SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ रिसिदत्ताचरिए पंचमं पव्वं ॥ 10 [गुरुणा ऋषिदत्तायाः पूर्वभवकथनम्] धम्मक्खाणवसाणे, रिसिदत्ता भणइ तं गुरुं नमिउं । भयवं ! नत्थि अविइयं, एत्थ तुमे किं पि संसारे ॥१॥ ता भयवं मम साहसु, 'रक्खसि सद्दो' इमो ममं जाओ । कयरेणं कम्मेणं, सामि ! उइण्णेण अ भीमो ॥२॥ भयवं पि महुरवाणी, सोउं रिसिदत्तसंतियं वयणं । भवियजणबोहणत्थं, कहिउं एवं समाढत्तो ॥३॥ भद्दे ! निसुणसु एसो, जेण पयत्तो त्ति रक्खसीसहो । एत्थ, तए कम्मेणं अण्णभवे चेव जणिएणं ॥४॥ जंबुद्दीवे दीवे, अत्थिह भरहे भमीरविसयम्मि । गंगपुरं नामपुरं, तं भुंजइ गंगदत्तो त्ति ॥५॥ तस्स त्थि वरा भज्जा, गंगा नामेण, तीए तं धूया । नामेण गंगसेण आसि, अईयम्मि कालम्मि ॥६॥ तत्थेव अत्थि नयरे, चंदजसा नाम साहुणी पवरा । तीए सयासम्मि तुमे, जिणधम्मो पाविओ तइया ॥७॥ वच्चसि तं अणवरयं, दिणे दिणे साहुणीए मासम्मि । खंतिपहाणो धम्मो, सुणसि य तं ताण पासम्मि ॥८॥ तं च कुमारी तइया, रायासुया इंति तुह वरा बहवे । नेच्छसि तं अत्ताणं, रायसुयाणं ति दिज्जंतं ॥९॥ भणिया य तुमं तइया, जणएणं पुत्त ! इच्छसु तुमं ति । रायसुया इंति वरा, इमा वर इमाण जो तुज्झ पडिहाइ ॥१०॥
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy