SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ ५८] [ऋषिदत्ताचरित्रसंग्रहः ॥ मा अवक्खेह दइवं, एसा हं एत्थ रण्णमज्झम्मि । वसिऊण हिययवल्लह !, देहे(ह) मम एत्थ पडिवयणं ॥५०॥ नाऽहं अकम्मकारी, अहवा तं सुयणु ! चेव जाणाहि । ता परितायह वल्लह ! खज्जंती भूय-पेएहिं ॥५१।। अहवा को तुह दोसो, दोसो महसंतियाण कम्माणं । जेहि मम एस अयसो, संजणिओ दुक्खरूवो ' त्ति ॥५२।। जाणामि हिययवल्लह !, नीयदुक्खाओं हवेज्ज तुह दुगुणं । ता अब्भेत्थेसि तुमं, मा काहिसि सुयणु ! परितावं ॥५३।। हा पियय परिमुक्का, ताएण वि वज्जिया इह मसाणे । धिद्धिक्कारेण हया, संपइ इह कत्थ वच्चामि ॥५४॥ इय एव सा संतप्पिऊणं, भीमे महामसाणम्मि । चलिया दाहिणहुत्तं, भीया सा ताण पाणाणं ॥५५।। नवमहिलडिरं....क्कं[?] गंतूण पट्टणम्मि पाणेहिं । लोयाण दंसियं संभणियं च 'इमं सिरं तीए' ॥५६।। ताणि य कंपंता...णं...ला[?]णि, जायाणि तम्मि कालम्मि । दुक्खं अइव सहंती, आसमपयवत्तिणी भूया ॥५७।। सा वि य सुण्णासमे, गंतूणं तत्थ मग्गमज्झम्मि । चिंतेउं आढत्ता, कत्थ अहन्ना अहं [जामि ?] ॥५८।। अवि य सा चिंतइ ताव य चित्तम्मि झत्ति संलग्गं ति । चिरकालविमुक्कपिउसंतम्मि आसमपयम्मि ॥५९।। ................. वच्चामि अहं ति आसमपयम्मि । न त्थि मम तं विमोत्तुं, अण्णं इह चेव सरणं ति ॥६०॥ एवं विचिंतिऊणं चलिया जा दाहिणं दिसाहुत्तं । ता पेच्छइ सा पंती(ति), कप्पतरूणं अइमहंती(ति) ॥६१।। तीए विचिंतियं तो, एसा सा कप्पपायवुप्पत्ती । ससुरकुलपत्थियाए, तइया जत्थोदिया आसि ॥६२॥ D:\amarata.pm5\3rd proof
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy