SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 25 ७६ ] [ ऋषिदत्ताचरित्रसंग्रहः ॥ संपइ कहसु पओगं, जेणं आणिओ, अहं सुयणु ! | पेच्छ, अदिट्ठे वि मए, ममोवरिं आसि ते नेहो ||३७|| भावं अलक्खिऊणं, भणियं कण्णाए, जइ न रूसिहसि । ता साहेमि अहं, ते (तो) कुमरेण वि सा इमं भणिया ||३८|| गेण्हंति बहुमाणं, गुणनिहि जे हुंति पंडिया पुरिसा । 'अईअत्थे को कोवो' कहसु पिए आणणपओगो ||३९|| तो सा गहगहिया इव, रिसिदत्तापुण्णचोइया संती | आईं घेत्तूण इमं सव्वं कहिउं समादत्ता ||४०|| जह पव्वायाऽऽदिट्ठा, गया य रहमद्दणम्मि जह नयरे । जह पुरिसा मारेउ, लित्ता रुहिरेण रिसिदत्ता ॥४१॥ पाणेहिं य भमाडेउं नयरे, नेऊण जह मसाणम्मि । सा मारिया रुयंती, तावसिया पाणपुरिसेहिं ॥ ४२॥ इय सव्वं परिकहियं, आई घेत्तूण, तस्स कुमरस्स । रिसिदत्ता वि य निसुणइ, सव्वमिमं कहियमाणं ति ||४३|| चिंतेइ य हियएणं, रिसिदत्ता, साहु मम कयं ईए । जं कहिऊण य एयं, अयसो मम [तेण] अवणीओ ॥४४॥ कुमरो वि इमं सोउं, अणिट्ठवयणं अईवसंतत्तो । दीहुहनीससंतो, पत्तो सो एरिसमवत्थं ॥ ४५ ॥ पगलंतअंसुनयणो, वज्जासणिसरिसवयणसंतत्तो । सोगेणं अक्कंतो, पत्तो सो एरिसमवत्थं ॥४६॥ भणिऊणं सो एवं अवसर [तुं] अलच्छिभायणे ! सिग्घं । परिवत्तिउं कुमारो, परंमुह झत्ति संवत् ॥४७॥ कह वि गमिऊण रयणीं (णि), पभायमेत्तम्मि भइ सो सचिवे । न धरेमि अहं पाणा, रएइ सिग्घं चिया मज्झं ॥४८॥ विण्णविओ सो तेहिं, सामिय ! तं कहसु कारणं एयं । तेण वि सव्वं कहियं, विणासिया जाव रिसिदत्ता ॥ ४९ ॥ D:\amarata.pm5\3rd proof
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy