SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ रिसिदत्ताचरिए दुइज्जं पव्वं ॥ ] एवं चिंतेऊणं, ठिओ कुमारो अरण्णमज्झम्मि | वच्चंति तत्थ दियहा, दोण्ह वि अणुरायभरियाण ||२३|| जह जह वच्चंति दिणा, तह तह दोण्हं पि कुमर - बालाणं । वड्ढेइ गरुयपीई, तत्थ अरण्णे वसंताणं ||२४|| अच्छिनिमीलियमेत्तं पि दो वि न सहंति ताइं विरहं 'ति । संजाओ अइगरुको दोण्ह वि पेमाणुबंधो 'त्ति ||२५|| भणिया सा कुमरेणं,-एसो तुह किंकरो' त्ति सव्वजणो । तुट्ठा अत्थपयाणं, रुट्ठा तं निग्गहं कुणसु ॥ २६॥ सिक्खाविया य नीई, बाला परियारिगाहिं निउणाहिं । जाया य लोयमज्झे, सलाहणीय ' त्ति सा तत्थ ||२७|| जणएण वि नाऊणं, 'धीमंता भत्तुणा समं अहियं । लोयस्स य सम्माया, मज्झे एस' त्ति नाऊण ||२८|| भणिओ य तेण कुमारो,– कुमार ! बालाएँ तुज्झ परिचिता । एसेव नाम - गोत्ते, तं सरणं इए असरण्णाए ||२९|| जेणेह नऽत्थि सरणं, कुमार ! एमाऍ मं तुमं मोत्तुं । ताव अहं जरजिण्णो, कुमार ! तं ईए सरणं' ति ॥३०॥ जेण भणियं पिता रक्षति कौमार्ये, भर्ता रक्षति यौवने । पुत्राश्च स्थविरे भावे, न स्त्री स्वातन्त्र्यमर्हति ॥३१॥ [ ] [ हरिसेणमुनेर्वह्निप्रवेश: ] अण्णं पि पुत्त ! अहयं, इच्छामि हुयासणं तितिप्पेउं । खणभंगुरेण इमिणा, नियएणं कडेवरेणं तु ||३२|| सुणिऊण इमं वयणं, रिसिदत्ता रोविउं समाढत्ता । कुमरेण विसो भणिओ, मा एवं सामि ! तं कुणसु ||३३|| रिसिणा सा संठविया, पुत्त ! अलं तुज्झ एत्थ रुण्णेणं । अहयं तु मोक्खगामी, ता जलणं पविसिमो तुरियं ||३४|| D:\amarata.pm5\3rd proof [ ३७ 5 10 15 20 25
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy