SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ रिसिदत्ताचरिए पंचमं पव्वं ॥ ] भणिओ य तुमे जणओ, ताय ! अहं साहुणीण पासम्मि । बंभकुमारी संता, धम्मं चिट्ठामि कुणमाणी ॥११॥ न त्थि विसयाभिलासो, ताय ! ममं जाणिज्जेहिं विसएहिं । सेविज्जंतेहिं फुडं, संसारो विद्धिमावहइ ॥१२॥ जावेवं ते भणियं, ताव य नाऊण तुज्झ सो चित्तं । भइ, कुण पुत्ति ! धम्मं परलोयहियं, न वारेमि ||१३|| चंदजससाहुणीए संगा नामेण साविया तइया । पासम्म य निक्खंता दालिकुडुंबतणयति ॥१४॥ तव-नियम-सोसियंगी, तवइ तवं सा अईवउग्गं ति । संसारदुक्खभीया, चंदजसासाहुणिसयासे ॥१५॥ छट्ठ-ऽट्ठम-दसम-दुवालसेहिं, मासऽद्ध - मासखवणेहिं । तवइ तवं सा उग्गं, तहा य आयंबिलेहिं ति ॥ १६ ॥ तंपि य चत्थ-छट्ट -ऽट्ठमेहिं मासद्ध - मासखमणेहिं । ती समं कुणसि तवं गिहत्थभावम्मि वट्टंती ॥१७॥ 'सा साहुणि' त्ति काउं सव्वो वि पूयण-वंदणं कुणइ । ती गुणगहणपरो लोओ सव्वो वि, नउण तुमे ॥१८॥ तं तीए असहमाणी, वहसि य रीसं 'जहा ममं को वि । न कुणइ थुइ - गुणगहणं, तीए पुण कुणइ एस जणो ॥१९॥ कलुसियचित्ताए तुमे, तीए दाऊण अब्भखाणं ति । सयले वितओ लोए, पयासियं तं तुमे तइया ||२०|| जह किल संगा एसा, तवचरणं कुणइ सोहणं, किंतु । मंसाऽसि धुत्ति एसा, पच्छण्णं खाइ मडयाणि ॥२१॥ कुणइ तवं मायाए, न उण इमा सम्म साहुणी होइ । साहुणी वेसेण इमा, रक्खसिया एत्थ अवयरिया ||२२|| सहियं तं संगाए सम्मकरणेण तुज्झ वयणं ति । तुम अणिदियं तं बद्धं नुटुं (?) निकायं ति ॥२३॥ D:\amarata.pm5\3rd proof [ ९५ 5 10 15 20 25
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy