SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ १६४] [ऋषिदत्ताचरित्रसंग्रहः ॥ सुलसायोगिनीजुष्टा, रुक्मिण्याऽवद्यकारिका । समस्तमन्त्र-तन्त्रज्ञा, गृहे साऽऽकारिताऽन्यदा ॥९२।। सा च कीदृशी ?"चण्डी दुर्विनया स्वयं कलहिनी, कृष्णा परामन्त्रिणी, निद्रालुः पललाशनी विकथिनी हीवर्जिता तस्करी । देहिल्यामुपवेशिनी क्षयकरी, दन्तैः कटत्कारिणी, निःशौचा कुटिलाशया च सुलसा किं वर्ण्यते योगिनी ॥९३।। [शा.वि.] "कुटिलगतिः कुटिलमतिः, कुटिलात्मा कुटिलशीलसंपन्नः । सर्वं पश्यति कुटिलं, कुटिलः कुटिलेन भावेन" ॥९४॥ [ आर्या ] [ ] 10 "कवयः किं न कुर्वन्ति, किं न जल्पन्ति मद्यपाः । योषितः किं न कुर्वन्ति, किं न भक्षन्ति( ? ) वायसाः" ॥१५॥ [अनु.] [ ] "अश्वप्लुतं माधवर्जितं च, स्त्रीणां चरित्रं भवितव्यतां च । अवर्षणं वाऽप्यतिवर्षणं वा, देवा न जानन्ति, कुतो मनुष्यः" ॥१६॥ [ उप.][ ] "रविचरियं गहचरियं, ताराचरियं च चंदचरियं च । 15 जाणंति बुद्धिमंता, महिलाचरियं न याणंति" ॥९७॥ [आर्या ] [ ] "आयी धन वर्षास, स्त्रीयरित्रन रोतi पास। એ ત્રિહનું જાણઇ ભેલ, તસ ઘરિ નીર વહઈ સહદેઉ I૯૮ (દૂહો) [ ] "मच्छपयं जलमज्झे, आगासे पंखियाण पयपंती। महिलाण हिययमग्गो, तिन्नि वि लोए न याणंति ॥९९॥ [आर्या ] [ ] 20 "त्रि(1)भ ! स्त्रीय न धीNS, ४६ सि२ अप्पिय हे। नही तोवर २५i, न भूली से॥१००। (दूडी) [ ] "हु न बोरिव ४ सिंयई अभिओ।। तोम वींu, तिं तराई गुरो ॥१०१॥ (हूडी) [ ] "दूधि सीयि दी436, था। हीमो गुदे ।। 25 तो नछ य९l, ali dus Yो ॥१०२॥ (दूड) [ ] "अन्नं रमइ निरिक्खइ, अन्नं भासेइ अन्नयं चिंतइ । अन्नस्स देइ दोसं, कवडकुडी कामिणी एसा" ॥१०३॥ [आर्या ] [ ] D:lamarata.pm5\3rd proof
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy