SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ ऋषिदत्ताचरित्रे चतुर्थोल्लासः ॥ ] “बिभेषि जन्तो ! यदि दुःखराशेस्-तदिन्द्रियार्थेषु रतिं कृथा मा । तदुद्भवं नश्यति शर्म यद् द्राग्, नाशे च तस्य ध्रुवमेव दुःखम्" ॥१०५॥ [ उपजाति ] [ अ.क. ६।७ ] "मृतः किमु प्रेतपतिर्दुरामयाः, गताः क्षयं, किं नरकाश्च मुद्रिताः । ध्रुवाः किमायु-र्धन-देह-बन्धवः, सकौतुको यद्विषयैर्विमुह्यसि" ॥१०६॥ [ उपेन्द्रवज्रा ] [ अ.क. ६८ ] 44 'असुर- सुरपतीनां यो न भोगेषु तृप्तः, कथमिह मनुजानां तस्य भोगेषु तृप्तिः । जलनिधिजलपानाद् यो न जातो वितृष्णस्तृणशिखरगताम्भः पानतः किं स तृप्येत्" ॥१०७॥ [ मालिनी ][ ] 44 'ददतु तावदमी विषयाः सुखं, स्फुरति यावदमी हृदि मूढता । मनसि तत्त्वविदां तु विचारके, क्व विषयाः ? क्व सुखं ? क्व परिग्रहः " ॥ १०८ ॥ [द्रुतविलम्बित ] “तावद्विमोहगहनं विषयाभिलाषो दुर्वारवैरिविसरो विकथावियोगः । रामा-रमारतिकराश्च भवन्ति तावद्, वैराग्यमेति हृदि न श्रुतजं नराणाम् ॥१०९॥ [ वसन्ततिलका ] 15 “उपार्जिताल्पेतरपुण्य-पापः, शरण्यवैराग्यपुरं प्रविक्षन् । अहं त्वदीयागमपत्रहस्तोऽप्यलम्ब्य, लम्बे स्मरशौल्किकेन" ॥११०॥ [ उपे. ][ ] 44 'आत्मभूपतिरयं सचेतनः, पीतमोहमदिराविचेतनः । किङ्करस्य मनसोऽपि किङ्करै-रिन्द्रियैरहह किङ्करीकृतः " ॥१११॥ [ स्थोद्धता ][ ] विषयस्य विषानां च, दूरमत्यन्तमन्तरम् । उपभुक्तं विषं हन्ति, विषयाः स्मरणादपि ॥ ११२ ॥ [ ] ભુવિતલઇ કોઇ ન દિઢ મઇ, વિષય-કષાય હીન । २रा ! तवर (ट्ठ) इस वीस-हिए, परछ पयास हीन ॥ ११३ ॥ यदुत्तराध्ययनेऽपि - — [ २१७ 6. 'सल्लं कामा विसं कामा, कामा आसीविसोपमा । कामे पत्थेमाणा, अकामा जंति दुग्गइं ॥११४॥ [ आर्या ] [ उत्त/ ९-५३] 44 'जहा कुसग्गेणुदयं, समुद्देण समं मिणे । एवं माणुस्सगा कामा, देवकामाणमंतिए" ॥११५॥ [ श्लो. ] [ उत्त. / ७ -२३] १. कुसग्गे उदगं उत्तराध्ययने । D:\amarata.pm5\ 3rd proof 5 10 20 25
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy