SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 25 ८] [ ऋषिदत्ताचरित्रसंग्रहः ॥ उप्पण्णकेवलाई विणिहयकम्माई दो वि जह ताई । संपत्ताइं मोक्खं नमिणो तित्थम्मि पवरम्मि ॥ ५९ ॥ सेणियराया एवं सोउं नमिऊण तह य वीरजिणं । सम्मत्तभावियमणो, गओ य निययम्मि ठाणम्मि ||६०|| भगवं पि वद्धमाणो थुव्वंतो देव - दाणव- नरेहिं । अण्णत्थ समोसरिओ बोहितो भवियकुमुयाई ॥ ६१॥ एयं कहासरीरं संखेवेणं मए विरइयं ति । इहि पवित्थरेणं भणामि हं जिणवरे नमिउं ॥ ६२॥ [ कथाप्रारम्भ: ] जयइ वरकणयवण्णो पलंबबाहू विसाल [ध] वलच्छो । वीरो विलीणकम्मो जेणेयं साहिया पुव्वि ॥ ६३॥ विप्फुरियनहमउहा पणयाऽमरमउडरयणकयसोहा । नमि[स] जयंतु चलणो जस्स तित्थे इमं जायं ॥६४॥ सुयरयणभूसियंगी सुयदेवी जयउ पोत्थयविहत्था । जिए पसाएणेयं अहं पि [अ]लसं पवक्खामि ||६५ || जह तेण वित्थरेणं कहियं जिणवीरवद्धमाणेणं । तह किंपि समासेणं अहं पि वोच्छं जिणे नमिउं ॥ ६६ ॥ इह दाहिणद्धभरहे देसो नामेण मज्झदेसो त्थि । अन्नधण-धण्णपउरो बहुरयणविभूसिओ रम्मो ॥६७॥ उच्छु- जव - सालिकलिओ, नानाऽऽगर - नगर - गोडलसमेओ । बहु जणवयसंपुण्णो गोमहिसिजणाउलो रम्मो ॥ ६८ ॥ दुब्भिक्ख - डमर - चोरेहिं वज्जिओ निच्चपमुइओ रम्मो । ईइदोसविप्पमुक्को अविरहिओ ऊसवसएहिं ॥ ६९॥ एत्थम्मि वरे देसे नयरं रहमद्दणं' ति नामेणं । अत्थि वरं सुपसिद्धं मणि - रयणविभूसियं रम्मं ॥ ७० ॥ धवलुत्तुंगऽट्टालयसएहिं मणि - रयण-कंचणमएहिं । गयणयलमणुगएहिं तं नयरं भूसियं तेहिं ॥७१॥ D:\amarata.pm5\3rd proof
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy