SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ २६२] [ऋषिदत्ताचरित्रसंग्रहः ॥ कुमारोऽपि बहोः कालाद् दृष्टनष्टापदस्तथा । पपौ यथानन्दबाष्पैस्तल्लावण्यमिवाचमत् ॥३८२।। ऋषिदत्तापि नीरङ्गीदलोत्सङ्गीकृतानना । आलुलोके दृशा लज्जास्पृशा पत्युः पदाङ्गुलीः ॥३८३।। जीवन्तीमात्मजामातुराविर्भूय पुरः स्थिताम् । तामालोक्य नृपोऽप्यन्तःप्रमोदवशगोऽभवत् ॥३८४।। निनाय च निजं सौधमसौ धन्यतमां नृपः । कुमारसहितामेतां समारोप्य करीश्वरम् ॥३८५।। गौरवात् तामथ स्नानवासोऽलङ्करणादिभिः । सच्चकार निजापत्यनिर्विशेषं विशेषवित् ॥३८६।। सुलसां तु महीपालः पापिनी तामपापधीः । भ्रामयित्वा पुरे पौनिन्द्यमानामनारतम् ॥३८७।। रासभारोपितां मुष्टियष्ट्यादिपरिताडिताम् । पुरतः परितो वाद्यमानकाहलडिण्डिमाम् ॥३८८।। विलूनकर्णयुगलनासिकां निरवासयत् । अवध्या हि सतामेते, नारी-गो-द्विज-लिङ्गिनः ॥३८९॥ त्रिभिर्विशेषकम् ॥ नन्द(न्दि)नी स्वामपि महीपती रहसि रंहसा । निरभर्सयदत्यन्तरूक्षाक्षरकिरा गिरा ॥३९०।। कुमारोऽपि कियत्कालं सहैव ऋषिदत्तया । तस्थौ विषयवांस्तत्र श्वशुरेण प्रमोदितः ॥३९१।। $ अन्यदा च प्रियामूचे तामुत्सङ्गनिषेदुषीम् । कुमारः स्फारशोकाश्रुजलाविलविलोचनः ॥३९२।। प्रिये ! सर्वमिदं भव्यमभूद् मित्रं परं मम । कष्टमास्ते विधेः पार्वे त्वत्पदे प्रहितो मुनिः ॥३९३।। परार्थकर्मठेनाद्य मठेन गुणसम्पदाम् । मित्रेण रहिता जज्ञे भूरियं मे तमोमयी ॥३९४।। 20 D:\amarata.pm5!3rd proof
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy