SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ रिसिदत्ताचरिए पढमं पव्वं ॥ ] दीणाणवि धीराण वि, अणत्थरिंछोलिया, पडइ देहे । सा सहियव्वा, न सहइ, बला वि दइवो सहावेइ ॥ ३३५ ॥ जं- को विनऽत्थि पुरिसो, सूरो धीरो त्थ जीवलोगम्मि । जस्स न आवइ नियरो सुद्धस्स वि एइ अक्खलिओ ॥ ३३६ ॥ को आवयाहिं मुक्को, न हि उच्चिय को न तरललच्छीए । को खंडिओ न विहिणा, पिसुणेण य को न विद्दविओ ॥ ३३७ ॥ भणियं य जहा "कोऽर्थान् प्राप्य न गर्वितो, व्यसनिनः कस्याऽऽपदोऽस्तं गतास्स्त्रीभिः कस्य न खण्डितं नु वि मनः, को नाम राजां प्रियः । कः कालस्य न गोचरान्तर्गतः, कोऽर्थी गतो गौरवं ?; को वा दुर्जनवागुरासु पतितः ?, क्षेमेण यातः पुमान्” ॥३३८॥[ ][ शा.वि.] अत्थो विज्जा पुरिसत्तणं च, अण्णाई गुणसहस्साइं । देवाऽऽयत्ते कज्जे, सव्वाइं जणस्स विहडंति ॥ ३३९॥ एवं विचितिऊणं, हरिसेणो एत्थ रण्णमज्झम्मि । एत्थेव आसमयए, पालइ तं पियमहं भज्जं ॥३४०॥ सा वि य नवमे मासे, पडिपुण्णे दो[य दिवस ] महिययरे । सुंदररूवं धूयं, एत्थ पसूया अरण्णमज्झमि ||३४१|| रिसिआसमम्मि जाया, एसा बाल'त्ति तेण कज्जेणं । मासे पूरे पिउणा रिसिदत्ता से कयं नामं ||३४२॥ वच्चंति जाव दियहा, थोवा जायाऍ तीऍ बालाए । ता सा तीए माया, गया य पच्चत्तणं सहसा || ३४३ || तेण वि जं करणिज्जं, सयं कम्मं पियमईए एत्थ वणे । तं सव्वं काऊणं, पालइ तं बालियं एत्थ ॥ ३४४॥ महुमाईहिं रसेहिं, कह वि हु किच्छेण तेण सा बाला । जीवाविया अरण्णे, जाया तह अट्ठवरिस' ति ॥ ३४५॥ अह अट्ठमम्मि वरिसे, पिउणा नाऊण एस मम धूया । रूवस्सिणि'त्ति काउं, गिहिस्सइ भिल्लसवरेहिं ॥ ३४६ ॥ [ ३३ D:\amarata.pm5\3rd proof 5 10 15 20 25
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy