SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ २२२] [ऋषिदत्ताचरित्रसंग्रहः ॥ यद् आगमे च - "अस्म( स )न्नि सरीसिव पक्खी, सीह उरगित्थि जंति जा छढेि । कमसो उक्कोसेणं, सत्तमपुढविं मणुय-मच्छा" ॥१५०॥ [ बृ.सं./२३४] "वाला दाढी पक्खी, जलयर नरगा गया उ अइकूरा । जंति पुणो नरएसुं, बाहल्लेणं न उण नियमो" ॥१५१॥ [ बृ.सं./२३५ ] भवान् भ्रान्त्वा बहूनेवं, ततः श्रीमतिपत्तने । तत्राऽऽस्ते श्रीधनश्रेष्ठी, राजमान्यो महधिकः ॥१५२।। अस्ति स्वस्तिकरी तस्य, पत्नी रत्नवती सती । श्रीमत्याऽऽख्या सुता साऽभूत् तत्कुक्षौ पापयोगतः ॥१५३।। 10 यत:"अणंताओ पावरासीओ, जया उदयमागया। तया इत्थित्तणं पत्तं, सम्मं जाणाहि गोयमा" ॥१५४॥ [ ] शैशवे श्रीमतीपुत्र्या, गुरुयोगात् तथैकदा । देशनाश्रवणे तस्याः, सञ्जाता व्रतवासना ॥१५५।। 15 स्वसद्मन्येत्य हे मातर् ! मयाऽद्याऽऽगमगी: श्रुता । जिघृक्षुतमस्म्येवं, तयोचे मातुरग्रतः ॥१५६॥ "सुयाणि मे पंचमहव्वयाणि, नरएसु दुक्खं च तिरिक्खजोणीसु । निविन्नकामा मि महन्नवाओ, अणुजाणह पव्वइस्सामि अम्मो" ॥१५७॥ [उत्त./१९-११] 20 "अम्म ! ताय ! मए भोगा, भुत्ता विसफलोवमा । पच्छा कडुयविवागा अणुबंधदुहावहा" ॥१५८॥ [ उत्त./१९-१२] "इमं सरीरं अणिच्चं, असुइं असुइसंभवं। असासयावासमिणं, दुक्ख-केसाण भायणं" ॥१५९॥[उत्त./१९-१३] "असासए सरीरम्मि, रई नोवलभामहे (हं)। 25 पच्छा पुरा व चइअव्वे, फेणबुब्बुयसंनिभे ॥१६०॥[सिलोगो] [उत्त./१९-१४] "माणुसत्ते असारम्मि, वाहीरोगाण आलए।। जरा-मरणघत्थम्मि, खणं पि न रमामहे (रमामि हं)" ॥१६१॥ [ उत्त./१९-१५] D:lamarata.pm5\3rd proof
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy