SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् [१] इसिदत्ताकहा ॥] [२७३ ततो रायपुत्तेण भणिदं-किं जाणध, काणि पुण ताई हवेज्जा ? ते भणंति-सामि ! होज्जा णु रक्खसाइं तावसाई वा । रायपुत्तेण भणिदं-कदो रक्खसा फलाई खाइंति, अग्गि वा होमयंति ? त्ति णूणं तावसाई भविस्संति । ततो पयाणयं दातुं कणगरधो गदो तं सरं, तस्स पुवपेरंते आवासिदो । भणिदा य तेण ते पुरिसा-दरिसेघ भो ! तं दोलं देउलियं च । तेहिं दंसिदाइं दोवि ठाणाई । पेच्छदि य सपरिभोगाई, परं कण्णा ण दीसदि । अच्छदि य महाजणपरिवुडो देवकुलियाए । पेच्छति य तत्थ अपुव्वे पुष्फिद-फलिदे सुरभिसादुकलिदे महढुमे । वारितो य तेण लोगो, मा कोइ पुष्पं फलं वा एत्थं पदेसे छिवेज्ज त्ति । आगदो य सो तावसो फलाइं गहेदुं । रायपुत्तेण य विणएण पूइतो । तेण वि य से पउमपत्तविण्णत्थो पुष्फफलोदयमिस्सो उवणीदो रायसुदस्स अग्यो । पडिच्छिदूण य तयं णिसण्णो पउमपत्तासणे रायसुदो । पुच्छिदो य वणोगसेणं-कदो आगच्छसि रायपुत्त ? त्ति । तेण य सव्वं जधदिदं कधिदं । पलोएदि य सव्वदो समंता रायसुतो, ण य कत्थ वि तं कण्णगं पेच्छति । भणिदो य रिसएण रायपुतो-देव ! कम्मवेला वट्टति । तं च सि अतिधी । साधीणाइं च मे फलाइं । ताइं घेप्पंतु । रायसुदेण भणिदोतवोवड्डी होदु भे । अलं फलेहिं । तुब्भं पुण जइ केणइ भक्खरूवेणं अण्णेण वाहारजादेणं वत्थेसु वरुग (?) चम्मपडीसु वा पओयणं अत्थि, तदो गेण्हहेति । तेण णिवित्तिय पडिसेधितो । आढत्तो य देवद व्व [व]णे पयत्तिउं । अवसरितो य णिययावासंतेण सपरिवारो रायपुत्तो, अप्पपुरिसपरिवारो य पच्छण्णो दुमंतरट्टिदो आसमपदं णिरिक्खंतो ताव ठिदो जाव दिट्ठा [कण्णगा?] रिसिणो आहारकाले तेण सह फलाइं खायंती । पच्छा य पुणो अइंसणं गदा । ततो पुव्वावरण्हकाले मज्जिद-जिमिदो पुणरवि गदो तावससगासं रायसुतो । तत्थ य विणएण तयं पज्जुवासमाणो भणदि-जदि रिसिणो अणुवरोहो हवेज्ज ततो एत्थ सुरभिसीतलगंभीरजले तुह भुयपरिग्गहपवरपादवोवसोभिदे वीसमेज्जामि कदिई दिणाइं । ण य ते को वि एदाए दिसाए चतुष्पदं अल्लियावेदि पादवं वा लुंचति त्ति । तेण य भणिदो-वीसमध रायपुत्त ! इच्छाए त्ति । तदो रायपुत्तो वियाले पडिगतो आवासं । अदिच्छिदाए य रादीए गदो तावसो फलाणं । रायपुत्तो य देवकुलियं गदो । णिउणं च मग्गमाणेणं ण चेअ दिट्ठा कण्णगा । कारिदा य णेण हरितोवलेवणा देवकुलिया पुष्फोवयारकलिता सुरभिधूवंधयारिदा चेव । आगदो य सो तावसो । णमिदूण य तयं अवक्कंतो । पुणरवि य दुमंतरणिलुक्केणं आहारकाले दिट्ठा । गदो य आवासं । तधेव मज्जिद-जिमिदो पच्छावरण्हे गदो रिसिसमीवं, अभिवादणं च कार्यु भणदि-महरिसि ! ण मे धिती अस्थि तुह पादमूलं अणागतस्स । तेण भणिदं-सागदं वो भद्दमुह ! त्ति । पज्जुवासिदूण य गदो आवासं । बिदियदिवसे य तधेव पुणरवि तं देवकुलियं आढत्तो सयमेव हरिदोवलेवणं पुण्फोवयारं च कादं । आगदो य तावसो । तेण य भणिदो-किमेसा रायपुत्त ! सयमेव महंता उवचिती आढत्ता ? अच्चुवयारो १. पयत्तितं खं० । पयतित्थं मो० । D:\chandan/new/datta-p/pm5\2nd proof
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy