SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ रिसिदत्ताचरिए चउत्थं पव्वं ॥ 10 [रुक्मिण्या तथा कुमारस्य पाणिग्रहणम् ] अह रिसिणा सह कुमरो, चलिओ कावेरिं पुरवरिं तेणं । एकम्मि जाणवत्ते, दो वि जणा ते समारूढा ॥१॥ सयणा-ऽऽसण-वत्थेहिं पूइज्जंतो य सो कुमरेणं । वच्चइ मुणिकुमारो, कावेरिं पुरवरिं तेणं ॥२॥ अणवरयपयाणेहिं, पत्तो कावेरिं पुरवरी(रिं) कुमरो । सुंदरपाणीण[णिणा] सो, पवेसिओ पुरवरि विहिणा ॥३॥ दिन्नो य वरपासाओ, सुंदरपाणीण[णिणा] तस्स कुमरस्स। कुमरो तावससहिओ, ठिओ वरे तम्मि पासाए ॥४॥ सा वि य पुण्णपइण्णा, पव्वाया रूविणीए गंतूणं । आई घेत्तुं साहइ, कावेरिं जा पुणो पत्ता ॥५।। तीए वि पूइऊणं, तत्थ य हिरण्णाइणा सा पावा । चलणेसु निवडिऊणं, भणिया उवविससु तुमं अज्जे ! ॥६॥ अह सोहणम्मि दिवसे, रूविणिकण्णाए तह कुमारस्स । पारद्धं परिणयणं, बहुजणमणकयचमक्कारं ॥७॥ पडुपडह-संख-मद्दल-कण्णभयदर[?]-हुडुक्ककयसोहं । काहलसटुम्मीसं पहयं तुरं वरं तत्थ ॥८॥ अ-विहव-मंगलमिस्सं, कयं कुमारेण पाणिगहणं तु । रुप्पिणिकण्णाए समं, पारद्धा तत्थ य रसोई ।।९।। वरवंजण-पप्पड, पंचखज्ज-पेज्जाइबहुविहवीही य । वित्थरिया पवरजुवाणएहिं वीवाहपज्जंते ॥१०॥ D:\amarata.pm5|3rd proof
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy