SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ १९८] [ऋषिदत्ताचरित्रसंग्रहः ॥ व्यालो माल्यगुणायते, मृगपतिस्सद्यः कुरङ्गायते, यस्याऽङ्गे खलु लोकवल्लभतमं शीलं समुन्मीलति ॥४८२॥ [शा.वि.] [भर्तृ.नीति.श.१०९] "शीलं प्राणभृतां कुलोदयकरं, शीलं वपुर्भूषणं, शीलं शौचकर, विपद्भरहरं, दौर्गत्यदुःखापहम् । शीलं दुर्भगतादिकन्ददहनं, चिन्तामणिः प्रार्थिनाम्, शीलं राज्य-रमाविलासभवनं, स्वर्गापवर्गप्रदम्'॥४८३॥[शा.वि.][ ] "सीलं उत्तमचित्तं, सीलं जीवाण मंगलं परमं । सीलं दोहग्गहरं, शीलं सुक्खाण कुलभवणं ॥४८४॥ [ आर्या ] [शी.कु./२] 10 "सीलं धम्मनिहाणं, शीलं पावाण खंडणं भणियं । सीलं जंतूण कए, अकित्तिमं मंडणं परमं" ॥४८५॥ [ आर्या ] [शी.कु./३] "नरयदुवारनिरुंभण-कवाडसंपुडसहोयरच्छायं । सुरलोयधवलमंदिर-आरोहणपवरनिस्सेणिं ॥४८६॥ [आर्या ] [शी.कु./४] "कलिकारओ वि जण-मारओ वि सावज्जजोगनिरओ वि । 15 जं नारदो वि सिज्झइ, तं खलु सीलस्स माहप्पं" ॥४८७॥ [ आर्या. ] [शीलो.मा./१२] "सीतया दुरपवादभीतया, पावके स्वतनुराहुतिः कृता। पावकस्तु जडतां जगाम यत्, तत्र शीलमहिमा विजृम्भते" ॥४८८॥ [ रथो.][ ] "इक्कं महिलाजम्मं, केरिसयं तं पि होइ जियलोए। 20 सील विहूणं नृणं, ता जाणह कंजियं कुहियं" ॥४८९॥ [ ] "भुउभं । सय्य क्य, वि तंबोरा रंग। सी२ () सरी२७ आम२५, सोनई मारिभा "॥४०॥ "किं मंडणेहिं कज्ज, जइ सीलेण अलंकिओ देहो । किं मंडणेहिं कज्जइ, जइ सीले हुज्ज संदेहो" ॥४९१॥ [ आर्या ] [ ] 25 धन्या सा रजनी स एव समयश्शस्यस्स वन्द्यः क्षणः, पक्षस्सोऽप्रतिपक्ष एव सफलो मासोऽप्ययं पुण्यभाक् । श्लाघ्या सा ऋतुरुत्तमं च तदहः, श्रेष्ठस्स संवत्सरोयत्र त्वं ऋषिदत्तके ! नरवरैस् - सम्यग्दृशा वीक्ष्यसे ॥४९२।। [शा.वि.] D:\amarata.pm5\3rd proof
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy