________________
[३१
रिसिदत्ताचरिए पढमं पव्वं ॥]
तहिं रिक्खे सुपसत्थे, वारे जोए य तहा य करणे य । सो पियमईएँ सहिओ, रिसिणा पव्वाविओ तत्थ ॥३१०॥ सो सिक्खं सिक्खंतो, गमेइ कालं जईण मज्झम्मि[मी] । कंद-फल-मूलभोई, तवइ एवं एत्थ रण्णम्मि ॥३११।। तीए वि पियमईए, गब्भो निग्गमणकालसंजणिओ । सो वडिउं पयत्तो, जईण मज्झम्मि एत्थ वणे ॥३१२॥ सा पंचमम्मि मासे, सोहं उव्वहइ गब्भसंजणियं । नाया य तेण पइणा, जहा इमा 'गब्भबीय' त्ति ॥३१३।। पुट्ठा य इमं वयणं, पियमइ ! किं तुज्झ गब्भसंभूई । अत्थि सरीरे जेणं, दीससि आपुंडरकवोला ॥३१४।। सा वि य लज्जिऊणं, अहोमुही ठाइऊण पडिभणइ । एवं ति अत्थि गब्भो, तइया नाओ न मे आसि ॥३१५।। हरिसेणेण वि भणिया. धिक्कारो तावसाण मज्झम्मि । होसी, ता अज्जेव य सिग्धं अण्णत्थ वच्चामो ॥३१६।। एयम्मि काल-देसे, संपत्ता रक्खसी महारयणी । हरिसेणो य पसुत्तो, चिंतेउं एवमाढत्तो ॥३१७।। वच्चामि पहायसमए, जत्थ य मम संतियं पि वयणं पि । एए महाणुभावा, सुविणे वि न चेव निसुणंति ॥३१८॥ सो चिंतागहगहिओ, सोयंतो अत्तणो निययकम्मं । दुक्खेण कह वि निदं, लहइ य रयणीए पच्चद्धे ॥३१९।। एवं च वइयरं ते, सुणिऊणं तावसा कुलवइस्स । साहति समत्तं पि य, सो वि इमं चेव चितेइ ॥३२०॥ एसो राया चइऊणं संपयं गहियदुद्धखओ वि । आसेवइ पडिकूलं, धिरत्थु एयस्स पव्वज्जा ॥३२१।। एसो न तीरइ च्चिय, भणिऊणं किं पि एत्थ अम्हेहिं । जेण सुकयाणि पुचि, कयाणि अम्हाण एएण ॥३२२॥
25
D:\amarata.pm5\3rd proof