SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ ऋषिदत्ताचरित्रे तृतीयोल्लासः ॥] [१८९ मन्त्री प्रत्याह :- शराः । चउवयणो नवि बंभो, बहुसीसो नेय रावणो होइ । सरणागयसुक्खकरो, केयभीमो केरिसो कोइ ? ॥३८५॥ [आर्या] मन्त्री प्रत्याह-प्राकारः । बारस मत्था जसु नरह, चउवीसइ पक्खाइ । सो नर हीडइ एकलउ, पुहविं तिन्नि पयाइं ॥३८६।। [दूहो] मन्त्री प्राह-[वर्षम्] थलि उपज्जइ, जलि वसइ, अन्न न पाणी खाइ । अवर देस का प्राहुणा, नितु वउलावा जाइ ॥३८७॥ [दूहो] मन्त्री प्राह-बेलडी। 10 किं सरवरस्स दाणं, ? दाणववंसस्स को विक्खाओ? । काउ पओहरजीवा ?, मरुदेसे केरिसा लोया ? ॥३८८।। [आर्या] मन्त्री प्रत्याह-[कं, बलि, वेसा=] कंबलिवेसा जलसुय-तससुय-तस्स सुय,-तस वल्लही ममंडि[?] । हरिणांखी प्रति प्रीय कहइ, कइ छंडउं कई छंडि ॥३८९॥ [दूहो] 15 मन्त्री प्रत्याह-कलिः, पशूनां बन्धनं किं स्यात् ?, केनेदं दुःखितं जगत् ? । क्षितिस्संरक्षिता केन?, यो जानाति स पण्डितः ॥३९०॥ मन्त्री प्रत्याह-[दाम, उदरेण=] दामोदरेण पुंसां सम्बोधनं किं, विदधति करिणां, के रुचोऽग्नौ भिषग् किं, 20 का शून्या ते रिपूणां, नरवर ! नरकं कोऽवधीत् , क्रीडनं किम् । के वा वर्षासु न स्युस्तृणमिव हरिणाः, किं नखाग्रैविदीर्णं, विन्ध्याद्रौ केरिसर्पन्[?] विघटति तरून् नर्मदावारिपूरः ॥३९१॥ [स्रग्धरा] मन्त्री प्रत्याह-'नर्मदा' इति मध्य एवोत्तरम् । [=नः, मदाः, वारि, पुरः, नर्म, दावा रिपूर: नर्मदावारिपूरः] 25 अष्टम्यां कीदृशश्चन्द्रो ?, विरक्ता स्त्री करोति किम् ? । उत्तमः पुरुषः को वा ?, अर्धं त्यजन्ति पण्डिताः ॥३९२।। मन्त्री प्रत्याह-अत्र चतुर्थपादेनोत्तरम् । D:\amarata.pm5\3rd proof
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy