदिसाउ वरदारियं देवी ॥ 153 ॥ सा पियमई पसूया पसत्थलक्खणविराइयावयवं । अह तत्थ कम्मवसओ जं जायं तं निसामेह ॥ 154 ॥ aNuciya'vatthANAo अणुचियपावरण-भोयणाओ य । परिचारयविरहाओ पंचत्तं पियमई पत्ता ॥ 155 ॥ D:\chandan/new/datta-p/pm5\2nd proof
Page #374
--------------------------------------------------------------------------
________________ 300] [ऋषिदत्ताचरित्रसंग्रहः ॥ ततो विसन्नचित्तो तैया सो तावसो स्माहीए। किंकायव्वविमूढो पडिओ चिंतासमुद्दम्मि ॥ 156 ॥ रे जीव ! तए भवभीयमाणसेणं इमं वयं पत्तं । जाव य धम्मगुरूहि धम्मसहाएहिं य विउत्तो ॥ 157 ॥ एसा वि पेमपत्तं समाहिहेऊ पिया मया जीव ! / इहि कह कुणसि तुमं तद्दिणजायं इमं बालं ? ॥ 158 ॥ अहवा- जं एइ अवसरेणं परिवाडीए सुहं व दुक्खं वा । तं सहह अदीणमणा जाव पसायं विही कुणै ॥ 159 ॥ इय भाविंतो संठाविऊण अप्पाणमप्पण च्चेय । मणयं समाहिवसओ देइ मणं पत्थुयत्थम्मि ॥ 160 ॥ पालै महुररसेहिं पहाणतरुसंभवेहिं य फलेहिं । तं बालियं पयत्ता वसीकओ नेहपासेहिं ॥ 161 ॥ अह कम्मि वि पत्थावे पसत्थरूवे निवेसियं नामं । जमिमा रिसिप्पसाया जाया ता हेउ रिसिदत्ता ॥ 162 ॥ सा वि हु कम्मोदयो कुमार ! विद्धिं गया इमम्मि वणे । जणयमणाणंदयरी संजाया अट्ठवारिसिया ॥ 163 ॥ लायन्नकंतिकलिया अहिणवतारुन्नसुन्दरावयवा । मा कोवि हु अवहरिही इमं ति संजायसंकेण ॥ 164 ॥ निययगुरुविस्सभूईसिक्खवियंजणपओगकरणेण ! / विहिया अद्दिस्सतणू वणम्मि कीलै जहिच्छाए ॥ 165 ॥ भणिया तेणेसा कुमर ! बालिया तुज्झ कोवि जो पुरिसो। रुच्चै तं मह साहसु जेण पयच्छामि तं वच्छे ॥ 166 ॥ कुमर ! तयं हरिसेणं मं चेव य तावसं वियाणाहि । एयं पि निव्वियप्पं मह धूयं चेव रिसिदत्तं ॥ 167 ॥ तं सौं मुणिवयणं कुमरो आणंदनिब्भरो भणइ । भयवं ! तं रिसिदत्तं दंससु मणवल्लहं अज्ज ॥ 168 ॥ वयणाणंतरमेव य सव्वालंकारमणहरं काउं । हरिसेणो नियधूयं दंसइ कणगरहकुमरस्स ॥ 169 ॥ दिट्ठा य तेण बाला रह व्व मयणेण निद्धदिट्ठीए । सो वि हु ससिणेहाए दिट्ठीए तीए सच्चविओ ॥ 170 ॥ सुसिणिद्धदिट्ठिपसरं परोप्परं ताणि पेच्छमाणाणि । वच्छत्थलम्मि विद्धाणि मयणभिल्लेण भल्लीहिं ॥ 171 ॥ तो तावसेण नायं नूणमिमीए इमो मणे रुइओ। कहमन्नहाऽणुराएण पेसए दिट्ठिमेयम्मि ? ॥ 172 ॥ D:\chandan/new/datta-p/pm5\2nd proof
Page #375
--------------------------------------------------------------------------
________________ परिशिष्टम् [ 2 ] ऋषिदत्ताख्यानकम् ॥ ] जओ- जं मणरुइए छेया दिट्ठि दूइ भांति मिहुणाणं । जं हिययस्स न रुच्चै तत्थ गया कुणौ किं दिट्ठी ? ॥ 173 ॥ गुरुणो पेच्छं तस्स वि तेसिं पढमे वि संगमे दूरं । पेच्छसु केरिसमेयस्स विलसियं मयणहयगस्स ॥ 174 ॥ तह कहवि नेहवसओ परोप्परं ताण निवडिया दिट्ठी । निव्वत्तरैसुहाणीव तीए जायाणि ताणि जहा ॥ 175 ॥ भणियं च - दिट्ठीए च्चिय सा तेण पिययमा नेहनिब्भररसाए । आभासिय व्व आलिंगिय व्व रमिय व्व पीय व्व ॥ 176 ॥ जओ- दरहसिय सरसकडक्खियं च वन्नंति पेमसव्वस्सं । मिहुणाणमेगसयणेऽवत्थाणं लोगववहारो ॥ 177 ॥ तत्तो य तावसेणं पाणिग्गहणं कराविओ तीए । तत्थेव kar3अवयदिणे वसिओ तावससमाहिक ॥ 178 ॥ रिसिदत्ताए लाभे संजाए चिंतियं कुमारेण । अवराए भज्जाए न संपयं किंपि मह कज्जं ॥ 179 ॥ तो नयनयराभिमुहं वच्चंतेणं विणीयविणणं । भणिओ तावसससुरो मुयसु ममं ताय ! नियनयरे ॥ 180 ॥ देसु मह किंपि सिक्खं पओयणं रुप्पिणीए मह सिद्धं । संपइ कलत्तविस तुह धूयाए कयत्थोऽहं ॥ 181 ॥ तत्तो भणियं रिसिणा लच्छीए मा छलिज्जसु कुमार ! / बहवो इमीए छलिया अथिरसहावाए पावाए ॥ 182 ॥ मा मज्जसु विज्जाए जम्हा विज्जा मयस्स पडिवक्खो । विनडिज्जंति अणेगे एईए वि वच्छ ! तुच्छमई ॥ 183 ॥ एयं पुण तारुन्नं विवेयवियलाणमंधया भणिया । रूवं पि हु उम्माओ रज्जसिरी वि हु कुगैहेऊ ॥ 184 ॥ किं बहुणा वायावित्थरेण सगुणेसु वहसु मा गव्वं । मैलिज्जंति मएणं गरुयाण वि जेण वच्छ ! गुणा ॥ 185 ॥ तह एवं रिसिदत्तं मज्झ पसाया अदिट्ठदुहलेसं । मा मुंचसु नियछायं व वच्छ ! विहियावराहं पि ॥ 186 ॥ एवं गमणावसरे धूया वि हु तावसेण सिक्खविया । पइणो सरीरकिच्चं सयमणुचिट्ठसु सया वच्छे ! ॥ 187 ॥ माइया विहु मज्जसु पियपणएणं वियारिया वच्छे ! / पैपणएणं भुल्ला महिलाओ धुवं विणिस्संति ॥ 188 ॥ तहा- वच्छे ! विणओ च्चिय होइ भूसणं इह नरस्स वि जयम्मि । पुण विसेसा निच्चपराहीणजम्माणं ॥ 189 ॥ नारीण D:\chandan/new/datta-p/pm5\2nd proof [ 301
Page #376
--------------------------------------------------------------------------
________________ 302] [ऋषिदत्ताचरित्रसंग्रहः ॥ एत्तो च्चिय कायव्वो निच्चं चिय उवसमो इमाहिं जो। अन्नो वि अणुवसंतो न नंदए किं पुणित्थीओ ? ॥ 190 ॥ अविसिट्ठसंगमेणं सुपुरिसमग्गं चयंति धीरा वि । अबलाण वराईणं ताण विणासम्मि किं चोज्जं? ॥ 19 ॥ अणुयत्तिविरहियाणं विहडंति सुयाइणो पहूणं पि । ससुरकुलायत्ताणं निच्चं पि हु किं पुणित्थीणं? ॥ 192 ॥ दिताण दाणमेव हि संकै न य परिभवं कुणै कोइ। दाणेण विरहियाणं न टलै लोओ करीणं पि ॥ 193 ॥ लोयट्ठीमेत्तं चिय विभूसणं knny-र्य्न्न्माईहिण्। सीलालंकारो च्चिय पसाहणं कुलपसूयाणं ॥ 194 ॥ इय पुत्ति ! विणय-उवसम-सुसंग-अणुवित्ति-दाण-सत्तीसु । निच्चं पि समुज्जुत्ता रक्खेज्जसु सीलसंपत्तिं ॥ 195 ॥ सा एवं सिक्खविया पणमिय पिउणो पिएण सह चलिया । कुमरे दढमणुरत्ता सिढिलियनेहा य जणयम्मि ॥ 196 ॥ भणियं च- बालत्तणम्मि पी-माइ-भइणि-सहियायणो पिओ होइ। आरूढजोव्वणाणं जुवईण पिओ पिओ एक्को ॥ 197 ॥ अह पणमिऊण जणयं तवोवणाओ विणिग्गया बाला । मणयं पडिबंधाओ वलियग्गीवं पलोयंती ॥ 198 ॥ जओ भणियं- अच्छंतु निरंतरनेहगब्भसब्भावसुंदरा सुयणा । सहवासवड्डिया तरुवरा वि दुक्खेहिं मुच्चंति ॥ 199 ॥ तत्तो तवोवणं तीए विरहियं किमवि जणइ रणरणियं । सहस च्चिय परिचत्तं असेसजणमाणणिज्जाए ॥ 200 ॥ भवणं व भवणलच्छीए साहुचित्तं व पसमवित्तीए । विज्जाए विउसमणं व निवसिरीए व निवभवणं ॥ 201 ॥ अणवरयपयाणेहिं पत्ताई प्मोय्निब्भ्र्म्न्नाई। रन्ना पवेसियाई महाविभूईए नयरम्मि ॥ 202 ॥ पिउणा परितुद्वेणं, समप्पिओ ताण पवरपासाओ । परिवारो य विणीओ दासी-दासइओ सव्वो ॥ 203 ॥ तत्तो पैभत्ताए भुंजइ भोए गुणाणुरत्ताए । समयं रिसिदत्ताए कणगरहो सुद्धचित्ताए ॥ 204 ॥ कीलै गीयकलाए कैया वि हु चित्तकम्मकीलाए । कैया वि हु पण्हुत्तर-पहेलियाणं विणोएण ॥ 205 ॥ लोयणनिमेसमेत्तं विरहं सोढुं अपारयंतेहिं । दोहिं पि तेहिमैवाहियाई वरिसाणि पंच तहिं ॥ 206 ॥ D:\chandan/new/datta-p/pm5\2nd proof
Page #377
--------------------------------------------------------------------------
________________ [303 परिशिष्टम् [2] ऋषिदत्ताख्यानकम् ॥ ] एत्तो कावेरीए सिरिसुंदरपाणिणा सुयं रन्ना । जह किर तावसकन्नं परिणेउं कणगरहकुमरो ॥ 207 ॥ वलिओ नियनयरीए ताहे सो रुप्पिणीए चिंताए । कोडीकओ किलेसेण गमै कह कहवि दिवसाणि ॥ 208 ॥ एयावसरे पत्ता सुलसा पव्वाइया परिभमंती । बहुकूडकवडभरिया पावा परलोयनिरवेक्खा ॥ 209 ॥ कैया वि हु कन्नतेउरम्मि सा रुप्पिणीए पासम्मि । संपत्ता परिपुच्छइ पणैपरं रुप्पिणि कन्नं ॥ 210 ॥ वच्छे ! किं तुममज्ज वि वररहिया रसमा वि रूवेण । देवाणं पि हु दुलहं निरत्थयं नेसि तारुन्नं ? ॥ 211 ॥ तीए भणियं भयवै ! मह भत्तारो वसीकओ कहवि । कीए वि तावसकन्नाए संपयं किं करेमि अहं ? ॥ 212 ॥ सा वि हु जंपइ जै भणसि तुज्झ वसवत्तिणि करेमि तयं । तो रुप्पिणीए वुत्तं भयवै ! भुवणे वि तुह कज्ज ॥ 213 ॥ नत्थि असज्झं किंचि वि ता मह उवरिं करेवि कारुन्न । तह कहवि जयसु संपइ समीहियं होइ जह मज्झ ॥ 214 ॥ एवं तीए वुत्ता अणवरयपयाणएहि संपत्ता । रहमद्दणम्मि नयरे दिट्ठो कुमरो सह पियाए ॥ 215 ॥ तो चिंतियमेयाए रिसिदत्तारूवसंपयं दटुं । एवंविहरूवेणं मोहिज्जइ को न एयाए ? ॥ 216 ॥ जीवंतीए इमीए सुमिणे वि न रुप्पिणिं महै कुमरो । को अमयपाणतित्तो कंजियमहिलसइ मुक्खो वि? ॥ 217 ॥ परमेयारिसपावं नरयदुहावहमणज्जचरिया हैं। गुणवंतं पत्तमिमं मारिय कहमायरिस्सामि? ॥ 218 ॥ इय पुण करुणं काउं ववसामि न साहसं इमं कहवि । ता भट्टपइन्ना हं कह तीए पुरो भविस्सामि ? ॥ 219 ॥ इय चिंतिऊण तीए करुणावियलाए कूरकम्माए । सव्वजणक्खयकारी विज्जाए विउव्विया मारी ॥ 220 ॥ मणमोहणीए विज्जाए मारिं रायसम्मयं पुरिसं । रुहिरेणं हत्थमुहे रिसिदत्ताए विलिंपेइ ॥ 221 ॥ दट्टणं तं वैयरमहमसरूवं जणो पयंपेइ । कुमरौत्थाणे पावस्स कस्स किर ववसियं एयं ? ॥ 222 ॥ कुमरो पियाए वयणं दटुं संजायविम्हओ भ्न्नि। किं तह चेट्ठियमेयं ? ति सा वि जंपइ न याणामि ॥ 223 ॥ D:\chandan/new/datta-p/pm5\2nd proof
Page #378
--------------------------------------------------------------------------
________________ 304] [ऋषिदत्ताचरित्रसंग्रहः ॥ बीयम्मि दिणे तह चेव रायपुरिसं विणासिउं पावा । मुंचइ रिसिदत्ताए सयणे नरमंसखंडाइं ॥ 224 ॥ कुमरो वि तयं दटुं चिंतै नणु रक्खसी पिया मज्झ । सा वि हु पुट्ठा सुद्धस्सहावओ भणइ तं चेव ॥ 225 ॥ कुमरो वि ताणि धरणीए गोवए हड्ड-मंसखंडाई । तइए वि दिणे तह चेव मारिउं कणइ तं चेव ॥ 226 ॥ नवरं कुमारछुरियं रुहिरेण विलिंपिउं वयै गेहे। विज्जाए न सा नज्जइ निग्गच्छंती न पविसंती ॥ 227 ॥ कुमरो वि तयं छुरियं रिसिदत्ताए पयासिउं भणइ । अज्ज पिए ! किं जंपसि ? सा जंपइ पुच्छ मह कम्मं ॥ 228 ॥ पुणरवि य मोहमोहियमणेण सां दढयरं रहे पुट्ठा । कहसु पिए ! सब्भावं तुज्झ हियत्थं भणेमि अहं ॥ 229 ॥ जह तुह माणुसमंसे कुओ वि कम्मोदयाओ रसगिद्धी । ता हं पच्छन्नं पि हु एयं संपाडैस्सामि ॥ 230 ॥ एवं भणिया लज्जाए किं पि ओणयमुही परुन्ना सा । किं तुह पिययम ! पच्छन्नमेरिसं किं कयावि कयं ? ॥ 231 ॥ तुमए चिय सच्चवियं तवोवणे मज्झ भ्त्त्-पान्नाई। जै पुण पच्छन्नं को वि कुणै पहु ! तं न याणेमि ॥ 232 ॥ कुमरो वि तीए दुस्सहविओगजणयं दुहं असहमाणो । सव्वं गोवै पुट्ठो य भणइ नाहं वियाणामि ॥ 233 ॥ ताहे रुट्ठो राया पुच्छइ नियमंतिणो नयरमज्झे । वैससमेयं न मुणह तुम्हाणं केरिसा बुद्धी ? ॥ 234 ॥ तेहिं वि सविणयमुत्तं तह कह वि हु संपयं जैस्सामो । जह कज्जमिणं जायै विन्नायं देवपायाण ॥ 235 ॥ इय भणिऊण पवीणा पव्वाया होइ एरिसे कज्जे । सायरमओ तयं चिय गंतुं पुच्छंति पव्वाइं ॥ 236 ॥ तीए भणिए सव्वं सुत्थमहं संपयं करिस्सामि । रयणीए देवयं पुच्छिऊण तत्तं कहिस्सामि ॥ 237 ॥ रयणीए रुहिरेणं रिसिदत्ताए मुहं विलिंपेउं । अवसोयणिं च दाउं रन्नो पासं गया पावा ॥ 238 ॥ अभयं मग्गिय जंपइ रिसिदत्ताचेट्ठियं इयं राय ! / जा जोयावै राया ता पेच्छइ तं तह च्चेव ॥ 239 ॥ तो जायपच्चएणं रन्ना निस्सारिऊण सा बाला । पाणाणमप्पिया मारणत्थमकयावराहा vi ॥ 240 ॥ D:\chandan/new/datta-p/pm5\2nd proof
Page #379
--------------------------------------------------------------------------
________________ परिशिष्टम् [ 2 ] ऋषिदत्ताख्यानकम् ॥ ] पाणेहिं वज्झमंडणपुव्वं सा विनडिऊण नयरीए । नीया निद्दयाहियएहिं तेहिं भीमे मसाणम्मि ॥ 241 ॥ कत्थइ भल्लुंकियरुद्दसद्दविद्दवियकायरजणोहं । कत्थवि य कूरकोल्हुयदाढाविक्कत्तियकरंकं ॥ 242 ॥ कत्थवि य मडयवस-मंसपुट्टवेयालभूरिभयजणयं । कत्थवि य विहियसंकुद्धसाइणीकिलिकिलारावं ॥ 243 ॥ कत्थवि य पयडडज्झंतमडयदुग्गंधभरियदिसिविवरं । कत्थवि य दूरमुब्भवियबाहुनच्चंत भूयगणं ॥ 244 ॥ कत्थवि य वीरविक्किज्जमाणनियदेहमंसखंडलयं । कत्थवि कावालियकीरमाणवरविज्जसाहणयं ॥ 245 ॥ इय एरिसविहभीसणमसाणमज्झम्मि मुक्किया बाला । सुमरिय कुमरं पलवै पमुक्कलल्लक्कपोक्कारं ॥ 246 ॥ हा पाणदैय ! हा अमयमैय ! हा निद्धहियय ! हा नाह ! / हा जीवियसम ! हा परममहिम ! हा पत्तजयपउम ॥ 247 ॥ सुसरय ! तुमं पि सहसा संजाओ कीस निग्घिणो ? कहसु । एक्क च्चिय पाणपिया जेणाहं तुज्झ सुयभज्जा ॥ 248 ॥ कत्तो वि हु आगंतुं मंभीससु संपयं तुमवि ताय ! / आजम्मं पाणपिया जेणाहं तुज्झ नियधूया ॥ 249 ॥ हा माए ! माए ! पियमै ! कुओ वि सग्गालयाओ आगंतुं । भयसंभंतमसरणं परितायसु दुहियरं दुहियं ॥ 250 ॥ इय एवं विलवंती भीया भयभेरवे मसाणम्मि । तायारमविंदंती पडिया वसणंधकूवम्मि ॥ 251 ॥ तयणंतरमन्नुब्भडभिउडीभासुरनिडालवट्ठेहिं । उक्खायनिसियकत्तियविहत्थहत्थेहिं पाणेहिं ॥ 252 ॥ आ पावे ! कूडकुहेडगाइदोसेहिं भरिय ! हयहियए ! / भक्खसि रन्नो पुरिसे मारेउं रोवसि इयाणि ॥ 253 ॥ मेरे रे ! एयाए पावियो निक्करुणकूरहिययाए । छिंदह नासा-कन्ने खग्गेणं लुणह सिरकमलं ॥ 254 ॥ एवं भीसणवयणेहिं तेहिं निब्भच्छिया विवन्नमुही । खरपवणाहयतरुवरलय व्व परिकंपिउं लग्गा ॥ 255 ॥ हा ताय ! ताय ! हा भाय ! भाय ! मा हणह पायवडिया हं । घेत्तूणाऽऽहरणाई कुणह दयं मुयह जीवंती ॥ 256 ॥ 1. मच्चभुयभिउडी0 raM0 / D:\chandan/new/datta-p/pm 5 \ 2nd proof [ 305
Page #380
--------------------------------------------------------------------------
________________ 306] [ऋषिदत्ताचरित्रसंग्रहः ॥ एत्थंतरम्मि पाणाण मज्झयारम्मि भ्न्निय्मेगेन्न्। एवंविहमेयाए संभवै न निग्घिणं कम्मं ॥ 257 ॥ अन्नं च सूरमिमं (?) गुणकलियं बालियं हणंताणं । केणावि कारणेणं न वहंति करा किमन्नेण? ॥ 258 ॥ अणुकूलकम्मपरिणामपेरिओ तीए चेव मायंगो । एगो जंपइ जीएण मज्झ जीवौ चिरं एसा ॥ 259 ॥ तत्तो य तेहिं वुत्ता तुममेएणं विमोइया भद्दे ! / गच्छसु जत्थ न नज्जसि जै पुण तं कह वि दीसिहसि ॥ 260 ॥ तो राया अम्हाणं कुलसंहारं करिस्सइ पउट्ठो । इय तज्जिऊण पाणा पेयवणाओ नियत्तंति ॥ 261 ॥ सारिक्खमडयमत्थयमेगं छेत्तूण दंसियं र्न्नो। पच्चयनिमित्तमेत्तो रिसिदत्ता जाइ भयभीया ॥ 262 ॥ चलियस्स वाउवसओ तरुपत्तस्स वि पकंपमाणमणा । भीसणमसाणमझे धीराण वि ताससंजणए ॥ 263 ॥ एगागिणी असरणा धीरत्तणवज्जिया सहावेण । पयचारेणं गच्छइ सिरीसपुष्पं व सुकुमारा ॥ 264 ॥ न तहा सा दूमिज्जइ नियतणुसुकुमारयाए गच्छंती । जह मिच्छारोवियदूसणेण हिययम्मि भणियं च ॥ 265 ॥ संतगुणविप्पणासे असंतदोसुब्भवे य जं दुक्खं । तं सोसेइ समुदं किं पुण हिययं मणुस्साणं? ॥ 266 ॥ अहवा वि भवावट्टम्मि वट्टमाणं सकम्मुणा जीवं । तं नत्थि किंपि विसमं जं न सहावै विही एसो ॥ 267 ॥ तथा हि- एयम्मि पराहुत्ते जियाण जणओ वि वैरिओ होइ । बहदुक्खलक्खजणणी जणणी वि हु जायए वग्घी ॥ 268 ॥ मित्तो वि सत्तुभावं पडिवज्जइ संपया वि विवयसमा । सच्चं पि होइ अलियं नओ वि अनओ गुणो दोसो ॥ 269 ॥ एवं परिभावंती विसन्नहियया विमूढदिसियक्का । दक्खिणदिसाए चलिया साहसमवलंबिय मणागं ॥ 270 ॥ कत्थवि य वीसमंती तरुवरछायासु कयफलाहारा । विसहंती तिस-भुक्खं निवसंती देसियकुडीसु ॥ 271 ॥ पत्ता पभूयकालेण कह वि किच्छेण तम्मि चेव वणे । दट्ठण तं पएसं जणयं सरिउं गया मुच्छं ॥ 272 ॥ हा ताय ! किं न पेच्छसि नियदुहियं निवडियं दुहसमुद्दे ? / संभाससि किं न तुमं? तुह पाणपिया अहं Asi ॥ 273 ॥ D:\chandan/new/datta-p/pm5\2nd proof
Page #381
--------------------------------------------------------------------------
________________ परिशिष्टम् [ 2 ] ऋषिदत्ताख्यानकम् ॥ ] इय पलवंती असमंजसाइं संधीरिऊणमप्पाणं । रे जीव ! किं न बुज्झसि ? किं मुज्झसि ? कत्थ सो ताओ ? ॥ 274 ॥ कत्थ तुमं ? किं मूढा ? जमेस एवंविहो विहिनिओगो । ता नियकयस्स मोक्खो संपइ सम्मं सहंतस्स ॥ 275 ॥ जै पविससि पायालं लुक्कसि गिरिकंदरेसु विसमेसु । तह वि हु पुव्वकयाओ न मुच्चसे जीव ! किं बहुणा ? ॥ 276 ॥ एवं विवेयवसओ वल्लहभावाओ जम्मभूमीए । मणयं पत्तसमाही सा वसइ तवोवणे तम्मि ॥ 277 ॥ अह अन्नयाय ती विचिंतियं पढमजोव्वणत्था हं । ता सीलरयणमेयं रक्खेयव्वं कहं नु मए ? ॥ 278 ॥ जम्हा महिला महुरत्तणेण पयईए पत्थणिज्जगुणा । चिंचापक्कफलं पिव वड्डियवंछा जयस्सावि ॥ 279 ॥ सीलं च मएऽवस्सं रक्खेयव्वं सपाणचाए वि । एयम्मि विट्टम्म नो इहलोओ न परलोओ ॥ 280 ॥ सीलं महानिहाणं सुकुलुप्पन्नाण भावभंडारो । वसणसयसल्लियाणं सरणमिमं जेण भणियं च ॥ 289 ॥ सीलं सासयवित्तं परमपवित्तं अकित्तिमं मित्तं । उत्तमकित्तिनिमित्तं मुत्तिसुहपसाहणपसत्थं ॥ 282 ॥ अधाण धणं सीलं भूसणरहियाण भूसणं परमं । परदेसे नियगेहं सयणविमुक्काण नियसयणो ॥ 283 ॥ ता केण पओगेणं आजम्ममगंजियं इमं होही । ता सुमरियमुवइटुं जणएणं मूलियावत्थं ॥ 284 ॥ जएण मज्झ कहियं कैया वि हु कौयं jar3a हवेज्जा । ता एयाए तरुमूलियाए माहप्पमेयं ति ॥ 285 ॥ जै महिला वामे ऊरुयम्मि पक्खिवै फालिऊणमिमं । तो पुरिसो जायै नीणियाए जायै पुणो महिला ॥ 286 ॥ एयं चिय विवरीयं नारीभवणम्मि जाण पुरिसस्स । नवरं दाहिणऊरुम्मि तं वियड्डा ववैति ॥ 287 ॥ तह चेव तीए विहिए जाओ सहस त्ति सोहणो पुरिसो । पयईए दुद्धरिसो मणुन्नलायन्नरूवधरो ॥ 288 ॥ चक्कंकुस-कलसंकियकर - चरणतलो वियड्डिमानिलओ । मणि- मंत-ओसहीणं अचिंतमाहप्पजोगाओ ॥ 289 ॥ तो जणयवयं घेत्तुं तावसवयवेसधारओ कुमरो । चिट्ठइ वक्कलवसणो तवोवणे कंदफलभोई ॥ 290 ॥ [ 307 D:\chandan/new/datta-p/pm 5 \ 2nd proof
Page #382
--------------------------------------------------------------------------
________________ 308] [ ऋषिदत्ताचरित्रसंग्रहः ॥ एवं सा रिसिदत्ता तावसवेसेण सुत्थिया वसइ । एत्तोय ती विरहे कणगरहो जायरणरणओ ॥ 299 ॥ न लहै र निसाए न य दिवसे न य गिहे न विय सयणे । न य कीलावावीए न य उज्जाणे न यत्थाणे ॥ 292 ॥ नय कीलै न य भुंजइ न सुयै न कुणै कलाणमब्भासं । नवरं हसइ वियंभइ गायै रोयै नियै सुन्नं ॥ 293 ॥ नावेक्खर्3a गय-तुरए न कुणै गुरु-जणय-जणणिपडिवत्तिं । नवरं सुमरिय दैयं कुणै पलावे विविहरूवे ॥ 294 ॥ हा तारुन्नयसिहिणे ! हा ससिवयणे ! सरोयदलनयणे ! / कलकंठिमहुरवयणे ! वित्थयरमणे ! ललियगमणे ! ॥ 295 ॥ नियरूवविजियविलए ! रमणीतिलए ! समग्गगुणनिलए ! / हरिसेणजणयदइए ! तं दइए ! कत्थ दच्छीहं ? ॥ 296 ॥ अम्मा-पिऊहिं किच्छेण कारिओ पत्थुयं सरीरठि । अच्छइ तहेव तग्गयचित्तो परिचत्तवावारो ॥ 297 ॥ एतो कावेरीओ सुंदरपाणिस्स संतिओ दूओ । संपत्तो सो संपइ देवाहं पेसिओ पहुणा ॥ 298 ॥ भणियं च तेण एसा मह कन्ना रुप्पिणी महाराय ! / पुरिसंतरस्स सुंदर ! सुविणे वि न गिण्हए नामं ॥ 299 ॥ रन्ना भणियं कुमरो तावसकन्नं विवाहिउं वलिओ । सा पंचत्तं पत्ता संपइ तह तं भणिस्सामि ॥ 300 ॥ जह तुज्झ सुयं परिणइ मा एयं अन्नहा वियप्पेसु । इ भणिऊणं दूओ विसज्जिओ हेमरहरन्ना ॥ 301 ॥ तत्तो कुमरो भणिओ मंचसु सोयं समुज्झसु विसायं । नट्ठविणट्ठे कज्जे गरुया एवं न सोयंति ॥ 302 ॥ ता वच्चसु तुममिहिं कावेरीए विवाहिउं कन्नं । आगच्छ वच्छ ! पच्छा परिचितसु रज्जकज्जाई ॥ 303 ॥ उवरोहसीलयाए संचलिओ सबलवाहणो कुमरो । हियए समुव्वहंतो रिसिदत्तं देवयं व सया ॥ 304 ॥ पत्तो कयवयदिवसेहिं तं वणं जत्थ आसि रिसिदत्ता । तव्विरहे तं चेव य उव्वेयकरं मसाणं व ॥ 305 ॥ एत्थंतरम्मि फुरियं दाहिणनयणेण तस्स कुमरस्स । नायं च तेण सूयै पियमेलयमेयमुत्तं च ॥ 306 ॥ सिरफुरणे किर रज्जं पियमेलो होइ अच्छिफुरणम्मि । बाहुफुरणम्मि पियजणभुयालयालिंगणं जाण ॥ 307 ॥ D:\chandan/new/datta-p/pm5\2nd proof
Page #383
--------------------------------------------------------------------------
________________ [309 परिशिष्टम् [2] ऋषिदत्ताख्यानकम् ॥ ] दिट्ठो तावसकुमरो परिब्भमंतेण तेण कुमरेण । तईसणेण जाओ तस्स औव्वो पमोयभरो ॥ 308 ॥ हरिसाऊरियमणसा तावसकुमरेण प्च्च्भिन्नाओ। पणमिय सो तप्पुरओ उवविट्ठो अमयसित्तो व्व ॥ 309 ॥ पुटुं च कुमारेणं भयवं ! तुह पढमजोव्वणस्थस्स । एगागिणो अरन्ने केत्तियकालं वसंतस्स ॥ 310 ॥ तेण वि भणियं सुंदर ! हरिसेणो एत्थ तावसो आसि ! / रिसिदत्ता तङ्ख्या कत्थइ सा परिणिउं नीया ॥ 311 ॥ केण वि कुमरेण रिसी सो जलणं साहिउं गओ सग्गं । अहयं पुण संपत्तो अन्नंतो कुमर ! कैया वि ॥ 312 ॥ सुन्नमिमं रमणीयं नाउं एत्थेव ताव निवसामि । असमसमाहाणजुओ कुणमाणो niyama'NuTThANaM // 313 // कुमरेण चिंतियमिणं तावसकुमरं अहं नियच्छंतो । पच्चक्खं रिसिदत्तं नियदैयं चेव पेच्छामि ॥ 314 ॥ कुमरेण सो भणिओ केणावि हु कारणेण तं भ्य्व्ण्!| अवलोयंतो मन्ने नयणनिमेसं पि विग्घमहं ॥ 315 ॥ तो जाव वसामि अहं तवोवणे ताव मज्झ पासम्मि । वसियव्वं सुयणु ! तए महापसायं विहेऊण ॥ 316 ॥ तावसकुमरेणुत्तं तवोहणाणं समं गिहत्थेहिं । केरिसओ संबंधो ?, न संगयं ता इमं कुमर ! ॥ 317 ॥ चलणेसु निवडिऊणं तं मन्नाविय विणिग्गए कुमरे । सा पावा पव्वाया परिब्भमंती तहिं पत्ता ॥ 318 ॥ पुट्ठो तावसकुमरो तीए नमिऊण भ्य्व्मेगागी। कह कुणसि तवं रन्न [म्मि ] भीसणे पढमतारुन्ने ? ॥ 319 ॥ तेणावि चिंतियमिमं कैया वि हु सा वि संभवै एसा । निग्घिणसिरोमणीए जीए निव्वासिया अहयं ॥ 320 ॥ तो तावसेण भणियं ओसहि-विज्जा-तवाणुभावाओ । पभवै न किं पि मज्झं गुरूवै8 कुणंतस्स ॥ 321 ॥ पुणरवि य तीए भावावगमनिमित्तं पयंपियं मुन्निन्ना। तुममवि भद्देगागिणी कहं भमसि किसि [यका] या य ॥ 322 ॥ किं सिस्सिणी वि बीया न अस्थि ? कत्तो य आगया इहैं? / तीए वि एसो जै किंचि तावसो मज्झ विज्जाइ ॥ 323 ॥ देइ इय चिंतिऊणं भणियं भयवं ! ममावि विज्जाओ। अवसोयणि-तालुग्घाडणीओ विज्जंति विविहाओ ॥ 324 ॥ D:\chandan/new/datta-p/pm5\2nd proof
Page #384
--------------------------------------------------------------------------
________________ 310] [ऋषिदत्ताचरित्रसंग्रहः ॥ तो तं मज्झ पयच्छसु अहं तु तुह देमि अप्प्न्निज्जाओ। मुणिणा भणियं विज्जाण केरिसं तुज्झ माहप्पं ? ॥ 325 ॥ तीए अमुणंतीए तच्चं सव् पयासियं तस्स । जह कावेरिपुरीओ पत्ता रहमद्दणपुरम्मि ॥ 326 ॥ जह कुमरपिययमाए रक्खसिवायं पुरम्मि पयडेउं । कुमरपियं माराविय कुमरेण समं समायाया ॥ 327 ॥ रुप्पिणिपरिणयणत्थं इमो मए चेव चालिओ कुमरो । एयं मह विज्जाणं माहप्पं तावसकुमार ! ॥ 328 ॥ मुणिणा भणियं कज्जं न मज्झमेयाहिं पाव्विज्जाहिण्। इय भणियम्मि निरासा सट्टाणं सा गया पावा ॥ 329 ॥ एत्थंतरम्मि भाणू अस्थमणमिसेण duymikkNto। पव्वाइयाए तीसे कुचेट्ठियं दद्रुमचयंतो ॥ 330 ॥ कुमरो वि सुइरमब्भत्थिओ वि किं नाऽऽगओ कुमारमुणी ? / इय भावितो पुणरवि तस्स सयासम्मि संपतो ॥ 331 ॥ पेच्छड झाणारूढं झाणसमत्तीए गरुयविणएणं । अब्भत्थिऊण नीओ नियसेन्ने तावसकुमारो ॥ 332 ॥ पच्चासन्ने रयणीए दो वि सयणेसु तावस-कुमारा । ससिणेहसंकहासुहियमाणसा तत्थ परिवसिया ॥ 333 ॥ भणियं तावसकुमरेण कुमर ! किर केरिसाऽऽसि रिसिदत्ता ? / जीए कए परितम्मसि तुममेवं निब्भरसिणेहो ॥ 334 ॥ कुमरेणुत्तं तीए वन्निज्जइ किर किमेगजीहाए ? / सा जेण पयावइणा गुणमैया चेव निम्मविया ॥ 335 ॥ रूवं रैरूवनिभं लायन्नं गिरिसुयाए अब्भहियं । सुंदेरं देवीण वि न दीसए तारिसं मित्त ! ॥ 336 ॥ अवरे वि महुरभासण-दाण-दया-विणयपमुहगुणनिवहा । जोइज्जंता वि जणे दीसंति न अन्ननारीणं ॥ 337 ॥ तीए सह सरसजंपिय-उवगूहिय-ललियसुरयरमियाई । सुमरंतस्स न विदलै मह हिययं वज्जनिम्मवियं ? ॥ 338 ॥ किंतु मह तुज्झ पासे मणयं संपज्जए सुहं मित्त ! / इयरह भुयणमसेसं विसं व मन्नामि तीए विणा ॥ 339 ॥ किं बहुणा? दहदियहे रयणनिहिं दंसिऊण तं दैयं । उद्दालिऊण विहिणा विडंबिओ किं करेमि अहं ? ॥ 340 ॥ 1. तत्त्वम्-खं0 ttippnnii। D:\chandan/new/datta-p/pm5\2nd proof
Page #385
--------------------------------------------------------------------------
________________ [311 परिशिष्टम् [2] ऋषिदत्ताख्यानकम् ॥ ] भणियं मुणिणा सुंदर ! मा तम्मसु एत्तियं कए तीसे । अवहरियं जं विहिणा सोयंति तयं न सप्पुरिसा ॥ 341 ॥ इय एवं जाव तहिं परोप्परं हंति तेसिमालावा । ताव पहाया रयणी समागया मंतिणो तत्थ ॥ 342 ॥ भणियं च कुमर ! दिज्जौ पयाणयं बहु विलंबियं एत्थ । पुणरवि य नियत्तेहिं एस मुणी एत्थ दृट्ठव्वो ॥ 343 ॥ भणियं च कुमारेणं जै एस मुणी मए समं च्लि। ता होइ पयाणयमिहरहा उ मह नियमओ नत्थि ॥ 344 ॥ इय कुमरनिच्छयं जाणिऊण तह कहवि तावसकुमारो । भणिओ मंतीहिं जहा संचलिओ सह कुमारेण ॥ 345 ॥ कावेरीए पुरीए अणवरयपयाणएहिं कणगरहो । संपत्तो तप्पहुणा पवेसिओ परमभूईए ॥ 346 ॥ परिवाराइपरिगओ समप्पिओ तस्स प्व्र्पासाओ। तो जोइसियविसोहियसुहकरण-मुहत्त-लग्गम्मि ॥ 347 ॥ मंगलतूररवेणं नच्चिरवरविलयसत्थसुहएणं । वित्तं पाणिग्गहणं सह कुमरेणं कुमारीए ॥ 348 ॥ तत्थेव ठिओ कैय वि दिणाणि कुमरो सुहेण ससुरकुले । समयं तावसकुमरेण विविहसंगयविणोएण ॥ 349 ॥ अह अन्नया य सो रुप्पिणीए संजायपोढपणयाए । भणिओ सा केरिसिया रिसिकन्ना कहसु रिसिदत्ता ? ॥ 350 ॥ जीए तुममंतराले वसीकओ आसि मं विमोत्तूण । तेणुत्तं जै तीए का वि समा दीसए नारी ॥ 351 ॥ ता तुज्झ पिए ! साहेमि इहरहा कह णु तीरए कहिउं ? / किं बहुणा ? तारिसिया न लब्भए मंदपुन्नेहिं ॥ 352 ॥ विहिणो वसेण तीए हत्थुत्तिन्नाए ज्ञ्न्य्व्य्न्नाओ। तुज्झ पिए ! परिणयणत्थमागओ मुणसु सच्चमिमं ॥ 353 ॥ तो रिसिदत्ताअणुकूलकम्मपरिणैवसेण तीयुत्तं । पिययम ! तुमं न जाणसि जहा मए एत्थ आणीओ ॥ 354 ॥ कहमिव ? तीए सव्वो वि वैयरो साहिओ सुणंताणं । कणगरह-तावसाणं गुरुविम्हयमुव्वहंताणं ॥ 355 ॥ चिंतियमिसिदत्ताए विहियमिमं सोहणं जमेयाए । पच्चक्खं दोण्हं पि हु महलीयकलंकमवणीयं ॥ 356 ॥ 1. smgyaa-prtau| D:\chandan/new/datta-p/pm5\2nd proof
Page #386
--------------------------------------------------------------------------
________________ 312] [ऋषिदत्ताचरित्रसंग्रहः ॥ तं सौं कणगरहो कोह्ह्यास्न्न्प्लित्त्स्व्व्ण्गो। दबोटुभिउडिभीसणवयणो रत्तच्छिदुप्पेच्छो ॥ 357 ॥ अवसर दिट्ठिपहाओ तमेरिसं जै तए समायरियं । मेच्छाणं चिय निदियमी कडुयं रुप्पिणिं भणइ ॥ 358 ॥ संपइ रिसिदत्ताए इय मरणे किं मए जियंतेण? / साहेमि जलणमिहि कह कटे चियाजोग्गे ॥ 359 ॥ तं सौं सव्वो वि हु मंतिजणो गुरुविसायमावन्नो । गुरुसोयसल्लियंगो निवेयए रायपायाण ॥ 360 ॥ तेणावि हु परिचिंतियमहो ! हु कुडिलत्तणं महेलाणं । जेण मए वि न नायं पच्छन्नं पेच्छ पावमिमं ॥ 361 ॥ धिद्धी ! एयाए पावियाए बहुकूडकवडभरियाए । नरयगइगामिणीए निंदियसच्चरियचेट्टाए ॥ 362 ॥ एयं पि वयमिमीए सिरम्मि निवडौ अणज्जहिययाए । रक्खसिवायकयं पुण इहई पि हु मत्थए पडियं ॥ 363 ॥ एवं खिसिज्जंती पुरलोएणं पए पए पावा । लुयपुच्छ-कन्न-धूसरखरपिट्ठाऽऽरोवियसरीरा ॥ 364 ॥ विग्गोविऊण नयरे रन्ना निव्वासिया परिव्वाया । नारी जणे अवज्झ त्ति तेण जीवंतिया मुक्का ॥ 365 ॥ कुमरो वि हु जा न मुयै कहिं पि भणिओ वि मरणनिब्बंधं । नायरजणेण रड्या चिया तओ सारकट्टेहिं ॥ 366 ॥ तत्तो वारंतस्स वि रन्नो नायरसमग्गलोयस्स । हाहारवमुहलस्स वि चित्तं चलिओ चियाए सो ॥ 367 ॥ सियवत्थ-विलेवण-कुसुमदाम-'लंकारसेयमुत्ती वि । कणगरहो रिसिदत्ताणुरायगुणओ दढं रत्तो ॥ 368 ॥ तव्वयणाओ हुयासो जा किर पौणीकओ चियापासे । ता रन्ना विन्नत्तो विणएणं तावसकुमारो ॥ 369 ॥ भयवं ! तुह वयणमिमो न कयावि हु लंघए तआ एयं । तह कह वि हु भणसु जहा विरमै एयाओ पावाओ ॥ 370 ॥ भणिओ तावसकुमरेण भद्द ! किमिमं तए समारद्धं । नीयजणोच्चियमैनिंदियं च सुकुलप्पसूयाणं ? ॥ 371 ॥ अन्नं च तया तुमए तवोवणाओ ममाणयंतेण । भणियं कयकिच्चो हं तुममाणेऊण मुच्चिस्सं ॥ 372 ॥ तं विस्सरियं संपइ पारद्धं अवरमेव किं पि तए । कज्जं जै जुत्तमिमं ता कुमर ! तमेव जाणासि ॥ 373 ॥ D:\chandan/new/datta-p/pm5\2nd proof
Page #387
--------------------------------------------------------------------------
________________ [313 परिशिष्टम् [2] ऋषिदत्ताख्यानकम् ॥ ] अहुणा अणुहूयमिणं पावं पावाइयाए जं विहियं । सा वि हु सुह-दुक्खाणं तुह भज्जा भायणं जाया ॥ 374 ॥ ता विरमसु एयाओ दुरज्झवसियाओ सित्त्त्थ्व्ज्जाओ। परलोयबाहयाओ अप्पवहाओ महाभाग ! ॥ 375 ॥ अन्नं च- सगुणं व निग्गुणं वा कज्जकलावं समायरंतेण । परिणामो सव्वत्थ वि चिंतेयव्वो चौरमैणा ॥ 376 ॥ अवरं च तुहाऽऽकूयं मरिऊण मिलामि निययदैयाए । सव्वमिमं पि महायस ! मुणसु महामोहललियं ति ॥ 377 ॥ जम्हा उ भवावट्टे सकम्मफलभोइणो जिया सव्वे । ता तीए सह जोगो होही तुह भद्द ! चित्तमिमं ॥ 378 ॥ चुलसीइजोणिलक्खेक्कसंकडे भववणम्मि भवडंतो । को जाणइ को वि कहिं कहसु महाभाग ! जाइ जिओ? ॥ 379 ॥ ता जै तुज्झ ममोवरि को वि सिणेहो समत्थि ता मुयसु । मरणकयमसग्गाहं विवेइणो तुह न जुत्तमिमं ॥ 380 ॥ अवरं च jar3a पियाए निमित्तमग्गिम्मि पविससि कुमार ! / ता इहई चिय तं तुह भज्जं दंसेमि रिसिदत्तं ॥ 381 ॥ तं सौं कणगरहो पच्चागयजीविओ pyNpedd'| भयवं ! तुज्झमसज्झं कज्जं भुवणे वि नत्थि फुडं ॥ 382 ॥ ता जै तं पाणपियं रिसिदत्तं कहवि पुन्नजोएणं । पच्छामि ता महायस ! जलंजलिं देमि मरणस्स ॥ 383 ॥ अन्नं च जीवियं पि हु तुज्झ पयच्छामि जै इमं कुणसि । तेणुत्तं एस वरो चिट्ठौ पासे तुह कुमार ! ॥ 384 ॥ तत्तो तुट्ठो तावसभरवसगेणं इमेण जं वुत्तं । तं होइ तहेव तओ पत्तो कुमरो सपासायं ॥ 385 ॥ तत्तो तावसमुणिणा कहिओ तेसिं सविम्हयमणाणं । रहमद्दणपुरनिस्सारणाइओ निययवुत्तंतो ॥ 386 ॥ ताहे कुमरच्छुरियं घेत्तुं वामं वियारिउं ऊरूं। कडियमोसहिवलयं जाया रमणीसहावत्था ॥ 387 ॥ आणंदमुव्वहंतेण तेण निज्झाइया कुमारेण । भणियं भो भो ! पेच्छह एस पिया मज्झ रिसिदत्ता ॥ 388 ॥ किं एसा सा गौरी? I व किं वा ? सरस्सई किं वा ? / किं वा रंभा ? पायालकन्नया का वि किं होज्जा ? ॥ 389 ॥ इय एवं ते विम्हइयमाणसा सहरिसं पलोयंता । अनिमिसनयणा तित्तिं पावंति न तम्मि पत्थावे ॥ 390 ॥ D:\chandan/new/datta-p/pm5\2nd proof
Page #388
--------------------------------------------------------------------------
________________ 314] [ऋषिदत्ताचरित्रसंग्रहः ॥ रुप्पिणि-रिसिदत्ताणं दीसइ पच्चक्खमंतरं गरुयं । सुणया-सीहीण व काइ-रायहंसीण वयणेण ॥ 391 ॥ अन्नं च जणो जंपइ ठाणे कुमरस्स एत्थ पडिबंधो । एईए रूवेणं मोहिज्जइ को न भुवणम्मि ? ॥ 392 ॥ तो रन्ना सा ग्रहविया सव्वालंकारभूसियसरीरा । देवंगनिवसणधरा विहिया कप्पदुमलय व्व ॥ 393 ॥ संजायगरुयहरिसो तीए सह भुंजिउं समारद्धो । पंचप्पयारभोए अवगन्निय रुप्पिणिं रमणि ॥ 394 ॥ तं दटुं रिसिदत्ता चिंतै एसो इमीए निन्नेहो । दिट्ठविलीओ एवं अवन्नवाओ धुवं मज्झ ॥ 395 ॥ एसा जै वि वराई कयावराहा परोवरोहेण । तह वि हु मए इमीए उवयरियव्वं किमन्नेण? ॥ 396 ॥ उवयरिए उवयारो जो सो वणियाण होइ ववहारो । अवरत्थ जमुवयरियं तं पुण गरुया पसंसंति ॥ 397 ॥ तो कैया वि सहरिसं निययवरं पत्थिओ पयत्तेण । रिसिदत्तपणइणीए तेणुत्तं भणसु जं देमि ॥ 398 ॥ जै एवं ता एसा दट्ठव्वा मज्झ सरिसया सामि ! / एवं तुज्झ वि मज्झ वि मज्झत्थगुणेण माहप्पं ॥ 399 ॥ जै एयाए कहमवि तीए पावाए पेरियाए कयं । तह वि हु मह खमियव्वं विसिटकुलसंभवो तं सि ॥ 400 ॥ इत्थी निद्दयहियया ईसाविसमोहिया सकज्जपरा । फुसिओ एस कलंको एवं तीए कुणंतीए ॥ 401 ॥ अह अन्नया य भणिओ कणगरहो म्ण्तिप्मुह्लोएन्न्। मोयाविज्जौ राया गम्मौ संपइ नियपुरीए ॥ 402 ॥ कुमरेण वि सप्पणयं तहेव विहियम्मि नरवरिंदेण । संवाहिया सहरिसं विभवं दाऊण नियधूया ॥ 403 ॥ तत्तो सुंदरदिवसे अणवरयपयाणएहिं संपत्तो । पविसइ निययपुरीए पेच्छिज्जंतो पुरजणेण ॥ 404 ॥ सव्वेयरपासट्ठियरिसिदत्ता-रुप्पिणीहिं प्रिय्रिओ। सव्वमयसमयबंधुरसिंधुरखंधे समभिरूढो ॥ 405 ॥ भणियं केणावि हु मेत्त ! पेच्छ एयं महंतमच्छरियं । एसा किर रिसिदत्ता विणासिया पाणपुरिसेहिं ॥ 406 ॥ जाव य सक्खं अक्खंडसुंदरावयवरेहिरसरीरा । दीसइ दाहिणपासम्मि संठिया suhayakumarassa // 407 // D:\chandan/new/datta-p/pm5\2nd proof
Page #389
--------------------------------------------------------------------------
________________ [315 परिशिष्टम् [2] ऋषिदत्ताख्यानकम् ॥ ] अहवा विहिराए माणुसस्स तं नत्थि जं न संभवै । अणुकूले कल्लाणं जह जायमिमीए किं बहुणा ? ॥ 408 ॥ एवं वियपुरिसेहिं विसइ वन्निज्जमाणगुणनिवहो । पियपरपरिवायत्ता विसेसओ तरुणरमणीहिं ॥ 409 ॥ सहै सुहाहारहिं पियाहिं वि वहुप्पिओ गइंदगओ । रंभा-तिलोत्तमाहिं हरि व्व कुमरो भणइ कावि ॥ 410 ॥ मयरद्धओ व्व कुमरो D-पीईहिं व पियाहिं प्रिय्रिओ। भणियमवराइ [iha hiri-] siridaio समयणाहि इमो ॥ 411 ॥ अहवा वि भरहखेत्तस्स मज्झदेसो व्व धम्मकम्मनिही । सरसाहिं गंग-सिंधूहिं सहै कुमरो सह पियाहिं ॥ 412 ॥ अवराए भणियमेसो हु भागसाराहिं भारियाहि समं । उत्तर-देवकुरूहि व ससुवन्नो सहै मेरु व्व ॥ 413 ॥ सीया-सीओयाहि व विदेहभागो व्व रेहै सुवासो । सुपओहराहिं सह पिययमाहिमेसोऽवरा भणइ ॥ 414 ॥ अन्ना भणइ सुदिट्ठीहिं संगओ सहै पिययमाहिमिमो । दंसण-नाणसिरीहिं व चरित्तराओ व्व सिवजणओ ॥ 415 ॥ इय नायरनर-नारीनिवहेणं नंदणो नरिंदस्स । वन्निज्जंतो पविसइ पए पए कौयक्खित्तो ॥ 416 ॥ पत्तो य रायभवणं रुइरुल्लोयं ललामललणोहं । विरइयवंदणमालं पूरियमुत्ताहलचउक्कं ॥ 417 ॥ विहियं वद्धावणयं रण्णा कुमरागमम्मि हरिसेणं । हरिसपणच्चिरवरवारविलयतुटुंतहारलयं ॥ 418 ॥ वज्जंततूरनिवहं गायणगिज्जंतरायगुणनिवहं । विद्धाजणनिव्वत्तियकुमरोयारणयरमणीयं ॥ 419 ॥ चलणेसु पाडियाओ सासुय-ससुराइयाण वहुयाओ । रिसिदत्ताए कहिओ सव्वो कुमरेण वुत्तंतो ॥ 420 ॥ ससुराइएहिं तत्तो खमाविया आयरेण रिसिदत्ता । खमसु महासइ ! जं तुज्झ विहियमसमंजसं किंपि ॥ 421 ॥ पव्वाइयाए चरियं नाऊणं विम्हिया नयरलोया । पेच्छ जहा धुत्तीए अम्हे वि हु वंचिया तीए ॥ 422 ॥ अणुरायपरवसाहिं दोहिं वि [भज्जाहिं] सह कुमारस्स । विसयसुहमणुहवंतस्स कोइ कालो वैक्कंतो ॥ 423 ॥ अह अन्नया य चउनाणसंजुओ sgunnsmnnpriyrio| siribhaddajaso सूरी विहरतो तत्थ संपत्तो ॥ 424 ॥ D:\chandan/new/datta-p/pm5\2nd proof
Page #390
--------------------------------------------------------------------------
________________ 316] [ऋषिदत्ताचरित्रसंग्रहः ॥ तत्तो राया नायरजणेण चुर्ण्ग्ब्ल्विभूईए। कुमरेण य परियरिओ वंदणवडियाए नीहरिओ ॥ 425 ॥ सोऊण सूरिमुहकुहरनिग्गयं धम्मतत्तममयसमं । पडिबुद्धो हेमरहो संजायचरित्तपरिणामो ॥ 426 ॥ अभिवंदिऊण मुन्निनाह्च्र्न्न्ताम्र्स्म्स्म्स्ण्वेगो। सव्वेसिं मंतीणं निवेइउं नियमभिप्पायं ॥ 427 ॥ सव्वंगलक्खणधरं नियए रज्जम्मि सुहमुहुत्तम्मि । ठविऊणं हेमरहो कणगरहं धरणधोरेयं ॥ 428 ॥ दीणाईणं दाणं दाउं घोसाविउं अभयदाणं । विहिणा जिणभवणेसुं kAUNa'TTAhiyAmahimaM // 429 // चइऊणं रज्जसिरिं निरुवमविप्फुरियजीवविरियगुणा । गरुईए विभूईए निक्खंतो निम्मलजसोहो ॥ 430 ॥ अब्भसियदुविहसिक्खो खंतिखमो महियमोहपडिवक्खो । पंचसमिओ तिगुत्तो विहरै गुरुवयणपडिबुद्धो ॥ 431 ॥ कणगरहो वि य राया अप्पडिहयसासणो महीवीढे । असमपयावपरक्कमवसीकयासेसवैरिगणो ॥ 432 ॥ वित्थरियकोस-कोट्ठायारो निद्रुवियकंटयसमूहं । उवसंतडिंब-डमरं पालै रज्जं जणाण मओ ॥ 433 ॥ अह अन्नया य महरिहविसिट्ठसुसिलिट्ठकट्ठघडियम्मि । सुपसत्थवत्थविरड्यमहल्लउल्लोयलडहम्मि ॥ 434 ॥ रुइरपणवन्नविरइयविचित्तविच्छित्तिचित्तयम्मि । उज्झंतधूयघडियासुगंधिगंधाभिरामम्मि ॥ 435 ॥ तंबूल-पुष्फपडलयसमग्गभोगंगगरुयगामम्मि । bhuvaNa'ccabbhuyabhUI भवणम्मि सुवासभवणम्मि ॥ 436 ॥ सुकुमालतूलिकलियम्मि मौयगंडोवहाणसुहयम्मि । आलिंगिणि-गल्लमसूरियाइसामग्गिरुइरम्मि ॥ 437 ॥ उस्सीसयपंचसमुन्नयम्मि मज्झे गभीरविणयम्मि । नवणीयतूलफासम्मि सुरनईपुलिणसरिसम्मि ॥ 438 ॥ सुहसयणम्मि पसुत्ता चिंता-संताव-सोयरहियमणा । निवपट्टमहादेवी रिसिदत्ता नियै सुमिणमिमं ॥ 439 ॥ किर मह उच्छंगगओ सारयरयणियरधवलसव्वंगो । खंधप्पएसपारूढकविलकेसरसडासुहओ ॥ 440 ॥ वियडकडिभायरुइरो तणूयरो तिक्ख-वियडदाढालो । सीहकिसोरो सुपसन्नलोयणो पियै थणछीरं ॥ 441 ॥ D:\chandan/new/datta-p/pm5\2nd proof
Page #391
--------------------------------------------------------------------------
________________ परिशिष्टम् [2] ऋषिदत्ताख्यानकम् ॥ ] [317 ट्ठण तयं सुमिणं निवेयए निवइणो पहिट्ठमणा । सो वि य गरुयपरक्कमसुयलाभेणं सुहावेइ ॥ 442 ॥ तत्तो नवण्ह मासाणमुवरि अद्धट्ठमाण य दिणाण । उच्चट्ठाणगएसुं गहेसु सुपसत्थदिवसम्मि ॥ 443 ॥ विष्फुरियतेयपब्भारपयडियासेसदिसिवहूवयणं । पुव्वदिसारविबिंबं व्व सा पसूया सुयं देवी ॥ 444 ॥ वद्धाविओ य पियवयणियाए दासीए कणगरहराया । दाऊणं तीए निवो वंछाऐरित्तवसुदाणं ॥ 445 ॥ कारावै नयरम्मि कुमारजम्मम्मि गरुयरिद्धीए । पडहयपयाणपुव्वं वद्धावणयं पुहैनाहो ॥ 446 ॥ तं च केरिसं? - वज्जिरगहिरमणोहरतूरारवमुहलु, जहिं नवरंगयनिवसणु नारीयणु सहलु । रभसपणच्चिरसुंदरवारविलयनिवहु, जहिं सवु सम्माणिज्जइ नायरजणु सवहु ॥ 447 ॥ ThA~vi ThA~vi जहि गिज्जइ चच्चर सवणसुह, मग्गि मग्गि मग्गिज्जहिं जहिं नरवै पमुह । भवणि भवणि उब्भिज्जहिं जहिं जूवय-मुसल, पइ पइ जहिं पूइज्जहि सत्था-'ऽगमकुसल ॥ 448 ॥ वंदणमालालंकिय तोरण जहिं सहहिं, वत्था-'ऽहरण परोप्पर जहिं नायर लहहिं । चट्टथट्ट जहिं दीसइ तेल्लचुयंतसिर, वद्धावणौं तं वन्निउ सक्कहिं कवण किर? ॥ 449 ॥ 'जीव नंदय नंदय' रख सुव्वहिं जहिं वयण, जहिं संतुटू नरवै वियर रह रयण । अभयदाणु जहिं दिज्जइ मणह सुहावणौं, तं तहिं हरिसिं वित्तौं निरु वद्धावणौं ॥ 450 ॥ एवं वद्धावणए सुहेण वित्ते सुहम्मि दिवसम्मि । सीहरहो त्ति वीन्नं कुलविद्धाहिं कुमरनामं ॥ 451 ॥ एवं सो पैदिवसं वित्थयकुलनहयलम्मि वईतो । चंदो व्व सुक्कपक्खे सयलजणाणंदणो कुमरो ॥ 452 ॥ विज्जागहणसमत्थो संजाओ अटूवरिसपरिमाणो । लेहायरियसयासे कलाण सव्वाण पारगओ ॥ 453 ॥ अह अन्नया य राया रिसिदत्ताए पियाए परियरिओ । पासायोवरि वायायणम्मि लीलाए ललै सुहं ॥ 454 ॥ पेच्छइ य गयणभागे सुहुमं सम्मुच्छियं jlykhNddN। पच्छा विद्धि पत्तं तहेव रन्नो नियंतस्स ॥ 455 ॥ पणवन्नरुहरवत्तावयवं मण-नयणसुहयरं जायं । दीसइ नहलच्छीए कंचुयलीलं विडंबंतं ॥ 456 ॥ तत्तो पेच्छंतस्स वि पयंडपवणाहयं कुओ वि गयं । पुच्छइ देविं दइए ! दिटुं फुडमिंदियालमिमं ॥ 457 ॥ D:\chandan/new/datta-p/pm5\2nd proof
Page #392
--------------------------------------------------------------------------
________________ 318] [ऋषिदत्ताचरित्रसंग्रहः ॥ जह एयं तह सव्वं भवम्मि पडिबंधकारणं मुणसु । पिय-माइ-कलत्त-सुमित्त-पुत्त-बल-रूव-रज्जाइ ॥ 458 ॥ पेच्छ पिए ! एवंविहभवस्सरूवं वियाणमाणा वि । न कुणंति धम्मतत्तिं विसयामिसमोहिया जीवा ॥ 459 ॥ मायन्हियाहिं नडिओ जलबुद्धीए जहा भमै कोइ। तह जीवो विसयवसो भवगहणे भमै सुहबुद्धी ॥ 460 ॥ जह किंपागतरुफलं मुहम्मि महुरं कुणंति खज्जंतं । तह आवाए सुहया परिणामे दारुणा विसया ॥ 461 ॥ जह वा मुहम्मि महुरं मारै हालाहलं विसं भुत्तं । तह विसया वि हु पावा मारंति जियं भवावट्टे ॥ 462 ॥ जह चेव विसमसल्लेण सल्लिओ को वि दुक्खिओ होइ । तह विसयसल्लिओ वि हु भवम्मि जीवो वसइ दुहिओ ॥ 463 ॥ अन्नाणमोहमूढा तुच्छामिसविसयमोहिया जीवा । न मुणंति आयैदुहं विवागरूवं जओ भणियं ॥ 464 ॥ जह किर दुद्धं पेच्छइ मज्जारी न उण लौडयं मुद्धा। तह मूढो विसयसुहं पेच्छइ नो नरयदुक्खाइं ॥ 465 ॥ ता उज्झिउं दुरंते एए विसए अणत्थफलजणए । सुगुरुसमीवे कुणिमो परलोगसुहावहं धम्मं ॥ 466 ॥ एवं वेरग्गगओ राया सह पिययमाए ओय्रिओ। काऊण रज्जचिंतं सुत्तो रयणीए सुहसयणे ॥ 467 ॥ तत्थ वि वेरग्गगओ गुरु-धम्मियसंकहाहिं सुहलेसो । ऐवाहिऊण रयणि सुणै पहाए पढिज्जंतं ॥ 468 ॥ जन्मेदं न चिराय भूरिभयदा लक्ष्योऽपि नैव स्थिराः, किम्पाकान्तफला नितान्तकटवः कामाः क्षणध्वंसिनः । आयुः शारदमेघचञ्चलतरं ज्ञात्वा तथा यौवनं, हे लोकाः ! कुरुताऽऽदरं प्रतिदिनं धर्मेऽघविध्वंसिनि ॥ 469 ॥ तं सोऊणं भणियं पिए ! सुभासियमिमं पढइ कोइ । मह चिंतियत्थसरिसं ता कुणिमो उज्जमं धम्मे ॥ 470 ॥ इय राया सह नियपिययमाए संवेयभावियमईओ । काऊण गोसकिच्चं उवविट्ठो रायात्थाणे ॥ 471 ॥ एत्थंतरम्मि उज्जाणपालएणं कयंजलिउडेणं । विन्नत्तो देव ! तुमं वद्धाविज्जसि सपरिवारो ॥ 472 ॥ उज्जाणे संपत्तो विहरंतो तुह गुरू jnnyshio। दाऊण पारितोसियदाणं वद्धावयनरस्स ॥ 473 ॥ D:\chandan/new/datta-p/pm5\2nd proof
Page #393
--------------------------------------------------------------------------
________________ [319 परिशिष्टम् [2] ऋषिदत्ताख्यानकम् ॥ ] संचलिओ भत्तीए वंदणवडियाए सहरिसो राया। काउं पयाहिणतियं उवविट्ठो रइय करकमले ॥ 474 ॥ गुरुणा वि हु पारद्धा जलहरगंभीरसुस्सररवेण । भवियाणं बोहत्थं धम्मकहा धम्मबुद्धीए ॥ 475 ॥ पंचिंदियत्तणं माणुसत्तणं आरिए जणे सुकुलं । साहुसमागम सुणणा सद्दहणाऽऽरोग पव्वज्जा ॥ 476 ॥ इय एवं भो भव्वा ! सुदुल्लहो एरिसो गुणकलावो । ता पाविय सामग्गि जिणधम्मे उज्जमं कुणह ॥ 477 ॥ एत्थंतरम्मि भवभमणभीयहियएण ध्म्म्र्सिएन्न्। सिवसोक्खलालसेणं मुणिनाहो पुच्छिओ रन्ना ॥ 478 ॥ भयवं चौगैरूवे भमै जिओ केण भीमभवगहणे? / सासयसोक्खे वच्चै केण व कुम्मेण vihuyamalo? ॥ 479 // to muNivaiNA भणियं आयन्नसु भद्द ! अवहिओ हौं । हिंडइ भवम्मि जीवो kammeNa'TuppayAreNa // 480 // तं च इमं- नाणस्स दंसणस्स [य] आवरणं वेयणीय मोहणियं । आउय नाम गोयं तहंतरायं च कम्ममिमं ॥ 481 ॥ पंच नव दोन्नि अट्ठावीसं चौरो तहेव बायाला । दोन्नि य पंच य भणिया पयडीओ उत्तरा चेव ॥ 482 ॥ बंघस्स मिच्छ-अविरै-कसाय-जोगा य हेयवो चौरो । पंच दुवालस पणुवीस पनरस कमेण भेया सिं ॥ 483 ॥ आभिग्गहियमणाभिग्गहं च तह अभिनिवेसियं चेव । संसइयमणाभोगं मिच्छत्तं पंचहा एवं ॥ 484 ॥ बारसविहा अविरई मण-इंदियानियमो छकायवहो । सोलस नव य कसाया पणुवीसं पन्नरस जोगा ॥ 485 ॥ सामन्नेणं एए विसेसओ बंधहेउणो तस्स । नाणपडणीययाई पैकम्मं सुत्तओ णेया ॥ 486 ॥ तत्थ वि आरंभेणं गरुएण परिग्गहेण पावेण । कुणिमाहारेणं अहमरूवपंचिदियवहेणं ॥ 487 ॥ निव्वत्तियनरयाऊ जीवा गुरुकम्मभारिया नरए । निवडंति सरणरहिया जलम्मि अयगोलौ व्व अहे ॥ 488 ॥ तत्थ य छिंदण-भिंदण-उक्कत्तण-दहण-दंभणाईयं । विसहति तिव्ववियणं तेत्तीसं सागरा जाव ॥ 489 ॥ तत्तो वि य उव्वट्टा जीवा तिरिएसु जंति विविहेसु । मायाबहुला बहुकवडकूडपरवंचणुज्जुत्ता ॥ 490 ॥ D:\chandan/new/datta-p/pm5\2nd proof
Page #394
--------------------------------------------------------------------------
________________ 320] [ऋषिदत्ताचरित्रसंग्रहः ॥ तत्थ वि वाह्न्न्-दोह्न्न्-ध्न्न्ण्क्न्न्-chh-पिवास्-shnnaaii। भारारोवण-सीया-'ऽयवाण सहणं सहति दुहं ॥ 491 ॥ तत्तो वि खवियकम्मा पयईए पयणुमाण-मय-कोहा । अज्जवगुणभावियमाणसा य मणुया पयायंति ॥ 492 ॥ तत्थ वि दारिद्दहया दोहग्गकलंकदूसियसरीरा । कुकलत्तपराभूया अपत्तपुत्ताइसंताणा ॥ 493 ॥ मुक्खत्तसिरोमणिणो कुवन्न-कुस्सर-कुरूवयाभिहया । आजम्मं बहुविहकास-सास-रोगाभिहयतणुणो ॥ 494 ॥ तम्हा तेसु वि सोक्खं न कि पि परमत्थओ महाराय ! / नवरमिमो मणुयभवो धम्मगुणाराहणाओ सुहो ॥ 495 ॥ जम्हा मणुयभवे च्चिय पडिवन्नो संजमो तवो होइ । दव्वत्थओ य परमो विसिट्ठसग्गोऽपवग्गो य ॥ 496 ॥ परमेयम्मि वि बहवो निम्वित्ताणा सिणेहपडिबद्धा । बहुविहपावपरिग्गहमुच्छियहियया कुबुद्धीया ॥ 497 ॥ जोव्वणमयउम्मत्ता परलोयपरम्मुहा पमायपरा । विसयासत्ता अजरामर व्व चिटुंति mUDha'ppA ॥ 498 // देवेसु वि नत्थि सुहं चिंतिज्जंतं सतत्तबुद्धीए । ईसाविसायपरपरवसित्तदुहदूमियमणेसु ॥ 499 ॥ ते वि हु कोहाभिहया माणमहासेलचंपियावयवा । मायासल्लियहियया लोहमहाजलहिणिब्बुड्डा ॥ 500 ॥ विज्जंति कसाया जत्थ निव्वुई तत्थ राय ! मा मुणसु । पज्जलै जत्थ जलणो जाण कओ तत्थ सुत्थत्तं ? ॥ 501 ॥ किं बहुणा भणिएणं? पभवंति कसायसत्तुणो जत्थ । गयणे अरविंदं पिव मा जोयसु तत्थ सुहसत्तं ॥ 502 ॥ इय चउगइभवरूवे संसारे दुक्खिओ भमै जीवो । संपयं सासयसोक्खे मोक्खे जह वसइ तह सुणसु ॥ 503 ॥ मोक्खो असेसकम्मस्स संखए सो य संवहेऊण । मिच्छत्ता-'विर-कसाय-दुटुजोगाण सव्वेसि ॥ 504 ॥ होइ विपक्खासेवणदारेण नरिंद ! सो उण विव्क्खो। सम्मत्त-णाण-दसण-चरणाणि विसुद्धरूवाणि ॥ 505 ॥ जह वत्थाईण मलो सुज्झइ सुहवारिसंपओगेण । तह सम्माइपओगा कम्ममलोऽवेइ जीवाणं ॥ 506 ॥ 1. जीवस्स raM0 / D:\chandan/new/datta-p/pm52nd proof
Page #395
--------------------------------------------------------------------------
________________ [321 परिशिष्टम् [2] ऋषिदत्ताख्यानकम् ॥ ] तो सव्वकम्मविगमे सरूवलाभम्मि निच्चओ जीवो । सासयसोक्खे मोक्खे अणाइनिहणं वसइ कालं ॥ 507 ॥ सो तम्मि निराबाहो केवलवरनाण-दंसणपईवो । अणुभवमाणो निवसइ निरुवमसोक्खं जओ भणियं ॥ 508 ॥ न वि अस्थि माणुसाणं तं सोक्खं न वि य सव्वदेवाणं । जं सोक्खं सिद्धाणं अव्वाबाहं उवगयाणं ॥ 509 ॥ जह नाम कोइ मेच्छो नयरगुणे बहुविहे वियाणंतो । न चएइ परिकहेउं उवमाए तहिं असंतीए ॥ 510 ॥ इय सिद्धाणं सोक्खं अणोवमं नत्थि तस्स ओवम्म । किंचि विसेसेणेत्तो सारिक्खमिणं सुणह वोच्छं ॥ 511 ॥ जह सव्वकामगुणियं पुरिसो भोत्तूण भोयणं कोइ । तन्हा-छुहाविमुक्को अच्छेज्ज जहा अमयतित्तो ॥ 512 ॥ इय सव्वकालतित्ता औलं निव्वाणमुवगया सिद्धा। सासयमव्वाबाहं चिटुंति सुही सुहं पत्ता ॥ 513 ॥ इय सौं उवएसं सवणसुहामयपवाहसारिच्छं । भवभयसंभंतो भणइ भूवई भव्वपरिणामो ॥ 514 ॥ भयवं ! जं तुब्भे भणह भीमभवभयमिमेसि भव्वाणं । भवभयभीयाणं तत्थ विब्भमो मह मणे नत्थि ॥ 515 ॥ ता एयं मणुयभवं सफलं काहामि तुम्ह पासम्मि । पडिवज्जिय पव्वज्जं काऊणं रज्जसुत्थत्तं ॥ 516 ॥ एत्थंतरम्मि मत्थयनिहित्तकरकोससंपुडा देवी । रिसिदत्ता मुणिनाहं परिपुच्छइ पौरपच्चक्खं ॥ 517 ॥ भयवं ! रक्खसिवाओ मह जाओ केण कम्मुणा ? कहह । nAUNa'isayanANeNa कौयं मज्झ ऐगरुयं ॥ 518 ॥ तो पारद्धो कहिउ~ भद्दजसो गणहरो मिउगिराए । अवहियचित्ता हौं खणमेक्कं सुणसु तं भद्दे ! ॥ 519 ॥ अत्थि इह जंबुदीवे नयरं गंगाउ मणभिरामं । चित्तमिमं जं न तयं कयाइ विसमक्खपरिभुत्तं ॥ 520 ॥ तं पालै नरनाहो अरिवग्गकुरंगसंहरणवाहो । नामेण गंगदत्तो रिवुगयघडदलणथिरसत्तो ॥ 521 ॥ सव्वंतेउरसारा गंगा नामेण तस्स पियभज्जा । नामेण गंगसेणा तस्स सुया सव्वगुणदैया ॥ 522 ॥ चंदजससाणीए पासे तीए jinniNdpnntto। patto dhammo sA taM paripAlai suddhapariNAmA // 523 // D:\chandan/new/datta-p/pm5\2nd proof
Page #396
--------------------------------------------------------------------------
________________ 322] [ऋषिदत्ताचरित्रसंग्रहः ॥ धम्मामयतित्तमणा दूरं परिचत्तविसमविसयतिसा । वज्जियपरिणयणकहा cir3a सा धम्मगयबद्धी ॥ 524 ॥ अवरा वि तत्थ एगा संगा नामेण साविया अस्थि । दारिद्दभरक्कंता निक्खंता साहुणिसयासे ॥ 525 ॥ सा कुणै तवं उग्गं वयमाहप्पेण पूयए लोगो । रायसुया वि हु तप्पइ किं पि तवं अंबिलाईयं ॥ 526 ॥ नवरं न को वि वन्नं कुणै गिहत्थ त्ति काउमेईए। तत्तो सा निवधूया मच्छरमुव्वहै संगाए ॥ 527 ॥ भणइ य एसा वैणी रयणीए बलेण खाइ मडयाणि । ताहे सव्वो वि जणो पत्तिन्तो रायधूयाए ॥ 528 ॥ सा वि हु सकयफलमिमं ति सम्ममहियासए विवेयवसा । तीए तं पुण कम्मं बद्धमभक्खाणसंजणियं ॥ 529 ॥ भमिऊणं संसारे दुहपौरे एत्थ चेव गंगौरे । जाया नरिंदतणया पत्तो जिणदेसिओ धम्मो ॥ 530 ॥ गहिऊणं पव्वज्जं तवोविहाणं समायमायरै । तो मायाणुट्ठाणं अब्भक्खाणं च संगाए ॥ 531 ॥ सुगुरूणमणालोइय नरिंदधूया तहेव य ससल्ला । मरिऊणमग्गमहिसी ईसाणिंदस्स संजाया ॥ 532 ॥ तत्तो चविउं जाया तुममेसा इहभवम्मि रिसिदत्ता । इय सुणिउं नियचरियं जाईसरणेण संबुद्धा ॥ 533 ॥ चलणेसु निवडिऊणं गुरुणो sNjaaygruysNvegaa| भणइ गुरुं भयवमिमं सव्वं सच्चं भणह तुब्भे ॥ 534 ॥ रायाई सयलजणो विम्हइओ निसुणिऊण गुरुभणियं । रिसिदत्ताए चरियं जाओ दुच्चरियभयभीओ ॥ 535 ॥ कणगरहो वि य राया रज्जे अभिसिंचिऊण सीहरहं । महया विच्छड्डेणं कारविय जिणिंदपूयाओ ॥ 536 ॥ सिबियाए समारूढो कुणमाणो सासणुन्नैं परमं । सकलत्तो निक्खंतो विहिणा गुरुपायमूलम्मि ॥ 537 ॥ अब्भसियदुविहसिक्खो तवसा संखवियघाइकम्मंसो । उप्पन्नविमलनाणो वियाणियासेसनायव्वो ॥ 538 ॥ केवलिपरियायं पालिऊण पडिबोहिऊण भवियजणं । सासयसोक्खे मोक्खे संपत्तो सह कलत्तेण ॥ 539 ॥ ऋषिदत्ताऽऽख्यानकं समाप्तम् ॥ D:\chandan/new/datta-p/pm5\2nd proof
Page #397
--------------------------------------------------------------------------
________________ परिशिष्टम् [3] श्रीजयकीर्तिसूरिविरचितशीलोपदेशमालायाः श्रीसोमतिलकसूरिविरचितशीलतरङ्गिणीवृत्तौ ऋषिदत्ताकथा ॥ पतिपरिहतानामपि महासतीनां शीलमाहात्म्यमाह रिसिदत्ता दवदंती, कमला य कलावई विमलसीला । नामग्गहणजलेण वि, कलिमलपक्खालणं कुणह ॥ व्याख्या-ऋषिदत्ता तथा दवदन्ती तथा कमला तथा कलावती च, एताश्चतस्रोऽपि विमलशीलाः, प्रत्येकं परीक्षितनैर्मल्या नन्दन्त्विति सम्बन्धः माहात्म्यमाह-आस्तां स्तुत्यभिवादनादिकं, तासां नामग्रहणजलेनापि कलिमलप्रक्षालनं कुरुत, हे भव्या ! इत्यध्याहारः, अयं गाथासमासार्थः, व्यासार्थस्तु कथानकेभ्योऽवगन्तव्यः, तत्रादौ ऋषिदत्ताकथा । तथाहि अत्रैव मध्यदेशेऽस्ति, पुरं श्रीरथमर्दनम् । वणिक्पुत्र इवाभाति, श्रीदो यत्रेभ्यसद्मसु ॥ 1 ॥ तत्र हेमरथो राजा, यस्य निस्त्रिंशवल्लरी । उष्णैरप्यरिनारीणां, ववृधे नेत्रवारिभिः ॥ 2 ॥ वल्लभा सुयशा नाम्नी, तस्य यन्नेत्रनिर्जिता । नूनं श्रिताऽप्यरण्यानी, मार्गमासेवते मृगी ॥ 3 ॥ नाम्नास्ति कनकरथ-स्तयोः पुत्रो महारथः । यत्कीर्तिकान्ता बालापि, सहेलं क्रमते नभः ॥ 4 ॥ इतः पुर्यस्ति कौबेरी, कबरीवाऽवनिश्रियः । नृपः सुन्दरपाणिस्तां, शास्ति शौण्डीर्यवज्रभृत् ॥ 5 ॥ 1. शीलोपदेशमालायां-गाथा/55 / D:\chandan/new/datta-p/pm5\2nd proof
Page #398
--------------------------------------------------------------------------
________________ 324] [ ऋषिदत्ताचरित्रसंग्रहः ॥ , अपांसुलाललामेव, वासुला तस्य वल्लभा । मेरुरिव सासूत, रुक्मिणीं कल्पवल्लरीम् ॥ 6 ॥ अथ यौवनमारूढां, तां ज्ञात्वा योग्यसङ्गमात् । अदत्त कनकरथ कुमाराय नरेश्वरः ॥ 7 ॥ तामुद्वोढुमथाऽचालीत् कुमारः पितुराज्ञया । कुर्वाणः पथि सीमाल-भूपान् स्वाज्ञावशंवदान् ॥ 8 ॥ असूर्यम्पश्यां भूपाल - वल्लभामिव स क्रमात् । प्रापदेकामरण्यानीं, छन्नामुन्नतपादपैः ॥ 9 ॥ अथ पाथोदिदृक्षायै, प्राक्प्रस्थापितसेवकाः । कुमारमूचुरागत्य, समासीनं तरोस्तले ॥ 10 ॥ देव ! युष्माकमादेशाद्, दूरभूमिं गता वयम् । क्षमामुखमिवाऽद्राक्ष्मः, सरः पङ्कजसङ्कुलम् ॥ 11 ॥ यावद् व्रजामस्तत्तीरं, तावत्तत्र वनाश्रमे । अपश्यामः कनीं काञ्चिद्, दोलाखेलनलालसाम् ॥ 12 ॥ सहसाऽस्मानथालोक्य, सापि दूरं पलायिता । अलक्षिता खेचरीव, तरुपाल्यामलीयत ॥ 13 ॥ गवेषितापि ह्यस्माभिः, कानने सा शुभानना । नैवाऽदर्शि पुनश्चित्र-वल्लरीव दरिद्रिभिः ॥ 14 ॥ तदाकर्ण्य कुमारोऽपि, शिखीव घनगर्जितम् । प्रहृष्टः सह तैरेवा - 'चलत् तद्दर्शिताध्वना ॥ 15 ॥ प्राप्तश्चतवनं लीन - स्तदन्तश्च कुरङ्गवत् । कुमारो विस्मयस्मेर - स्तरलाक्षीं ददर्श ताम् ॥ 16 ॥ मुनिशापपरिभ्रष्टा, नूनमेषा सुराङ्गना । मरौ कल्पलतेवेदृक्, स्त्रीरत्नं भूतले कुतः ॥ 17 ॥ इत्थं तद्रूपमूढात्मा, यावदास्ते नृपाङ्गभूः । तावदाकर्ण्य सा सैन्य - तुमुलं प्रपलायिता ॥ 18 ॥ सैन्यमावास्य तत्रैव, सरस्तीरे द्रुमालिषु । कुमारोऽपि स्मरावेश- परो बभ्राम तद्वनम् ॥ 19 ॥ तामपश्यन् गतो दूरं, कुमारस्तरलाशयः । चैत्यमेकमथैक्षिष्ट, पुरस्तात् तुङ्गतोरणम् ॥ 20 ॥ नूनमस्मिन् कुरङ्गाक्षी, सापि रम्या भविष्यति । ध्यात्वेति नृपतेः सूनुः, प्रविवेश तदन्तरे ॥ 21 ॥ नाभेयप्रतिमां तत्र, धन्यम्मन्यो विलोक्य सः । अचिन्तितफलं वन्य- पुष्यैर्यावदपूजयत् ॥ 22 ॥ D:\chandan/new/datta-p/pm5\2nd proof
Page #399
--------------------------------------------------------------------------
________________ परिशिष्टम् [ 3 ] ऋषिदत्ताकथा ॥ ] ज्योत्स्नयेव शशी तावत्, तया बालिकया युतः । तत्र स्फारजटाभारो, वृद्धो मुनिरुपागमत् ॥ 23 ॥ इन्द्रोऽसौ किमु वा चन्द्रः, साक्षादथ मनोभवः । निध्यायन्ती राजसूनु - मिति दध्यौ मुनेः सुता ॥ 24 ॥ कुमारोऽपि नमस्कृत्य, जिनं विस्मितमानसः । नमश्चक्रे मुनिं सोऽपि, चिरं जीवेत्यथाशिषत् ॥ 25 ॥ पप्रच्छ च कुलं किं नाम चाख्याहि मत्पुरः । मागधोऽथ कुमारस्य, सर्वमस्मै न्यवेदयत् ॥ 26 ॥ कुमारोऽपि दृशौ कन्या - मुखचन्द्रे चकोरवत् । मुनिमाह कनी केयं, किं चैत्यं को भवानिह ॥ 27 ॥ मुनिरूचे ततो वत्स !, महतीयं कथानिका । पूजां कृत्वा यावदेमि, तावत्तिष्ठ त्वमत्र भोः ॥ 28 ॥ तथेत्युक्त्वा समासीने, कुमारे मण्डपान्तरे । तया सह प्रविश्यान्त - र्देवपूजां व्यधान्मुनिः ॥ 29 ॥ कुमारस्तां कुमारी तं, वलितग्रीवमुत्सुकम् । धवलैर्लोचनैर्लोलै-रीक्षाञ्चक्रे मुहुर्मुहुः ॥ 30 ॥ विहारस्योत्तरेणाथ, मुनिर्नीत्वा निजोटजे । कुमारमर्घपाद्याद्यै-रचित्वा चेत्थमाख्यत ॥ 31 ॥ वत्सास्ते नगरी रम्या, सञ्ज्ञिता मन्त्रितावती । पालयामास तां श्रीमान्, हरिषेणो धराधवः ॥ 32 ॥ तस्य चाऽभूद्यथार्थाख्या, वल्लभा प्रियदर्शना । अभूदजितसेनाख्यः, पुत्रस्तत्कुक्षिसम्भवः ॥ 33 ॥ वाहालीतोऽन्यदा भूमि- जानि शूकलवाजिना । आनिन्ये काननावन्या - ममुष्यामपहृत्य सः ॥ 34 ॥ अतिदक्षतया प्लक्ष - प्रालम्बं प्रावलम्ब्य सः । गच्छतोऽपि द्रुतं वाहाद्, वनमेतदवातरत् ॥ 35 ॥ पुरस्सरेऽत्र कासारे, प्रक्षालितमुखो नृपः । ननाम तापसं विश्व-भूतिनामकमुच्चकैः ॥ 36 ॥ सोऽपि कच्छमहाकच्छ - वंशकेतुर्महामुनिः । श्रिये जिनस्ते नाभेय, इत्याशिषमवोचत ॥ 37 ॥ अन्योऽन्यं कुशलोदन्तं, यावत्तावूचतुः सुखम् । तावदाविर्बभूवेह, वने सांराविणं महत् ॥ 38 ॥ किमेतदिति साकूत-मूचुराश्रमवासिनः । ममानुपदमार्गेण, नूनं मत्सैन्यमागमत् ॥ 39 ॥ D:\chandan/new/datta-p/pm5\2nd proof [ 325
Page #400
--------------------------------------------------------------------------
________________ 326 ] ज्ञात्वेति भूभृदुत्थाय, सान्त्वयामास वाहिनीम् । तस्थौ च मासमेकं स, तत्रैवाराधयन्मुनीम् ॥ 40 ॥ तेनेदं कारायञ्चक्रे, पुण्यपाथोधिचन्द्रमाः । श्रीनाभेयजिनेन्द्रस्य, चैत्यमुद्दामतोरणम् ॥ 41 ॥ अथ निजपुरी भूमि-भुजे स्वैरं यियासवे । ददौ कुलपतिस्तस्मै, मन्त्रमेकं विषापहम् ॥ 42 ॥ राज्यं पालयतस्तस्या - 'न्यदासीनस्य पर्षदि । राज्यदौवारिकः कश्चित् तमुपेत्य व्यजिज्ञपत् ॥ 43 ॥ देवास्ति नगरी स्वस्ति-मती श्रीमङ्गलावती । तां शशास महौजस्कः, क्षोणीन्द्रः प्रियदर्शनः ॥ 44 ॥ तस्य विद्युत्प्रभा जाया, यथा विद्युत्तडित्वतः । तत्कुक्षिजा प्रीतिमती, पुत्री गुणपवित्रिता ॥ 45 ॥ दष्टा दुष्टाऽहिना साद्य, तव ज्ञापयितुं ततः । प्रैषीदस्मान् द्रुतं श्रीमान्, प्रियदर्शनभूधनः ॥ 46 ॥ वेगिभिः करभैस्तत्र, ततो गत्वोपकारधीः । चकार निर्विषां राज- तनयां वैनतेयवत् ॥ 47 ॥ तामेव दत्तां तत्पित्रा, परिणीय धराधवः । आगान्निजपुरी पौर- बद्धवन्दनमालिकाम् ॥ 48 ॥ कियत्यपि गते काले, यौवनस्थं तदात्मजं । निवेश्य राज्ये भेजाते, दम्पती तापसव्रतम् ॥ 49 ॥ विश्वभूत्यभिधानस्य, पादोपान्ते तपस्विनः । तावारराधतू राधा- वेधसब्रह्मकं व्रतम् ॥ 50 ॥ अथास्याः पञ्चमे मासे, प्रीतिमत्यास्त्रपाकरः । स्त्रीमन्त्र इव तत्कालं, गर्भः प्रादुरभून्मनाक् ॥ 51 ॥ अथो सहचरी राजा, पप्रच्छावनताननः । किं ते विलोक्यते भद्रे - 'नुचितं कुलशीलयोः ॥ 52 ॥ तयोचे पूर्वमेवासी - तपस्यायाः परं मया । नोपालक्षि क्षणं लेखा, चन्द्रस्येवाभ्रमध्यगा ॥ 53 ॥ आवामहस्थौ धिक्कार्यौ, भविष्यावस्तपस्विषु । प्रातरन्यत्र गन्तव्यं, चिन्तयित्वेति दम्पती ॥ 54 ॥ कपोलपालीनिद्रालु - वामहस्तौ विहस्तितौ । चिन्ताचान्ततमस्वान्तौ, निन्यतुस्तां निशामिमौ ॥ 55 ॥ दुष्टव्यन्तरनिर्मूलो-न्मूलितागारिगेहवत् । प्रातस्तपस्विभिः शून्यं, तमाश्रममपश्यतां ॥ 56 ॥ D:\chandan/new/दत्त-p/pm5\2nd proof [ ऋषिदत्ताचरित्रसंग्रहः ॥ "
Page #401
--------------------------------------------------------------------------
________________ परिशिष्टम् [ 3 ] ऋषिदत्ताकथा ॥ ] ततो विलक्षतां प्राप्तौ तौ विक्रीताऽवशेषवत् । इतस्ततश्चिक्षिपतु-र्दम्पती चपले दृशौ ॥ 57 ॥ शीर्णपर्णं द्रुमं त्यक्त्वा, विहङ्गममिवाश्रमम् । यान्तं मन्दपदं वृद्धं मुनिमेकमथैक्षत ॥ 58 ॥ हरिषेणमुनिर्गत्वा, प्राञ्जलिस्तमवोचत । ममाख्याहि कुतो हेतोः, शून्यमेतत्तपोवनम् ॥ 59 ॥ तेनोक्तं युवयोर्वत्स !, दृष्ट्वेदं कर्म गर्हितम् । कुष्ठिसङ्गमिव त्यक्त्वा, सर्वैर्जग्मे वनान्तरे ॥ 60 ॥ इत्याख्याय मुनिः शीघ्रं, जगाम यथेप्सितम् । हरिषेणो विषण्णात्मा, पुनराप निजोटजम् ॥ 61 ॥ निन्दन्तौ दम्पती कर्म, निजं यतिरिव श्रियम् । अतीयतुश्चतुर्मासीम्, तौ वत्सरशतोपमाम् ॥ 62 ॥ अथ पूर्णेऽवधौ प्रीति-मती प्रसुषुवे सुताम् । कल्पवल्लिरिवाऽभीष्ट फलदायकसंपदम् ॥ 63 ॥ ऋषिप्रसादात् प्राप्तेय - मिति तत्पितरौ तदा । चक्राते ऋषिदत्तेति, नामधेयं सदन्वयम् ॥ 64 ॥ तन्मातरि यमातिथ्यं प्राप्तायां सूतिरोगतः । पालयित्वा पिताऽकार्षी-दष्टवर्षामिमां ततः ॥ 65 ॥ इमां रूपवतीं मा स्मो-पद्रवन्तु वनेचराः । पितेत्यदृश्यताहेतु, चकाराऽस्या हगञ्जनम् ॥ 66 ॥ सोऽहं कुमार ! दाक्षिण्य - सारः सेयं च कन्यका । अलक्षिता वनेऽमुष्मि- स्तवैवाऽदत्त दर्शनम् ॥ 67 ॥ परस्परस्य पश्यन्ता- वृषिदत्तानृपाङ्गजौ । अन्योऽन्यं दत्तवन्तौ तौ स्वात्मानं स्निग्धया दृशा ॥ 68 ॥ विभाव्याऽथ तयोर्भावं मुनिः कुमारमभ्यधात् । आतिथेयमियं कन्या, तुभ्यं योग्याय जायताम् ॥ 69 ॥ प्रतिपद्य कुमारोऽपि तथेति सुकुमारगीः । सोत्सवं तामुपायंस्त दक्षजामिव शङ्करः ॥ 70 ॥ दिनानि कतिचित्तत्र, तया सार्द्धं नवोढया । मालत्यामिव रोलम्बः, सुखं तस्थौ नृपात्मजः ॥ 71 ॥ जाता कुमारसंसर्गात् सा मुग्धापि विचक्षणा । पाटलावासिता मृत्सा, सौरभ्यं किमु नाश्नुते ॥ 72 ॥ आपृच्छ्य स्वसुताजामा - तरौ वैराग्यतत्परः । विवेशाग्नि मुनिः पञ्च परमेष्ठिस्तुतिं smaran ॥ 73 ॥ D:\chandan/new/datta-p/pm5\2nd proof [ 327
Page #402
--------------------------------------------------------------------------
________________ 328] [ऋषिदत्ताचरित्रसंग्रहः ॥ ततो विलुठ्य भूपीठे, रुदन्तीं पितृदुःखतः । वल्लभां बोधयामास, कुमारोऽमृतमञ्जुगीः ॥ 74 ॥ प्रतस्थे नृपपुत्रोऽसौ, यामुद्वोढुं पुरा पुरात् । तां विधूय तया सार्द्ध, व्यावृत्तः स्वगृहं प्रति ॥ 75 ॥ हरिवर्षसमानीत-बीजेन मुनिकन्यका । उवाप पथि वृक्षाली, सर्वर्तुफलशालिनीम् ॥ 76 ॥ दिनैः कतिपयैरेवं, पित्रा कॢप्तागमोत्सवः । प्रविवेश विशालाक्षो, रथमईनपत्तनम् ॥ 77 ॥ पतिमान्या सदाचारा, विनयप्रमुखेर्गुणैः । चेतांस्यावर्जयामास, सर्वेषामषिनन्दिनी ॥ 78 ॥ यौवराज्यमथाऽवाप्य, दोगुन्दक इवामरः । अभुङ्क्त विषयान् द्वैधं, कुमारो विदुराशयः ॥ 79 ॥ श्रीकौबेर्यामथाऽश्रावि राज्ञा सुन्दरपाणिना । व्यावर्त्तत कुमारो यत् , परिणीय ऋषेः सुताम् ॥ 8 ॥ रुक्मिण्यपि तदाकर्ण्य, यौवनोन्माददुर्मदा । उपायांश्चिन्तयामास, वृषस्यन्ती नृपाङ्गजे ॥ 81 ॥ तयाथ मन्त्रतन्त्रज्ञा, कूटकोटिपटीयसी । पापिनी योगिनी काचि-दर्थिता सुलसाभिधा ॥ 82 ॥ कलङ्कमृषिदत्तायै, देहि मह्यं च तं पतिम् । साप्यङ्गीकृत्य तद्वाक्यं, प्राप्ता श्रीरथमईनम् ॥ 83 ॥ सर्पिणीव द्विजिह्वा सा, राक्षसीव दुराशया । महान्धकारमासाद्य, सुलसाऽनलसाशया ॥ 84 ॥ दत्त्वाऽवस्वापिनीं तत्र, निहत्यैकं च मानवम् । कुमारमन्दिरेऽभ्यागाद् , दुष्टवृत्तिरिवाङ्गिनी ॥ 85 ॥ वक्त्राब्जमृषिदत्तायाः, सुप्तायाः पत्युरन्तिके । शोणितेनाऽरुणं चक्रे, धिग् ! दुष्टाया दुरात्मताम् ॥ 86 ॥ तस्याश्चोच्छीर्षके न्यस्य, मांसपिण्डकरण्डिकाम् । संहृत्य स्वापिनी राज-पुत्रसौधात् पलायित्वा ॥ 87 ॥ प्रातविपन्नमालोक्य, नरं तस्य परिच्छदः । चक्रे कोलाहलं तेन, कुमारोऽपि व्यबुधत ॥ 88 ॥ ज्ञातोदन्तस्तदा वीक्ष्य, प्रियां रक्तारुणाननाम् । मांसपिण्डोपधानां च, चित्ते शङ्कामिति व्यधात् ॥ 89 ॥ परासुः श्रूयते कश्चि-दीदृगेषापि दृश्यते । हहा ! किं राक्षसी प्राण-वल्लभा mama sambhavet // 10 // D:\chandan/new/datta-p/pm5\2nd proof
Page #403
--------------------------------------------------------------------------
________________ परिशिष्टम् [ 3 ] ऋषिदत्ताकथा ॥ ] नेदृक् सम्भाव्यतेऽमुष्या - मिदं चात्र विलोक्यते । विलोक्येति प्रियां सद्योऽजीजागरदनल्पधीः ॥ 91 ॥ सुप्तोत्थितामथोवाच, देवि ! पृच्छामि किञ्चन । गोपायसि न चेत् कान्ते !, तयोक्तं द्रुतमुच्यताम् ॥ 92 ॥ प्रियेऽत्र पुरुषो रात्रौ श्रूयते मारितोऽधुना । उपधानं समांसं ते, मुखं चाऽसृग्विगर्हितम् ॥ 93 ॥ तत्त्वं किं राक्षसी भद्रे !, भूत्वापि मुनिपुत्रिका । इत्थं प्रत्यक्षमालोक्य, कोऽपि ज्ञानमुदीक्षते ॥ 94 ॥ सापि पत्युर्वचः श्रुत्वा, स्वं च दृष्ट्वा तथाविधम् । भीतभीता कातराक्षी, कुमारमिदमाख्यत ॥ 95 ॥ एतत्पुनरसम्भाव्यं वक्तुं वाचापि न क्षमा । केनचिद्वैरिणाऽचेष्टि, पूर्वकर्मानुभावतः ॥ 96 ॥ यदि वा स्वामिपादाना-मप्रतीतिः प्रगल्भते । तदा निगृह्यतां शीघ्रं, सर्पदष्टप्रतीकवत् ॥ 97 ॥ कुमारोऽपि कृपाम्भोधि-विवेकी तामथाख्यत । भद्रे ! जानामि निर्दोषां, द्वितीयेन्दुकलामिव ॥ 98 ॥ वदन्निति खलास्यानां, मुद्रणाय नृपाङ्गजः । तन्मुखं क्षालयामास, स्वयं पीयूषवर्षि सः ॥ 99 ॥ प्रत्यहं सेत्थमाधत्ते, कुमारश्च व्यपोहति । , सद्यः प्राभातिको वायु - रवश्यायकणानिव ॥ 100 ॥ अन्यदा तदुदन्तज्ञः, सकोपः प्राह भूधवः । रे रे ! दुर्मन्त्रिणश्चिन्ता, युष्माभिर्न विधीयते ॥ 101 ॥ नित्यं नरैकसंहारो, भवन्नयमुपेक्षितः । वर्द्धमानो व्याधिरिव, ज्ञेयः सर्वङ्कषः खलु ॥ 102 ॥ तैरूचे विहिता एव, वयं वर्त्तामहे परम् । न मारिर्मानवी देव !, त्वत्पुरे मान्त्रिकी यदि ॥ 103 ॥ न साऽस्मद्गोचरे किन्तु, पुरात् पाखण्डिनोऽखिलाः । निर्वास्यन्तामितो नूनं, शान्तिः सम्भाव्यते ततः ॥ 104 ॥ इति तैः प्रेरितो राजा, सर्वदर्शनिनः पुरात् । मुक्त्वा जैनमुनीन् दूरं, निर्वासयितुमादिशत् ॥ 105 ॥ अत्रान्तरे दुराचारा, सुलसा कलुशाशया । नरेन्द्रमिदमाचष्ट, सा विद्वन्मानिनी रहः ॥ 106 ॥ देवाद्य कश्चिदस्वप्नः, स्वप्ने मामिदमाख्यत । यदद्य नृपतिः पाखण्डिनां निर्वासयिष्यति ॥ 107 ॥ D:\chandan/new/datta-p/pm5\2nd proof [ 329
Page #404
--------------------------------------------------------------------------
________________ 330] [ऋषिदत्ताचरित्रसंग्रहः ॥ तत्तेषां भवती गत्वा, निरागस्त्वं निवेदयेः । / पीते पयसि मार्जार्या, किं ताड्यः सैरिभाकः ॥ 108 ॥ वनाहृताया राक्षस्या, वध्वा एव नरेशितुः । इदं च चेष्टितं ज्ञेय-मित्यादिश्य तिरोऽभवत् ॥ 109 ॥ यदि चास्मिन्नसम्भाव्ये, संशयेत्पृथिवीपतिः । तदद्य कौतुकमिदं, स्वयमेव विभाव्यताम् ॥ 110 ॥ ततो विसृज्य तां राजा, तस्यां निशि निजान्तिके । स्वीयमशाययत् पुत्रं, चरांश्चोप वधूं न्यधात् ॥ 111 ॥ दध्यौ कुमारोऽनुन्मील-न्निद्रमुन्मुद्रिताऽरतिः । अद्य मद्वल्लभादोषो, ध्रुवमाविर्भविष्यति ॥ 112 ॥ एकतो जनकादेशो-'नुल्लद्ध्योऽयं ममापतत् । अन्यतश्च प्रियादुःखं, तदिदं सङ्कटं महत् ॥ 113 ॥ इतश्च सुलसा चित्तकालुष्यात् तत्तथाऽकरोत् । चरैः प्रातस्तथाभूतां, वधूं राजा ददर्श च ॥ 114 ॥ अथ निर्भर्त्सयामास, सुतं कोपपरो नृपः । जानन्नपि प्रियां जातु-धानी धाम्नि दधासि रे ! ॥ 115 ॥ रे ! रे ! क्रूर ! दुराचार ! मुञ्चाग्रं राक्षसीपते ! / त्वया कुन्देन्दुसंकाशं, कलङ्कितमिदं कुलम् ॥ 116 ॥ नत्वा प्राह कुमारोऽपि, तस्यामिदमसम्भवि । मा कुपः किन्तु दुष्टस्य, कृत्यं जानीहि कस्यचित् ॥ 117 ॥ कोपाटोपस्फटाभीमो, भूभुजङ्गोऽब्रवीत् पुनः । यदि प्रत्येषि नो मूढ !, तदा गत्वा विलोकय ॥ 118 ॥ कुमारोऽपि नृपादेशा-न्मन्दीभूतमुखच्छविः । / गत्वा म्लानमुखीं भार्यां, दृष्ट्वा मधुरमब्रवीत् ॥ 119 ॥ कर्मण्युपस्थिते प्राच्ये, सुवाणि ! करवाणि किम् । त्वामाह राक्षसी काचिद् , योगिनी नृपतेः पुरः ॥ 120 ॥ स्वयं च तादृशीं प्रात-रद्य त्वां दृष्टवांश्चरैः । / न जाने किमतः कर्म-वशतस्ते भविष्यति ॥ 121 ॥ अथो महीपतिर्दूरं, मत्सरच्छन्नमानसः । निहन्तुं वधकेभ्यस्तां, केशैराकृष्य दत्तवान् ॥ 122 ॥ आदिदेश च दुष्टैषा, भ्रामं भ्रामं पुरेऽखिले । नीत्वा पितृवने मार्या, भवद्भिर्दुष्टराक्षसी ॥ 123 ॥ नृपात्मजोऽपि तहुःखा-निर्मिमाणः स्वघातिताम् । नियन्त्र्य स्थापितः पित्रा, गलद्बाष्पविलोचनः ॥ 124 ॥ D:\chandan/new/datta-p/pm5\2nd proof
Page #405
--------------------------------------------------------------------------
________________ [331 परिशिष्टम् [3] ऋषिदत्ताकथा ॥ ] अथ दण्डसमालम्बि-सूर्पखण्डातपत्रिणीम् । लुप्तकेशशिखोपान्त-बद्धश्रीफलमालिकाम् ॥ 125 ॥ लम्बमानाऽरिष्टपत्र-स्त्रगालिङ्गितकन्धराम् । मषीलिप्तमुखां चूर्ण-चित्राङ्गीं खरवाहिनीम् ॥ 126 ॥ पुरस्ताद्वाद्यमानोरु-काहलाशृङ्गडिण्डिमाम् । तां सती भ्रामयामासुः, पुरान्तर्दण्डपाशिकाः ॥ 127 ॥ कुलकम् ॥ पौराहारवैः कैश्चि-दन्यैर्बुम्बारवोद्धरैः । / विलोक्यमानां तां निन्यु-दृष्टाः पितृवनावलीम् ॥ 128 ॥ वारुणीसङ्गतः क्लीब, इव मुक्ताम्बरे रवौ । पतिते जलधौ ध्वान्तः, खलैरिव वितस्तरे ॥ 129 ॥ एकस्तेषु घृणामुक्तः, स्मर क्रूरे ! स्वदैवतम् । ब्रुवन्नित्यसिना यावत् , प्राहरत्तां सती प्रति ॥ 130 ॥ तावद्भयभवाऽतुच्छ-मूर्छया पतितां क्षितौ । मत्वा मृतामिति त्यक्त्वा, सत्वरं स्वगृहं ययुः ॥ 131 ॥ बोधिता पवनैः शीतैः, दृष्ट्वा शून्यं तदास्पदम् । साऽनेशद्वागुरामुक्त-मृगीनाशं चलेक्षणा ॥ 132 ॥ बिभ्यतीतस्ततो वीक्ष्य, विजनं प्रातरङ्गना । रुरोद रोदसीकुक्षि, पूरयन्ती प्रतिस्वनैः ॥ 133 ॥ हा ! तात ! चेत् तदानीं त्वां, नाऽमुञ्चं हन्त दुर्मतिः । अभविष्यं कथङ्कार, तदेतद्दुःखभाजनम् ॥ 134 ॥ यत्कृतं दुःकृतं कर्म, भवता पूर्वजन्मनि । रे ! जीव ! तद्विपाकेन, कलङ्कोऽयं तवाऽभवत् ॥ 135 ॥ हा ! भर्त्तर्दुःखगर्त्तान्तः-पतितां वृद्धगामिव । पाहि साहसधीर ! स्वां वल्लभां प्रियवत्सल ! ॥ 136 ॥ विलप्येति तनूकृत्य, शोकं सा दक्षिणोन्मुखी । चचाल मन्दचारेण, पितुराश्रमसम्मुखम् ॥ 137 ॥ स्वहस्तोप्ततरुश्रेणी-दर्शिताध्वा तपोवनम् । पितुर्जगाम दर्भान-पाट्यमानपदा सती ॥ 138 ॥ स्मशानं पितुरालोक्य, स्मृत्वा स्नेहं रुरोद च । हा ! तात ! क्वासि दुःखिन्या, देहि मे निजदर्शनम् ॥ 139 ॥ पुरा पुरमिवेदं मे, पितुरासीत् तपोवनम् । साम्प्रतं दुःखदग्धाया, जातं तद्दहनोपमम् ॥ 140 ॥ अथ सा मानसे शोकं, स्तोकीकृत्य तदैव च । तपस्विनीव तत्राऽस्थात् , कन्दमूलफलाहतिः ॥ 141 ॥ D:\chandan/new/datta-p/pm5\2nd proof
Page #406
--------------------------------------------------------------------------
________________ 332] [ऋषिदत्ताचरित्रसंग्रहः ॥ पतिव्रताऽन्यदा दध्या-वहमेकाकिनी वने । कथं स्थाता सुखं मार्ग-कर्कन्धुरिव सर्वदा ॥ 142 ॥ शीलं च योषितामत्र, परलोके च सिद्धिदम् । केनोपायेन तत्याल्य-मम्लानं माल्यवन्मया ॥ 143 ॥ आ ! ज्ञातं विद्यते तात-दर्शिता परमौषधी । यत्प्रभाववशान्नारी, नररूपत्वमश्नुते ॥ 144 ॥ कर्णे पवित्रिकां क्षिप्त्वा, तया च पुंस्त्वमाप्य सा । पूजयन्ती जिनं तस्थौ, सुखेन मुनिवेषभाक् ॥ 145 ॥ संयतात्मा कुमारोऽपि वल्लभाविरहाकुलः । अस्थान्मुषितसर्वस्व, इव राज्येऽपि शून्यधीः ॥ 146 ॥ सुलसा कृतकृत्या सा, हताशा जितकासिनी । रुक्मिणी तोषयामास, छागहत्येव चण्डिकाम् ॥ 147 ॥ अथाभिमानी कौबेरी-पतिर्वाचाटशेखरम् । दूतं संप्रेषयामास, तदा हेमरथम्प्रति ॥ 148 ॥ दूतोऽपि तत्र गत्वाह, रथमईनभूभृतम् । किमत्र कारणं देव !, यन्नागादत्र तेऽङ्गजः ॥ 149 ॥ तद्देव ! त्वरयोद्वोढुं , रुक्मिणी प्रेषयात्मजम् । यतो विवेकिनः स्वामिन् !, सज्जनं नावजानते ॥ 150 ॥ ततोदितमादृत्य, नृपः पुत्रं रहोऽवदत् । दृश्यसे वत्स ! विच्छायः, किं शश्वच्छून्यस्तब्धवत् ॥ 151 ॥ यदिहापतितं कष्टं, पूर्वदुःकर्मनिर्मितम् । तद्विधूय ध्रुवं धीरा, धूर्याः स्युः सर्वकर्मसु ॥ 152 ॥ तत्त्वं मदुपरोधेन, कौबेरीपतिनन्दिनीम् । परिणेतुं प्रयाणेन, वत्स ! प्रीणय मन्मनः ॥ 153 ॥ पितुराज्ञामवज्ञातु-मनभिज्ञतया च सः । चचाल सैन्यभारेण, कम्पयन् पृथिवीतलम् ॥ 154 ॥ तत्तपोवनमासाद्य, क्रमेण कुमराग्रणीः । ऋषिदत्तामनुस्मृत्य, विषादादित्यचिन्तयत् ॥ 155 ॥ तद्वनं तदिदं चैत्यं, तत्सरस्तेऽथ पादपाः । यत्राहं स्नेहपूर्णस्तां, पर्यणैषं सुलोचनाम् ॥ 156 ॥ ममाद्य तदिदं सर्वं, तां विनाऽजनि दुःखदम् । अव्यवस्थस्वभावेन, हा ! किं धातस्त्वया कृतम् ॥ 157 ॥ शोचन्निति जगामायं, श्रीमन्नाभेयमन्दिरम् । पुस्फोर दक्षिणं चक्षु-स्तदाऽस्य प्रियसूचकम् ॥ 158 ॥ D:\chandan/new/datta-p/pm5\2nd proof
Page #407
--------------------------------------------------------------------------
________________ [333 परिशिष्टम् [3] ऋषिदत्ताकथा ॥ ] दध्यौ च निष्फलं नून-मिदं मे क्वास्ति सा प्रिया । अथवेदं वरं चैत्यं, पुरापि प्रियदर्शनम् ॥ 159 ॥ इत्यादि ध्यायति स्मेर-विस्मयो यावदेषकः । ऋषिदत्तामुनिस्ताव-त्पुष्पाण्यस्मै समर्पयत् ॥ 160 ॥ प्रियाभ्रमस्पृशा सोऽपि, दृशा पश्यन्नमुं मुदा । पुष्पमालां करात् तस्य, सत्यङ्कारमिवाऽग्रहीत् ॥ 16 ॥ चेतसा चिन्तयामास, मुनिगूढाकृतिस्तदा । प्रतस्थे मत्प्रियो नून-मुद्वोढुमथ रुक्मिणीम् ॥ 162 ॥ जिनं नत्वा कुमारोऽपि, समादाय सहैव तम् । निजां पटकुटी नीत्वा-'ऽनर्च वस्त्राऽशनादिभिः ॥ 163 ॥ पप्रच्छ च कदाऽमुष्मि-स्त्वमायासीर्वने कुतः । तदिदं निजकोदन्तं, निवेदय मुने ! मम ॥ 164 ॥ कुर्वाण इव दन्तद्यु-ल्लाजैरस्यैव मङ्गलम् । मुनिरप्याख्यदत्रासी-द्धरिषेणो मुनिः पुरा ॥ 165 ॥ तस्याऽभूदृषिदत्ताख्या, कन्या प्राणैकवल्लभा । तामुद्वाह्य गतः कोऽपि, राजसूनुर्निजं पुरम् ॥ 166 ॥ प्रविश्य मुनिरप्यग्नौ देवभुवमथाऽऽसदत् । भ्राम भ्रामं भुवमहं, तदैवात्र समागमम् ॥ 167 ॥ अतिक्रान्तानि वर्षाणि, पञ्च मेऽत्रैव तिष्ठतः । सफलान्यद्य जातानि, कुमार ! तव दर्शनात् ॥ 168 ॥ कुमारोऽप्याह सानन्दं, मुने ! त्वां पश्यतो मम । दृष्टिर्न तृप्यति स्थूल-स्थलीव जलवृष्टिभिः ॥ 169 ॥ तेनाप्यूचे भवेद् देव !, कोऽपि कस्यापि हर्षकृत् । रवौ पद्मानि मोदन्ते, शशाङ्के कैरवाणि च ॥ 170 ॥ सोपरोधमथोवाच, मुनिं हेमरथात्मजः । त्वत्प्रेमशृङ्खलेनैव, बद्धं मेऽस्ति मनोऽधुना ॥ 171 ॥ ममास्त्यग्रे तु गन्तव्यं, तत्समेहि मया समम् । वलमानस्तु कुर्यास्त्वं, यथा स्वैरमिहाश्रमे ॥ 172 ॥ अथाह मुनिरत्रार्थे, कर्तव्यो देव ! नाग्रहः । दूषितो राजसंसर्ग, RSINAM सर्वथा यतः ॥ 173 ॥ तं तथाऽभ्यर्थयामास, कुमारः सपरिच्छदः । ऋषिदत्तामुनिर्मेने, सार्द्धमागमनं यथा ॥ 174 ॥ अथाऽस्ताद्रिशिलाभग्न, इव पक्वफले रवी । तद्रसैरिव सन्ध्याभ्रे, रञ्जिताः सकला दिशः ॥ 175 ॥ D:\chandan/new/datta-p/pm5\2nd proof
Page #408
--------------------------------------------------------------------------
________________ 334] [ऋषिदत्ताचरित्रसंग्रहः ॥ ततः सप्तर्षियुक्तोऽपि, ऋषिदत्तामहामुनेः । न्यञ्चत्करो नन्तुमिव, समागाद्यामिनीपतिः ॥ 176 ॥ कृतसान्ध्यविधी प्रीति-गोष्ठीसुखितमानसौ । निन्यतुस्तौ निशामेक-पल्यङ्कतलशायिनौ ॥ 177 ॥ क्रमेण प्राप कौबेरी, मुदितस्तत्पतिस्ततः । प्रवेशोत्सवमातेने, पौरोत्तम्भिततोरणम् ॥ 178 ॥ ज्योतिरादिष्टलग्नेऽथ, समृद्धिजितवासवः । ऋषिदत्तापतिर्जज्ञे, तत्पाणिग्रहणोत्सवी ॥ 179 ॥ तत्रैवाऽस्थापयद्राजा, कुमारं कतिचिद्दिनान् । अन्यदा रुक्मिणी प्राह, पतिं विस्त्रम्भसम्भृता ॥ 180 ॥ कीदृशी ऋषिदत्ता सा, स्वामिन्नासीत् तपस्विनी । अहल्येव सुरेन्द्रस्य, या ते चित्तमरञ्जयत् ॥ 181 ॥ साऽश्रुदृष्टिः कुमारोऽपि, तां जगाद सगद्गदम् । विश्वत्रयस्त्रियो मन्ये, तस्याश्चरणरेणवः ॥ 182 ॥ भवादृशोऽपि जायन्ते, हहा ! तद्विरहे प्रियाः । क्षारकूप्यपि हर्षाय, नीरसे मरुमण्डले ॥ 183 ॥ लसत्कोपा ततो गोप-दुहिता निजपौरुषम् । सर्वं सहर्षमाचख्यौ, योगिनीप्रेरणादिकम् ॥ 184 ॥ ऋषिदत्तामुनिश्छन्नं, तत् श्रुत्वा रुक्मिणीवचः । स्वकलङ्काऽपनोदेन, मुमुदे जानकी यथा ॥ 185 ॥ इति तगिरमाकर्ण्य, कुमारोऽप्यरुणेक्षणः । दधिभाण्डक्षिप्तमुखी, शुनीमिव ततर्ज ताम् ॥ 186 ॥ धिक् ! त्वां पापीयसी क्रूरां, धिक् ! त्वां तत्प्राणघातिनीम् । ययाहं पातितो दुःख-जलधौ दुष्टचेतसा ॥ 187 ॥ भवत्याऽऽत्महितं कर्तुं-कामया दुष्टवामया । लोकद्वयविरुद्धं हा !, चेष्टितं नरकातिथि ! ॥ 188 ॥ निर्भत्स्येति महादुःख-भाराक्रान्तो निरस्य ताम् । कारयित्वा चितां गेहे, यावदुत्थति भूपभूः ॥ 189 ॥ तावदभ्येत्य कौबेरी-पतिधृत्वाऽथ तं करे । जनाश्च वारयन्ति स्म, परितः साऽश्रुलोचनाः ॥ 190 ॥ कस्यापि वचसा यावत् , कुमारो न निवर्त्तते । ऋषिदत्तामुनिस्तावद् , द्रुतमेत्य जगाद तम् ॥ 191 ॥ कुमार ! जगदाधार !, विस्मृतं तव किं नु तत् । तदानीं भवताऽवाचि, यत्समानयता वनात् ॥ 192 ॥ D:\chandan/new/datta-p/pm5\2nd proof
Page #409
--------------------------------------------------------------------------
________________ [335 परिशिष्टम् [3] ऋषिदत्ताकथा ॥ ] स्त्रीमात्रहेतवे किं वा, म्रियन्ते त्वादृशा अपि । किं च यद्वल्लभा सेय-मक्षता तेऽस्ति रत्नभूः ॥ 193 ॥ मृतस्य वल्लभासङ्ग-वार्तापि खलु दुर्लभा । कुतोऽपि जीवतोऽवश्यं, मिलिष्यत्येव सा तव ॥ 194 ॥ ऊचे कुमारः शिशुवत् , किं खेलयसि मां मुने ! / न कोऽपि दुःखी जायेत मृता अपि मिलन्ति चेत् ॥ 195 ॥ मा शङ्किष्ठा महासत्त्व ! सत्त्वेनाऽनेन तेऽधुना । जीविष्यति ध्रुवं सार्या, सत्त्वं चिन्तामणिर्यतः ॥ 196 ॥ श्रुत्वेति पुनराह स्म, कुमारः स्फारलोचनः । कि मुने ! क्वापि दृष्टा सा, श्रुता वा कथयैकदा ॥ 197 ॥ ज्ञानेन जाने भो ! येन, मुनयो ज्ञानदृष्टयः । यमधामस्थिता भद्र !, वल्लभा सुखमस्ति ते ॥ 198 ॥ कथमेतीति पृष्टेन, तेनोक्तं देव ! तत्पदे । धृत्वाऽऽत्मानं प्रहिष्यामि, स्वमित्रार्थे वधू सतीम् ॥ 199 ॥ स प्रत्याशमथ प्राह, तत्कि मित्र ! विलम्बसे । कात्र मे दक्षिणा देव ! हितमाचरतस्तव ॥ 20 ॥ त्वयाऽऽवर्जितमेवास्ति, पुरापि मम मानसम् । अधुनात्मापि दत्तस्ते, मित्रार्थे किं न दीयते ॥ 201 ॥ मुनिरूचे विहस्याथ, त्वदात्मास्तु त्वदन्तिके । प्रस्तावे यदहं याचे, न तत्कार्यं त्वयाऽन्यथा ॥ 202 ॥ ओमित्युक्ते प्रविष्टोऽथ, मुनिर्जवनिकान्तरम् । ततः कुतूहलोत्ताला, मिमेल निखिलापि पुः ॥ 203 ॥ सतीसत्त्वतपोध्यान-माहात्म्यं जयति क्षितौ । इत्यादिमागधौघेषु , स्तुवत्सु ललितध्वनिम् ॥ 204 ॥ पुष्पमालाकरैर्देव-दानवैर्कोमनि स्थितैः । विलोक्यमाना साकूतं, मेघाम्भः कर्षकैरिव ॥ 205 ॥ विस्मृताऽशेषकार्येण, विस्मयोल्लासचेतसा । उत्तानचक्षुषा राज-कुमारेण निरीक्षिता ॥ 206 ॥ कर्णात् पवित्रिकां दूरी-कृत्य कृत्यविदग्रणीः । वढ्युत्तीर्णा सुवर्णस्य, शलाकेवोद्यतद्युतिः ॥ 207 ॥ औपपातिकशय्यातो-'वतीर्णेव सुराङ्गना । अनर्घ्यभूषणोद्दीप्रा, नीरङ्गीस्थगितानना ॥ 208 ॥ प्रादुर्भूय प्रसन्नास्या, ऋषिदत्ता महासती । कुमारपादविन्यस्त-दृष्टिः संसदमासदत् ॥ 209 ॥ कलापकम् ॥ D:\chandan/new/datta-p/pm5\2nd proof
Page #410
--------------------------------------------------------------------------
________________ 336 ] [ ऋषिदत्ताचरित्रसंग्रहः ॥ पतिव्रते ! जयजये-त्याशीर्वादपुरस्सरम् । पुष्पवृष्टिं तदा चक्रु-स्तन्मूनि त्रिदशव्रजाः ॥ 290 ॥ रूपेण रुक्मिणीं दासीं, कुर्वाणां वीक्ष्य तां तदा । प्रशशंसुः कुमारस्य, तस्यां रागाग्रहं जनाः ॥ 211 ॥ कौबेरीपतिरप्येतां, जामातुर्जीवनौषधम् । विलोक्य सहसा हृष्टः, समुद्र इव कौमुदीम् ॥ 212 ॥ कुमारसहितामेता-मथारोप्य करीश्वरे । नीत्वा स्वसौधे स्नानाद्यैः, सच्चकार सगौरवम् ॥ 293 ॥ विलूननासिकां छिन्न-कर्णयुग्मां नृपस्तदा । विडम्ब्य बहुधा देशात्, सुलसां निरवासयत् ॥ 214 ॥ स्वीयां च पुत्रिकां गाढं, रूक्षाक्षरमतर्जयत् । तत्रैव स्थापितस्तेन, कुमारश्च कियच्चिरम् ॥ 215 ॥ अन्यदा कुमरोऽवादीत्, सशोक इव वल्लभाम् । त्वत्पदे प्रहितो हन्त ! दुःखमास्ते सुहृन्मम ॥ 216 ॥ सस्मेरमृषिदत्ताह, मा विषीद दयानिधे ! / मयैव विहितं सर्व-मिदमौषधियोगतः ॥ 217 ॥ किन्तु मे तं वरं देहि, तदानीं यः प्रतिश्रुतः । प्रसीद नाथ ! जामिं मे, पश्य मामिव रुक्मिणीम् ॥ 218 ॥ अहो ! विवेकिनी ! तस्या-मप्यसौ करुणावती । एवमस्त्विति तामाह, कुमारः सुकुमारगीः ॥ 219 ॥ इति तद्वचसा हृष्टा, तामाहूय पतिव्रता । भर्त्तुः समक्षं मन्दाक्ष-मनमद् रुक्मिणीं च सा ॥ 220 ॥ सोऽथ श्वसुरमापृच्छ्य, दयिताभ्यां समन्वितः । जगाम स्वपुरं प्रीति - रतिभ्यामिव मन्मथः ॥ 229 ॥ पित्राऽप्यभ्युद्गतः प्रीत्या, कुमारः प्राविशत् पुरीम् । नारीनेत्रोत्पलश्रेण्या, सपुष्पप्रकरामिव ॥ 222 ॥ ज्ञातोदन्तो नरेन्द्रोऽथ, स्वापराधेन लञ्जितः । सतीचूडामणि काम - मृषिदत्ताममन्यत ॥ 223 ॥ निवेश्य कनकरथ - मथ राज्ये जितेन्द्रियः । व्रतं गृहीत्वा श्रीभद्रा-चार्यपार्श्वे शिवं गतः ॥ 224 ॥ पालयन्नथ कनकरथः पृथ्वीपतिः प्रजाम् । क्रमेण ऋषिदत्तायां, लेभे सिंहरथं सुतम् ॥ 225 ॥ वातायनस्थितोऽन्येद्यु-ऋषिदत्तान्वितो नृपः । प्राप वैराग्यमालोक्य, घनवृन्दं vinazvaram ॥ 226 // D:\chandan/new/datta-p/pm5\2nd proof
Page #411
--------------------------------------------------------------------------
________________ [337 परिशिष्टम् [3] ऋषिदत्ताकथा ॥ ] सद्यो भद्रयशःसूरि-मुद्याने च समागतम् । आकर्ण्य सपरीवारो, नमस्कर्तुं गतो नृपः ॥ 227 ॥ श्रुत्वा तद्देशनां मोह-नाशिनीमूषिदत्तया । विज्ञप्तः श्रीगुरुर्ज्ञानी, कुद्मलीकृतहस्तया ॥ 228 ॥ किं मया भगवंश्चक्रे, पूर्वजन्मनि दुःकृतम् । राक्षसीति कलङ्को य-दसद्भूतोऽयमापतत् ॥ 229 ॥ अथ ज्ञानादृशोवाच, गुरुर्गम्भीरया गिरा । भद्रे ! गङ्गापुरं नाम, पुरमत्रैव भारते ॥ 230 ॥ गङ्गदत्ताभिधस्तत्र, राजा गङ्गेति तत्प्रिया । गङ्गसेनाख्यया पुत्री, त्वं सुशीलाऽभवस्तयोः ॥ 231 ॥ तत्र चन्द्रयशा साध्वी, तत्पार्वे भवती पुनः । ज्ञात्वा धर्ममवज्ञासीत् , तृणवद्विषयान् खलान् ॥ 232 ॥ तदा तु व्रतिनी सङ्गा-'भिधा काचित् तपस्यति । तां च स्तौति जनः सर्वः, सदा दुष्करकारिणीम् ॥ 233 ॥ त्वं तु मत्सरतोऽतुच्छां, तस्याः श्लाघामसासहिः । अभ्याख्यानमिति प्रादा-न्मत्सरे का विवेकता ॥ 234 ॥ निस्सङ्गा यदियं सङ्गा, दिवसे तप्यते तपः । रात्रौ तु ग्रसते यातु-धानीव मृतकामिषम् ॥ 235 ॥ सापि प्रशमपीयूष-युता तपति सत्तपः । कर्मबन्धस्ततो वत्से !, त्वयाऽयं समुपायंत ॥ 236 ॥ अनालोचिततत्कर्म-विपाकेन भवावलीम् । भ्रान्त्वा गङ्गापुरे भूय-स्त्वं राजतनयाऽभवः ॥ 237 ॥ जिनदीक्षामथादाय, कृत्वा च कपटात् तपः । ईशानेन्द्रकलत्रत्वं, प्राप्ताऽनशनमृत्युना ॥ 238 ॥ दतश्च्युत्वा हरिषेण-नरेन्द्रस्य सुताऽभवः । प्राचीनकर्मलेशाच्च, कलङ्कोऽयमजायत ॥ 239 ॥ इत्थं वचनमात्रेण, दुःकर्म यदुपार्जितम् । तस्मान्न छुटति प्राणी, भवान्तरशतैरपि ॥ 240 ॥ श्रुत्वा वैराग्यकल्पद्रु-नन्दनोर्वीमिमां गिरम् । जातजातिस्मृतिः सापि, तदशेषमबुध्यत ॥ 241 ॥ ऋषिदत्तापि तत्कर्म-भीता सूरीन् व्यजिज्ञपत् । दत्त मे भगवन्तो द्राक्, दीक्षां संसारतारिणीम् ॥ 242 ॥ तद्विज्ञाय नरेन्द्रोऽपि, विशेषेण विरागवान् । गुरुमभ्यर्थयामास, दीक्षार्थं रचिताञ्चलिः ॥ 243 ॥ D:\chandan/new/datta-p/pm5\2nd proof
Page #412
--------------------------------------------------------------------------
________________ 338] [ऋषिदत्ताचरित्रसंग्रहः ॥ गुरुरप्याह पुण्यार्थे, युज्यते न विलम्बितुम् । अस्मिन्नसारे संसारे, फलं खलु तपःक्रिया ॥ 244 ॥ अथ सिंहरथं पुत्र-मभिषिच्य निजे पदे । सन्मती दम्पती दीक्षा-माददाते तदन्तिके ॥ 245 ॥ खड्गधारावदत्युग्रं, चरणाचरणातौ । मायया वर्जितं शुद्धं, चेरतुस्तौ तपोविधिम् ॥ 246 ॥ इत: शीतलतीर्थेश-जन्मना पावनीकृतम् । श्रीभद्दिलपुरं प्राप्ता-वन्यदा गुरुभिः सह ॥ 247 ॥ समूलं तत्र निर्मूल्य, कर्मकुझं करेणुवत् । विशुद्धध्यानसन्तत्या, केवलज्ञानमापतुः ॥ 248 ॥ क्रमेण पर्यस्तसमस्तकर्म-कलङ्कलेशं शशिनः कलेव । तत्केवलिद्वन्द्वमनिन्द्यवृत्तं शिवोत्तमाङ्गस्थितिमाप युक्तम् ॥ 249 ॥ इति श्रीरुद्रपल्लीयगच्छे श्रीसङ्घतिलकसूरिपट्टावतंसश्रीसोमतिलकसूरिविरचितायां श्रीशीलतरङ्गिण्यां ऋषिदत्ताकथा समाप्ता ॥ श्रीरस्तु ॥ D:\chandan/new/datta-p/pm5\2nd proof
Page #413
--------------------------------------------------------------------------
________________ परिशिष्टम् [4] सिरिमुणिवैगुणपालविरैयरिसिदत्ताचरिये तात्त्विक-उद्धृतपाठानामकाराद्यनुक्रमः ॥ उद्धृतपाठः pR0-50/zlo0 / उद्धृतपाठः अण्णह परिचिंतिज्जइ, 32-1/330 जाणसु सीलेण कुलं, आलावाउ पेम्म, 74-4/21 जीयं पि परित्थोवू, इय रिद्धि-सरीरेणं, 84-4/143 तव-नियम-संजमेहि एसा कमेण रयणी, 84-4/146 दीणाण वि धीराण वि कमलं व हौ नीलुप्पलं 75-4/27 | नैवेगसमं चवलं च, किंपागफलसमाणा, 84-4/141 निद्दलियतिमिरपडलो, को आवयाहिं मुक्को, 33-1/337 नेहनिबद्धा पाणी, को एत्थ सया सुहिओ? 32-1/334 पिता रक्षति कौमार्ये को वि नत्थि पुरिसो, 33-1/336 मंदाऽऽलोइयमकज्ज कोऽर्थान् प्राप्य न गर्वितो, 33-1/338 रत्ता पेच्छंति गुणा खणदिट्ठ-नट्ठविहवे, 83-4/128 चरित्रेण विहीनः, 32-1/324 रिद्धी सहावचवला, जं जेण कयं कम्म, 61-3/99 सव्वो गुणेहिं हीरै, जं नयणेहिं न दीसइ, 32-1/331 सिरफुरेण किर रज्जं, जं वसणं किं पि इहं, 32-1/333 | सो को वि अवसरो जन्मेदं न चिरायु, 83-4/139 | सोहणमसोहणं vA, pR0-pa0/zlo 38-2/41 63-3/125 89-4/211 33-1/335 43-2/85 84-4/147 84-4/142 37-2/31 32-1/332 4-1/14 84-4/140 75-4/28 65-3/65 56-3/27 29-1/290 D:\chandan/new/datta-p/pm5\2nd proof
Page #414
--------------------------------------------------------------------------
________________ परिशिष्टम् [5] अज्ञातकर्तृकऋषिदत्ताचरित्रे तात्त्विक-उद्धृतपाठानामकाराद्यनुक्रमः ॥ pR0-u0/zlo0 [a.ka./2/5] [A.ni./1266] [ उत्त.13-31] [भ.भा./167] [ ] [a.ka./6/1] [वै.श./94] उद्धृतपाठः [a] अङ्गेषु येषु परिमुह्यसि अच्चाहारो न सहै, अच्चेइ कालो तूरंति राईओ, अच्छिनिमीलनमित्तं, अणंताओ पावरासीओ अत्यल्पकल्पितसुखाय अथिरेण थिरो समलेण अदृष्टे दर्शनोत्कण्ठा, अद्धाणं जो महंतं तु, अद्धाणं जो महंतं तु, अद्याप्यस्ति समुद्रतीराध्वक्लान्तं प्रतिमुखगतं अनित्यानि शरीराणि, अन्नं रमै निरिक्खइ, अभूत् प्राची पिङ्गा, अमेध्यभस्त्रा बहुरन्ध्रनिर्यनमेध्यमांसाऽस्त्रवसात्मकानि, अम्म ! ताय ! मए भोगा, अर्थानामर्जने दुःखम् [utta./19-19] [utta./19-21] 214-4/81 159-3/40 218-4/117 225-4/191 222-4/154 216-4/101 216-4/100 178-3/273 223-4/165 22-4/167 204-4/16 196-3/463 182-3/315 164-3/103 144-2/147 214-4/83 184-3/332 222-4/158 140/2/105 [ ] [ ] [a.ka./2/7] [a.ka.2/4] [utta./19-12] [ ]
Page #415
--------------------------------------------------------------------------
________________ परिशिष्टम् [5] अज्ञातकर्तृकऋषिदत्ताचरित्रे उद्धृतपाठानामकाराद्यनुक्रमः ॥ ] [341 अव्ववहारियमज्झे, [ ] 123-1/176 अश्वप्लुतं माधवर्जितं च, 164-3/96 अश्वैर्यानवरैर्गजैश्च [ ] 145-2/154 असणाइया चौरो [ ] 159-3/35 असमये मतिरुन्मिषति [नैष.4/57] 173-3/211 असारे संसारे, [सि.प्र./7] 182-3/317 असासए सरीरम्मि, [उत्त./19-14] 222-4/160 असुर-सुरपतीनां यो न [ ] 217-4/107 अस्म(स )न्नि सरीसिव पक्खी [बृ.सं./234] 222-4/150 अहिव्वेगंतदिट्ठीए, [उत्त./19-39] 224-4/176 [A] आकारैरिङ्गितैर्गत्या, [a.saM.3/515] 157-3/19 आगासे गंगसोअ व्व [ उत्त./19-37] 223-4/174 आजीवितं जीव ! भवान्तरेऽपि [a.ka./3/2] 215-4/86 आत्मभूपतिरयं सचेतनः, [ ] 217-4/111 आदाय वारि परितस्सरितं 141-2/111 आधारो यस्त्रिलोक्या [ ] 119-1/127 आपातरम्ये परिणामदुःखे [ a.ka./6/2] 126-4/102 आम्बे निम्बे सुतीर्थे 208-4/61 आयुष्कं यदि सागरोपममितं 151-2/226 आरम्भैर्भरितो निमज्जति यतः, [a.ka./4/6] 215-4/93 आरोहतु गिरिशिखरं, [ ] 176-3/241 आवासं परिमाष्टिवायु, [ ] 162-3/79 आश्रयवशेन पुंसां, [ ] 160-3/53 [i] इक्कं महिलाजम्म, 198-3/489 इमं सरीरं अणिच्चं [ उत्त./19-13] 222-4/159 इय पंचविहाभिगमो [चै.भा./21] 134-2/35 [I] ईसरपभिईहिं तहिं, [ ] 158-3/34 [u] उत्तमजणसंसग्गो [सं.सि./64] 160-3/57 उत्पद्यमानः prathama, [yo.zA./4/10] 226-4/211 D:\chandan/new/datta-p/pm5\2nd proof
Page #416
--------------------------------------------------------------------------
________________ [ ] [माघे 6/62] [ ] [उत्त./25/41] [ऋषिदत्ताचरित्रसंग्रहः ॥ 170-3/169 116-1/90 217-4/110 127-1/220 [ ] [उप.मा./90] [ ] [ उत्त./19-20] [उत्त./19-22] [उत्त./25/42] [उत्त./19-24] 140-2/106 119-1/131 116-1/97 207-4/55 223-4/166 223-4/168 127-1/221 223-4/170 342] उदयति यदि भानुः, उपचितेषु परेष्वसमर्थतां, उपार्जिताल्पेतरपुण्य-पापः, उल्लो सुक्को य दो छूढा [e] एकस्य जन्मनोऽर्थे, एगदिवसं पि जीवो, एतानि तानि धन-योवनएवं चेव पमाणं एवं धम्मं अकाऊणं, एवं धम्म पि काऊणं, एवं लग्गति दुम्मेहा, एवं लोए पलित्तम्मि, [क] कक्खडदाहं सामलि, कडुयकसायतरूणं कति न कति न जाता, कत्थइ जीवो बलिओ, कमढी न देइ खीरं, कर्णस्त्वचं शिबिर्मासं कर्मणो हि प्रधानत्वं, कलहणकोहणसीलो, कलिकारओ वि जणकवयः किं न कुर्वन्ति, कस्य स्यान्न स्खलितं काचिद् बालकवत् कालम्मि अणाईए, कालस्सम-विषमकरः, किं किं न कयं को को किं तेन हेमगिरिणा किं मंडणेहिं कज्जं, किं लटुं लहिही वरं, कुग्रामवासः कुनरेन्द्रसेवा [उत्त.19-76] [उप.मा./36] [ ] [श्रा.प्र./101] [ ] [उप.मा./131] [शीलो.मा./12] 225-4/193 120-1/133 182-3/312 176-3/246 157-3/14 179-3/282 176-3/244 226-4/203 198-3/487 164-3/95 176-3/242 141-2/114 144-2/144 143-2/142 187-3/367 160-3/58 198-3/491 113-1/64 181-3/307 [ ] [वै.श./10] [ ] [ ] [भर्तृ.नीति./80] [ ] [ ] [ ] D:\chandan/new/datta-p/pm5\2nd proof
Page #417
--------------------------------------------------------------------------
________________ परिशिष्टम् [5] अज्ञातकर्तृकऋषिदत्ताचरित्रे उद्धृतपाठानामकाराद्यनुक्रमः ॥ ] [343 कुटिलगतिः कुटिलमतिः 164-3/94 कुमुदवनमपश्रि, श्रीमद [माघ.11/64] 176-3/243 कुसमयसुईण महणं, [सं.प्र./962] 128-1/235 कुसुमचयश्शशिरुचयः 188-3/377 कृतज्ञाः कृतकृत्यास्ते, [ ] 195-3/461 केनाऽञ्जितानि नयनानि [ ] 121-1/151 कोकिलानां स्वरो रूपं, 220-4/142 कोहवसट्टे णं भंते ! 227 कोहो पीइं पणासेइ, [द.वै./8/38] 226-4/206 कोहो य माणो य [द.वै./8/40] 226-4/207 क्वचिद् वीणानादः [ ] 182-3/313 [क्ष] क्षत्राणां हय-शास्त्र [ ] 142-2/125 क्षमा खड्गं करे यस्य, 220-4/141 क्षेत्र-वास्तु-धन-धान्य [a.ka./4/5] 215-4/92 क्षेत्रेषु नो वपसि यत् [a.ka./4/7] 215-4/94 [ख] खणमित्तसुक्खा बहुकालदुक्खा [उत्त.14-13] 218-4/118 खि( खे)त्तं वत्थं( )) हिरण्णं च [उत्त./19-17] 223-4/163 [ग] गंध-'क्खय-कुसुमेह, [ ] 153-2/252 गतियुगलमेकोन्मत्त [ ] 187-3/364 गमणे दसमं तु भवे, [उप.र./3/218] 135-2/52 गर्भवास-नरकादिवेदनाः, [a.ka./6/5] 216-4/104 गर्भस्थं जायमानं, [ ] 163-3/81 गवाशनानां स गिरः [ ] 160-3/56 गिरिसुय-पुप्फसुयाणं, [उप.मा./227] 160-3/54 गीतशास्त्रविनोदेन [ ] 188-3/376 गुणिलोगसंगईए, 219-4/129 गुरुरग्निर्द्विजातीनां [ ] 137-2/74 गृहकूपी कृपणानां [ ] 141-2/115 गोयमा ! जा इत्थी भएण वा [म.नि./2/3/403] 199 ग्रामे वासो, नायको 190-3/400 D:\chandan/new/datta-p/pm5\2nd proof
Page #418
--------------------------------------------------------------------------
________________ [ऋषिदत्ताचरित्रसंग्रहः ॥ [ ] [नैष.5/129] [a.ka.2/2] [ ] [a.ka./5/3] 44-2/146 163-3/82 183-3/330 182-3/314 216-4/96 344] [च] चंदस्स खओ न हु चर्म वर्म किल यस्य चर्माऽस्थि-मज्जाऽऽन्त्रचलं चित्तं चलं वित्तं चेद् वाञ्छसीदमवितुं [ज] जं अज्जियं चरितं, जंतेहिं पीलिया वि हु, जै णं भंते ! सत्तरसमस्स जणणी जम्मभूमी य, जत्थ गिहि ह)त्थभासाहिं, जम्मं दुक्खं जरा दुक्खं, जम्मंतीए सोगो, जया ओहाविओ होइ, जया य कुकुडंबस्स, जया य थेरओ होइ, जया य पूइमो होइ, जया य माणिमो होइ, जया य वंदिमो होइ, जरा-मरणकंतारे, जह वणदवो वणदवदवस्स, जहा अग्गिसिहा दित्ता, जहा इहं अगणी उण्हो जहा इहं इमं सीयं, जहा किंपागफलाणं, जहा कुसग्गेणुदयं, जहा गेहे पलित्तम्मि, जहा तुलाए तोलेउ, जहा दुक्खं भरेउं, जहा भुयाइं तरिउं जहा य किंपागफला मणोरमा, जारिसा माणुसा लोए, [सं.si./68] [upa.mA./42] [nA.dha./a.17] [ ] [ga.pa./111] [ utta./19-16] [gA.sa./811] [ da.vai.cU.1/483] [ da.vai.cU.1/488] [ da.vai.cU.1/487] [ da.vai.cU.1/485] [ da.vai.cU.1/486] [da.vai.cU.1/484] [utta./19-47] [upa.mA./132] [utta./19-40] [utta./19-48] [utta./19-49] [utta./19-18] [utta./7-23] [utta.19-23] [ utta./19-42] [utta./19-41] [utta./19-43] [utta. /32-20] [utta./19-74] 227-4/213 219-4/139 208 152-2/237 226-4/200 223-4/162 114-1/65 122-1/162 122-1/167 122-1/166 122-1/164 122-1/165 122-1/163 224-4/184 226-4/204 224-4/177 224-4/185 224-4/186 223-4/164 217-4/115 223-4/169 224-4/179 224-4/178 224-4/180 218-4/116 225-4/189 D:\chandan/new/datta-p/pm5\2nd proof
Page #419
--------------------------------------------------------------------------
________________ परिशिष्टम् [5] अज्ञातकर्तृकऋषिदत्ताचरित्रे उद्धृतपाठानामकाराद्यनुक्रमः ॥ ] [345 जालान्तरगते सूर्ये, 142-2/127 जावज्जीवमविस्सामो, [उत्त./19-36] 223-4/173 जिणवयणसुइसकण्णा, [उप.मा./43] 220-4/140 जिनभवनं जिनबिम्बं, [ ] 141-2/109 जिनार्चाकारकाणांनो 142-2/129 जे पुग्गलपरियट्टा, 123-1/174 जे य कंते पिये भोए, [द.वै./a.2/3] 120-1/134 जैनो धर्मः प्रकटविभवस् [ ] 188-3/375 जो न हु दुक्खं पत्तो, [ ] 170-3/172 [ड] डहरा वुड्डा वि पासहा(ह) [सूत्र.श्रु.1/a.2/2] 163-3/83 [त] तं na'sthi किं पि ठाणं, [पु.मा./399] 123-1/172 तं na'sthi घरं तं na'tthi [ ] 176-3/239 तं biMti'mmA-पियरो, [उत्त./19-25] 223-4/171 तं biMta'mmA-पियरो, [ उत्त./19-76] 225-4/194 तए णं कोणिएं राया, [औपपातिकसूत्रे] 207 तए णं ते समणा निग्गंथा [ज्ञाता.16a.] 220 तत्ताई तंब-लोहाइं, [उत्त./19-69] 224-4/187 तत्र तत्र कुरुक्षेत्रं, [ ] 139-2/90 तत्रोपतापकः क्रोधः, [यो.शा./4/9] 226-4/210 तद् गृहं यत्र वनिता, [ ] 176-3/248 tamaya'mardhAdikayA तपोधनः 138-2/76 तव सम्मतिमेव केवलाम् [ ] 154-2/263 तावद्विमोहगहनं विषयाभिलाषो- [ ] 217-4/109 तित्थयरा गणहारी, [द.श./97] 163-3/84 तिमिरेण व कमलवणं, [ ] 144-2/145 तिरिया kasaM'kusA''rA [उप.मा./281] 191-3/402 तिव्व-चंड-प्पगाढाओ, [उत्त./19-73] 225-4/188 तुच्छं भत्तं पाणं, [ ] 158-3/27 ते धत्तूरतलं वपन्ति [सि.प्र./6] 183-3/328 त्वामासारप्रशमितवनो [ मेघदूता/17 parva.] 195-3/462 D:\chandan/new/datta-p/pm5\2nd proof
Page #420
--------------------------------------------------------------------------
________________ [ऋषिदत्ताचरित्रसंग्रहः ॥ [a.ka./3/4] 215-4/87 [A.ni./1268] 159-3/41 346] [त्र] त्राणाशक्तेरापदिसम्बन्धा [थ] थोवाहारो थोवभणिओ, [द] दंसणभट्ठो भट्ठो, dR8 अब्भुट्ठाणं, ददतु तावदमी विषयाः सुखं, दशशूनासमश्चक्री दानं दुरितनाशाय, दानं प्रियवाक्सहितं, दानं भोगो नाशस्तिस्त्रो दानं प्रियवाक्सहितं, दुज्जणमुहकोदंडा, देवाण दाणवाणं, देहे विमुह्य कुरुषे किमघं द्रव्यस्तवात्मा धनसाधनो न, द्रौपद्या वचनेन केचकशतं, द्वाभ्यां यन्न हरिस्त्रिभिद्विधा धान्यं, त्रिधा मासं, 1 [ध] धनमर्जय काकुत्स्थ ! ध्वान्तं ध्वस्तं समस्तं, [न] न भवति, भवति च न चिरं, न विद्यया केवलया, नरएसु जाइं ऐक्खडाई, नरयदुवारनिरंभणनाणेण जाणई भावे, नानुद्योगवता न च प्रवसता निदाधे दाघार्तस्तरलनियधरसोसा( सो) निरीहस्य निधानानि, [आरा.2/458] [ ] [ ] [ ] [ ] [ ] [भर्तृ.नी./43] [ ] [उप.मा./138] [ ] [a.ka./5/4] [a.ka./4/4] 128-1/232 121-1/147 217-4/108 116-1/96 194-3/441 220-4/143 142-2/124 194-3/437 219-4/137 165-3/105 216-4/97 215-4/91 170-3/168 139-2/92 158-3/23 [ [ ] ] 145-2/152 162-3/75 [ ] [ ] [ उप.मा./280] [शी.कु./4] [र.सं./307] [ ] 201-3/519 148-2/196 225-4/192 198-3/486 150-2/218 204-4/15 173-3/205 114-1/66 158-3/29 [ ] D:\chandan/new/datta-p/pm5\2nd proof
Page #421
--------------------------------------------------------------------------
________________ परिशिष्टम् [5] अज्ञातकर्तृकऋषिदत्ताचरित्रे उद्धृतपाठानामकाराद्यनुक्रमः ॥ ] [347 निर्भूमिर्विषकन्दली, [a.ka./2/8] 214-4/94 निविसिज्ज निसन्नेसुं, 121-1/148 निश्शेषा तुरगाऽलिसन्तति 196-3/466 निस्वः स्वर्णनिधिं [ ] 126-1/206 नीचैर्गोत्राऽवतारश्चरम [ ] 190-3/399 नूतनार्हद्वरावास [ ] 142-2/128 नेत्रानन्दकरी भवोदधितरी [ u.ta./21] 145-2/162 नेव पल्हत्थियं कुज्जा, [उत्त.1/11] 121-1/149 नोदकक्लिन्नगात्रोऽपि, [ ] 139-2/89 [प] पक्खंदे जलियं जोइं, [ द.वै./a.2/6] 127-1/219 पक्षं संज्वलनः क्रोधो, [यो.शा./4/7] 226-4/208 पढइ नवाई सुयाई, 219-4/128 पढमं जईण दाऊण, [उप.मा./238] 148-2/199 पतगेन मया जगत्पते [ ] 155-2/276 पत्ते वसंतमासे, [ ] 117-1/98 पत्रं नैव यदा करीरविटपे, [भर्तृ नीति./93] 117-1/98 पद्भ्यामध्वनि सञ्चरेय [ ] 179-3/280 परपत्थणापवन्नं, [ ] 179-3/283 परिजूरड ते सरीरयं, [उत्त.10-21] 218-4/121 परिजूड ते सरीरयं, [उत्त.10-22] 218-4/122 परिजूड ते सरीरयं, [उत्त.10-23] 218-4/123 परिजूड ते सरीरयं, [ उत्त.10-24] 218-4/124 परिजूड ते सरीरयं, [उत्त.10-25] 218-4/125 परिजूड ते सरीरयं, [ उत्त.10-26] 218-4/126 परोपकारोऽस्ति तपो [a.ka./5/7] 216-4/98 पश्चाद् दत्तं परैर्दत्तं, [ ] 193-3/435 पहंसत-गिलाणेसु य, [पु.मा./53] 148-2/198 पाइ(य)क्खिन्ने(णे) लहै, [उप.र./3/220] 136-2/54 पिता भम्भासारो [ ] 170-3/167 पुग्गलाण परिणाम, [द.वै./8/60] 218-4/120 पुत्त-दारपरिकिन्नो, [द.वै.चू.1/489] 122-1/168 पुत्रा दारा गृहाणि, 182-3/316 D:\chandan/new/datta-p/pm5\2nd proof
Page #422
--------------------------------------------------------------------------
________________ 348 ] पुष्णासि य देहमघान्यपूया परिणामाईसु, पृथुकार्तस्वरपात्रं, पृथ्वीनाथसुताभुजा ( भुजिष्य )प्रत्युपक्रियते नैवं, प्राप्य चलानधिकारान्, प्रायः पुमांसः कुटिल [ फ] फरुसवयणेण दिणतवं [ ब ] बद्धा येन दिनाधिप्रभृतया, बालस्स माइमरणं, बिंदू वि उदहिनिहिओ, बिभेषि जन्तो ! यदि दुःखराशे [भ] भट्टेण चरित्ताओ, भत्तिविहवाणुरूवं भद्राभिधं धत्त ( हन्त ! ) भुंज माणुस भए, भृशतापमृतामयाभवान् भेतव्यं नृपतेस्ततस्सचिवतो, भ्रातः ! किं चलितोऽसि ?, [म] मच्छपयं जलमज्झे मञ्चोपाटन-गेहमार्जन मणसा होइ चउत्थं, मन्त्रमन्त्रितसत्कन्या ममत्वमात्रेण मनः प्रसाद मरणं प्रकृतिः शरीरिणां, मा भूरपत्यान्यवलोकमानः, माणुसत्ते असारम्मि, माता वैरी पिता शत्रुमाताऽप्येका पिताऽप्येको, D:\chandan/new/datta-p/pm 5 \ 2nd proof [ a.ka./5/1] [ upa.ra. / 3 / 216 ] [ ] [ ] [ [ [ ] ] ] [ upa.mA./ 134] ] [ [ ] [ upa.ra. / 3 / 214] [ a.ka./6/7 ] [A.ni./ 1159] ] ] [ [ [ utta./19-44 ] [ नैष . 2 / 53 ] [ ] [ ] [ ] [ ] [ उप.र./3/217 ] [ ] [ a.ka./4/3] [ र.वं. 8/87 ] [ a.ka./3/1] [ उत्त./ 19-15 ] [ [ ] ] [ ऋषिदत्ताचरित्रसंग्रहः ॥ 216-4 / 95 135-2/50 196-3 / 467 150-2/222 155-2/274 126-1/215 176-3/245 226-4/205 162-3/80 157-3 / 10 135-2 / 49 217-4/105 128-1/231 207-4 / 56 183-3/327 224-4 / 181 178-3/270 186-3/352 175-3/232 164-3 / 98 161-3/64 135-2 / 51 160-3/52 215-4/90 162-3 / 77 215-4/85 222-4 / 161 204-4/12 160-3/55
Page #423
--------------------------------------------------------------------------
________________ परिशिष्टम् [5] अज्ञातकर्तृकऋषिदत्ताचरित्रे उद्धृतपाठानामकाराद्यनुक्रमः ॥ ] [349 मासे मासे उजा अज्जा, [ग.प./134] 226-4/201 मासोपवासनिरतास्तु [ ] 226-4/202 मुइयाइगणो राया, 158-3/32 मुईओ muddha'bhisitto, [ ] 158-3/33 मुह्यसु( सि) प्रणयचारु [a.ka.12/1] 183-3/329 मूर्खस्तपस्वी राजेन्द्र ! 148-2/193 मृग-मीन-सज्जनानां, [भर्तृ.नी./61] 200-3/508 मृगनाभिगतो रेणु [ ] 160-3/51 मृगेषु मैत्री मुदिता 139-2/88 मृतः किमु प्रेतपतिर्दुरामयाः, [a.ka./6/8] 217-4/106 मृत्पिण्डरूपेण विनश्वरेण, [a.ka./5/8] 216-4/99 मौनान् मूकः प्रवचनपटु [भर्तृ.नी./58] 185-3/351 [य] यः प्रयुञ्जीत नो विद्वान् 154-2/269 यतिहस्ते जलं दद्याद्, 148-2/191 यत्र न स्वजनसङ्गति [ ] 110-1/26 यदनस्तमिते सूर्ये, [ ] 193-3/436 यदिन्द्रियार्थैरिह शर्मबिन्दुवद् [a.ka./6/3] 216-4/103 यद् दूरं यद् दुराराध्यं, [A.u./95] 150-2/216 यद्भनं धनुरीश्वरस्य [ ] 162-3/78 यस्माद् विघ्नपरम्परा [सि.प्र./82] 150-2/215 यस्याऽस्ति वित्तं, 145-/2/153 याः सुखोपकृतिकृत्त्वधिया [a.ka./4/1] 215-4/88 याचमानजनमानसवृत्तेः [ ] 179-3/284 यानि द्विषामप्युपकारकाणि, [a.ka./4/2] 215-4/89 यो न ददाति न भुङ्क्ते [ ] 194-3/438 [र] रन्नो गीवईणं च, [द.vai.a.5/u.1/16] 156-3/6 रविचरियं गहचरियं [ ] 164-3/97 रागपदे प्रेमपदे, 203-4/8 रामा कामाभिरागाः 214-4/80 रामो तवप्पभावा, [ ] 149-2/208 रामो येन विडम्बितो [ ] 169-3/166 D:\chandan/new/datta-p/pm5\2nd proof
Page #424
--------------------------------------------------------------------------
________________ [ऋषिदत्ताचरित्रसंग्रहः ॥ [ ] [शी.मा./55] [र.वं.8/85] 144-2/143 199-3/495 184-3/333 [ ] 158-3/28 [ ] 350] रिक्तोऽहमर्थैरिति रिसिदत्ता दमयंती पउमा रुदता कुत एव सा [ल] लवणविहूणा य रसा, लालयेत् पञ्च वर्षाणि, 1 [व] वचनं वचनं हि केवलं, वपन्ति धत्तूरतरूं वरं वनं, व्याध्र-गजेन्द्रवसहीसयणासणभत्तपाण0 वह्नितस्य जलायते, वाला दाढी पक्खी, वालुआकवले चेव, विगई विगईभीओ वित्ती य सुवन्नस्सा, विद्यातीर्थे विपुलमतयविमुह्यसि स्मेरदृशः विलोक्य दूरस्थममेध्यमल्पं, विविहगुणतवोरए य, विषयस्य विषानां च, विसएसु मणुन्नेसुं, विहडै विहवो विहडड विहिविलसियाण खलभासियाण, वीतराग-यति-श्राद्धवृक्षं क्षीणफलं त्यजन्ति व्याजे स्याद् द्विगुणं वित्तं, [श] शठदमनशठपालनशयीमहि महापीठे शय्या शैलशिला, शशिना सह याति कौमुदी शशिनि खलु कलङ्कः, [ उप.मा./240] [भर्तृ.नीति./101] [बृ.सं./235] [उत्त./19-38] [प्रत्या.स्व./200] [ ] [ ] [a.ka./2/6] [a.ka.2/3] [द.वै./457] [ ] [ द.वै./8/51] [वि.म./129] [ ] [यो.शा./4/8] 154-2/262 183-3/326 144-2/149 149-2/201 198-3/482 222-4/151 224-4/175 159-3/38 207-4/54 193-3/432 214-4/82 184-3/331 150-2/219 217-4/112 218-4/119 163-3/85 176-3/240 226-4/209 190-3/401 148-2/192 [ ] [भर्तृ.वैरा./108] [ ] [ ] [ ] 126-1/214 179-3/279 139-2/91 187-3/365 167-3/129 D:\chandan/new/datta-p/pm5\2nd proof
Page #425
--------------------------------------------------------------------------
________________ परिशिष्टम् [5] अज्ञातकर्तृकऋषिदत्ताचरित्रे उद्धृतपाठानामकाराद्यनुक्रमः ॥ ] [ 351 शीलं प्राणभृतां कुलोदयकरं, 198-3/483 शुचि गङ्गामहास्नानं [ ] 193-3/433 शैशवेऽभ्यस्तविद्यानां, [र.वं./1/8] 204-4/14 [श्र] श्रूयते यन्न शास्त्रेऽपि, 165-3/106 श्वानचर्मगता गङ्गा, [ ] 148-2/195 1 [स] संपत्ते जिणभवणे, [उप.र./3/219] 136-2/53 स एवाऽहं, स एव त्वं, 144-2/150 सचित्तदव्वौ(मुज्झण [चै.भा./20] 134-2/34 सन्निधौ निधयस्तस्य [यो.शा./171] 158-3/30 समणस्स णं भगवओ [स्था.9/691-692सू.] 128 समणोवासगस्स णं भंते ! [भग.श.8/u.6/331सू.] 149 समय एव करोति बलाबलं [माघ. 6/44] 116-1/91 सम्मत्तदायगाणं, [सं.प्र./951] 128-1/236 सम्मत्तम्मि य लद्धे, [सं.प्र./1159] 128-1/233 सम्मत्तम्मि य लद्धे, [सं.प्र./952] 128-1/234 सम्यक्त्वरत्नान्न परं [ ] 128-1/237 सयं पमज्जणे पुन्नं [ ] 136-2/62 सर्पाः पिबन्ति पवनं [ ] 158-3/26 सल्लं कामा विसं कामा, [उत्त./9-53] 217-4/114 सव्वभवेसु अस्साया, [ उत्त./19-75] 225-4/190 सव्वो पुवकयाणं, [सं.सि./118] 169-3/165 सहसा विदधीत न क्रिया [किराता.] 183-3/324 सा na'tthi जाइ-जोणी, [ ] 123-1/170 सा प्राज्ञता, या न करोति 148-2/190 सा साई, तं पि जलं, [ ] 148-2/197 सारीर-माणसा चेव, [उत्त./19-46] 224-4/183 साहू कंतारमहाभएसु, [उप.मा./41] 219-4/138 साहूण कप्पणिज्जं, [उप.मा./239] 148-2/200 सीतया दुरपवादभीतया, [ ] 198-3/488 सीलं उत्तमचित्तं, [शी.कु./2] 198-3/484 सीलं धम्मनिहाणं, [zI.ku./3] 198-3/485 D:\chandan/new/datta-p/pm5\2nd proof
Page #426
--------------------------------------------------------------------------
________________ 352] सुख-दुःखानां कर्ता, सुखाऽऽसेव्यं तपोभीम ! सुगुणपगुणं वा सुचिरं पि अच्छमाणो सुजनो न याति विकृति, सुयाणि मे पंचमहव्वयाणि, सुहोइया तुमं पुत्ति ! सूर्येण विश्वं पवनेन तापो, सृजति तावदशेषगुणाकरं, सेणिय-सुपास-पोट्टिल सो biMta'mmA-पियरो, स्थानेषु शिष्यनिवहइस्वच्छन्दता निजगृहे [ह] हरत्यधं सम्प्रति हियए किण्हा, वयणेण हियाहारा मियाहारा, हुतमिष्टं च तप्तं च, [ऋषिदत्ताचरित्रसंग्रहः ॥ [ ] 143-2/141 [ ] 148-2/194 [भर्तृ नीति./99] 183-3/323 [ ] 160-3/59 [ ] 201-3/520 [उत्त./19-11] 222-4/157 [ उत्त./19-35] 223-4/172 [ ] 150-2/217 [ ] 162-3/77 [गा.स./422, वि.सा./477] 128-1/229 [उत्त./19-45] 224-4/182 [मुरारिनाटके] 154-2/261 [ ] 149-2/202 [माघ.1/26] [ ] [o.ni./579] 138-2/87 165-3/104 159-3/39 126-1/210 D:\chandan/new/datta-p/pm5\2nd proof
Page #427
--------------------------------------------------------------------------
________________ परिशिष्टम् [6] सिरिमुणिवैगुणपालविरड्यरिसिदत्ताचरिये सूक्तिसदृशपद्यांशानामकाराद्यनुक्रमः ॥ पद्यांशः pR0-50/zlo0 'अईअत्थे को कोवो' ॥ 76-4/39 'अच्चुवयारो कुणै संकं' ॥ 24-1/261 किं केसरि भयभीओ, गिण्हइ आणं सियालस्स ? ॥ 13-1/124 किं भयभीओ सीहो, कुणै सियालाण इह आणं? ॥ 13-1/125 'जं जेण कयं कम्म, तं तेण अवस्स भुंजियव्वं' ॥ 61-3/98 'दोण्ह वि समरूवाणं na'sthi विरोहो' ॥ 11-1/106 'वेरी पावस्स जिणधम्मो' ॥ 89-4/216 ___ अज्ञातकर्तृकऋषिदत्ताचरित्रे सूक्तिसदृशपद्यांशानामकाराद्यनुक्रमः ॥ पद्यांशः pR0-pa0/zlo0 'इतो व्याघ्र इतस्तटी' ॥ 168-3/153 'ईदशमबलाकर्म त्वादृशां, युज्यते न हि ॥ 182-3/319 पू. 'कूट्यन्ते सैरिभास्यानि केदारानत्तिशूकरः' / 168-3/148 'जीवन् नरो भद्रशतानि pshyti॥ 184-3/338 'धिगिदं क्र्म्चेस्स्त्तित्म्॥ 157-3/12 'न विशेष विदुषामिह ग्रहः' ॥ 155-2/277 'परं सत्यापनीयः स्यात् , सेवाधर्मोऽधिकारिणाम् ॥ 185-3/350 बाढं बुभुक्षितोऽप्यङ्गी, किं वान्तं भोक्तुमिच्छति ॥ 127-1/218 यतः पुराकृतं कर्म, सर्वेषामपि dustaram ॥ 176-3/238 D:\chandan/new/datta-p/pm5\2nd proof
Page #428
--------------------------------------------------------------------------
________________ 354] 'रत्नं रत्नेन योजयेत्' ॥ 'विनयस्सद्गुणश्रेष्ठः सतां स्वाभाविको गुणः' ॥ 'विषाणैः शृङ्खलोत्तीर्णा' ॥ शृङ्खला कनकोत्पन्ना, बन्धनायैव केवलम् ॥ अज्ञातकर्तृकऋषिदत्ताचरित्रे सूक्तिसदृशपद्यांशानामकाराद्यनुक्रमः ॥ पद्यांश: अवध्या हि सतामेते, नारी - गो-द्विज - लिङ्गिनः ॥ असारेऽमुत्र संसारे सारेयं हि तपःक्रिया ॥ 'इतो व्याघ्र इतस्तटी' इष्टोऽपि त्यज्यते दुष्टः, शटदङ्गप्रदेशवत् ॥ कुर्वते प्रार्थनाभङ्गं, त्वादृशा अपि किं प्रभो ! ? देहिनां गतयो भिन्नाः, परलोकजुषां युतः ॥ नान्यदस्ति सदाचारादपरं यशसे यतः ॥ मृगनाभौ गता धूलिरप्यहो सूरभी भवेत् ॥ यतो दुरात्मनां क्वास्ते कृत्याकृत्यविवेकिता ? ॥ यत् क्षैरेयीं विना घृष्टिरपि प्रीतिकरी न किम् ? यदिक्षून् खादति क्रोडः, कुट्यते सैरिभाननम् ॥ यादृगेवोप्यते पूर्वं, तादृगेव हि लूयते ॥ रुद्रस्नात्रमिवालङ्घ्यं, भाषितं हि पित्तुः सताम् ॥ वचसापि विवेकज्ञा, जातु न ह्यवजानते ॥ लक्ष्मणि विधौ किं न जाघटीति जनोदितम् ? ॥ 'सुहृदः कार्ये तदल्पं यद् विधीयते ' ॥ 'हीदृशी भवितव्यता' D:\chandan/new/दत्त-p/pm5\2nd proof [ ऋषिदत्ताचरित्रसंग्रहः ॥ 114-1 / 68 121-1/150 117-1/102 169-3/159 ... pR0 / zlo0 262/389 266/441 250 / 232 249/215 257/325 260/357 265 / 427 245 / 169 248/201 258/340 250 / 228 254 / 279 255/296 255/292 248 / 211 260/265 243/149
Page #429
--------------------------------------------------------------------------
________________ परिशिष्टम् [7] अज्ञातकर्तृकऋषिदत्ताचरित्रे मध्यकालीनगुर्जरपद्यानामकाराद्यनुक्रमः ॥ पद्यांशः अक्षर-दीवौ गुरु वयण, अमीय रसायण अन्गली, आछी पोली अंबरस, आयऊ धनई वर्षाकाल, इक दुज्जणनै बोरिवण, इक्कह फुलह माटि, इणि परि मंत्री करै विलाप, उवयारह उवयारडौं, कंचण कप्पड केवडौं, कप्पदुम अंकुरडी काला कर्म न सीई, किहां कोइलि, किहां अंबवन, कोह पैट्टओ देहघरि, खणि खंडओ, खणि वक्कडओ, गोहू गोरस साबिरस, जं जे नियमुखि उल्लवई, जा मति पछई संभरै, जाण सजाणई जौ मिलै, जे सज्जन साखि करी, जेह तणा गुण संभरै, तप करसिं जे जीवडा, pR0-30/20 200-3/511 200-3/510 152-2/238 164-3/98 164-3/101 151-2/227 191-3/412 201-3/pa2 2. 152-2/240 110-1/29 170-3/170 192-3/415 226-4/212 144-2/147 152-2/242 110-1/28 173-3/209 188-3/378 174-3/223 192-3/419 1pa0-2/220 D:\chandan/new/datta-p/pm5\2nd proof
Page #430
--------------------------------------------------------------------------
________________ 36 ] त्रि(ती)क्य ! स्त्रीय न धीरीई, दान मान लहीद भलां, दानई नावई दोहिलौं, दानतणौ महिमा सुणजे, दूधिई सीचिउ लींबडल, धम सरीसा जे गया, धर्म धर्म कहीई किस्युं, नर पाषई नारी तणई, पखाला नवि उड्डणा, पत्त परिध्धह किंकरल, पुण्य पसाई सुखिया, प्राण पाहि वल्लहौ, बेटा बेटी बहिनडी, भावतणौ महिमा धरओ, भावन भावई हरिणलौं, भावहीन जे जीवडा, भवितलई कोई न दिढ मई, मच्छलीयालओ फुट्ट दह, माठौ धोरी, ठोठ गुर, माय बाप बंधव बहिनि, मास-वरस-दिन ते सफल, मुहमंडण सरचौं वयण, रायतणां घरि बेटडी, लीजै दीजै तेहनई, वरसह ते गणि दीपडा, वरसौ वरसौ अंबुधर, विंझ गयंदह वल्लहौ, विलवई ANI मंत्री हेज, सज्जण ते सज्जण हुइ, सज्जनसरसी गोठडी, समुद्र विछोहिक संखलौं, सालि दालि धृत सालणां, सो पुहरो पाव हरो, [ ऋषिरत्तारित्रसंग्रहः । 164-3/100 152-2/244 149-2/204 149-2/205 164-3/102 152-2/246 149-2/203 174-3/221 188-3/384 194-3/421 152-2/241 192-3/414 152-2/243 149-2/207 149-2/209 149-2/206 217-4/113 175-3/233 181-3/308 174-3/222 192-3/417 198-3/490 150-2/221 192-3/4 20 152-2/245 194-3/439 191-3/413 191-3/411 201-3/para1 192-3/416 192-3/421 152-2/239 192-3/418 D:\chandan/new/datta-p/pm5\2nd proof
Page #431
--------------------------------------------------------------------------
________________ परिशिष्टम् _ [8] सिरिमुणिवैगुणपालविरड्यरिसिदत्ताचरिये विशेषनाम्नामकाराद्यनुक्रमः ॥ विशेषनाम pR0kra0 / विशेषनाम pR0kra0 [a] गंगा [नई] अजियसेण [ हरिसेणपुत्त] 27, 30 गुणपाल [ मुणि] 34, 53, 72, अजियसेणा [कुलदेवया] 26 93, 102, 103 अरिदमण [ राया] 12, 13, 14, 15, 16 | गुणसेण [ महंतग] 11, 12 [A] [च] आरिय [खेत्त] चंदजसा [ साहुणी] 94, 95 [I] [ज] ईसाण । [इंद] 6, 96 | जंबुद्दीव [ दीव] 3, 94 ईसाणिंद । [द] [क] दाहिणद्धभरह [खेत्त] कणगरह [ रायपुत्त] 7, 9, 11, 12, 38, | [न] 42, 43, 66, 81, 83, | नमि [जिणेसर] 16, 102 96, 97, 98, 99 | नाइल [वंस] 103 कावेरी [नयरी] 7,16, 64, 65, [प] 68, 69, 71, 73 | पियदंसण [रणो] कुसुमवण [ उज्जाण] पियदंसणा [हरिसेणभारिया] 25, 27 [ग] पियमई [पियदसणधूया] 28, 29, 30, गंगदत्त [गंगदत्तपुरवासी] 31, 32, 33, 96 गंगपुर [ पुर] 94, 96 [भ] गंगसेणा [ गंगदत्तपुत्ती] भद्दजस [आयरिअ] 81, 84 गंगा [गंगदत्तभज्जा] भद्दवण [उववण] 28 94 84 D:\chandan/new/datta-p/pm5\2nd proof
Page #432
--------------------------------------------------------------------------
________________ 103 28 81, 97 358] [ऋषिदत्ताचरित्रसंग्रहः ॥ भद्दिलपुर [नयर] 98 | विस्सभूई [महामुणी] 27, 30 भमीर [ विसय] 94 | वीर [जिणचंद] 6, 7, 8, 40 भरह [ वास-खेत्त] 5, 25, 94, 102 वीरभद्द [ सूरी] वेयड्ड [ पव्वय] मंजुलावई [नयरी] [स] मंत्तियावई [नगरी] संगा [ सावियासाहुणी] मगहा [ देस] सक्क [इंद] मज्झ [ देस] सुयदेवी । [देवी] महावीर [जिणचंद] 3, 6 | सुयमयदेवी । [र] सागर [ मंत्ती] रहमद्दण [नयर] 8, 39, 43, 68, | सिंधु [नई] 69, 76, 84 | सियल [जिणेसर] रायगिह [पुर] 5, 6 | सीहरह [कणगरहपुत्त] रिसिदत्ता [रिसिकन्ना- 3, 7, 33, 34, | सुंदरगणणी [ अज्जा ] रिसिकुमार] 37, 38, 39, 40, | सुंदरपाणी [ राया] 10, 11, 12, 43, 44, 45, 46, 47, 42, 64, 73 50, 52, 53, 54, 57, | सुजसा [हेमरहदेवी] 63, 64, 65, 66, 68, | सुमेरु [ पव्वय] 3,5 69, 71, 72, 76, 78, | | सुलसा [ पव्वाया] 79, 80, 81, 82, 83, | सेणिअ । [राया ] 5, 6, 7, 102 85, 93, 94, 96, 97, 98, 99, 102 [ह] रुप्पिणी । [रायपुत्ती] 7, 10, 12, 39, | हरिवंस [वंस] रूविणी । 42, 43, 44, 64, 68, | हरिवरिस [खेत्त] 38 69, 70, 73, 74,80 | हरिसेण [राया] 25, 27, 28, 29, 30, [व] 31, 32, 33, 34, 96 वच्छ [जणवा] 25 | हाइयौर [नयर] 103 वद्धमाण [जिणचंद] हेमरह [ राया] 7, 9, 10, 11, 12, 13, वासुल [सुंदरपाणीपत्ती] 50, 64,80,81, 85 विज्जुप्पभा [पियदंसणभारिया ] 42 38 28 D:\chandan/new/datta-p/pm5\2nd proof
Page #433
--------------------------------------------------------------------------
________________ परिशिष्टम् [9] अज्ञातकर्तृकऋषिदत्ताचरित्रे विशेषनाम्नामकाराद्यनुक्रमः ॥ 239 विशेषनाम pR0kra0 | विशेषनाम pR0kra0 [a] 257, 258, 259, 261, अजितसेन [ हरिषेणपुत्र] 262, 263, 264, 266 अमरावती [पुरी] 138 [क] अरि । [नृप-ऋषि ]115, 116, 120, कच्छ [नृप] 240 अरिदमन । 124, 125, 233, 234 कनकरथ [ नृप] 232, 263, 264 [A] कपर्दी [यक्ष] 150, 151, 152 आदि । [प्रभु] 153 कर्णाट [ देश] 114, 132 आदिम आश्वसेनि [ पार्श्वप्रभु] कलिङ्ग [ देश] 114 कल्पद्रुम [ छात्र] 231 [I] काम्बोज [ देश] ईशान [स्वर्ग] 140 ईशानेन्द्र [इन्द्र] कावेरी [पुरी] 232, 247, 254, 255, 227, 266 [R] 258, 259, 263 ऋषिदत्ता । [ऋषिकन्या- 108, 156, कुरु [ देश 114 ऋषिदत्तका । कनकरथभार्या ] 159, 160, कुसुमाकर [ कान्तार-उद्यान] 206, 207, ऋषिदत्तामुनि 169, 171, 172, 174, 264 178, 180, 181, 197, कौबेरी [ पुरी] 112, 114, 131, 198, 199, 200, 201, 163, 175, 180, 202, 203, 207, 227, 182, 200, 201 231, 243, 244, 245, [क्ष] 246, 247, 255, 256, | क्षुल्ल [ग्राम] 152 227 D:\chandan/new/datta-p/pm5\2nd proof
Page #434
--------------------------------------------------------------------------
________________ 225 360] [ऋषिदत्ताचरित्रसंग्रहः ॥ [ग] [न] गङ्गदत्त [ नृप] 213, 265 | नन्दन [ उद्यान] 118 गङ्गसेना । [नृपपुत्री] 214, 219 | नमि [जिनेश्वर] 129, 234 गङ्गा नागश्री [ ब्राह्मणी] 220 गङ्गा [आपगा] 193, 195, 207 नाभेय [ऋषभदेव] 178, 241 गङ्गा [गङ्गदत्तभार्या] 265 नेमि [जिनेश्वर] 107 गङ्गापुर [ पुर] 194, 265 [प] गूर्जर [ देश] 114, 132, 140 | पद्मा [ पद्मावतीदेवी] 108 गौड [ देश] 140 पार्श्व [ देवाधिदेव] 108 [च] प्रियदर्शन [नृप] 154, 241 प्रियदर्शना [हरिषेणराज्ञी] चन्द्रयशस् [ प्रवर्तिनी] 214, 219, 265 138, 239 प्रीतिमती [प्रियदर्शनपुत्री] चौड [ देश] 154, 156, 132 241, 242, 243, 266 [ज] [भ] जम्बुद्वीप [द्वीप] 108 भद्रा [ प्रवर्तिनी] जयसेन [ हरिषेणपुत्र] 138 भद्राचार्य । [आचार्य] 206, 214, जाङ्गल [ देश] 114, 115 भद्रयशस् 263 [द] भद्रसूरि दुर्दर [ दूत] 125 भद्रिलापुर [ पुर] 266 द्रविड [ देश] 132, 140 भरत । [क्षेत्र] 108, 138, 213, [ध] भारत 231, 265 धन । [श्रेष्ठी] 141, 145, 147, भानु [ मन्त्री] 184, 185, 186, 190, धनद 151, 153, 222 191, 193, 194 भोट [ देश] धनाक 114 धनदत्त [धनदपुत्र] [म] मङ्गलावती [ नगरी] धननायक [धनदपुत्र] 241 मण्डलावती [ पुरी] 154 धनपालक [धनदपुत्र] 142 मध्यदेश [ देश] 108 धनश्री [धनदगेहिनी] 141 मन्त्रितावती [ नगरी] 239 धनसार [धनदपुत्र] 142 मरुदेवा [ऋषभमाता] 178 धर्म [मुनीश्वर] 118, 120, 121, महाकच्छ [ नृप] 240 धर्ममूर्ति । 124, 125, 129 मालव [ देश] 114, 115 धारा [ भोजराजधानी] 140 | meru [parvata ] 107 0 D:\chandan/new/datta-p/pm5\2nd proof
Page #435
--------------------------------------------------------------------------
________________ परिशिष्टम् [ 9 ] अज्ञातकर्तृकऋषिदत्ताचरित्रे विशेषनाम्नामकाराद्यनुक्रमः ॥ ] [361 [ य ] युगादि [जिन ] रक्ता [ नदी ] रक्तावती [ नदी ] 137, 143 | शङ्ख [ राजा ] शङ्ख [ पुर] 207 | शङ्खपुर 207 | शत्रुशल्य [ राजपुत्र ] 147, 213 222 147 147 108, 114, 163, 175, 231, 247, 254 रत्नपुर [द्रङ्ग-पुर] रत्नवती [ धनपत्नी ] रत्नवती [ रत्नश्रेष्ठिप्रिया ] रत्न श्रेष्ठ [ महधिक ] रथमर्दन [ पत्तन ] रोहिणी [ नक्षत्र ] रुक्मिणी [ सुरसुन्दरपुत्री ] [7] लाट [ देश ] लीलावती [ पुरी ] वीर [ जिनेश्वर ] वृषभ [ प्रभु ] वैश्रवण [ द्रुम ] 112, 163, 164, 165, 175, 177, 180, 181, 199, 200, 201, 202, 203, 232, 247,255, 256, 258, 259, 261, 263 207 [ल ] [ व ] 114, 140 124, 129, 130 वङ्ग [ देश ] वाणारसी [ पुरी ] वासुला [ सुरसुन्दरपत्नी ] विद्युत्प्रभा [प्रियदर्शनप्रिया ] विमलाचल [ तीर्थ ] विश्वभूति । [ तापस ] 140, 153, 154, विश्वपति 240, 241, 242, 243, 244 115, 140 185 112, 232 154, 241 D:\chandan/new/दत्त-p/pm5\2nd proof [श ] 124, 126, 127, 129, 130 107 शान्तिनाथ [ जिनेश्वर ] शिवदत्ता [ सुरसेनप्रिया ] शीतल [ तीर्थेश ] 141 141, 145, 152 [ श्र ] श्राद्धदेव [ महीपति ] श्रीदत्त [ धनी ] श्रीधर [ नृप ] श्रीमती [ धनपुत्री ] श्रीमती [ पत्तन ] श्रीमती [ सती ] श्रीवास [ पत्तन-काननआराम ] श्रेणिक [ भावितीर्थकर ] [ ष ] षड्बिन्दु [ भावितीर्थकर ] 185 266 197 194 120, 125, 129 222, 224, 225 222 195 118, 120, 125, 129 127 [ स ] सङ्गा [ व्रतिनी-श्राद्धी ] 219, 220, 265 सत्यकी [भावितीर्थकर ] सरस्वती [ भानुदयिता ] 127 184, 186, 187, 191, 193, 194, 195 127 | सिंहरथ [ स्वर्णरथपुत्र ] 203, 264, 266 सिन्धु [ देश ] 115 सुन्दर [ राजा ] सुरसुन्दर 108 | सुन्दरपाणी [ नृप ] 107 सुन्दरी [ श्रीदत्तपुत्री ] 125 | सुमेरु [ पर्वत ] 127 112, 163, 175, 176, 180, 199, 200 247 194, 196 140
Page #436
--------------------------------------------------------------------------
________________ 362] [ऋषिदत्ताचरित्रसंग्रहः ॥ सुयशा [ हेमरथकायिनी] 109, 231 200, 201, 202, सुरसेन [ नृप] 185, 186 203, 205 सुलसा [भावितीर्थकर] 127 | स्वधुनी [ नदी] 195 सुलसा [ योगिनी] 164, 165, 168, [ह] 169, 175, 247, | हरिषेण । [राजा] 138, 139, 140, 249, 250, 254 हरिषेणक । 153, 154, 157, 159, सूर्याभ [ देव] 207 166, 175, 177, 178, स्वर्ण । [हेमरथपुत्र] 110, 114, 115, 227, 239, 243, 256 स्वर्णरथ । 124, 131, 133, | हेमरथ [राजा] 109, 114, 165, 167, 162, 165, 168, 168, 169, 175, 201, 175, 179, 180, 202, 231, 232, 233, 181, 182, 196, 254,263 D:\chandan/new/datta-p/pm5\2nd proof