SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ ऋषिदत्ताचरित्रे तृतीयोल्लासः ॥] [१८३ तावत् परिच्छदस्तस्य, प्रत्युवाच महामुनिम् । कुमारो भगवन्नेष कथितं ते करिष्यति ॥३२०॥ एवंविधमृतेरेनं, निर्वतय महाशय ! । श्रीसुन्दरो नृपोऽप्येवं, त्वामभ्यर्थयते मुने ! ॥३२१॥ मुनिरीषद् विहस्यैवं, ब्रूते स्वर्णरथं प्रति । स्त्रीकृते सहसा नैवाऽकार्यं कार्यं महात्मभिः ॥३२२।। यत: - "सुगुणमपगुणं वा, कुर्वता कार्यजातं, परिणतिरवधार्या, यत्नतः पण्डितेन । अतिरभसकृतानां, कर्मणामाविपत्तेर्भवति हृदयदाही,शल्यतुल्यो विपाकः" ॥३२३॥ [मालिनी] [भर्तृ. नीति./९९ ] 10 "सहसा विदधीत न क्रिया-मविवेकः परमाऽऽपदां पदम् । वृणुते हि विमृश्यकारिणं, गुणलुब्धाः स्वयमेव सम्पदः'' ॥३२४॥ [प्रबोधिता] [किराता.] किमेकस्मिन् भवे राजन् ! क्रियन्ते बहवो भवाः । स्त्रीकृते म्रियते यैस्तु, तैर्मुधा जन्म हारितम् ॥३२५॥ "वपन्ति धत्तूरतरूं, सुरद्रु-मुन्मूलय ते मूलत एव मूढाः । विहाय चिन्तामणिमर्थसारं, स्वीकुर्वते काचदलान्यविज्ञाः" ॥३२६॥ [ उप.][] "भद्राभिधं धत्त( हन्त ! ) महाद्विपेन्द्र, विक्रीय ते रासभमाश्रयन्ति । श्यामाकृते ये व्यधुरात्मघातं, मुधा निजं जन्म च हारयन्ति" ॥३२७॥ [ उप.][ ] "ते धत्तूरतरुं वपन्ति भवने, प्रोन्मूल्य कल्पद्रुमं, 20 चिन्तारत्नमपास्य काचशकलं स्वीकुर्वते ते जडाः । विक्रीय द्विरदं गिरीन्द्रकरणिं, क्रीणन्ति ते रासभं, ये लब्धं परिहृत्य धर्ममधमा, धावन्ति भोगाशया" ॥३२८॥ [शा.वि.][सि.प्र/६] उक्तं च- [अध्यात्मकल्पद्रुमे] "मुह्यसु( सि) प्रणयचारुगिरासु , प्रीतितः प्रणयिनीषु कृतिन् किम् । 25 किं न वेत्सि पततां भववाधौं , ता नृणां खलु शिला गलबद्धाः" ॥३२९॥ [स्वागता] [अ.क. १२।१] "चर्माऽस्थि-मज्जा-ऽऽन्त्र-वसा-ऽस्र-मांसा-ऽमेध्याद्यशुच्यस्थिरपुद्गलानाम् । स्त्रीदेहपिण्डाकृतिसंस्थितेषु, स्कन्धेषु किं पश्यसि मूढमात्मन् ?" ॥३३०॥ [इन्द्रवज्रा] [अ.क.२।२] 30 D:\amarata.pm5\3rd proof
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy