SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ ऋषिदत्ताचरित्रे तृतीयोल्लासः ॥] [१७९ प्रत्युक्तं मुनिना राजन् ! पयोजानामिवाऽरुणः । राजा कुमुदवृन्दानां, क्रियावान् पुण्यकारिणाम् ॥२७४।। सहकार: पिकानां च, [स्त]नयित्नुः शिखण्डिनाम् । यथा प्रजानां पृथ्वीशस्-तथा त्वमपि मे प्रियः ॥२७५।। मुने ! ममाऽग्रे गन्तव्य-मस्ति तद्याम्यहं कथम् । त्वत्प्रीतिशृङ्खलाबद्धस्-तन्मयैव समं चल ॥२७६।। त्वामत्र वलमानस्तु , मोक्षाम्यहमसंशयम् । एवं स्वर्णरथेनोक्ते, मुनिः प्राह-प्रमोदभाक् ॥२७७।। स्वामिन्नत्याग्रहं मेऽद्य, मा कृथा मा वृथाऽस्त्वसौ । राजन् ! संयमिनां राज-सङ्गत्या क्रियते किमु ॥२७८।। यतः- "शयीमहि महीपीठे, जीर्णं वासो वसीमहि । भुञ्जीमहि सदा भैक्ष्यं, कुर्मीमहि किमीश्वरैः ? ॥२७९॥ [ भर्तृ.वैरा./१०८] "पद्भ्यामध्वनि *सञ्चरेय विरसं, भुञ्जीय भैक्षं सकृत् । जीर्णं सिग् निवसीय भूमिवलये, रात्रौ शयीय क्षणम् । निस्सङ्गत्वमधिश्रयेय समता,-मुल्लासयेयाऽनिशं, ज्योतिस्तत्परमं दधीय हृदये, कुर्वीय किं भूभुजा" ॥२८०॥ [शा.वि.][] नृपोऽवक् प्रार्थनाभङ्ग-मकार्युर्यदि हे मुने । भवादृशा महात्मानस्-तदाऽन्येषां किमुच्यते ॥२८१।। यत:- "कर्णस्त्वचं शिबिर्मासं, जीवं जीमतवाहनः । ददौषधी चिरास्थीनि, किमदेयं महात्मनाम्" ॥२८२॥ [ ] "परपत्थणापवन्नं, मा जणणि ! जणेसु एरिसं पुत्तं । मा०....... ............॥२८३॥[] "याचमानजनमानसवृत्तेः पूरणाय बत जन्म न यस्य । तेन भमिरिह भारवतीयं, न द्रमैन गिरिभिर्न समुद्रैः" ॥२८४॥[आर्या ][] * सम् + चर् P.P. डोवा छतi पायम तृतीया = ४२४॥नो प्रयोग डोवाथी ‘समः तृतीयया'[सि. ३।३।३३]थी A.P.नो प्रयोग थयेछ. १. वस्त्रम् । 15 20 D:\amarata.pm5|3rd proof
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy