SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ २७२] [ ऋषिदत्ताचरित्रसंग्रहः ॥ पत्ता मो । वंदिताणि य मो ताइं देवासुरवंदिताइं । णमिदूण य ताइं जधा - सण्णिहिते य साधुणो दसमतित्थगरजम्मभूमिं च तदो अम्हे पडिमत्थिणो पुरा सुसाधुणिसेविदं इमं कंचणगुहं उद्दिस्स आगदा मो, तुब्भे य उम्मुहे दद्धुं इध समोतिता ( ?न्ना) मोति । ता पुणो म्हेहिं विणएण पुच्छिता ते महेसिणो-भगवं ! जति वो णत्थि उवरोधो तदो अम्हं अणुग्गहत्थाए कधेध कणगरधो रायरिसी कदरम्मि जणवदे पुरवरे वा राया आसि ? केण वा दुक्खेण पव्वइतो ? ततो तेसिं मुणीणं एक्को सजलजलधरगंभीरणिस्सणो भणतिसावया ! सुणघ । अत्थि इधेव दाहिणड्डूभरधे रधमद्दणं णाम नगरं । तत्थ राया सिर णाम । तस्स सुजसाए देवीए अत्तओ कुमारो कणगरधो णाम अतीव रूवसिरिसंपण्णो । कावेरीए य णगरीए राया सुंदरपाणी णाम । तस्स वासुलाए देवीए अत्तिया अतीव रूविणी रूविणी णाम कण्णा विविधकलागुणसकण्णा । सा य पिदुणा कणगरधस्स दिण्णा । तेसिं च णगराणं दोह वि अंतरं बहुजोयणियं अद्धाणं । कणगरधो य पिदुणा महदा विभवेण बलवाहणसमुदएणं रूविणिवियाहकज्जे संपेसिदो सुंदरपाणिदूतसहितो । पविट्ठो य कमेण वच्चमाणो महालियं अडविं । पुव्वं च करभसंघाडिं सलिलनिवाणं भालेदुं पडिआगच्छदि, ततो पच्छा सो पयाणयं देहि ( ?इ ) सपुरिस [ णि ] रूविते णिवाणे । एवं च गच्छंतस्स पाणियणिवाणभालणविसज्जिदा करहवामी सुचिरेण आगदा । पुच्छिदा य रायसुदेणं सारधिपुरिसा - किं वा एवच्चिरं कदं ? ति । ते विणयगदा भणंति-सामि ! लहुं चेव दट्टु पाणियं किह नु कारणं मुध दो विग ( ?लं )बितं ति । अम्हेहिं इतो पुव्वदेसियविधितं सलिलणिवाणं विमग्गमाणेहिं दिट्ठो एक्कम्मि गिरिसंकडे खुद्दागसमुद्दभूतो फुल्लुप्पलकमलकुवलयाइण्णो मुइदमत्तकारंडचक्कवागकलहंससारसकलकु ललमिधुणाकुलो सरो । तं च मो महणेव ( ? गहणवण) विणि( ? )पेरंतं पणट्ठ ( ? ) णीसद्दकरभा समल्लीणा । गहणदुमंतरल्लीणा य सरं सव्वतो पलोएमो । पेच्छामो य सरतीरसंठिदसुयाद्जमलज्जुणपादवंतरवट्टं [ त ]वल्लिरज्जुकयदोलसमारूढं एगागिणि दिव ( ?व्व) रूविणि पज्जभु( ? )पवरजोव्वणं वणदेवयं पिव कण्णगं । होज्जा णु सिरी कमलालया तस्स वा सरस्स सा देवत त्ति । सा य ततो दोलातो अवतरिदुं अवतिण्णा सरं सरो [ रु ] हत्थं । तत्थ जलमज्जणं कायुं ताहे पउमिणिपत्तकंदाई कमलाणि य वहंती अवरम्मुही चलिदा सरातो । अणुसरामो य वयं वणमुहा तयिं (?यं ) कोदुएणं । गदा णादिदूरं सरातो । तत्थ य गिरिकोलंबे सुरभि - वणमज्झसंडसंसिता देवकुलिया । तिं ( ?तं ) अणुपविट्ठा | आगदो य तत्थ फलभरिदकिढिणो जरापरिणतो पंजरजडाकलावो तावसो । सो य णिक्खित्तकिढिणभारो कदमज्जणग्गिहोमो तीयोवणीदसामिवेयो ( ? ) तीए य सह फलाई पभक्खिदो । अम्हे य तं सुचिरं पच्छण्णा णिरिक्खिदुं अवसरिदूणं उडु [व] विलग्गा इध पत्ता । एतेण कारणेणं अम्हे [ हिं] सुचिरं कदं ति । १. किं नुक्कारणं मो० । २. प्पज्जवतु पव० मो० । D:\chandan/new/datta-p/pm5\2nd proof
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy