SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ १९४] 10 [ऋषिदत्ताचरित्रसंग्रहः ॥ "पत्त परिमाड, &ि४२6 8886 Hits। વરસંતુ કિમુ અંબધરહ, જોઇ સમવિસમાઈ” an૪૩૮ [ દૂહો] “१२ १२ अंजुधर, वरसीयांस ली। ધારદ વિષ ઇફખુરસ, એવડઉ અંતર હોઈ ૪૩૯ [ દૂહો] “यो न ददाति न भुङ्क्ते, सति विभवे तस्य का गतिर्भवति । तृणकृतपुरुष इवाऽयं, रक्षति सस्यं परस्याऽर्थे" ॥४४०॥[ आर्या. ] [ ] "दानं दुरितनाशाय, शीलं दुर्गतिनाशनम् । तपः कर्मविनाशाय, भावना भवनाशिनी" ॥४४१॥ [ ] इतश्च- ध्यानी मौनी मुनिः कश्चिद् विभङ्गज्ञानसङ्गतः । संप्राप्तः स्वर्नदी स्नातुं , भानोर्भानूदयेऽमिलत् ॥४४२।। तदा मुनिं नमश्चक्रे, शिरस्थकरकुड्मलः । भानुमन्त्री ततः पृच्छेत् , सदयं दयितागतिम् ॥४४३।। वृत्तं तस्यास्सरस्वत्या, विभङ्गज्ञानतो विदन् । सोऽवोचन्मन्त्रिणं-भानो ! त्वं मे कथयतः श्रुणु ॥४४४।। अस्मिन् गङ्गापुरद्रङ्गे, श्रीदत्तधनिनो गृहे । सा सूतात्वेन संभूता, भूतानामभयप्रदा ॥४४५।। सुता सुजाता सञ्जाता, सुन्दरीत्यभिधानतः । पितृभ्यां लाल्यमानाऽभूत् , क्रमाद द्वादशवार्षिकी ॥४४६।। पिता विचिन्तयन्नस्ति, कोऽस्या भावी वरो वरः । यशस्विन्या मनस्विन्याः, प्राप्ताया यौवनं नवम् ॥४४७।। सा कीदृशी अत्थाणी जणलोयणाण बहुला लायण्णकल्लोलिणी, णाणा विब्भमहावभावनगरी, सोहग्गपालिद्धया । नेत्तेंदीवरदीहिया मह पुरो सिंगारसंजीवनी, जं जादा अह वम्महेण धणुहे तिक्खो सरो संधिदो ॥४४८॥ [शा.वि.] त्वदर्शनसमुत्पन्न-जातिस्मृतिविशेषतः । ज्ञात्वाऽसौ पूर्वसंयोगं, त्वामेव परिणेष्यति ॥४४९।। 20 25 D:\amarata.pm5|3rd proof
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy