SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ ऋषिदत्ताचरित्रे तृतीयोल्लासः ॥ ] कृताऽर्था कृतकृत्या त्वं, त्वमेव कृतलक्षणा । कृतपुण्या त्वमेवाऽसि, धन्या मान्या मनस्विनाम् ॥४९३॥ शीलं श्रीऋषिदत्तायाः, प्रशंससर्जनास्मे । जिना अपि प्रशंसन्ति, यतश्शीलवतीं सतीम् ॥४९४|| 44 'रिसिदत्ता दमयंती पउमा य कलावई विमलसेणा । नामग्गहणजलेणवि, कलिमलपक्खालणं कुणइ" ॥४९५॥[ आर्या ] [ शी.मा./५५] यद् आगमे [म.नि./अ.२, उ. ३- सूत्र - ४०३] " गोयमा ! जा इत्थी भएण वा, लज्जाए वा, कुलं कुसेण वा, जाव णं धम्मसद्धाए वा, तं वेयणं अहियासिज्जा, नो णं विकम्मं समायरिज्जा, से णं धन्ना, से णं पुन्ना, सेणं सुकय पुसो ( ? ) । से णं पुज्जा, से णं ददुव्वा, से णं सरणिज्जा, से णं 10 सव्वलक्खणा, से णं सव्वकल्लाणकारि (र) या, से णं सव्वुत्तममंगलनिही, सेणं सुयदेवया, से णं सरस्सई, से णं अंबहुंडी, से णं, अच्चया, से णं इंदाणी, से णं पम्हावई, से णं अंबिया, से णं चक्केसरी, से णं परमेसरी, से णं परम ( प ) वित्तुत्तमा, सिद्धी मुत्ती सिवगइ "त्ति । इयं स्त्रीशीलस्तुतिर्महानिशीथेऽध्ययने द्वितीये । इतश्चश्रृगाल- कण्ठीरवयो- द्विप- सैरिभयोरिव । पतङ्ग–भास्वतोरिव हय - रासभयोरिव ॥४९६ ॥ उद्योत-तमसोरिव, कस्तूरी-खलखण्डयोः । मेरु- सर्षपयोरिव, रीरी - काञ्चनयोरिव ॥४९७॥ भूमीश-रङ्कयोरिव, खल- सज्जनयोरिव । मणि - पाषाणयोरिव, पयोधि - सरसोरिव ॥ ४९८॥ तादृक्षमन्तरं ज्ञात्वा, रुक्मिणी - ऋषिदत्तयोः । विचिन्तयन् शिरो धुन्वन् सुन्दरो भूपसुन्दरः || ४९९॥ [चतुर्भिः कुलकम्] कुमारस्याऽऽग्रह[:] स्थानेऽभवत् स्त्रीरत्नहेतवे । कृतेऽस्याः सुकुलीनायाः, मया ते महता न किम् ||५००|| तत एवं विचिन्त्याऽसौ, राजा श्रीसुरसुन्दरः । निजाऽऽवासे निनायैनं, ऋषिदत्तासमन्वितम् ॥५०१|| १. से णं वंदा इति पाठ: म.नि.अ.२ /उ. ३/४०३ मध्ये । [ १९९ D:\amarata.pm5\ 3rd proof 5 15 20 25
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy