SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ [७१ 10 रिसिदत्ताचरिए तइज्जं पव्वं ॥] 'किं मज्झोवरि एसो, कुमार ! तं कुणसि एरिसो मोहो । कुमरेण वि सो भणिओ, निसुणसु मह संतियं वयणं ॥२१८॥ पेच्छामि अहं रिसिदत्तिय व्व तं रिसिकुमार ! पच्चक्खं । तेण महं हुज्ज सरिऊण पेमं सुहि ! तुमं दट्ठण ॥२१९।। ता रिसिणा भणिओ, का सा रिसिदत्तिया वरकुमार ! । कुमारेण वि परिकहियं, आई घेत्तूण सव्वमिणं ॥२२०॥ अण्णं च निसुण रिसिवर ! रिसिदत्ताविरहदुक्खसंतवियं । मज्झं मणं न खणं पि, विडझंतं लहइ परिओसं ॥२२१।। भोत्तूण तीए समं, भोएँ दइयाएँ सुरवहुसमाए । किं अण्णमहिलिया मह मणम्मि मणयं पि लग्गेज्जा ॥२२२॥ जं पुण विवाहकज्जे चलिओ हं रिसिकुमार ! तं सुणसु । तायस्स कण्णअलियं मा हो[उ] इमेण कज्जेण ॥२२३।। अह सो रिसिणा भणिओ, संतावेणं अलं वरकुमार ! । मा गिण्ह तस्स नामं, कालेण कवलिया जा उ ॥२२४।। अण्णाउ तं परिणेसु, कुमार ! हियइच्छियाउ बालाउ । गिण्हंति वहूमाणं सप्पुरिसा जेण इह पयडं ॥२२५॥ जावेवं उल्लावो वट्टइ रिसिदत्तसंतिओ ताण । ता सव्वरी पहाया उइओ सहस त्ति दिवसयरो ॥२२६।। एत्थंतरे पविठ्ठो पहाणमंती कुमारआवासे । विण्णविओ य कुमारो तेण पयाणस्स वेलाए ॥२२७॥ सोऊण मंतिवयणं कुमरेणं सो रिसी इमं भणिओ । सामि ! तुमं तई [?] कावेरिं पुरवरिं जाव(जाम) ॥२२८।। रिसिणा भणियं एयं पि वहुवयाइक्कम मे जायं । जं एत्थ पसुत्तो हं, अच्छउ कावेरिगमणं ॥२२९।। [दि]णं पि हलऽक्कंता अक्कमिउं मम न वट्टए भूमी । कुमारेण वि सो भणिओ अक्कमियव्वा मम सिणेहेण ॥२३०॥ 25 D:\amarata.pm5\3rd proof
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy