SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ २१२] [ ऋषिदत्ताचरित्रसंग्रहः ॥ तत्थ णं अत्थेगइया जेणेव उक्किट्ठ सद्द जाव गंधा, तेणेव उवागच्छंति उवागच्छित्ता तेसु उक्किट्ठेसु सद्द- जाव गंधेसु मुच्छिया जाव अज्झोववन्ना आसेविडं पयत्ता यावि होत्था । तए णं ते आसा, उक्किट्ठ सद्द जाव आसेवमाणा, तहिं बहुहिं कूडेहिं य पासेहि य गलएसु य पाएसु य बज्झंति । तए णं ते कोडुंबिया, ते आसे 5 गिण्हंति, गिण्हित्ता एगट्टियाहिं पोयवहणं संचारेंति, संचारित्ता तणस्स य कट्ठस्स य जाव भरेंति । तए णं ते संजत्ताणावावाणियगा दक्खिणाणुकूलेणं वाएणं, जेणे व गंभीर पोहणे, तेणे व उवागच्छंति, उवागच्छित्ता जेणेव हत्थिसीसे नयरे, जेणेव कणगराया तेणे व उवागच्छंति, उवागच्छित्ता करयलपरिग्गहियं दसनहं सिरसात्तं मत्थए अजलिं कट्टु वद्धावेंति, वद्धावित्ता ते आसे उवणेंति, उवणित्ता तए णं से 10 कणगकेउराया, तेसिं संजत्तावाणियगाणं उम्मुक्कं उम्मुक्कं वियर, वियरइत्ता सक्कारेइ, सक्कारेत्ता पडिविसज्जेइ, पडिविसज्जित्ता तए णं से कणगकेऊ या आसरक्खए आसमद्दए सद्दावेइ, सद्दावित्ता एवं वयासी - तुब्भे णं देवाणुप्पिया । आसे विएह । तए णं ते आसमद्दगा 'तह'त्ति पडिसुर्णेति, पडिसुणेत्ता ते आसे बहूहिं मुहबंधेहिं य कण्णबंधेहि य नासाबंधेहि य बालबंधेहि य खुरबंधेहि य 15 कडगबंधेहि य खली (लि ) णबंधेहि य अहिलाणबंधेहि य पडायाणाहि (पडयाणेहि ) अंकणाहि यवि(वे ) त्तप्पहारेहि य लयप्पहारेहि य कसप्पहारेहि य छविप्पहारेहि य विणयंति, विणइत्ता कणगकेउस्स रन्नो उवर्णेति । तए णं से कणगऊ आसमद्दए सक्कारेइ, सम्माणेइ, सक्कारित्ता सम्माणित्ता पडिविसज्जेइ, । तए णं ते आसा बहूहिं मुहबंधेहि य जाव छविप्पहारेहि य बहूणि सारीर - माणसाईं दुक्खाई 20 पाविंति । एवामेव समणाउसो ! जो अम्हं णिग्गंथो वा णिग्गंथी वा पव्वइए समा इट्ठेसु सद्द-फरिस जाव गंधेसु य सज्जइ, रज्जइ, गिज्झइ, मुज्झइ अज्झोववज्जइ । से णं इहलोए चेव बहूणं समणाण य जाव सावियाण य हीलणिज्जे जाव अणुपरियट्टिस्स । एवं खलु जंबू समणेणं भगवया महावीरेणं सत्तरसमस्स णायज्झयणस्स अयमट्ठे पण्णत्ते त्ति बेमि" | सत्तरसमं पोयज्झयणं सम्पूर्णं ॥ 25 निशम्य देशनामेवं, वच: पीयूषसारणीम् । नर-नारी-सुरव्यूह -तमस्संदोहहारिणीम् ॥६२॥ सुखि-दु:खिजगज्जन्तुपरोपकृतिकारिणीम् । श्रृङ्गारादिरसौ (सो) त्कार्य, सौन्दर्यगुणधारिणीम् ॥६३॥ D:\amarata.pm5\3rd proof
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy