SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ ३५४] 'रत्नं रत्नेन योजयेत्' ॥ ‘विनयस्सद्गुणश्रेष्ठः सतां स्वाभाविको गुणः' ॥ 'विषाणैः शृङ्खलोत्तीर्णा' ॥ शृङ्खला कनकोत्पन्ना, बन्धनायैव केवलम् ॥ अज्ञातकर्तृकऋषिदत्ताचरित्रे सूक्तिसदृशपद्यांशानामकाराद्यनुक्रमः ॥ पद्यांश: अवध्या हि सतामेते, नारी - गो-द्विज - लिङ्गिनः ॥ असारेऽमुत्र संसारे सारेयं हि तपःक्रिया ॥ 'इतो व्याघ्र इतस्तटी' इष्टोऽपि त्यज्यते दुष्टः, शटदङ्गप्रदेशवत् ॥ कुर्वते प्रार्थनाभङ्गं, त्वादृशा अपि किं प्रभो ! ? देहिनां गतयो भिन्नाः, परलोकजुषां युतः ॥ नान्यदस्ति सदाचारादपरं यशसे यतः ॥ मृगनाभौ गता धूलिरप्यहो सूरभी भवेत् ॥ यतो दुरात्मनां क्वास्ते कृत्याकृत्यविवेकिता ? ॥ यत् क्षैरेयीं विना घृष्टिरपि प्रीतिकरी न किम् ? यदिक्षून् खादति क्रोडः, कुट्यते सैरिभाननम् ॥ यादृगेवोप्यते पूर्वं, तादृगेव हि लूयते ॥ रुद्रस्नात्रमिवालङ्घ्यं, भाषितं हि पित्तुः सताम् ॥ वचसापि विवेकज्ञा, जातु न ह्यवजानते ॥ लक्ष्मणि विधौ किं न जाघटीति जनोदितम् ? ॥ 'सुहृदः कार्ये तदल्पं यद् विधीयते ' ॥ 'हीदृशी भवितव्यता' D:\chandan/new/datta-p/pm5\2nd proof [ ऋषिदत्ताचरित्रसंग्रहः ॥ ११४-१ / ६८ १२१-१/१५० ११७-१/१०२ १६९-३/१५९ ... पृ० / श्लो० २६२/३८९ २६६/४४१ २५० / २३२ २४९/२१५ २५७/३२५ २६०/३५७ २६५ / ४२७ २४५ / १६९ २४८/२०१ २५८/३४० २५० / २२८ २५४ / २७९ २५५/२९६ २५५/२९२ २४८ / २११ २६०/२६५ २४३/१४९
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy