SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ १८] [ऋषिदत्ताचरित्रसंग्रहः ॥ यतः -"जैनो धर्मः, प्रकटविभवस् , सङ्गतिस्साधुलोके, विद्वद्गोष्ठी, वचनपटुता, कौशलं सत्कलासु । साध्वी लक्ष्मीश्चरणकमलोपासना सद्गुरूणां, शुद्धं शीलं, मतिरमलिना, प्राप्यते भाग्यवद्भिः" ॥३७५॥[स्रग्धरा ] [ ] "गीतशास्त्रविनोदेन, कालो गच्छति धीमताम् । व्यसनेन हि मूर्खाणां, निद्रया कलहेन च" ॥३७६॥ [ ] "कुसुमचयश्शशिरुचयः, कोकिल जनितं च पञ्चमध्वनितम् । सुचरित्रमित्रगोष्ठी, मनोविनोदश्चतुर्भेदः" ॥३७७॥ आर्या [ ] "ong| सु ४6 भिलाई.........................। .............||३७८॥ इति विज्ञाय विज्ञोऽसौ, प्रौढप्रश्नोत्तरैः प्रभुः । चरीकरीति स गोष्ठी, समं श्रीभानुमन्त्रिणा ॥३७९॥ अथ राजा मन्त्रिणं प्राह कथं सम्बोध्यते राजा ?, सुग्रीवस्य च का प्रिया ? । निर्धनाः किं समीहन्ते ?, किं कुर्वन्ति महाजनाः ॥३८०॥ मंत्री प्रत्याह-[देव !, तारा, धनम्=] देवताराधनम् राजा मन्त्रिणं प्राह अङ्गलग्नमपि पुण्यकारिणां, पूर्वसम्पदमपाकरोति किम् । सन्निधिं समधिगम्य भूभुजां, क: परोपकरणे कृतोद्यमः ॥३८१।। [रथो.] मन्त्री प्रत्याह-अजारजः अट्ठ मुह नयण सोलस, पनरस जीहाउ चरणजुयलंकं ? । दुन्नि जिय दुन्नि करयल, नमामि हं एरिसं देवं ॥३८२॥ [आर्या] मन्त्री प्रत्याह-श्रीपार्श्वनाथम् सरियाणं को जणओ, भवसायरमज्जणम्मि को हेऊ । का कुसुमाण पहाणा, नेमिजिणं कह नमामि अहं ॥३८३॥ [आर्या] मन्त्री प्रत्याह-[गिरि, नारि, जाई] गिरिनारि जाई । પંખાલા નવિ ઉડ્ડણા, સફલા હુઈ ન ભંતિ નિજીવા જીવિય હરઈ, નિગુણ ગુણિહિં પતંતિ ૩૮૪l [ દૂહો.] 20 D:\amarata.pm5\3rd proof
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy