SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ १४४] [ऋषिदत्ताचरित्रसंग्रहः ॥ यदुक्तम्-"सुख-दुःखानां कर्ता, हर्ता च न कोऽपि कस्यचिज्जन्तोः । इति चिन्तय, सद्बुद्ध्या पुराकृतं भुज्यते कर्म" ॥१४१॥ [आर्या ] [ ] "कालस्सम-विषमकरः, परिभव-सन्मानमानदः कालः । कालः करोति पुरुषं, दातारं याचितारं वा" ॥१४२॥ [ आर्या ] [ ] "रिक्तोऽहमर्थैरिति मा विषीद, पूर्णोहमषैरिति मा प्रसीद । रिक्तं च पूर्णं भरितं च रिक्तं, करिष्यतो नाऽस्ति विधेविलम्बः"॥१४३॥[ ] "कालम्मि अणाईए, जीवाणं विविहकम्मवसगाणं । तं नऽत्थि संविहाणं, जं संसारे न संभवइ" ॥१४४॥ [ वै.श./१०] "तिमिरेण व कमलवणं, सूरेण व तारयाण उज्जोओ। गिहिकिरियाउ जायाउ, झत्ति विच्छायरूवाओ" ॥१४५॥[ ] "चंदस्स खओ न हु तारयाणं रिद्धी य होइ न हु ताणं । गुरुयाण चडण-पडणं, इयरजणा निच्चपडियव्वा" ॥१४६॥[ ] "डिसी, 149ी, पसिद्धपी । देवि नहीधा यंहन, सवे सरीही" ॥१४७॥ [ ] अदर्शनीयोऽनालाप्यस्समृद्धव्यवहारिणाम् । ततो धनेशो धनदश्चिन्तयेदिति नै:स्व्यवान् ॥१४८।। यतः- "अभूत् प्राची पिङ्गा, रसपतिरिव, प्राप्य कनकं, गतच्छायश्चन्द्रो बुधजन इव ग्राम्यसदसि । क्षणं क्षीणास्तारा नरपतिरिवाऽनुद्यमपरो, न दीपा राजन्ते द्रविणरहितानामिव गुणाः" ॥१४९॥ [शिखरिणी] [ ] वरं वनं, व्याघ्र-गजेन्द्रसेवितं, वरं वने, पुष्पफलाऽम्बुजीवनम् । रणेषु शय्या, घनवल्कलं वरं, न बन्धुवर्गे धनहीनजीवितम् ॥१५०॥[वंशस्थ][ ] शास्त्रेऽपि सीतावालनाऽवसरे रामो वशिष्ठं प्रत्याह "स एवाऽहं, स एव त्वं, स एव च तवाऽश्रमः । 25 आदरं शिथिलीकृत्य, पुनरेव किमादर: ?" ॥१५१॥[ ] १. दारिद्यवतः-दरिद्रानिति । D:\amarata.pm5\3rd proof
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy