SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ [६५ रिसिदत्ताचरिए तइज्जं पव्वं ॥] रण्णा अब्भत्थेउं महया बलसंजुओ वरकुमारो । कावेरिपुरनरीए विसज्जिओ पाणिगहणत्थं ॥१४०॥ [ऋषिकुमारस्याश्रमे मिलनं वार्तालापं च] सा वि य पारिव्वाई चलिया सह तेण कुमरसेण्णेण । वच्चंतो य कुमारो पत्तो तं सरवरं रम्मं ॥१४१॥ जत्थ पुरा परिणीया रिसिदत्ता आसि तेण कुमरेण । आवासिओ कुमारो सरस्स आसण्णदेसम्मि ॥१४२॥ दट्ठण सरवरं तं कुमरो चिंतेइ तं इमं होज्ज । जत्थ पुरा रिसिदत्ता निहि व्व लद्धा मए आसि ॥१४३।। हा एस सो पएसो, जत्थ संवड्डिया य मम दइया । संभरिउं तीए गुणे, अंसुनिवायं कुणइ कुमरो ॥१४४॥ भणिया य तेण पुरिसा, आगच्छह ताव आसमपएसम्मि । रिसिदत्तजम्मभूमि, गंतूणं जेण पेच्छामो ॥१४५।। जावेवं ते भणिया, ताव कुमारस्स दाहिणा अच्छी । फुरिया, कुमरो चिंतेइ, पियमेलो एस सुएई ॥१४६।। जेण भणियं"सिरफुरेण किर रज्जं, पियमेलो होइ अच्छिफुरणेण । बाहुफुरणम्मि य पियं, अहरे पुण भुवणं जाण" ॥१४७॥[ ] ता मम अज्ज अवस्सं होही पियमाणुसेण मेलावो । एवं विचिंतिऊणं देउलियाए गओ कुमरो ॥१४८॥ दिट्ठा वक्कलधारी दीहजडा रिसिकुमारवेसेण । रिसिदत्ता कुमारेणं दट्टणं चिंतियं तेण ॥१४९।। किं एसा रिसिदत्ता, हवेज्ज मम भारिया इहं पत्ता । अहवा जणपच्चक्खं तइया सा मारिया बाला ॥१५०॥ कुमरेण न सा नाया, तीए पुण जाणिओ इमो कुमरो । सो आमेल्लं [?] कुमरो, पडिओ तीए चलणजुयले ॥१५१॥ रिसिकुमरेण वि दिन्नो, अग्घो कुसुमेहिं तस्स कुमरस्स । तं सो पडिच्छिऊणं उवविट्ठो तस्स चलणंते ॥१५२॥ D:\amarata.pm513rd proof
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy