SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ 10 रिसिदत्ताचरिए चउत्थं पव्वं ॥] [७५ तं अज्जउत्त ! तीए तावसधूयाए भणइ आसि कओ । अप्पवसं धुत्तीए बहुकवड-कुहेडभरियाए ॥२४॥ तीए पासम्मि ठिओ भणिइ[ओ] पुरा मम कहं पि तं सुयणु ! । सोऊण वि नेच्छंतो, अहो पि आघासि मा तुज्झ [?] ॥२५॥ अहवा सि तावसीए, के वि गुणा, तेहिं वसं नीओ। अम्ह पुण निग्गुणाणं, सोउं को सहइ नामं पि ॥२६।। जेण भणियं"कमलं व होउ नीलुप्पलं व मलधूसरं कयं ! । वंवा (चंपा )वणेण किं त्थ की गुणेहि भमरा धरिज्जंति" ॥२७॥[ ] "सव्वो गुणेहिं हीरइ, गुणरहियं को जणं समल्लियइ।। कमलं पि गंधरहियं पत्तिय भमरा न सेवंति" ॥२८॥[ ] तो तीए तावसीए आसि, गुणा के वि, तो तेण सा तुज्झ । आसि पिया, मज्झं पुण, कहं पि सोउं न इच्छंतो ॥२९॥ तेण हसिऊण भणियं, न सा पिया आसि मज्झ, तेण अहं । जीवामि तीए विरहे अज्ज वि सुंदरि ! चिरं कालं ॥३०॥ जइ सा मम होज्ज पिया, तो हं सह तीए तत्थ वि मरंतो । न य एत्थ तुह समीवे, आवंतो पाणिगहणत्थं ॥३१॥ अण्णं च-'कह' सो पिउ' त्ति भण्णइ, अलिय निबद्धऽ(क)खरेहिं वयणेहिं । जस्स विओगं दटुं धस त्ति हिययं न फुटेज्जा" ॥३२॥ ता एसो परमत्थो, न मे पिया आसि नूण सा बाला । जेणऽज्ज वि नीलज्जो, जीवामि अहं विणा तीए ॥३३।। जं पुण तीए वि विणा, समागओ एत्थ तुज्झ पासम्मि । तं मा हवेउ अलियं वयणं तायस्स कलिऊणं ॥३४।। अवियारिऊण तीए, 'भणियं' किं तं सयंवसो एत्थ । आओसि मम समीवे, जेण य एवं पयंपेसि ॥३५।। सो सो कओ पओगो, एत्थं मया जेण आणओ सि तुमं । कुमारेण वि सा भणिया, परिहासो मे कओ सुयणु ! ॥३६।। 20 25 D:\amarata.pm5\3rd proof
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy