SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ रिसिदत्ताचरिए चउत्थं पव्वं ॥] [७७ सुणिऊण ते वि एयं कयं 'अकज्ज' ति एवं जंपंता । बहुदुक्खतावियतणू ते वि परुण्णा 'कलुणयं' ति ॥५०॥ भणिओ य तेहिं कुमरो, कस्स इयाणिं तुमं चयसि अत्तं । कुणसु सामि ! गाहं अईअत्थे पाणचाएणं ॥५१॥ साहारह अत्ताणं, अम्हे य कुलं च वरकुमार ! तुमं । अह तं तहा वि नेच्छसि, णिसुणसु तो अम्ह वयणमिमं ॥५२।। कुमर ! तुमे सहिएहिं, मरियव्वं एत्थ चेव अम्हेहिं । ते एवं जंपमाणा, सचिवा कुमरेण नो गणिया ॥५३।। कत्तो प[वा] एणं, ससुरेणं जाणिया इमा वत्ता । अंतेउरेण सहिओ, सोउं सो अईव आदन्नो ॥५४॥ सयला वि परवरी सा आदण्णा कुमर आ[वइं?]सोउं । पत्तो य पउरसहिओ, राया कुमरस्स पासम्मि ॥५५।। तेण वि कुमरो भणिओ, पुरजणसहिएण कुमर ! खमसु तुमं । अवराहं मम एक्कं, जमिह कयं पावधूयाए ॥५६।। चिंतेइ य सा सुण्हा, अहो मए किं इमं ति परिकहियं । अप्पवहो पावाए, अजाणिऊणं ति परमत्थं ॥५७।। भणिया य तेण सचिवा, किं नऽऽज्ज वि रयह मम चिया सिग्छ । छुरियाए अत्ताणं वावाएमि एस हं लग्गो ॥५८।। नाऊण निच्छयं से, चंदणकट्ठेहिं अगरुमीसेहिं । रइया अईव महिया सचिवेहि चिया कुमारस्स ॥५९॥ नरवरसहिओ कुमरो, अणुगम्मतो य नयरलोएणं । संपत्तो जा चियगं, ता संभरिओ रिसी तेण ॥६०॥ हक्कारिओ य भणिओ, खमसु तुमं रिसिकुमार ! मम एत्थ । अवराहो महंतो जं, एत्थ तुमं ति आणीओ ॥६१।। वच्चसु य तुमं सामिय ! निययावासे अहं पि एत्थम्मि । पइसामि हुयवहम्मी, गुरुदुक्खेणं समक्कंतो ॥६२॥ 25 D:\amarata.pm5\3rd proof
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy