SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ रिसिदत्ताचरिए तइज्जं पव्वं ॥] एवं विचिंतिऊणं चलिया सा तस्स आसमपयस्स । कप्पतरुपायवाणं पंतीए दक्खिणाहुत्तं ॥६३॥ धावइ भयभीया तेसिं पाणाणं, सा अरण्णम्मि । खर-तिक्ख-निगुरेहिं विज्झंता कंटयसएहिं ॥६४॥ सदेव्वसूइभिन्ना कोमलचलणेहिं रुहिरपगलंती । धावइ पाणभीया वागुरमुक्क व्व मुद्धहरिणी ॥६५।। दिसिनिवहं जोयंती, भीया(य)भीया अईव रूयमाणी । पत्ता थोयदिणेहि, तम्मि अरणम्मि सा बाला ॥६६।। एक्कम्मि पायववरे, अईवगुरुपंथखेयसंतत्ता । सा कमा गुरुऽरण्णे, वीसमिथं(उ) चेव आढत्ता ॥६७।। चिंतेइ य रूयमाणी, दरच्छ(?), गयकण्णसरिसचवलाणं । एयाणं भोगाणं खणेण ण(?)डित्तं गुरूणं ति ॥६८॥ किंपाकफलसरिच्छा, पुद्वि भोया अईव रमणिज्जा । ते चेव य अवसाणे हवंति बहु दुक्खसंजणणा ॥६९॥ भोगामिसेण लुद्धा निहणं पाविति पाणिणोवस्सं । तह वि य मोहनिबद्धा, गच्छंति न चेव वेरग्गं ॥७०॥ एयाणं भोगाणं एवं नेआवियं विवागं ति । हा दुक्खदायणयरा बिंति हुंता इमे भोगा ॥७१।। पुव्वि जेण पहेणं सिबियारूढा अहं गया आसि । इहि पि विहिवसेणं रुहिरगलंतेहिं चलणेहिं ॥७२।। चलचामरवीयंती, 'जय'सद्दाणंदिया पिएण समं । पुव्वं आसि गया हं, न हि एगागिणी चेव ॥७३।। करि-तुरय-पवरसंदण-आरूढा आसि हं गया पुट्वि । इण्हि खर-तिक्खाए कंटयपउराए पहाए ॥७४।। अहवा- को जाणिउं समत्थो विहिपरिवटुंतविविहसुहदुक्खो । पवणाहयसलिलतरंग-भंगुरे दिव्वपरिणामे ॥७५।। 25 D:\amarata.pm5\3rd proof
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy