SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ ऋषिदत्ताचरित्रे प्रथमोल्लासः ॥] [१२९ एवं निशम्य विज्ञेन, विज्ञप्तो गुरुपुङ्गवः । जिघृक्षुरागतोऽस्म्यस्मि, श्राद्धधर्मं सुदर्शनम् ॥२३८।। गुरुरुवाच मा कुर्याः, प्रतिबन्धं महीपते ! । महाऽऽदृत्या महीनाथः, श्राद्धधर्मं प्रपन्नवान् ॥२३९॥ श्रीधर्मगुरुरापृष्टः, शत्रुशल्येन धीमता । कृताञ्जलिपुटेनेति का गति विनी पितुः ॥२४०॥ गुरुराख्यन् महाराज ! श्राद्धधर्मैकसाधक ! । श्रुग्वेकाग्रमना धर्मे, स्वपितु विनीं गतिम् ॥२४१॥ यथा-"स्मरन् पञ्चनमस्कारं, गुरुशिक्षामनुस्मरन् । अधियन्नागमं, तन्वन् , कायोत्सर्गमहर्निशम् ॥२४२॥ रत्नावली-महाभद्र-सर्वतोभद्र-भद्रकम् । प्रतिमा-घनवर्गाश्च, षष्ठाऽष्टम-चतुर्थकान् ॥२४३।। सिंहनि(नि:)क्रीडितादीनि, तत्त्वाऽत्युग्रतपांसि च । कृत्वा संलेखनामासं, नमितीर्थे शिवङ्गमी ॥२४४॥ [त्रिभिःकुलकम्] इत्याऽऽकर्ण्य नमस्कृत्य, श्रीराजर्षिमहागुरून् । शत्रुशल्योऽनुववले, दूताऽऽहूतस्समाहितः ॥२४५।। श्रीवासाऽऽरामतस्सद्यः, सोऽथ श्रीवासपत्तने । श्रीश्रीधरधराधीशं, मिलितुं समुपागतः ॥२४६॥ मिष्टान्नैघृतपक्वान्नैर्भक्तितो भोजितो भृशम् । वस्त्राऽलङ्कृतिसत्कारैः, सत्कृतः सपरिच्छदः ॥२४७।। प्रपन्नश्राद्धधर्मेण, साधर्म्यणाप्यनेन च । सतीhण कृतार्थोऽहं, संपन्नोऽस्मीति चिन्तयन् ॥२४८॥ श्रद्धालुना परां प्रौढिं प्रापितान्तः प्रमोदभाक् । विश्वेशो ववले पश्चाद् ययौ लीलावतीपुरीम् ॥२४९।। राजर्षि मनसा ध्यायन् , गृहिधर्ममपालयत् । शत्रुशल्यो महीपालः, कृपालुर्जीवयोनिषु ॥२५०।। १. अस्मिशब्देन अहं। D:\amarata.pm5|3rd proof
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy