SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ रिसिदत्ताचरिए तइज्जं पव्वं ॥ ] पिऊणा परिभुत्ताई, पेच्छइ सा जाव तर्हि य एमाई । ता कलुणं रुयमाणी, पुणो पुणो वच्चए मोहं ॥ ८९ ॥ संपत्ता देउलियं, दिट्ठो सो तीए तत्थ उडवो ' त्ति । तत्थ बहुं विलेवेडं, पिउणो चिच्चं गया बाला ॥९०॥ पच्चक्खं पिव पियरं दद्धुं तं चिच्चयं तहिं बाला । बहुदुक्खतावियतणुं मोहं सा तत्थ संपत्ता ॥९१॥ सुचिरेणं आसत्था होऊणं विलविउं समाढत्ता । ‘ताय ! जणय ! वल्लह ! कत्थ गओ मे तुमं मत्तुं ॥९२॥ हा हा दे पडिवयणं, कत्थ गओ ताय ! मं तुमं मोत्तुं । एसा अहं अणाहा, जाया तुह जणय ! विरहमि ॥९३॥ बालत्तणम्मि अहयं हा ! जणय ! पवड्ढिया तए आसि । इण्हि पि कुण पसायं ताय ! ममं वयणमेत्तेणं ॥९४॥ अहयं भोगाभिहया दुहिया, सरणागया अणाहा य । हा ताय ! कुण पसायं, समाणया तुज्झ सरणम् ॥ ९५ ॥ आसि ममं पुरसरिसं एयं रण्णं तुज्झम्मि जीवंते । इहि पुण तुह विरहे, हा हा अइभइरवं जायं ॥९६॥ ता जइ जीवंतो च्चिय, पेच्छंता हं इहाणया तायं । तो एस महंतो स-वसणे च्चिय ऊसवो हुंतो ॥९७॥ अहवा- ‘जं जेण कयं कम्मं, तं तेण अवस्स भुंजियव्वं' ति । एमेव नेहनडिया सुमरामि अहं तुमं ताय ! ॥ ९८॥ जं जेण कयं कम्मं, सुहमसुहं जंतवेण[ ? ] जियलोए । सो तं इह उवभुंजइ, न परो गहिउं समत्थो त्ति ॥९९॥ इय एवमाइ सा विल[वि] ऊण संपहिया सरं तेणं । तत्थ वि सा गंतूणं पुणो वि रुण्णा सरं दद्धुं ॥१००॥ गहिऊण तत्थ उदयं, पउमिणिपत्ते अईव सुविसाले । गंतूण तीए उडवं पमज्जिउं (अं) तह विलित्तं च ॥१०१॥ D:\amarata.pm5\3rd proof [ ६१ 5 10 15 20 25
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy