SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ २००] [ऋषिदत्ताचरित्रसंग्रहः ॥ स्नान-भोजन-ताम्बूल,-वस्त्रप्रभृतिदानतः ।। सत्प्रियं सप्रियं स्वर्णरथं सत्कृतवान् नृपः ॥५०२।। अन्येद्युः पापिनीं दुष्टां, सुलसानाम योगिनीम् । निन्द्यमानां गलन्मानां, पौरलोकैः पदे पदे ॥५०३।। लकुटैः कुट्यमानाङ्गी, यष्टि-मुष्ट्यादिभिः पुनः । खरमारोपितामग्रे, क्वणत्काहलडिण्डिमाम् ॥५०४।। भ्रामयित्वा रुषा पुर्याः, कौर्बर्याः श्रीचतुष्पथे । विलूनश्रुति-नासाऽग्रं, नृपतिनिरकाशयत् ।।५०५।। [त्रिभिः कुलकम्] ततो निर्भर्त्सयन् बाढं रुक्मिणी निजपुत्रिकाम् । रहस्तामनुशास्तीति, सासूयं सुन्दरः स्वयम् ॥५०६।। संस्थापितो निशाचर्याः, कलङ्कोऽस्यास्त्वया महान् । क्षामयस्व सतीमेनां, त्वं मुधा वैरकारिणी ॥५०७।। यतः -"मृग-मीन-सज्जनानां, तृण-जलसंतोषविहितवृत्तीनाम् । लुब्धक-धीवर-पिशुना, निष्कारणवैरिणो जगति ॥५०८॥ [ आर्या ] [भर्तृ.नी.६१] नमस्कुरु पदौ तस्याः, स्वश्रू-स्वसूरयोस्तथा । मितं हितं च वचस्तथ्यं, श्रुणु पुत्रि ! दृढादरात् ॥५०९॥ यतः - "अभीय रसायए। अगली, भाय-ताय-गुरु-सीस । हे नविभन्न ५५, ते रुसीया सविहीस" ॥५१०॥ [ दूडो][] અક્ષર-દીવઉ ગુરુ વયણ, હાઇ ન વસિઉં ભંહા ५सूय ५मा योयो, ४गि अंधार तां ॥५११॥ [ दू][] इतश्च- सोऽस्थात् सुखभरे मग्नः, समं श्रीऋषिदत्तया । सादरं स्वसुरावासे, दोगुन्दकसुपर्ववत् ॥५१२॥ ब्रूते कुमारस्सानन्द-मृषिदत्तासती प्रति । प्राच्यपुण्यप्रभावेन, सर्वं भव्यमभूत् प्रिये ! ॥५१३।। परं मम मुनिर्मित्रं, महिषध्वजसन्निधौ । शीत-तृष्णाऽऽतपाऽऽपद्भिः, कष्टवान् विद्यतेऽधुना ॥५१४।। D:\amarata.pm513rd proof
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy