SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ [९ रिसिदत्ताचरिए पढमं पव्वं ॥] अंबरतलं लिहंते वेरुलियमाइरयणनिम्मविए । कोट्टिमतलसोहंते जिणभवणे' तत्थ अइरम्मे ॥७२॥ आराम-वावि-दीहिय-उज्जाण-तलायमंडियं रम्मं । फरिहासमन्निएणं, पायारवरेण तं खित्तं ॥७३।। तत्थ य सरलसहावो लोओ परिवसइ गुणसयाइण्णो । विन्नाण-कलाकुसलो वियक्खणो बुद्धिमंतो य ॥७४|| सम्मत्त-नाण-दंसण-तव-नियमे य उज्जुत्तो । महु-मज्ज-मंसविरओ सावयधम्मे सया निरओ ॥७५।। अह तत्थ वरे नयरे, हेमरहो नाम अत्थि वरराया । जो सत्तुकरिवराणं सीहकिसोरो व्व पच्चक्खो ॥७६।। चंदो य सोमयाए [अइनिम्मलवय]णकंतिपरिपुण्णो । नाएण बलिसरिच्छो रूवेणं पुरंदरो चेव ॥७७।। कप्पतरू भिच्चाणं, दाया दीणाण अरी य वेरीणं । सो पालगो नयाणं, कलमलओ अण्णराईणं ॥७८॥ तस्स य वरनरवइणो अत्थि पिया गुणगणेहिं सुपसिद्धा । सुविसुद्धकुले जाया सुजसा नामेण देवि त्ति ॥७९।। सा पउमगब्भवण्णा, पउममुही पउमपहवरनयणा । वेल्लहलबाहुलइया ससि व्व सोमा य अकलंका ॥८०॥ सुजसादेवी तणओ अत्थि, सुओ बहुगुणाण जो निलओ । हेमरहपढमपुत्तो कणगरहो नाम नामेणं ॥८१।। सो सयलकलाकुसलो, पियंवओ तह य देव(चेव?) गुणगाही । सुहओ य पुव्वभासी, सघिणो रूवी विणीओ य ॥८२।। भुवणे विक्खायजसो, सोंडीरो कित्तिमं विसालच्छो । पियधम्मो य सुसीलो, वियक्खणो बुद्धिमंतो य ॥८३।। १. प्राकृतत्वात् पुल्लिङ्गम् , प्रथमाबहुवचनमेतत् । 15 20 D:lamarata.pm5\3rd proof
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy