SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ ऋषिदत्ताचरित्रे द्वितीयोल्लासः ॥] [१३९ मृगेषु मैत्री मुदिताऽऽत्मदृष्टौ, कृपाकरा:( पराः) प्राणिषु दुःखितेषु । येषां, न ते कस्य भवन्ति वन्द्याः, कौशेय-कौपीनभृतो मुनीन्द्राः ॥४८॥[वंशस्थ ] नोदकक्लिन्नगात्रोऽपि, 'स्नात' इत्यभिधीयते । स स्नातो यो 'व्रतस्नातः' स बाह्याऽभ्यन्तरः शुचिः ॥८९॥[] तत्र तत्र कुरुक्षेत्रं, तत्र तत्र त्रिपुष्करम् । निगृहीतेन्द्रियग्रामो, यस्मिन् निविशते मुनिः ॥१०॥ [ ] शय्या शैलशिला, गृहं गिरिगुहा, वासस्तरूणां त्वचः, सारङ्गाः सुहृदो, न तु क्षितिभृतां(तो) वृत्तिः फलैः कोमलैः । येषां निर्झराम्बुपानमुचितं, रत्यै च विद्याऽङ्गना, मन्ये ते परमेश्वराः, शिरसि यैर्बद्धा न सेवाञ्जलिः ॥९१॥ [शा.वि.][] 10 द्वाभ्यां यन्न हरिस्त्रिभिर्न च हरस्स्रष्टा न चैवाऽष्टभिर्यन्न द्वादशभिर्नुहो न च दशद्वन्द्वेन लङ्कापतिः । यन्नेन्द्रो दशभिश्शतैर्जनयिता नैत्रैरसङ्ख्यैरपि, तद् विद्यानयनेन पश्यति सुधीरकेन वस्तु स्फुटम्" ॥९२॥ [शा.वि.] [ ] विज्ञोऽथ विज्ञतायोगान्मत्त्वा राजानमाकृतेः । 15 तस्य देवसदृशस्य, स्वाऽऽशिषं दत्तवानिति ॥९३।। "यावल्लीलातरङ्गैर्वहति सुरनदी जाह्नवी तोयपूर्णा, यावच्चाऽऽकाशमार्गे तपति शुभकरो भास्करो लोकपालः । यावद् वैदूर्यनीलप्रभवमणिशिला मेरुश्रृङ्गे विभाति, तावत् त्वं पुत्र-पौत्र-स्वजनपरिवृतो जीव धर्मप्रभावात् ॥९४॥ [स्रग्धरा.] 20 यावत् कूर्मस्य पृष्ठे भुजगपतिरसौ तत्र तिष्ठेद् गरिष्ठो, यावत् तत्राऽपि चञ्चद्विकटफणिफणामण्डले क्षोणिरेषा । यावत् क्षोणौ समस्तत्रिदशपरिवृतश्चारुचामीकरादिस्तावत् साम्राज्यराज्यं विरचय हरिषेण ! प्रभो त्वं नरेन्द्र ! ॥९५।। [स्रग्धरा] कति कति जगति क्षितिपति-शतानि धनुःपरिचितानि विहितानि । 25 हरिषेणभूपसदृशं, नान्यं विश्वेऽपि भूपमद्राक्षम् ॥९६।। [आर्या] १. गङ्गानदी । २. यमुनानदी। D:\amarata.pm53rd proof
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy