SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ ८४] [ऋषिदत्ताचरित्रसंग्रहः ॥ वित्तानंतरं च इमं गाहाचक्कलयं गाइयं च "रिद्धी सहावचवला, रोग-जराभंगुरं हयसरीरं । दोण्हं पि गमणसीलाण केच्चिरं होइ संबंधो ॥१४०॥ किंपागफलसमाणा, मुहरसिया हुँति तह इमे भोगा। अंते दुक्खविवागा, तह वि न उज्झंति मूढमणा ॥१४१॥ नेहनिबद्धा पाणी, धम्मं न कुणंति जे जिणक्खायं । ते नरयकूवपडिया, सोयंति पुणो वि अप्पाणं ॥१४२॥ इय रिद्धि-सरीरेणं, विसएहिं य तह य चेव नेहेणं । नत्थि इह किं पि ताणं, मोत्तूणं जिणमयं धम्म" ॥१४३॥ राया वि य इमं सोउं, हियए चिंतेइ सोहणं पढियं । एयं जामइएणं, न अण्णहा होइ एयं' ति ॥१४४।। जावेवं सो चिंतइ, ताव पहाया कमेण सव्वरिया । कालनिवेएण इमं, पढियं गाहाजुवलयं ति ॥१४५।। "एसा कमेण रयणी, वोलीणा संपयं कुणह धम्मं । दुलहं पुणो वि होही, संसारे माणुस्सं जम्मं ॥१४६॥ निद्दलियतिमिरपडलो, एसो उइओ'त्ति झत्ति दिवसयरो । कुणह वरधम्मगहणं, पुण दुलहं माणुसं जम्मं" ॥१४७॥ सोऊण इमं राया, चिंतइ हं वएण[?] हुं पहायं ति । सोहणमणेण पढियं करेमि हं धम्मगहणं ति ॥१४८।। एवं सो चिंतंतो काउं सव्वं पहायकरणीय(यं) । अच्छी ....... ..............अनिवेओ त्ति ॥१४९॥ जहा................... ताण पहू..........................। विहरंतो संपत्तो, ...............रहमद्दणे नयरे ॥१५०।। [भद्रयशआचार्यस्यागमनं, गुरोर्देशना] आवासिओ य पुणरवि, भद्दवणे तम्मि उववणे रम्मे । 'भद्दजसो आयरिओ, समागओ साहुजणसहिओ ॥१५१॥ उज्जाणपालेणं, गंतुं [रण्णा] णिवेइयं एयं ।। भद्दजसो आयरिओ, बहुसाहुजणेण परियरिओ ॥१५२।। 15 25 D:\amarata.pm5\3rd proof
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy