SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 25 ३६ ] [ ऋषिदत्ताचरित्रसंग्रहः ॥ जेणेयं संलत्तं, "कुमार ! बालाएँ किं वि जइ कज्जं । ता एसा सा अज्जइ, दंसेमि अहं कुमारस्स" ॥११॥ ता एवं सो कुमारो, चिंतइ निययम्मि चेव हिययम्मि | ता तीए बालाए, पलोइयं महुरदिट्ठीए ॥१२॥ नाऊण तस्स भावं, हिययगयं बालिगाऍ पवराए । नेहं पयडंतेणं, पलोइया सा कुमारेण ||१३|| तह तेणं सा दिट्ठा, तीए तह तस्स पेसिया दिट्ठी । जह दोणि विसमयं चिय, निव्वत्तरसाइं जायाई ॥ १४ ॥ [ रिसिदत्तायाः पाणिग्रहणम् ] नाऊण तेसिं भावं, कुमार - बालाण दिट्ठिसंजणियं । रिसिणा कुमारो भणिओ - 'दिण्णा एसा मए तुज्झ' ॥१५॥ किंतेसा अइभोला, तावसवासम्मि वड्ढिया कुमर ! । निच्चं अदिट्ठदुक्खा, अदिट्ठ - तह - विप्पिया चेव ||१६|| सुहालिया य एसा, निच्चं पि अदिट्ठफरुसवयणा य । ता तह कुणसु नराहिव ! न विमाणसि जह तुमं एयं ॥१७॥ चलणेसु निवडिऊणं, कुमरेणं सो रिसी इमं भणिओ । का तुह भयवं ! चिंता ?, एसा चिंता महं चेव ॥१८॥ ता रिसिणा वुड्डेणं, गहिऊणं नीरभरियवरसंखं । दिण्णा सा वरकण्णा, निवाडिया सलिलधार'ति ॥ १९ ॥ पडुपडहसंखसद्दाउलेण वज्जंतगहिरतूरेणं । सा कुमरेणं बाला, परिणीया तक्खणं तत्थ ॥२०॥ तुट्ठो य रायपुत्तो, तीए लंभम्मि पवरकण्णाए । चितेइ सो मणेणं, अलं ममं अण्णभज्जाए ॥२१॥ एयाओ ठाणाओ, नियत्तियव्वं मए नयरहुत्तं । किं तीए धिइनिमित्तं, कइ वि दिणे त्थ अच्छामि ||२२|| १. किन्तु एसा इति विग्रहः कार्यः । D:\amarata.pm5\3rd proof
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy