SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ १८] [ऋषिदत्ताचरित्रसंग्रहः ॥ जलहत्थि-मयर-कच्छव-तंतुय-कुरुविल्ल-मच्छसयकलियं । सच्छोदयभरियं सरं वालसमुद्दो व्व वित्थिण्णं ॥१८५।। तस्स य तीरावत्ती वित्थिण्णो बहलपत्तलच्छाओ । नहोच्छो अत्थि दुमो बहुपक्खिगणाण आगारो ॥१८६।। तम्मि पडपायववरे, पाएहिं बद्धगम्मि अंदोले । अंदोलंती इत्थी दिट्ठा वररूवगुणकलिया ॥१८७।। तं पेच्छिऊण बालं, पउममुहिं पउमपत्तवरनयणं । संजायगरुयसंका[उ]ला तत्थेव य संलीणा ॥१८८।। तत्थ हुमगहणमज्झे चिंतेमो, होज्ज का इमा बाला । किं वणलच्छी एसा ?, किं वा रिसिणी इमा का वि ॥१८९॥ जावेवं चिंतेमो, ताव य अंदोलयाउ उत्तरिउं । सललियवेल्लहलगइ, चलिया सा सरवरंऽतेणं ॥१९०।। गंतूण सरवरम्मी, मज्जणकीलाएँ तत्थ कीलेउं । पउमिणि पत्तम्मि वरे, गिण्हइ सा पउरकुसुमाइं ॥१९१॥ गहियवरकुसुमनिवहा, चलिया सा पच्छिमं दिसाहुत्तं । तत्थ य अवरदिसाए, उज्जाणं अत्थि रमणीयं ॥१९२॥ तत्थ वरे उज्जाणे, अणेयवरपायवेहिं परियरिए । दुमगहणमज्झवत्ती, देउलिया अत्थि रमणीया ॥१९३।। सा मंथरगइगमणा, पलोयमाणी वरंतमुज्जाणं । देउलियाए गंतुं, पउमिणिपत्तेसु उवविट्ठा ॥१९४।। एयम्मि अवसरम्मी, अच्छंतेहिं तहिं वणनिउंजे । जं दिलु तं सामिय ! निसुणसु एक्केण चित्तेण ॥१९५।। अवि य- चंदो व सोमयाए, सूरो विव नियसरीरदित्तीए, समुद्दो विव गंभीरत्तणेणं, मत्तगयवरो विव सलीलाए गईए, सीहो विव निग्घयत्तेण, पढमपाउसो 25 विव दीसंतो नयणसुहकारी, पुरंदरो विव रूवसंपयाए, सुरगिरी विव थिरत्तणेणं, महुमहणो विव वित्थिण्णुणयवच्छत्थलेणं, संकरो विव गुरुजडाकलावेण, जमो विव D:\amarata.pm5\3rd proof
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy