SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ ३४] [ऋषिदत्ताचरित्रसंग्रहः ॥ ता विस्सभूइकहियं, करेमि असणअंजणं तीए । तेण मम बालाए, न होइ भयकारणं किं पि ॥३४७।। अह तेण कयं तं चेव अंजणं तीए पवरबालाए । अंजियमेत्ता सा वि ह. गया अइंसणं सहसा ॥३४८॥ भणिया य इमं पिउणा, कस्स वि पुरिसस्स दंसणं जइया । देसि तुमं, तइया हं, जाणमु इच्छइ [इ]मा पुरिसं ॥३४९।। एवं वच्चंति दिणा, सत्था वि हु एत्थ इंति अणवरयं । नो दंसणं पयच्छइ, सा बाला कस्स वि नरस्स ॥३५०॥ तं पुण जाणसु बालं, 'कुमार ! जं एत्थ आसमपयम्मि । दिटुं मे भणसि तुमं, सो वि अहं चेव हरिसेणो ॥३५१।। एसा वि कमर ! बाला. संपड भोगाभिलासिणी जाया । तेणंजणं पमोत्तुं, तीए तुह दंसणं दिण्णं ॥३५२॥ अण्णं पि कुमर ! पुट्वि, आसि ममं हिययम्मि गुरुचिंता । कह बालाए होही, सुंदररूवो वरो चेव ॥३५३।। एसा वि कुमर ! बाला, विण्णाण-कलाइयं समत्थं वि । गाहाविया मए च्चिय, एत्थ अरण्णे वसंतेण ॥३५४॥ ता जइ तीए कज्जं, कुमार ! बालाए किं पि ते अत्थि । ता एसा सा अच्छइ दंसेमि अहं कुमारस्स ॥३५५।। जम्मं सोऊण [वणे ?] रिसिदत्ताए अईव सुपसत्थं । जम्ममरणाणि छिंदह होउं जिणधम्मसंजुत्तो ॥३५६।। इअ गुणपालनिबद्धे चरिए रिसिदत्तसंतिए पवरे । हरिसेणचरियनामं पढमं पव्वं समत्तं ति ॥३५७।। . D:\amarata.pm5\3rd proof
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy