SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ ३२] [ऋषिदत्ताचरित्रसंग्रहः ॥ एत्थ वि अच्छंताणं, अम्हाणं होइ गरुयमइपावं । ता वच्चामो अण्णत्थ, अज्ज रयणीए पच्चद्धे ॥३२३।। जेण भणियं च"चरित्रेण विहीनः, श्रुतवानपि नोपजीव्यते सद्भिः । शीतलजलसंपूर्णः, कुलजैश्चाण्डालकूप इव" ॥३२४॥[ ] अह सो तावससहिओ, रयणीए पच्छिमम्मि जामम्मि । हरिसेणं मोत्तूणं, पसुत्तमण्णत्थ संचलिओ ॥३२५॥ सो वि य पहायसमए , गंतुमणो झत्ति चिय उठेइ । तो पेक्खइ तं उडयं, तावसजणविप्पमुक्कं ति ॥३२६।। एक्को परजरगहिओ तावसथेरो पभायसमयम्मि । हरिसेणेणं दिट्ठो, तेसिं मग्गेण संचलिओ ॥३२७॥ चलणेसु निवडिऊणं, हरिसेणेणं पउच्छिओ सो उ। सो वि इमं वुत्तंतं कहिऊणं चेव संचलिओ ॥३२८।। सुण्णम्मि आसमपए, सहिओ सो पियमईए हरिसेणो । 15 सोएउं आढत्तो, अत्ताणं निययहिययम्मि ॥३२९।। कहं ?- अण्णह परिचिंतिज्जइ, सहरिसकंडुज्जएण हियएण । परिणमइ अण्णह च्चिय, कज्जारंभो विहिवसेणं ॥३३०॥ जं नयणेहिं न दीसइ, हियएण वि जं न चिंतियं किमवि । तं तं सिरम्मि निवडइ, वसणं अइदारुणं घोरं ॥३३१॥ 20 अहवा- मंदाऽऽलोइयमकज्जं, जं किंपि जयम्मि कीरइ नरेण । तं तं न हु पज्जंते, सुहावहं होइ किमउव्वं ॥३३२॥ अहवा-जं वसणं किं पि इहं, बला वि निवडेइ कम्मसंजणियं । तस्स उरं दायव्वं, पुरिसेणं बुद्धिमंतेणं ॥३३३॥ जेण भणियं25 "को एत्थ सया सुहिओ ? कस्स व लच्छी, थिराइं पेम्माई। कस्स व न होज्ज खलियं, भण को व न खं[डिओ ] विहिणा" ॥३३४॥[ ] D:lamarata.pm5\3rd proof
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy